Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhadrabāhucarita
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 11, 7.0 dyumad iti dyumad iva vai brahmavarcasaṃ vibhātīti vīva vai brahmavarcasam bhāti //
Atharvaveda (Paippalāda)
AVP, 1, 19, 2.2 uttareṇa brahmaṇā vi bhāhi kṛṇvāno anyān adharān sapatnān //
AVP, 1, 74, 4.2 viśvā āśā manuṣyo vi bhāhy ayaṃ purorā no asyāstu mūrdhā //
AVP, 1, 76, 2.1 praty enaṃ yāhi prati bhaṅdhy enaṃ vividhyann agne vitaraṃ vi bhāhi /
AVP, 4, 3, 4.1 āyaṃ bhātu pradiśaḥ pañca devīr indra iva jyeṣṭho bhavatu prajānām /
Atharvaveda (Śaunaka)
AVŚ, 8, 3, 24.1 vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahitvā /
AVŚ, 11, 7, 14.2 ā sūryo bhāty ucchiṣṭe 'horātre api tan mayi //
AVŚ, 18, 3, 65.1 pra ketunā bṛhatā bhāty agnir ā rodasī vṛṣabho roravīti /
AVŚ, 18, 4, 14.2 tasmai pra bhāti nabhaso jyotiṣīmānt svargaḥ panthāḥ sukṛte devayānaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 2.2 kurvan bhāty arkavad vipraḥ sā kāryaiṣām ataḥ kriyā //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 16.3 so 'sau candraḥ pareṇa mṛtyum atikrānto bhāti /
BĀU, 1, 5, 22.3 bhāsyāmy aham iti candramāḥ /
Chāndogyopaniṣad
ChU, 3, 18, 3.2 so 'gninā jyotiṣā bhāti ca tapati ca /
ChU, 3, 18, 3.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda //
ChU, 3, 18, 4.2 sa vāyunā jyotiṣā bhāti ca tapati ca /
ChU, 3, 18, 4.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda //
ChU, 3, 18, 5.2 sa ādityena jyotiṣā bhāti ca tapati ca /
ChU, 3, 18, 5.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda //
ChU, 3, 18, 6.2 sa digbhir jyotiṣā bhāti ca tapati ca /
ChU, 3, 18, 6.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda ya evaṃ veda //
ChU, 4, 9, 2.1 brahmavid iva vai somya bhāsi /
ChU, 4, 14, 2.2 brahmavida iva somya mukhaṃ bhāti /
ChU, 4, 15, 4.2 eṣa hi sarveṣu lokeṣu bhāti /
ChU, 4, 15, 4.3 sarveṣu lokeṣu bhāti ya evaṃ veda //
Gopathabrāhmaṇa
GB, 1, 1, 3, 14.0 bhṛgur iva vai sa sarveṣu lokeṣu bhāti ya evaṃ veda //
GB, 1, 1, 4, 25.0 prajāpatir iva vai sa sarveṣu lokeṣu bhāti ya evaṃ veda //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 3, 22, 8.0 kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān dīkṣām upaitīti brāhmaṇam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 29, 1.3 yeṣāmadhyeti pravasanneti saumanaso babhuḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 13, 1.2 bhātīva hi brahmavarcasam //
JUB, 3, 39, 3.1 etasya ha vā idam akṣarasya krator bhātīty ācakṣate //
JUB, 3, 39, 9.1 etasya ha vā idam akṣarasya krator yo bhātīty ācakṣate //
Jaiminīyabrāhmaṇa
JB, 1, 240, 14.0 yathā ha girau jyotir bhāyād evaṃ tasyāṃ janatāyāṃ bhāti yasyāṃ bhavati ya evaṃ veda //
JB, 1, 240, 14.0 yathā ha girau jyotir bhāyād evaṃ tasyāṃ janatāyāṃ bhāti yasyāṃ bhavati ya evaṃ veda //
Kauṣītakibrāhmaṇa
KauṣB, 3, 3, 25.0 sā vā asau yad ado 'muṣyādityasyopariṣṭād divīva bhāti jyotir iva //
Kaṭhopaniṣad
KaṭhUp, 5, 14.2 kathaṃ nu tad vijānīyāṃ kim u bhāti vibhāti vā //
KaṭhUp, 5, 15.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
KaṭhUp, 5, 15.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
KaṭhUp, 5, 15.2 tam eva bhāntam anu bhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
Kāṭhakasaṃhitā
KS, 8, 9, 19.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idam upariṣṭād vīva bhāti yaj jyotir iva //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 6, 26.0 yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyam //
MS, 1, 8, 6, 53.0 prāsmā asau loko bhāti ya evaṃ veda //
MS, 2, 2, 3, 7.0 yad vai lelāyad vīva bhāti taj jyotiḥ //
MS, 2, 7, 8, 4.27 sadyo jajñāno vi hīm iddho akśad ā rodasī bhānunā bhāty antaḥ //
MS, 2, 8, 14, 1.34 ā yā divaṃ bhāsy ā pṛthivīm orv antarikṣam /
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 10.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
MuṇḍU, 2, 2, 10.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
MuṇḍU, 2, 2, 10.2 tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
MuṇḍU, 3, 2, 1.1 sa vedaitat paramaṃ brahmadhāma yatra viśvaṃ nihitaṃ bhāti śubhram /
Pañcaviṃśabrāhmaṇa
PB, 14, 11, 12.0 bhāsaṃ bhavati bhāti tuṣṭuvānaḥ //
Taittirīyasaṃhitā
TS, 1, 3, 14, 2.5 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ /
TS, 6, 6, 8, 34.0 yasyaivaṃ viduṣa ete grahā gṛhyante prāsmā ime lokāḥ parāñcaś cārvāñcaś ca bhānti //
Taittirīyopaniṣad
TU, 1, 4, 3.9 prativeśo 'si pra mā bhāhi pra mā padyasva //
Taittirīyāraṇyaka
TĀ, 5, 6, 6.7 dhartā divo vi bhāsi rajasaḥ pṛthivyā ity āha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 6.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 21.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 33.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 2.1 yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyaṃ tasmāt tathā hotavyaṃ yathāsye 'pidadhāty evaṃ tad iti vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 3, 2.4 ā rodasī bhānunā bhāty antar itīme vai dyāvāpṛthivī rodasī /
ŚBM, 10, 5, 2, 18.1 tad eṣa śloko bhavaty anne bhāty apaśrito rasānāṃ saṃkṣare 'mṛta iti /
ŚBM, 10, 5, 2, 18.3 atha ya eṣa etasmin maṇḍale puruṣaḥ so 'ttā sa etasminn anne 'paśrito bhāti /
ŚBM, 10, 5, 2, 19.3 atha yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ so 'ttā sa etasminn anne 'paśrito bhāti //
Ṛgveda
ṚV, 1, 48, 9.1 uṣa ā bhāhi bhānunā candreṇa duhitar divaḥ /
ṚV, 1, 50, 4.2 viśvam ā bhāsi rocanam //
ṚV, 1, 92, 9.1 viśvāni devī bhuvanābhicakṣyā pratīcī cakṣur urviyā vi bhāti /
ṚV, 1, 92, 11.2 praminatī manuṣyā yugāni yoṣā jārasya cakṣasā vi bhāti //
ṚV, 1, 95, 11.1 evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi /
ṚV, 1, 96, 5.2 dyāvākṣāmā rukmo antar vi bhāti devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 9.1 evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi /
ṚV, 1, 113, 19.1 mātā devānām aditer anīkaṃ yajñasya ketur bṛhatī vi bhāhi /
ṚV, 1, 154, 6.2 atrāha tad urugāyasya vṛṣṇaḥ paramam padam ava bhāti bhūri //
ṚV, 2, 1, 10.2 tvaṃ vi bhāsy anu dakṣi dāvane tvaṃ viśikṣur asi yajñam ātaniḥ //
ṚV, 2, 2, 2.2 diva ived aratir mānuṣā yugā kṣapo bhāsi puruvāra saṃyataḥ //
ṚV, 2, 4, 6.1 ā yo vanā tātṛṣāṇo na bhāti vār ṇa pathā rathyeva svānīt /
ṚV, 2, 35, 7.2 so apāṃ napād ūrjayann apsv antar vasudeyāya vidhate vi bhāti //
ṚV, 3, 6, 7.1 divaś cid ā te rucayanta rokā uṣo vibhātīr anu bhāsi pūrvīḥ /
ṚV, 3, 15, 3.1 tvaṃ nṛcakṣā vṛṣabhānu pūrvīḥ kṛṣṇāsv agne aruṣo vi bhāhi /
ṚV, 3, 25, 3.1 agnir dyāvāpṛthivī viśvajanye ā bhāti devī amṛte amūraḥ /
ṚV, 3, 44, 4.1 jajñāno harito vṛṣā viśvam ā bhāti rocanam /
ṚV, 3, 61, 2.1 uṣo devy amartyā vi bhāhi candrarathā sūnṛtā īrayantī /
ṚV, 5, 2, 9.1 vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahitvā /
ṚV, 5, 11, 1.2 ghṛtapratīko bṛhatā divispṛśā dyumad vi bhāti bharatebhyaḥ śuciḥ //
ṚV, 5, 28, 1.1 samiddho agnir divi śocir aśret pratyaṅṅ uṣasam urviyā vi bhāti /
ṚV, 5, 44, 12.2 ubhā sa varā praty eti bhāti ca yad īṃ gaṇam bhajate suprayāvabhiḥ //
ṚV, 5, 76, 1.1 ā bhāty agnir uṣasām anīkam ud viprāṇāṃ devayā vāco asthuḥ /
ṚV, 5, 80, 3.2 patho radantī suvitāya devī puruṣṭutā viśvavārā vi bhāti //
ṚV, 6, 1, 11.2 bṛhadbhir vājai sthavirebhir asme revadbhir agne vitaraṃ vi bhāhi //
ṚV, 6, 5, 5.2 sa martyeṣv amṛta pracetā rāyā dyumnena śravasā vi bhāti //
ṚV, 6, 6, 4.2 adha bhramas ta urviyā vi bhāti yātayamāno adhi sānu pṛśneḥ //
ṚV, 6, 16, 45.2 śocā vi bhāhy ajara //
ṚV, 6, 64, 2.1 bhadrā dadṛkṣa urviyā vi bhāsy ut te śocir bhānavo dyām apaptan /
ṚV, 6, 65, 2.1 vi tad yayur aruṇayugbhir aśvaiś citram bhānty uṣasaś candrarathāḥ /
ṚV, 7, 5, 2.2 sa mānuṣīr abhi viśo vi bhāti vaiśvānaro vāvṛdhāno vareṇa //
ṚV, 7, 9, 3.2 citrabhānur uṣasām bhāty agre 'pāṃ garbhaḥ prasva ā viveśa //
ṚV, 7, 10, 1.2 vṛṣā hariḥ śucir ā bhāti bhāsā dhiyo hinvāna uśatīr ajīgaḥ //
ṚV, 7, 77, 5.1 asme śreṣṭhebhir bhānubhir vi bhāhy uṣo devi pratirantī na āyuḥ /
ṚV, 8, 58, 2.2 ekaivoṣāḥ sarvam idaṃ vi bhāty ekaṃ vā idaṃ vi babhūva sarvam //
ṚV, 9, 97, 32.1 kanikradad anu panthām ṛtasya śukro vi bhāsy amṛtasya dhāma /
ṚV, 10, 2, 7.2 panthām anu pravidvān pitṛyāṇaṃ dyumad agne samidhāno vi bhāhi //
ṚV, 10, 3, 1.2 cikid vi bhāti bhāsā bṛhatāsiknīm eti ruśatīm apājan //
ṚV, 10, 3, 2.2 ūrdhvam bhānuṃ sūryasya stabhāyan divo vasubhir aratir vi bhāti //
ṚV, 10, 3, 6.2 pratnebhir yo ruśadbhir devatamo vi rebhadbhir aratir bhāti vibhvā //
ṚV, 10, 45, 4.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
ṚV, 10, 45, 5.2 vasuḥ sūnuḥ sahaso apsu rājā vi bhāty agra uṣasām idhānaḥ //
Buddhacarita
BCar, 1, 11.1 krameṇa garbhādabhiniḥsṛtaḥ san babhau cyutaḥ khādiva yonyajātaḥ /
BCar, 3, 22.1 taṃ tāḥ kumāraṃ pathi vīkṣamāṇāḥ striyo babhur gām iva gantukāmāḥ /
BCar, 3, 22.2 ūrdhvonmukhāścainamudīkṣamāṇā narā babhur dyām iva gantukāmāḥ //
BCar, 8, 29.1 karaprahārapracalaiśca tā babhustathāpi nāryaḥ sahitonnataiḥ stanaiḥ /
BCar, 10, 15.2 kāṣāyavāsāḥ sa babhau nṛsūryo yathodayasyopari bālasūryaḥ //
BCar, 13, 29.1 viṣvag vavau vāyurudīrṇavegastārā na rejurna babhau śaśāṅkaḥ /
Carakasaṃhitā
Ca, Sū., 5, 20.1 dṛṣṭirnirākulā bhāti nirmale nabhasīnduvat /
Ca, Śār., 5, 14.2 yathārkamaṇḍalaṃ bhāti bhāti sattvaṃ tathāmalam //
Ca, Śār., 5, 14.2 yathārkamaṇḍalaṃ bhāti bhāti sattvaṃ tathāmalam //
Ca, Indr., 2, 8.1 nānāpuṣpopamo gandho yasya bhāti divāniśam /
Mahābhārata
MBh, 1, 1, 54.4 bhāti sarveṣu vedeṣu ratiḥ sarveṣu jantuṣu /
MBh, 1, 24, 5.5 kiṃ svid agninibho bhāti kiṃ svit saumyapradarśanaḥ //
MBh, 1, 26, 24.2 kāñcanaiḥ kusumair bhānti vidyutvanta ivāmbudāḥ //
MBh, 1, 26, 47.2 vigalitam iva cāmbarāntare tapanamarīcivibhāsitaṃ babhau //
MBh, 1, 64, 34.2 nāditaḥ sa babhau śrīmān brahmaloka ivāśramaḥ //
MBh, 1, 123, 19.4 āyāmapariṇāmābhyāṃ babhuste tu śarāṅkurāḥ /
MBh, 1, 125, 30.1 pañcabhir bhrātṛbhiḥ pārthair droṇaḥ parivṛto babhau /
MBh, 1, 125, 32.2 babhau yathā dānavasaṃkṣaye purā puraṃdaro devagaṇaiḥ samāvṛtaḥ //
MBh, 1, 126, 33.2 babhau varṣāmbubhiḥ klinnaṃ padmam āgalitaṃ yathā //
MBh, 1, 142, 30.5 praviddhaṃ bhīmasenena śiro vidaśanaṃ babhau /
MBh, 1, 163, 7.3 vasiṣṭhena sahāyāntīṃ saṃhṛṣṭo 'bhyadhikaṃ babhau /
MBh, 1, 165, 34.1 āditya iva madhyāhne krodhadīptavapur babhau /
MBh, 1, 176, 29.19 alakaiḥ kuṭilaistasyā mukhaṃ vikasitaṃ babhau /
MBh, 1, 178, 17.36 sa babhau dhanur ādāya śakraścāpadharo yathā /
MBh, 1, 199, 14.7 patākocchritamālyaṃ ca puram apratimaṃ babhau /
MBh, 1, 214, 4.2 babhau dharmārthakāmānāṃ caturtha iva pārthivaḥ //
MBh, 1, 214, 7.1 bhrātṛbhiḥ sahito rājā caturbhir adhikaṃ babhau /
MBh, 1, 218, 49.1 girer viśīryamāṇasya tasya rūpaṃ tadā babhau /
MBh, 2, 10, 13.2 aśūnyā rucirā bhāti gandharvāpsarasāṃ gaṇaiḥ //
MBh, 2, 11, 64.2 te 'pi tat sthānam āsādya śrīmanto bhānti nityaśaḥ //
MBh, 2, 22, 24.1 durnirīkṣyo hi bhūtānāṃ tejasābhyadhikaṃ babhau /
MBh, 2, 46, 16.2 nityam ājñāpayan bhāsi divi deveśvaro yathā //
MBh, 3, 25, 26.2 babhau nivāsopagatair mahātmabhir mahāgirir vāraṇayūthapair iva //
MBh, 3, 61, 98.2 āpīḍair bahubhir bhāti śrīmān dramiḍarāḍ iva //
MBh, 3, 62, 23.2 bhāsi vidyud ivābhreṣu śaṃsa me kāsi kasya vā //
MBh, 3, 66, 7.3 asaṃskṛtam api vyaktaṃ bhāti kāñcanasaṃnibham //
MBh, 3, 112, 9.1 susaṃyatāś cāpi jaṭā vibhaktā dvaidhīkṛtā bhānti samā lalāṭe /
MBh, 3, 114, 22.2 punar unmajjya salilād vedīrūpā sthitā babhau //
MBh, 3, 161, 18.2 babhau maholkeva ghanāntarasthā śikheva cāgner jvalitā vidhūmā //
MBh, 3, 170, 58.2 na babhau dānavapuraṃ hatatviṭkaṃ hateśvaram //
MBh, 3, 180, 13.2 babhau yathā bhūtapatir mahātmā sametya sākṣād bhagavān guhena //
MBh, 3, 211, 18.2 karmaṇāsau babhau bhāryā sa vahniḥ sa prajāpatiḥ //
MBh, 3, 212, 14.1 yakṛt kṛṣṇāyasaṃ tasya tribhir eva babhuḥ prajāḥ /
MBh, 3, 214, 18.1 dvitīyāyām abhivyaktas tṛtīyāyāṃ śiśur babhau /
MBh, 3, 214, 19.2 lohitābhre sumahati bhāti sūrya ivoditaḥ //
MBh, 3, 214, 26.2 krīḍan bhāti mahāsenas trīṃllokān vadanaiḥ piban /
MBh, 3, 214, 36.2 ārtā skandaṃ samāsādya punar balavatī babhau //
MBh, 3, 216, 10.2 pracyutāḥ sahasā bhānti citrās tārāgaṇā iva //
MBh, 3, 218, 31.2 bhāti dīptavapuḥ śrīmān raktābhrābhyām ivāṃśumān //
MBh, 3, 218, 32.2 rathe samucchrito bhāti kālāgnir iva lohitaḥ //
MBh, 3, 218, 36.2 babhau pratītaḥ sumanāḥ paripūrṇendudarśanaḥ //
MBh, 3, 219, 11.2 nakṣatraṃ śakaṭākāraṃ bhāti tad vahnidaivatam //
MBh, 3, 221, 4.1 tasmin rathe paśupatiḥ sthito bhātyumayā saha /
MBh, 3, 221, 14.1 tasya dakṣiṇato bhāti daṇḍo gacchañśriyā vṛtaḥ /
MBh, 3, 221, 36.2 dānavair arditaṃ sainyaṃ devānāṃ vimukhaṃ babhau //
MBh, 3, 226, 10.2 kurubhis tvaṃ vṛto rājan bhāsi nakṣatrarāḍ iva //
MBh, 3, 264, 36.1 visphāras tasya dhanuṣo yantrasyeva tadā babhau /
MBh, 4, 1, 1.11 bhāti sarveṣu śāstreṣu ratiḥ sarveṣu jantuṣu /
MBh, 4, 45, 3.1 pacatyagnir avākyastu tūṣṇīṃ bhāti divākaraḥ /
MBh, 4, 54, 3.1 na sma sūryastadā bhāti na ca vāti samīraṇaḥ /
MBh, 4, 57, 5.1 tvaramāṇaḥ śarān asyan pāṇḍavaḥ sa babhau raṇe /
MBh, 4, 57, 12.2 sahastābharaṇaiścānyaiḥ pracchannā bhāti medinī //
MBh, 5, 19, 15.2 babhau balam anādhṛṣyaṃ karṇikāravanaṃ yathā //
MBh, 5, 27, 6.1 dharmaṃ kṛtvā karmaṇāṃ tāta mukhyaṃ mahāpratāpaḥ saviteva bhāti /
MBh, 5, 29, 8.1 karmaṇāmī bhānti devāḥ paratra karmaṇaiveha plavate mātariśvā /
MBh, 5, 29, 14.1 nakṣatrāṇi karmaṇāmutra bhānti rudrādityā vasavo 'thāpi viśve /
MBh, 5, 29, 14.3 brahmacaryaṃ vedavidyāḥ kriyāśca niṣevamāṇā munayo 'mutra bhānti //
MBh, 5, 55, 13.1 tathā rājño dantavarṇā bṛhanto rathe yuktā bhānti tadvīryatulyāḥ /
MBh, 5, 57, 21.1 pratīpam iva me bhāti yuyudhānena bhāratī /
MBh, 5, 84, 11.1 divā rātrau ca bhātyeṣa sutejā vimalo maṇiḥ /
MBh, 5, 180, 30.2 babhau rāmastadā rājanmerur dhātūn ivotsṛjan //
MBh, 5, 180, 31.2 babhau rāmastadā rājan kvacit kiṃśukasaṃnibhaḥ //
MBh, 6, 16, 32.2 ṛṣabhākṣā manuṣyendrāścamūmukhagatā babhuḥ //
MBh, 6, 18, 9.2 ṛṣabhākṣā maheṣvāsāścamūmukhagatā babhuḥ //
MBh, 6, 22, 6.1 samucchritaṃ dāntaśalākam asya supāṇḍuraṃ chatram atīva bhāti /
MBh, 6, 44, 48.3 babhau bhīṣmastadā rājaṃścandramā iva meruṇā //
MBh, 6, 53, 20.2 bhūr bhāti bharataśreṣṭha sragdāmair iva citritā //
MBh, 6, 56, 5.2 babhau savidyutstanayitnukalpā jalāgame dyaur iva jātameghā //
MBh, 6, 56, 24.2 babhau mahāmantrahutārcimālī sadogataḥ san bhagavān ivāgniḥ //
MBh, 6, 59, 17.2 babhau rūpaṃ mahāghoraṃ kālasyeva yugakṣaye //
MBh, 6, 74, 34.2 bhūr bhāti bharataśreṣṭha parvatair ācitā yathā //
MBh, 6, 76, 16.2 samuddhataṃ vai taruṇārkavarṇaṃ rajo babhau chādayat sūryaraśmīn //
MBh, 6, 78, 26.1 sa babhau naraśārdūlo lalāṭe saṃsthitaistribhiḥ /
MBh, 6, 85, 31.3 hayair babhau naraśreṣṭha nānārūpadharair dharā //
MBh, 6, 85, 34.3 saṃchannā vasudhā bhāti vasante kusumair iva //
MBh, 6, 92, 60.2 patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī //
MBh, 6, 96, 39.2 ārśyaśṛṅgir babhau rājan dīptaśṛṅga ivācalaḥ //
MBh, 6, 107, 44.1 uraḥsthena babhau tena bhīmasenaḥ pratāpavān /
MBh, 7, 6, 9.2 hastikakṣyāmahāketur babhau sūryasamadyutiḥ //
MBh, 7, 17, 18.2 śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ //
MBh, 7, 18, 33.2 bhramadbhir niṣṭanadbhiśca ghoram āyodhanaṃ babhau //
MBh, 7, 18, 35.1 tad babhau raudrabībhatsaṃ bībhatsor yānam āhave /
MBh, 7, 19, 19.1 nīlāñjanacayaprakhyo madāndho dvirado babhau /
MBh, 7, 24, 35.2 vidhūya tad bāṇajālaṃ babhau tava suto balī //
MBh, 7, 25, 50.2 babhau raśmīn ivādityo bhuvaneṣu samutsṛjan //
MBh, 7, 25, 52.1 so 'riyatnārpitair bāṇair ācito dvirado babhau /
MBh, 7, 28, 8.2 śarajālena sa babhau vyabhraḥ parvatarāḍ iva //
MBh, 7, 42, 4.2 sa babhau rājaliṅgais tais tārāpatir ivāmbare //
MBh, 7, 47, 39.1 sa cakrareṇūjjvalaśobhitāṅgo babhāvatīvonnatacakrapāṇiḥ /
MBh, 7, 48, 45.2 nirastajihvādaśanāntralocanair dharā babhau ghoravirūpadarśanā //
MBh, 7, 60, 12.2 babhau rathavaraḥ kᄆptaḥ śiśur divasakṛd yathā //
MBh, 7, 64, 18.2 vidhunvan gāṇḍivaṃ saṃkhye babhau sūrya ivoditaḥ //
MBh, 7, 67, 57.1 patamānastu sa babhau parṇāśāyāḥ priyaḥ sutaḥ /
MBh, 7, 68, 34.2 babhau kanakapāṣāṇā bhujagair iva saṃvṛtā //
MBh, 7, 68, 38.2 rudhireṇānuliptāṅgā bhānti citraiḥ śarair hatāḥ //
MBh, 7, 73, 17.2 rukmapuṅkhaiḥ śaraiśchannāścitrarūpā babhustadā //
MBh, 7, 80, 17.1 tena tasya ratho bhāti mayūreṇa mahātmanaḥ /
MBh, 7, 82, 7.2 sakirīṭaṃ mahīṃ prāpya babhau jyotir ivāmbarāt //
MBh, 7, 87, 61.2 lohitākṣo babhau tatra madavihvalalocanaḥ //
MBh, 7, 88, 12.2 patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī //
MBh, 7, 92, 13.2 śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ //
MBh, 7, 95, 41.1 rudhirokṣitasarvāṅgaistaistad āyodhanaṃ babhau /
MBh, 7, 96, 6.2 tāvakānāṃ babhau madhye gavāṃ madhye yathā vṛṣaḥ //
MBh, 7, 102, 56.2 kaṇṭhatrāṇena ca babhau sendrāyudha ivāmbudaḥ //
MBh, 7, 112, 4.2 babhau karṇaḥ śarān asyan raśmivān iva bhāskaraḥ //
MBh, 7, 113, 20.3 śataghnībhiśca citrābhir babhau bhārata medinī //
MBh, 7, 120, 38.2 sa babhau bharataśreṣṭha jvalann iva hutāśanaḥ //
MBh, 7, 123, 36.2 anyaiścābharaṇaiścitrair bhāti bhārata medinī //
MBh, 7, 131, 45.2 babhau meghena dhārābhir girir merur ivārditaḥ //
MBh, 7, 131, 96.2 siṃhair iva babhau mattaṃ gajānām ākulaṃ kulam //
MBh, 7, 131, 118.1 kṣiptaiḥ kāñcanadaṇḍaiśca nṛpachatraiḥ kṣitir babhau /
MBh, 7, 136, 8.1 kṣiptaiḥ kanakacitraiśca nṛpachatraiḥ kṣitir babhau /
MBh, 7, 141, 26.2 babhau niśāmukhe vyoma khadyotair iva saṃvṛtam //
MBh, 7, 142, 37.1 sa babhau rākṣaso rājan bhinnāñjanacayopamaḥ /
MBh, 7, 144, 30.2 anyonyam abhito rājan krūram āyodhanaṃ babhau //
MBh, 7, 146, 31.2 samāstīrṇā dharā tatra babhau puṣpair ivācitā //
MBh, 7, 154, 59.2 tasmin kāle śaktinirbhinnamarmā babhau rājanmeghaśailaprakāśaḥ //
MBh, 7, 155, 20.2 tathādya bhāti karṇo me śāntajvāla ivānalaḥ //
MBh, 7, 156, 18.2 asyann eko vanacaro babhau rāma ivāparaḥ //
MBh, 7, 164, 146.1 tasya rūpaṃ babhau rājan bhāradvājaṃ jighāṃsataḥ /
MBh, 7, 165, 25.2 babhau pracchādayann āśāḥ śarajālaiḥ samantataḥ //
MBh, 7, 171, 22.2 babhau bhīmo niśāpāye dhīmān sūrya ivoditaḥ //
MBh, 8, 8, 6.1 taiḥ sphuradbhir mahī bhāti raktāṅgulitalais tadā /
MBh, 8, 8, 22.1 sa nāgapravaro 'tyugro vidhivat kalpito babhau /
MBh, 8, 14, 11.1 te rathās tatra vidhvastāḥ parārdhyā bhānty anekaśaḥ /
MBh, 8, 14, 39.2 satalatraiḥ sakeyūrair bhāti bhārata medinī //
MBh, 8, 14, 42.2 bhūr bhāti bharataśreṣṭha śāntārcirbhir ivāgnibhiḥ //
MBh, 8, 15, 14.2 dorbhyāṃ visphārayan bhāsi mahājaladavad bhṛśam //
MBh, 8, 21, 4.2 ruciramukuṭakuṇḍalair mahī puruṣaśirobhir avastṛtā babhau //
MBh, 8, 21, 6.2 tad ahitanihataṃ babhau balaṃ pitṛpatirāṣṭram iva prajākṣaye //
MBh, 8, 31, 49.2 nānāvarṇā rathe bhānti śvasanena prakampitāḥ //
MBh, 8, 32, 76.2 aruṇābhrāvṛtākāraṃ tasmin deśe babhau viyat //
MBh, 8, 33, 60.1 kacākaci babhau yuddhaṃ dantādanti nakhānakhi /
MBh, 8, 36, 8.1 rudhireṇa samāstīrṇā bhāti bhārata medinī /
MBh, 8, 37, 27.1 babhau balaṃ tad vimuktaṃ padabandhād viśāṃ pate /
MBh, 8, 40, 75.1 niśceṣṭaṃ tumule dīnaṃ babhau tasmin mahāraṇe /
MBh, 8, 40, 97.2 samācchannaṃ babhau sarvaṃ kādraveyair iva prabho //
MBh, 8, 57, 57.1 sa gāṇḍivābhyāyatapūrṇamaṇḍalas tapan ripūn arjunabhāskaro babhau /
MBh, 8, 57, 69.2 babhur daśāśā na divaṃ ca pārthiva prabhā ca sūryasya tamovṛtābhavat //
MBh, 8, 60, 19.2 babhau raṇe dīptamarīcimaṇḍalo yathāṃśumālī pariveṣavāṃs tathā //
MBh, 8, 62, 36.2 suvarṇajālāvatatā babhur gajās tathā yathā vai jaladāḥ savidyutaḥ //
MBh, 8, 64, 1.3 brahmarṣirājarṣisuparṇajuṣṭaṃ babhau viyad vismayanīyarūpam //
MBh, 8, 64, 9.2 sasiṃhanādau babhatur narottamau śaśāṅkasūryāv iva meghasaṃplave //
MBh, 8, 65, 36.2 vibhinnagātraḥ kṣatajokṣitāṅgaḥ karṇo babhau rudra ivātateṣuḥ //
MBh, 8, 66, 36.2 babhau girir gairikadhāturaktaḥ kṣaran prapātair iva raktam ambhaḥ //
MBh, 8, 68, 37.2 śaraiś citāṅgo bhuvi bhāti karṇo hato 'pi san sūrya ivāṃśumālī //
MBh, 9, 8, 19.1 śirobhiḥ patitair bhāti rudhirārdrair vasuṃdharā /
MBh, 9, 8, 21.2 patitair bhāti rājendra mahī śakradhvajair iva //
MBh, 9, 8, 27.2 vajrarugṇā iva babhuḥ parvatā yugasaṃkṣaye //
MBh, 9, 13, 9.1 sa rathaḥ sarvato bhāti citrapuṅkhaiḥ śitaiḥ śaraiḥ /
MBh, 9, 21, 1.3 durutsaho babhau yuddhe yathā rudraḥ pratāpavān //
MBh, 9, 31, 38.3 sagado bhārato bhāti pratapan bhāskaro yathā //
MBh, 9, 31, 46.2 śarīraṃ sma tadā bhāti sravann iva mahīdharaḥ //
MBh, 9, 33, 17.1 sa babhau rājamadhyastho nīlavāsāḥ sitaprabhaḥ /
MBh, 10, 8, 41.2 amānuṣa ivākāro babhau paramabhīṣaṇaḥ //
MBh, 10, 8, 112.2 tamasā rajanī ghorā babhau dāruṇadarśanā //
MBh, 10, 18, 11.1 na babhau bhāskaraś cāpi somaḥ śrīmuktamaṇḍalaḥ /
MBh, 11, 16, 49.2 itaretarasaṃpṛktair ākīrṇā bhāti medinī //
MBh, 11, 17, 27.2 tathā hyavasthitā bhāti putraṃ cāpyabhivīkṣya sā //
MBh, 11, 17, 29.1 puṇḍarīkanibhā bhāti puṇḍarīkāntaraprabhā /
MBh, 11, 19, 21.1 śātakaumbhyā srajā bhāti kavacena ca bhāsvatā /
MBh, 11, 25, 12.2 pramlānanalinābhāni bhānti vaktrāṇi mādhava //
MBh, 12, 14, 14.1 nādaṇḍaḥ kṣatriyo bhāti nādaṇḍo bhūtim aśnute /
MBh, 12, 17, 15.2 vimucya dehān vai bhānti mṛtyor aviṣayaṃ gatāḥ //
MBh, 12, 160, 43.1 tatastad rūpam utsṛjya babhau nistriṃśa eva saḥ /
MBh, 12, 160, 50.2 babhau pratibhayaṃ rūpaṃ tadā rudrasya bhārata //
MBh, 12, 160, 59.2 babhau bhūmiḥ pratibhayā tadā rudhirakardamā //
MBh, 12, 221, 12.3 bhābhir apratimaṃ bhāti trailokyam avabhāsayat //
MBh, 12, 221, 91.1 kriyābhirāmā manujā yaśasvino babhuḥ śubhe puṇyakṛtāṃ pathi sthitāḥ /
MBh, 12, 274, 7.1 śailarājasutā cāsya nityaṃ pārśve sthitā babhau /
MBh, 12, 276, 28.2 tathaivāvyāharan bhāti vimalo bhānur ambare //
MBh, 12, 278, 14.2 uśanā dūratastasya babhau jñātvā cikīrṣitam //
MBh, 12, 310, 20.2 dhārayāṇaḥ srajaṃ bhāti jyotsnām iva niśākaraḥ //
MBh, 12, 311, 10.1 yathādhvare samiddho 'gnir bhāti havyam upāttavān /
MBh, 12, 311, 11.2 babhau tadā bhāvitātmā vidhūmo 'gnir iva jvalan //
MBh, 12, 315, 47.2 yonir aṃśusahasrasya yena bhāti vasuṃdharā //
MBh, 12, 326, 4.1 pravālāṅkuravarṇaśca śvetavarṇaḥ kvacid babhau /
MBh, 12, 330, 37.3 bābhravyagotraḥ sa babhau prathamaḥ kramapāragaḥ //
MBh, 12, 337, 47.2 vasiṣṭham agryaṃ tapaso nidhānaṃ yaścāpi sūryaṃ vyatiricya bhāti //
MBh, 13, 27, 32.1 apahatya tamastīvraṃ yathā bhātyudaye raviḥ /
MBh, 13, 27, 32.2 tathāpahatya pāpmānaṃ bhāti gaṅgājalokṣitaḥ //
MBh, 13, 27, 88.2 bhavyā pṛthivyā bhāvinī bhāti rājan gaṅgā lokānāṃ puṇyadā vai trayāṇām //
MBh, 13, 46, 6.2 naiva bhānti na vardhante śriyā hīnāni pārthiva //
MBh, 13, 80, 20.2 taruṇādityasaṃkāśair bhānti tatra jalāśayāḥ //
MBh, 13, 80, 25.2 sarvaratnamayair bhānti śṛṅgaiścārubhir ucchritaiḥ //
MBh, 13, 86, 30.1 sa senāpatir evātha babhau skandaḥ pratāpavān /
MBh, 13, 105, 20.2 meror agre yad vanaṃ bhāti ramyaṃ supuṣpitaṃ kiṃnaragītajuṣṭam /
MBh, 13, 105, 25.2 yatrottarāḥ kuravo bhānti ramyā devaiḥ sārdhaṃ modamānā narendra /
MBh, 13, 105, 29.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā nirmalā vītaśokāḥ /
MBh, 13, 105, 32.2 tataḥ paraṃ bhānti lokāḥ sanātanā virajaso vitamaskā viśokāḥ /
MBh, 13, 105, 35.2 tataḥ pare bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā viśokāḥ /
MBh, 13, 105, 42.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā vītaśokāḥ /
MBh, 13, 110, 112.2 bhogavāṃstejasā bhāti sahasrāṃśur ivāmalaḥ //
MBh, 13, 124, 5.2 vimānasthā śubhe bhāsi sahasraguṇam ojasā //
MBh, 13, 125, 22.2 na bhāti kāle 'bhihitaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 127, 21.1 tasya bhūtapateḥ sthānaṃ bhīmarūpadharaṃ babhau /
MBh, 13, 127, 22.2 tat sado vṛṣabhāṅkasya bhīmarūpadharaṃ babhau //
MBh, 13, 127, 33.2 śaraṇaṃ cāpyavindadbhistat sadaḥ saṃkulaṃ babhau //
MBh, 13, 138, 16.2 aṇḍād bhinnād babhuḥ śailā diśo 'mbhaḥ pṛthivī divam //
MBh, 13, 143, 21.1 taṃ brāhmaṇā vedavido juṣanti tasyādityo bhām upayujya bhāti /
MBh, 14, 58, 5.2 babhau rukmamayaiḥ kāśaiḥ sarvataḥ puruṣarṣabha //
MBh, 14, 58, 12.3 babhau paramakalyāṇo mahastasya mahāgireḥ //
MBh, 14, 63, 3.2 babhau yudhiṣṭhirastatra paurṇamāsyām ivoḍurāṭ //
MBh, 14, 74, 20.1 sa tair viddho mahānāgo visravan rudhiraṃ babhau /
MBh, 14, 83, 15.2 babhau vāsantika iva palāśaḥ puṣpito mahān //
MBh, 14, 85, 13.2 babhau tair eva sahitastrastaiḥ kṣudramṛgair iva //
Rāmāyaṇa
Rām, Bā, 27, 15.2 vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me //
Rām, Bā, 32, 23.2 yuktāḥ paramayā lakṣmyā babhuḥ kanyāśataṃ tadā //
Rām, Ay, 1, 36.2 upopaviṣṭair nṛpatir vṛto babhau sahasracakṣur bhagavān ivāmaraiḥ //
Rām, Ay, 5, 13.1 hṛṣṭanārīnarayutaṃ rāmaveśma tadā babhau /
Rām, Ay, 6, 28.2 samantataḥ sasvanam ākulaṃ babhau samudrayādobhir ivārṇavodakam //
Rām, Ay, 13, 7.3 padmotpalayutā bhānti pūrṇāḥ paramavāriṇā //
Rām, Ay, 20, 3.2 babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham //
Rām, Ay, 35, 26.1 pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau /
Rām, Ay, 53, 7.2 nādya bhānty alpagandhīni phalāni ca yathā puram //
Rām, Ay, 66, 17.1 etat suruciraṃ bhāti pitur me śayanaṃ purā /
Rām, Ay, 74, 19.2 samucchritair niveśās te babhuḥ śakrapuropamāḥ //
Rām, Ay, 75, 14.2 daśarathasutaśobhitā sabhā sadaśaratheva babhau yathā purā //
Rām, Ay, 79, 14.2 babhau naṣṭaprabhaḥ sūryo rajanī cābhyavartata //
Rām, Ay, 87, 12.1 ete mṛgagaṇā bhānti śīghravegāḥ pracoditāḥ /
Rām, Ay, 88, 7.2 aduṣṭair bhāty ayaṃ śailo bahupakṣisamākulaḥ //
Rām, Ay, 88, 13.2 sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ //
Rām, Ay, 88, 21.1 niśi bhānty acalendrasya hutāśanaśikhā iva /
Rām, Ay, 88, 22.2 kecid ekaśilā bhānti parvatasyāsya bhāmini //
Rām, Ay, 88, 23.1 bhittveva vasudhāṃ bhāti citrakūṭaḥ samutthitaḥ /
Rām, Ār, 15, 11.2 śūnyāraṇyā himadhvastā divasā bhānti sāmpratam //
Rām, Ār, 15, 22.2 himārdravālukais tīraiḥ sarito bhānti sāmpratam //
Rām, Ār, 15, 24.2 nālaśeṣā himadhvastā na bhānti kamalākarāḥ //
Rām, Ār, 22, 9.1 kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau /
Rām, Ār, 50, 16.2 babhau cādityarāgeṇa tāmram abhram ivātape //
Rām, Ār, 50, 31.2 vaidehyā nipatan bhāti gaṅgeva gaganāc cyutā //
Rām, Ār, 58, 15.2 latāpallavapuṣpāḍhyo bhāti hy eṣa vanaspatiḥ //
Rām, Ki, 15, 4.2 bhāty utpatitapadmābhaḥ samṛṇāla iva hradaḥ //
Rām, Ki, 23, 18.1 tasya niṣkṛṣyamāṇasya bāṇasya ca babhau dyutiḥ /
Rām, Ki, 27, 6.2 āpāṇḍujaladaṃ bhāti kāmāturam ivāmbaram //
Rām, Ki, 27, 21.1 meghābhikāmā parisaṃpatantī saṃmoditā bhāti balākapaṅktiḥ /
Rām, Ki, 27, 24.1 vahanti varṣanti nadanti bhānti dhyāyanti nṛtyanti samāśvasanti /
Rām, Ki, 36, 28.2 sarvadevamanastoṣo babhau divyo manoharaḥ //
Rām, Ki, 42, 40.2 taruṇādityasadṛśair bhānti tatra jalāśayāḥ //
Rām, Ki, 57, 17.2 asite rākṣase bhāti yathā vā taḍidambude //
Rām, Ki, 63, 13.1 sā vānarāṇāṃ dhvajinī parivāryāṅgadaṃ babhau /
Rām, Su, 1, 12.2 sarvataḥ saṃvṛtaḥ śailo babhau puṣpamayo yathā //
Rām, Su, 1, 50.2 babhau megha ivodyan vai vidyudgaṇavibhūṣitaḥ //
Rām, Su, 1, 53.1 pibann iva babhau cāpi sormijālaṃ mahārṇavam /
Rām, Su, 2, 2.2 abhivṛṣṭaḥ sthitastatra babhau puṣpamayo yathā //
Rām, Su, 4, 3.1 yā bhāti lakṣmīr bhuvi mandarasthā tathā pradoṣeṣu ca sāgarasthā /
Rām, Su, 6, 13.2 kāmasya sākṣād iva bhānti pakṣāḥ kṛtā vihaṃgāḥ sumukhāḥ supakṣāḥ //
Rām, Su, 7, 34.2 punaḥsaṃvṛtapatrāṇi rātrāviva babhustadā //
Rām, Su, 7, 45.2 haṃsā iva babhuḥ suptāḥ stanamadhyeṣu yoṣitām //
Rām, Su, 8, 35.2 prasuptā bhāminī bhāti bālaputreva vatsalā //
Rām, Su, 8, 42.1 kalaśīm apavidhyānyā prasuptā bhāti bhāminī /
Rām, Su, 15, 26.1 mṛṇālī paṅkadigdheva vibhāti ca na bhāti ca /
Rām, Su, 35, 37.1 merumandārasaṃkāśo babhau dīptānalaprabhaḥ /
Rām, Su, 41, 12.2 parikṣipya hariśreṣṭhaṃ sa babhau rakṣasāṃ gaṇaḥ //
Rām, Yu, 4, 44.1 triśaṅkur vimalo bhāti rājarṣiḥ sapurohitaḥ /
Rām, Yu, 18, 33.1 yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ /
Rām, Yu, 39, 15.2 śarajālaiścito bhāti bhāskaro 'stam iva vrajan //
Rām, Yu, 47, 9.2 babhau vṛto rākṣasarājamukhyair bhūtair vṛto rudra ivāmareśaḥ //
Rām, Yu, 47, 15.2 karīva bhātyugravivṛttadaṃṣṭraḥ sa indrajinnāma varapradhānaḥ //
Rām, Yu, 47, 20.2 samāhitaḥ pannagarājaketur visphārayan bhāti dhanur vidhūnvan //
Rām, Yu, 47, 23.2 bhūtair vṛto bhāti vivṛttanetraiḥ so 'sau surāṇām api darpahantā //
Rām, Yu, 47, 27.1 āditya iva duṣprekṣyo raśmibhir bhāti rāvaṇaḥ /
Rām, Yu, 47, 30.1 bhāti rākṣasarājo 'sau pradīptair bhīmavikramaiḥ /
Rām, Yu, 48, 52.1 rūpam uttiṣṭhatastasya kumbhakarṇasya tad babhau /
Rām, Yu, 48, 83.2 kumbhakarṇo babhau hṛṣṭaḥ kālāntakayamopamaḥ //
Rām, Yu, 55, 31.2 śūlahasto babhau tasmin kumbhakarṇo mahābalaḥ //
Rām, Yu, 57, 26.2 bhūṣaṇaiśca babhau meruḥ prabhābhir iva bhāsvaraḥ //
Rām, Yu, 57, 35.1 pragṛhītā babhau teṣāṃ chatrāṇām āvaliḥ sitā /
Rām, Yu, 59, 12.2 arciṣmadbhir vṛto bhāti bhūtair iva maheśvaraḥ //
Rām, Yu, 59, 23.1 kuṇḍalābhyāṃ tu yasyaitad bhāti vaktraṃ śubhekṣaṇam /
Rām, Yu, 61, 63.2 babhau tadā bhāskarasaṃnikāśo raveḥ samīpe pratibhāskarābhaḥ //
Rām, Yu, 63, 52.2 babhau rudrābhipannasya yathā rūpaṃ gavāṃ pateḥ //
Rām, Yu, 64, 6.1 nikumbho bhūṣaṇair bhāti tena sma parigheṇa ca /
Rām, Yu, 73, 15.2 raktāsyanayanaḥ krūro babhau mṛtyur ivāntakaḥ //
Rām, Yu, 77, 5.2 babhau madhye prahṛṣṭānāṃ kalabhānām iva dvipaḥ //
Rām, Yu, 78, 22.2 bhūtair bahubhir ākāśaṃ vismitair āvṛtaṃ babhau //
Rām, Yu, 85, 29.2 cukrodha ca daśagrīvo babhau hṛṣṭaśca rāghavaḥ //
Rām, Yu, 110, 23.2 prahṛṣṭaśca pratītaśca babhau rāmaḥ kuberavat //
Rām, Utt, 27, 40.1 tasya mūrdhani solkābhā patantī ca tadā babhau /
Rām, Utt, 32, 67.1 naktaṃcarāṇāṃ vegastu teṣām āpatatāṃ babhau /
Rām, Utt, 41, 6.2 nīlāñjananibhāścānye bhānti tatra sma pādapāḥ //
Saundarānanda
SaundĀ, 2, 59.2 aṅgavāniva cānaṅgaḥ sa babhau kāntayā śriyā //
SaundĀ, 3, 24.2 taptakanakasadṛśaprabhayā sa babhau pradīpta iva sandhyayā ghanaḥ //
SaundĀ, 6, 11.2 chāyāmayasyāmbhasi paṅkajasya babhau nataṃ padmamivopariṣṭāt //
SaundĀ, 10, 10.2 babhau gireḥ prasravaṇaṃ pipāsurditsan pitṛbhyo 'mbha ivāvatīrṇaḥ //
SaundĀ, 10, 21.1 raktāni phullāḥ kamalāni yatra pradīpavṛkṣā iva bhānti vṛkṣāḥ /
SaundĀ, 10, 21.2 praphullanīlotpalarohiṇo 'nye sonmīlitākṣā eva bhānti vṛkṣāḥ //
Śvetāśvataropaniṣad
ŚvetU, 6, 14.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
ŚvetU, 6, 14.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
ŚvetU, 6, 14.2 tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 110.2 bhānti vṛkṣā iva punaḥ prarūḍhanavapallavāḥ //
Bhallaṭaśataka
BhallŚ, 1, 90.2 tamasy ākrāntāśe kiyad api hi tejo 'vayavinaḥ svaśaktyā bhānty ete divasakṛti satyeva na punaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 80.1 sabhā nāgarakaiḥ sābhād bhinnaprabhavibhūṣaṇaiḥ /
Harivaṃśa
HV, 13, 41.1 vaibhrājā nāma te lokā divi bhānti sudarśanāḥ /
HV, 15, 21.2 putrāḥ paramadharmajñāḥ pāraputraḥ pṛthur babhau //
HV, 15, 23.2 babhau śukasya jāmātā kṛtvībhartā mahāyaśāḥ //
HV, 23, 38.3 campasya tu purī campā yā pūrvaṃ mālinī babhau //
HV, 23, 102.1 somakasya suto jantur yasya putraśataṃ babhau /
HV, 23, 112.2 dvitīyaḥ sa babhau rājā nāmnā tenaiva saṃjñitaḥ //
Kirātārjunīya
Kir, 5, 20.2 amunā dhanaiḥ kṣitibhṛtātibhṛtā samatītya bhāti jagatī jagatī //
Kir, 14, 31.2 vitatya pakṣadvayam āyataṃ babhau vibhur guṇānām uparīva madhyagaḥ //
Kir, 15, 39.2 dhṛtolkānalayogena tulyam aṃśumatā babhau //
Kir, 17, 57.1 yathā nije vartmani bhāti bhābhiś cyāyāmayaś cāpsu sahasraraśmiḥ /
Kir, 18, 4.2 abhinavauṣasarāgabhṛtā babhau jaladhareṇa samānam umāpatiḥ //
Kumārasaṃbhava
KumSaṃ, 3, 29.1 bālenduvakrāṇy avikāsabhāvād babhuḥ palāśāny atilohitāni /
KumSaṃ, 6, 2.1 tayā vyāhṛtasaṃdeśā sā babhau nibhṛtā priye /
KumSaṃ, 7, 8.1 babhau ca saṃparkam upetya bālā navena dīkṣāvidhisāyakena /
KumSaṃ, 7, 26.2 navaṃ navakṣaumanivāsinī sā bhūyo babhau darpaṇam ādadhānā //
KumSaṃ, 7, 41.2 sa taddukūlād avidūramaulir babhau patadgaṅga ivottamāṅge //
KumSaṃ, 8, 37.2 khaṃ hṛtātapajalaṃ vivasvatā bhāti kiṃcid iva śeṣavat saraḥ //
KumSaṃ, 8, 40.2 bhāti kesaravateva maṇḍitā bandhujīvatilakena kanyakā //
KumSaṃ, 8, 45.1 raktapītakapiśāḥ payomucāṃ koṭayaḥ kuṭilakeśi bhānty amūḥ /
KumSaṃ, 8, 69.2 bhaktibhir bahuvidhābhir arpitā bhāti bhūtir iva mattadantinaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 44.2 bhramadbhṛṅgam ivālakṣyakesaraṃ bhāti paṅkajam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 55.2 bhartṛbhakto bhaṭaḥ śveva khadyoto bhāti bhānuvat //
Kāvyālaṃkāra
KāvyAl, 2, 51.1 puñjībhūtamiva dhvāntameṣa bhāti mataṃgajaḥ /
KāvyAl, 2, 63.2 vicitrabarhābharaṇāśca barhiṇo babhur divīvāmalavigrahā grahāḥ //
KāvyAl, 2, 87.1 gato'stamarko bhātīnduryānti vāsāya pakṣiṇaḥ /
KāvyAl, 6, 44.1 śabalādibhyo nitarāṃ bhāti ṇij vihito yathā /
Kūrmapurāṇa
KūPur, 1, 15, 51.3 bhāti nārāyaṇo 'nanto yathā madhyandine raviḥ //
KūPur, 1, 15, 150.3 ko 'nvayaṃ bhāti vapuṣā paṅkajāyatalocanaḥ //
KūPur, 1, 25, 40.2 varāsane mahāyogī bhāti devībhiranvitaḥ //
KūPur, 1, 25, 88.2 bhāti devo mahāyogī sūryakoṭisamaprabhaḥ //
KūPur, 1, 27, 39.1 tataḥ prādurbabhau tāsāṃ siddhistretāyuge punaḥ /
KūPur, 1, 40, 20.2 ete tapanti varṣanti bhānti vānti sṛjanti ca /
KūPur, 1, 46, 3.2 bhūtaiḥ parivṛto nityaṃ bhāti tatra pinākadhṛk //
KūPur, 2, 1, 47.2 tejasā pūrayan viśvaṃ bhāti devo maheśvaraḥ //
KūPur, 2, 2, 25.1 yathā svaprabhayā bhāti kevalaḥ sphaṭiko 'malaḥ /
KūPur, 2, 2, 30.1 yadā manasi caitanyaṃ bhāti sarvatragaṃ sadā /
KūPur, 2, 9, 7.2 tasmin divi sthitaṃ nityamavyaktaṃ bhāti kevalam //
KūPur, 2, 10, 13.2 tadbhāsedamakhilaṃ bhāti nityaṃ tannityabhāsamacalaṃ sadvibhāti //
KūPur, 2, 31, 75.2 bhāti kālāgninayano mahādevaḥ samāvṛtaḥ //
KūPur, 2, 37, 37.1 yadetanmaṇḍalaṃ śuddhaṃ bhāti brahmamayaṃ sadā /
KūPur, 2, 37, 158.2 jñānaṃ tadaiśaṃ bhagavatprasādād āvirbabhau janmavināśahetu //
Liṅgapurāṇa
LiPur, 1, 39, 36.2 tataḥ prādurbabhau tāsāṃ siddhistretāyuge punaḥ //
LiPur, 1, 55, 73.1 ete tapanti varṣanti bhānti vānti sṛjanti ca /
LiPur, 1, 70, 222.2 bhānti yasmāt tato 'ṃbhāṃsi śabdo'yaṃ sumanīṣibhiḥ //
LiPur, 1, 71, 144.2 nandī bhāti mahātejā vṛṣapṛṣṭhe vṛṣadhvajaḥ //
LiPur, 1, 71, 146.1 sitātapatraṃ śailāderākāśamiva bhāti tat /
LiPur, 1, 71, 147.1 gaṅgākāśānnipatitā bhāti mūrdhni vibhoryathā /
LiPur, 1, 71, 151.2 puṣpairnānāvidhaistatra bhāti pṛṣṭhaṃ vṛṣasya tat //
LiPur, 1, 72, 87.1 bhāti madhye gaṇānāṃ ca rathamadhye gaṇeśvaraḥ /
LiPur, 1, 72, 91.1 bhātīndradhanuṣākāśaṃ meruṇā ca yathā jagat /
LiPur, 1, 72, 92.2 yathodaye śaśāṅkasya bhātyakhaṇḍaṃ hi maṇḍalam //
LiPur, 1, 72, 93.1 sadukūlā śive raktā lambitā bhāti mālikā /
LiPur, 1, 72, 164.1 svapne dṛṣṭaṃ yatpadārthaṃ hyalakṣyaṃ dṛṣṭaṃ nūnaṃ bhāti manye na cāpi /
LiPur, 1, 95, 29.1 stoṣyāmastvāṃ kathaṃ bhāsi devadeva mṛgādhipa /
LiPur, 2, 5, 73.1 vānarānanavadbhāti parvatasya mukhaṃ yathā /
LiPur, 2, 5, 77.2 golāṅgūlamukhaṃ yadvanmukhaṃ bhāti tathā kuru //
Matsyapurāṇa
MPur, 4, 48.1 tattaporakṣitā vṛkṣā babhur loke samantataḥ /
MPur, 42, 14.2 bhavatāṃ mama caivaite rathā bhānti hiraṇmayāḥ /
MPur, 42, 17.3 ākrāmanto divaṃ bhānti dharmeṇāvṛtya rodasī //
MPur, 43, 28.2 bhāti raśmisahasreṇa śāradeneva bhāskaraḥ //
MPur, 47, 55.2 hiraṇyakaśipū rājā varṣāṇāmarbudaṃ babhau //
MPur, 47, 126.2 harṣātprādurbabhau tasya divyastotraṃ maheśvare /
MPur, 49, 72.1 sārvabhaumeti vikhyātaḥ pṛthivyām ekarāḍ babhau /
MPur, 50, 16.1 somakasya suto janturhate tasmiñchataṃ babhau /
MPur, 120, 14.2 keśākulamukhī bhāti madhupairiva padminī //
MPur, 120, 24.2 śṛṇvatī kāntavacanamadhikā tu tathā babhau //
MPur, 124, 2.1 saptadvīpasamudrāṇāṃ dvīpānāṃ bhāti vistaraḥ /
MPur, 135, 16.1 anye payodharārāvāḥ payodharasamā babhuḥ /
MPur, 135, 34.2 dānavākulamatyarthaṃ tatpuraṃ sakalaṃ babhau //
MPur, 135, 60.2 satarūṇāṃ girīṇāṃ vai tulyarūpadharo babhau //
MPur, 136, 41.1 balavānbhāsi pramatha darpito bhāsi dānava /
MPur, 136, 41.1 balavānbhāsi pramatha darpito bhāsi dānava /
MPur, 136, 53.1 tripure tu mahānghoro bherīśaṅkharavo babhau /
MPur, 139, 46.2 vichāyatāṃ hi samupetya na bhāti tadvadbhāgyakṣaye dhanapatiśca naro vivarṇaḥ //
MPur, 139, 47.2 sthitvodayāgramukuṭe bahureva sūryo bhātyambare timiratoyavahāṃ tariṣyan //
MPur, 140, 5.2 saṃkṣobho dānavendrāṇāṃ samudrapratimo babhau //
MPur, 144, 58.2 pravṛttacakro balavāñchūdrāṇāmantakṛdbabhau //
MPur, 148, 91.1 dvīpicarmottarāsaṅgaṃ niśācarabalaṃ babhau /
MPur, 148, 95.1 dhvajaṃ samucchritaṃ bhāti gantukāmamivāmbaram /
MPur, 150, 166.2 saṃcarāstraṃ ca saṃśāntaṃ svayamāyodhane babhau //
MPur, 150, 187.1 srutaraktahradairbhūmir vikṛtāvikṛtā babhau /
MPur, 151, 26.1 bhūrdiśo vidiśaścaiva bāṇajālamayā babhuḥ /
MPur, 153, 29.2 gajarūpī mahāmbhodasaṃghāto bhāti bhairavaḥ //
MPur, 153, 42.1 babhau kṛṣṇacchavir daityaḥ śaradīvāmalaṃ saraḥ /
MPur, 153, 65.2 srutarakto babhau śailo ghanadhātuhrado yathā //
MPur, 153, 104.2 patantībhirjagatsarvaṃ kṣaṇenāpūritaṃ babhau //
MPur, 162, 36.1 kṣipadbhir ugrair jvalitair mahābalair mahāstrapūgaiḥ susamāvṛto babhau /
MPur, 163, 11.1 tāni cakrāṇi vadane viśamānāni bhānti vai /
MPur, 172, 19.2 dyaurna bhātyabhibhūtārkā ghoreṇa tamasāvṛtā //
MPur, 172, 23.2 babhau cāmīkaraprakhyair āyudhairupaśobhitam //
MPur, 173, 23.1 daityavyūhagato bhāti sanīhāra ivāṃśumān /
MPur, 174, 10.1 sa syandanavaro bhāti gupto mātalinā tadā /
MPur, 174, 24.1 somaḥ śvetahaye bhāti syandane śītaraśmivān /
MPur, 175, 3.1 tatsurāsurasaṃyuktaṃ yuddhamatyadbhutaṃ babhau /
Saṃvitsiddhi
SaṃSi, 1, 90.2 tataḥ sarvaṃ sadā bhāyāt na vā kiṃcit kadācana //
SaṃSi, 1, 94.2 ataḥ sarvaṃ sadā bhāyād ityakaṇḍe 'nuyujyate //
SaṃSi, 1, 186.2 asato 'rthāntarebhyaś ca vyavacchindanti bhānti naḥ //
SaṃSi, 1, 207.1 yasmād ṛte yad ābhāti bhāti tasmād ṛte 'pi tat /
Suśrutasaṃhitā
Su, Sū., 6, 35.2 tathā sarāṃsyamburuhair bhānti haṃsāṃsaghaṭṭitaiḥ //
Su, Sū., 28, 19.2 cūrṇāvakīrṇā iva ye bhānti vā na ca cūrṇitāḥ //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Nid., 7, 9.2 yaccoṣatṛṣṇājvaradāhayuktaṃ pītaṃ sirā bhānti ca yatra pītāḥ //
Su, Cik., 27, 4.2 na bhāti vāsasi kliṣṭe raṅgayoga ivāhitaḥ //
Su, Cik., 29, 25.2 tathānye maṇḍalaiścitraiścitritā iva bhānti te //
Su, Ka., 4, 24.2 citritā iva ye bhānti rājimantastu te smṛtāḥ //
Su, Utt., 5, 8.1 sitaṃ yadā bhātyasitapradeśe syandātmakaṃ nātirugaśruyuktam /
Viṣṇupurāṇa
ViPur, 1, 12, 24.1 ity uktvā prayayau sātha rakṣāṃsy āvirbabhus tataḥ /
ViPur, 2, 5, 16.2 kirīṭī sragdharo bhāti sāgniḥ śveta ivācalaḥ //
ViPur, 5, 9, 1.3 sevyaṃ gogopagopīnāṃ ramyaṃ tālavanaṃ babhau //
Viṣṇusmṛti
ViSmṛ, 8, 28.1 satyena bhāti candramāḥ //
Śatakatraya
ŚTr, 2, 26.1 āmīlitanayanānāṃ yaḥ surataraso 'nu saṃvidaṃ bhāti /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 19.1 vahanti varṣanti nadanti bhānti vyāyanti nṛtyanti samāśrayanti /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 21.2 sadyo vasantasamayena samāciteyaṃ raktāṃśukā navavadhūriva bhāti bhūmiḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 10.1 yatra viśvam idaṃ bhāti kalpitaṃ rajjusarpavat /
Aṣṭāvakragīta, 2, 7.1 ātmājñānāj jagad bhāti ātmajñānān na bhāsate /
Aṣṭāvakragīta, 2, 7.2 rajjvajñānād ahir bhāti tajjñānād bhāsate na hi //
Aṣṭāvakragīta, 2, 15.2 ajñānād bhāti yatredaṃ so 'ham asmi nirañjanaḥ //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 8.2 puraṃ rājagṛhaṃ bhāti puraṃdarapuropamam //
Bhairavastava
Bhairavastava, 1, 2.1 tvanmayam etad aśeṣam idānīṃ bhāti mama tvadanugrahaśaktyā /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 32.2 nāneva bhāti viśvātmā bhūteṣu ca tathā pumān //
BhāgPur, 1, 8, 39.2 tvatpadairaṅkitā bhāti svalakṣaṇavilakṣitaiḥ //
BhāgPur, 1, 11, 28.2 piśaṅgavāsā vanamālayā babhau ghano yathārkoḍupacāpavaidyutaiḥ //
BhāgPur, 3, 1, 27.1 kaccit kurūṇāṃ paramaḥ suhṛn no bhāmaḥ sa āste sukham aṅga śauriḥ /
BhāgPur, 3, 23, 18.1 dvāḥsu vidrumadehalyā bhātaṃ vajrakapāṭavat /
BhāgPur, 3, 29, 40.2 yadbhayād varṣate devo bhagaṇo bhāti yadbhayāt //
BhāgPur, 3, 33, 28.2 babhau malair avacchannaḥ sadhūma iva pāvakaḥ //
BhāgPur, 4, 3, 11.1 tvayy etad āścaryam ajātmamāyayā vinirmitaṃ bhāti guṇatrayātmakam /
BhāgPur, 4, 7, 37.3 māyā hy eṣā bhavadīyā hi bhūman yas tvaṃ ṣaṣṭhaḥ pañcabhir bhāsi bhūtaiḥ //
BhāgPur, 8, 8, 19.2 tatastato nūpuravalguśiñjitair visarpatī hemalateva sā babhau //
BhāgPur, 11, 3, 37.4 brahmaiva bhāti sad asac ca tayoḥ paraṃ yat //
BhāgPur, 11, 12, 20.2 viśliṣṭaśaktir bahudheva bhāti bījāni yoniṃ pratipadya yadvat //
Bhāratamañjarī
BhāMañj, 1, 208.2 phullotpalavanānīva yaddṛśā kakubho babhuḥ //
BhāMañj, 1, 373.1 teṣāṃ madhye 'dhikaṃ rājā śibirauśīnaro babhau /
BhāMañj, 1, 594.2 na bhāti bhūḥ saṃkucitā padminīva himāhatā //
BhāMañj, 1, 679.2 rājahaṃsairiva vyāptaḥ sa babhau kamalākaraḥ //
BhāMañj, 1, 1027.1 babhau pādanakhaśreṇībimbitā rājamaṇḍalī /
BhāMañj, 1, 1028.2 jaṅghākāṇḍayugaṃ svacchadugūlasalilaṃ babhau //
BhāMañj, 1, 1055.1 dhruvaṃ jatugṛhānmuktā bhāntyete labdhayauvanāḥ /
BhāMañj, 1, 1057.2 likhitā iva bhūpālāḥ kṛṣṇānyastadṛśo babhuḥ //
BhāMañj, 1, 1215.2 babhau manobhavābhogavibhāgasubhagaṃ vapuḥ //
BhāMañj, 1, 1277.1 teṣāṃ madhye babhau sragvī kirīṭī bhogakuṇḍalaḥ /
BhāMañj, 1, 1278.2 kṛṣṇānujā babhau kanyā subhadrā lalitākṛtiḥ //
BhāMañj, 1, 1305.2 puro babhau praṇayinī rateḥ prītirivāgrataḥ //
BhāMañj, 1, 1323.2 babhau kelipariśrāntāḥ kāntā nirvāpayanniva //
BhāMañj, 1, 1351.2 tiraścīnābhirabhito jvālābhiḥ kakubho babhuḥ //
BhāMañj, 1, 1361.2 siṃhānāṃ kesarasaṭā jvālāvalayitā babhuḥ //
BhāMañj, 5, 7.1 sa babhau svacchadaśanacchāyāchuritadiṅmukhaḥ /
BhāMañj, 5, 326.1 maṇikuṭṭimanīlāṃśuśriyāśritapado babhau /
BhāMañj, 5, 384.2 bhānti meruprabhāḥ sarve narāḥ śrīvatsalāñchanāḥ //
BhāMañj, 5, 526.1 sa daśaikādhikāḥ śrīmānkarṣannakṣauhiṇīrbabhau /
BhāMañj, 5, 527.1 karavālā babhustasya gajaśailākule bale /
BhāMañj, 5, 671.1 puṇye bhārgavabhinnabhūpanidhane kṣetre tataḥ kaurave kaunteyasya samantapañcakataṭe senāniveśo babhau /
BhāMañj, 6, 269.2 raktāśokāvivotphullau babhatuḥ kṣatajokṣitau //
BhāMañj, 6, 400.1 sa babhau gatilolena hāreṇa tuhinatviṣā /
BhāMañj, 6, 424.1 śirastraśaranirgharṣajātā vahnikaṇā babhuḥ /
BhāMañj, 7, 7.2 sa babhau śaktimānvīro mahāsena ivāparaḥ //
BhāMañj, 7, 9.1 āmuktahemakavacaḥ sa dīptaḥ kiraṇairbabhau /
BhāMañj, 7, 72.2 divyayantreṇa vihitau babhaturdharmajanmanaḥ //
BhāMañj, 7, 80.1 śaśiśubhrairnakhair udyād ekapāt sa kṣaṇaṃ babhau /
BhāMañj, 7, 88.2 samākrāntasya nistriṃśakālakūṭacchaṭā babhuḥ //
BhāMañj, 7, 141.1 arīṇāmayute tasminrājaputrāyutaṃ babhau /
BhāMañj, 7, 171.2 sa babhau pāṇḍutanayānvārayansapadānugān //
BhāMañj, 7, 193.2 sa babhau bimbito rājñāṃ khaḍgeṣu kavaceṣu ca //
BhāMañj, 7, 282.2 babhuḥ padmavanānīva patitairbhūbhujāṃ mukhaiḥ //
BhāMañj, 7, 501.2 siktā vīraraseneva diśaḥ pallavitā babhuḥ //
BhāMañj, 7, 561.2 babhau sākṣādivāyātā kālarātrirvibhāvarī //
BhāMañj, 7, 565.1 śirastrakaṅkaṭāpātiśastrajvālājaṭā babhuḥ /
BhāMañj, 7, 611.2 babhau raktāmbaravatī kālarātrīva śarvarī //
BhāMañj, 7, 614.1 te sene dīpanikarairabhito babhatuḥ kṣaṇāt /
BhāMañj, 7, 632.2 tamaḥśailaśikhāsajjo babhau vighaṭayanniva //
BhāMañj, 7, 702.2 aṅkanyastāyudhabhāṭāstāḥ senā niścalā babhuḥ //
BhāMañj, 7, 705.2 cāmarairiva bhūpālā vījyamānāḥ kṣaṇaṃ babhuḥ //
BhāMañj, 7, 707.2 babhau saṃdhyāsaveneva ghūrṇamānāruṇacchaviḥ //
BhāMañj, 8, 168.2 babhau bhayadavibhramabhramitabhīmabhāsvadgadaḥ priyācikurasaṃyamodyatamatiḥ samīrātmajaḥ //
BhāMañj, 9, 70.1 yatpādapadmanakhacandramarīcimālā mālā iva kṣitibhṛtāṃ babhuruttamāṅge /
BhāMañj, 10, 22.2 utthitaḥ sa babhau rājā daṇḍadhāra ivāparaḥ //
BhāMañj, 12, 70.2 bhāntyete droṇanihatā bhraṣṭā vidyādharā iva //
BhāMañj, 13, 784.2 asaktaḥ saktavadbhāti channo vyavahitairapi //
BhāMañj, 13, 821.2 śuddhāḥ samādhiniyamairbhānti dānādikāḥ kriyāḥ //
BhāMañj, 13, 825.2 ātmanyevākhilaṃ bhāti sadapyasadiva sthitam //
BhāMañj, 13, 845.1 mayi sarvamidaṃ bhāti sarvatrāhamavasthitaḥ /
BhāMañj, 13, 874.2 kṣapāsvapi yayā dikṣu babhurbālātapaśriyaḥ /
BhāMañj, 13, 1711.2 bhāsi divyavimāne 'smin mūrtevāṃśumataḥ prabhā //
BhāMañj, 13, 1799.2 niḥsyandamīnamakarā kṣaṇaṃ mandākinī babhau //
BhāMañj, 14, 187.2 babhuśca kulaśailābhā bhakṣyā modakarāśayaḥ //
BhāMañj, 16, 13.1 babhūvurvṛṣṇayo bhānti na hi nāśeṣu buddhayaḥ /
Garuḍapurāṇa
GarPur, 1, 6, 10.1 prācīnabarhis tatputraḥ pṛthivyāmekarāḍ babhau /
GarPur, 1, 70, 5.2 suvarṇanārācaśatairivāntarbahiḥ pradīptairniśitāni bhānti //
GarPur, 1, 70, 8.2 sāndre 'pi rāge prabhayā svayaiva bhānti svalakṣyāḥ sphuṭamadhyaśobhāḥ //
GarPur, 1, 71, 14.2 aciraprabhāprabhāhatanavaśādvalasannibhā bhāti //
GarPur, 1, 71, 17.1 varṇojjvalayā kāntyā sāndrākāro vibhāsayā bhāti /
GarPur, 1, 72, 17.1 yasya madhyagatā bhāti nīlasyendrāyudhaprabhā /
Kathāsaritsāgara
KSS, 1, 1, 20.2 prasādaprāptacandrārdhā iva bhānti surāsurāḥ //
KSS, 2, 6, 17.2 cirādupāgate patyau babhau nārīva sā purī //
KSS, 3, 3, 111.2 paśyatastasya bhāti sma sā tricandreva yāminī //
KSS, 3, 4, 4.1 sa sitenātapatreṇa kṛtacchāyo babhau nṛpaḥ /
KSS, 3, 4, 17.1 anyasyāḥ saṃbhramacchinnahāramuktākaṇā babhuḥ /
KSS, 4, 1, 10.2 babhau bālātapāraktasitapadmeva padminī //
KSS, 4, 1, 13.2 babhuḥ pūrvābhibhūtānāṃ kaṭākṣāḥ kakubhām iva //
KSS, 4, 2, 2.1 sā babhau lolanetreṇa mukhenāpāṇḍukāntinā /
KSS, 4, 2, 8.1 tasyā vimānamadhyastharatnotthā pratimā babhau /
KSS, 4, 2, 249.2 babhau tacca tadā bhūribhujaṃgakulasaṃkulam //
KSS, 5, 1, 142.2 sthitaḥ saṃprati bhātyasya na vetyetan nirūpyatām //
KSS, 6, 1, 2.2 bhāti kaṇṭakitaṃ śaṃbhorapyumāliṅgitaṃ vapuḥ //
KSS, 6, 1, 11.1 tadambhasi babhau yasyāḥ pratimā saudhasaṃtateḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 9.1 na ca tatsādhakaṃ kiṃcit pramāṇaṃ bhāty abādhitam /
MṛgT, Vidyāpāda, 10, 27.2 guṇaḥ sāṃsiddhiko bhāti dehābhāve'pi pūrvavat //
MṛgT, Vidyāpāda, 10, 28.1 lokadhīguruśāstrebhyo bhāti vainayiko guṇaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 28.1, 1.0 yastu sadyathāvaddhitalokabuddher gurutaḥ śāstrādvā samarjitaḥ sa vainayiko bhāti prakāśate //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 36.1 bhāti patito likhantyāḥ tasyā bāṣpāmbuśīkarakaṇaughaḥ /
NŚVi zu NāṭŚ, 6, 32.2, 58.0 iha ca naṭagataṃ kiṃ tadupalabdhaṃ sadanukaraṇatayā bhātīti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 78.0 nanvakruddho'pi naṭaḥ kruddha iva bhāti //
Rasaratnasamuccaya
RRS, 1, 49.1 bhrūyugamadhyagataṃ yacchikhividyutsūryavajjagadbhāsi /
Rājanighaṇṭu
RājNigh, Kar., 204.1 jātī bhāti mṛdur manojñamadhurāmodā muhūrtadvayaṃ dvaiguṇyena ca mallikā madakarī gandhādhikā yūthikā /
RājNigh, Miśrakādivarga, 58.2 yatnena yatra militāni daśeti tāni śāstreṣu mūtradaśakāhvayabhāñji bhānti //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 46.2 bhrūyugamadhyagataṃ yat śikhividyutsūryavaj jagadbhāsi /
Skandapurāṇa
SkPur, 12, 29.2 niśeva candrarahitā sā babhau vimanāstadā //
SkPur, 13, 113.2 samucchritānyaviralairhaimānīva babhurmune //
SkPur, 20, 3.2 rudreṇa samatāṃ labdhvā mahāgaṇapatirbabhau //
SkPur, 22, 9.1 sa tayā mālayā nandī babhau kaṇṭhāvasaktayā /
Spandakārikā
SpandaKār, 1, 18.2 padadvaye vibhurbhāti tadanyatra tu cinmayaḥ //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 4.2 bhūyaḥ sphuṭataro bhāti svabalodyogabhāvitaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 35.3 aparāpi tathaiva te yayedaṃ jagadābhāti yathā tathā na bhāti //
SpandaKārNir zu SpandaKār, 1, 2.2, 37.0 atrahibhāsamānameva jagad bhāsanaikaśeṣībhūtatvād bhāsanātiriktaṃ na kiṃcidbhātītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 18.2, 1.0 suprabuddhasya bhūmnā jñānajñeyasvarūpayā madhyame pade jñānāgraparyantayos tu svasvarūpayaiva spandatattvātmanā parāśaktyā yukto vibhuḥ śaṃkarātmā svabhāvo jāgarāsvapnarūpe padadvaye bhāti //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //
Tantrasāra
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 6.0 evaṃ yathā etat pratibimbitaṃ bhāti tathaiva viśvaṃ parameśvaraprakāśe //
TantraS, 6, 2.1 saṃvid eva hi prameyebhyo vibhaktaṃ rūpaṃ gṛhṇāti ata eva ca avacchedayogāt vedyatāṃ yāntī nabhaḥ tataḥ svātantryāt meye svīkārautsukyena nipatantī kriyāśaktipradhānā prāṇanārūpā jīvasvabhāvā pañcabhī rūpaiḥ dehaṃ yataḥ pūrayati tato 'sau cetana iva bhāti //
TantraS, 8, 28.0 yat saṃkalpe bhāti tat pṛthagbhūtaṃ bahir api asti sphuṭena vapuṣā ghaṭa iva //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 11, 6.0 na ca vācyaṃ kasmāt kasmiṃścid eva puṃsi śaktipāta iti sa eva parameśvaraḥ tathā bhāti iti satattve ko 'sau pumān nāma yaduddeśena viṣayakṛtā codanā iyam //
TantraS, 21, 8.0 saṃvitprakāśaparamārthatayā yathaiva bhāty āmṛśaty api tatheti vivecayantaḥ //
Tantrāloka
TĀ, 1, 72.2 śaktistadapi devyevaṃ bhāntyapyanyasvarūpiṇī //
TĀ, 1, 74.1 tasmādyena mukhenaiṣa bhāty anaṃśo 'pi tattathā /
TĀ, 1, 93.1 nirāvaraṇamābhāti bhātyāvṛtanijātmakaḥ /
TĀ, 1, 93.2 āvṛtānāvṛto bhāti bahudhā bhedasaṃgamāt //
TĀ, 1, 107.1 tasya śaktaya evaitāstisro bhānti parādikāḥ /
TĀ, 1, 118.1 sphuṭībhūtā satī bhāti tasya tādṛkphalapradā /
TĀ, 1, 147.2 bhāti bhāvaḥ sphuṭastadvatkeṣāmapi śivātmatā //
TĀ, 1, 225.1 yena buddhimanobhūmāvapi bhāti paraṃ padam //
TĀ, 1, 331.1 mithyājñānaṃ timiramasamān dṛṣṭidoṣānprasūte tatsadbhāvādvimalamapi tadbhāti mālinyadhāma /
TĀ, 2, 31.2 sarvātmanā hi bhātyeṣa kena rūpeṇa mantryatām //
TĀ, 3, 4.1 nirmale makure yadvadbhānti bhūmijalādayaḥ /
TĀ, 3, 5.1 sadṛśaṃ bhāti nayanadarpaṇāmbaravāriṣu /
TĀ, 3, 15.1 svamukhe sparśavaccaitadrūpaṃ bhāyānmametyalam /
TĀ, 3, 19.1 tasmāttu naiṣa bhedena yadbhāti tata ucyate /
TĀ, 3, 31.2 vaktrākāśaṃ saśabdaṃ sadbhāti tatparavaktravat //
TĀ, 3, 45.2 tadādhāroparāgeṇa bhānti khaḍge mukhādivat //
TĀ, 3, 63.2 kasmādbhāti na vai saṃvid vicchedaṃ purato gatā //
TĀ, 3, 86.3 yato grāhyamidaṃ bhāsyadbhinnakalpaṃ cidātmanaḥ //
TĀ, 3, 207.1 saṃvittau bhāti yadviśvaṃ tatrāpi khalu saṃvidā /
TĀ, 3, 268.2 pratibimbatayā bhāti yasya viśveśvaro hi saḥ //
TĀ, 4, 125.2 meye caturvidhaṃ bhāti rūpamāśritya sarvadā //
TĀ, 4, 132.1 taccakrapīḍanādrātrau jyotirbhātyarkasomagam /
TĀ, 8, 382.2 yathā pṛthaṅna bhāntyevamūrdhvādhorudradehagāḥ //
TĀ, 9, 2.1 yānyuktāni purāṇyamūni vividhair bhedair yadeṣvanvitaṃ rūpaṃ bhāti paraṃ prakāśaniviḍaṃ devaḥ sa ekaḥ śivaḥ /
TĀ, 9, 28.2 bhāti tāvati tādrūpyāddṛḍhahetuphalātmatā //
TĀ, 11, 26.2 taccāpi kᄆptavedyatvaṃ yatra bhāti sa cinmayaḥ //
TĀ, 11, 103.2 ajanmanyamṛtau bhānti cittabhittau svanirmitāḥ //
TĀ, 16, 281.2 gṛhṇāti bhāsanopāyaṃ bhāte tatra tu tena kim //
TĀ, 17, 15.2 abhātatvād abhedācca nahyasau nṛśivātmanoḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 43.2 sarvopaskarasaṃyuktaṃ śmaśānaṃ bhāti bhūtale //
Ānandakanda
ĀK, 1, 20, 133.2 tālumadhye śaśī bhāti sudhāṃ varṣatyadhomukhaḥ //
Āryāsaptaśatī
Āsapt, 1, 36.1 bhavabhūteḥ sambandhād bhūdharabhūr eva bhāratī bhāti /
Śukasaptati
Śusa, 23, 15.2 bhātīva vidrumaghaṭaḥ srastaḥ saṃdhyāvadhūkarāt //
Śusa, 23, 18.1 udayācalam ārūḍho bhāti candro niśāmukhe /
Śyainikaśāstra
Śyainikaśāstra, 5, 12.1 na bhānti taravaścaiva śīrṇaparṇairanāśrayāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 52.2 rājalakṣmīnivāsaśca babhau sūrya ivāparaḥ //
Haribhaktivilāsa
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 250.0 daśa prācīr daśa bhāsi dakṣiṇeti diśām avaruddhyai //
KaṭhĀ, 3, 4, 253.0 daśa prācīr daśa bhāsi dakṣiṇā daśa pratīcīr daśa bhāsy udīcīr daśordhvā bhāsi sumanasyamāna iti tejo vai bhāḥ //
KaṭhĀ, 3, 4, 253.0 daśa prācīr daśa bhāsi dakṣiṇā daśa pratīcīr daśa bhāsy udīcīr daśordhvā bhāsi sumanasyamāna iti tejo vai bhāḥ //
KaṭhĀ, 3, 4, 253.0 daśa prācīr daśa bhāsi dakṣiṇā daśa pratīcīr daśa bhāsy udīcīr daśordhvā bhāsi sumanasyamāna iti tejo vai bhāḥ //
Kokilasaṃdeśa
KokSam, 2, 52.1 mohādvaitaṃ viharati dhṛtirlīyate jāḍyamīne bhātyunmādo bhramati matirityādi so 'haṃ na vedmi /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 7.0 vastunirdeśaḥ pañcadhā yathāsti bhāti priyaṃ rūpaṃ nāma cetyaṃśapañcakam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 60.3, 9.0 etadviruddhamiva bhātītyāśaṅkya cāñcalyadurgrahatvābhāvarūpasāmānyasya sarvabandheṣu sattve'pi bandhajanakakāraṇabhedānurodhena bandhabhedo'pi vārtikairādṛta ityāha yena yeneti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 47.1 yajadbhiḥ śaṃkaraṃ devaṃ keśavaṃ bhāti nityadā /
SkPur (Rkh), Revākhaṇḍa, 14, 21.1 bhāti sarveṣu lokeṣu gīyate bhūrbhuvādiṣu /
SkPur (Rkh), Revākhaṇḍa, 198, 59.1 vilobhayantī ca jagadbhāti pūrayatī diśaḥ /
Sātvatatantra
SātT, 3, 50.1 yathārtho bahudhā bhāti nānākaraṇavṛttibhiḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 23.0 ā bhātīty aparāhṇe //
ŚāṅkhŚS, 15, 8, 14.0 ā bhātīti hotuḥ //