Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
Atharvaveda (Paippalāda)
AVP, 4, 2, 3.1 ātiṣṭhantaṃ pari viśve abhūṣañ chriyaṃ vasānaś carati svarociḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 8, 3.1 ātiṣṭhantaṃ pari viśve abhūṣañchriyaṃ vasānaś carati svarociḥ /
AVŚ, 18, 1, 24.2 iṣaṃ dadhāno vahamāno aśvair ā sa dyumāṁ amavān bhūṣati dyūn //
Kauśikasūtra
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
Kāṭhakasaṃhitā
KS, 13, 12, 47.0 ā vāyo bhūṣa śucipā upa na iti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 6, 1.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
Taittirīyasaṃhitā
TS, 3, 4, 2, 1.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 7.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
Āpastambaśrautasūtra
ĀpŚS, 19, 17, 8.1 vāyavyayopākaroty ā vāyo bhūṣa śucipā iti //
Śatapathabrāhmaṇa
ŚBM, 4, 1, 3, 18.2 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra upo te andho madyamayāmi yasya deva dadhiṣe pūrvapeyaṃ vāyave tveti //
Ṛgveda
ṚV, 1, 15, 4.2 pari bhūṣa piba ṛtunā //
ṚV, 1, 31, 2.1 tvam agne prathamo aṅgirastamaḥ kavir devānām pari bhūṣasi vratam /
ṚV, 1, 46, 12.1 tat tad id aśvinor avo jaritā prati bhūṣati /
ṚV, 1, 95, 3.1 trīṇi jānā pari bhūṣanty asya samudra ekaṃ divy ekam apsu /
ṚV, 1, 140, 6.1 bhūṣan na yo 'dhi babhrūṣu namnate vṛṣeva patnīr abhy eti roruvat /
ṚV, 1, 151, 3.1 ā vām bhūṣan kṣitayo janma rodasyoḥ pravācyaṃ vṛṣaṇā dakṣase mahe /
ṚV, 1, 162, 13.2 ūṣmaṇyāpidhānā carūṇām aṅkāḥ sūnāḥ pari bhūṣanty aśvam //
ṚV, 1, 182, 1.1 abhūd idaṃ vayunam o ṣu bhūṣatā ratho vṛṣaṇvān madatā manīṣiṇaḥ /
ṚV, 3, 3, 2.2 kṣayam bṛhantam pari bhūṣati dyubhir devebhir agnir iṣito dhiyāvasuḥ //
ṚV, 3, 3, 9.2 tasya vratāni bhūripoṣiṇo vayam upa bhūṣema dama ā suvṛktibhiḥ //
ṚV, 3, 12, 9.1 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ /
ṚV, 3, 25, 2.1 agniḥ sanoti vīryāṇi vidvān sanoti vājam amṛtāya bhūṣan /
ṚV, 3, 34, 2.1 makhasya te taviṣasya pra jūtim iyarmi vācam amṛtāya bhūṣan /
ṚV, 3, 38, 4.1 ātiṣṭhantam pari viśve abhūṣañ chriyo vasānaś carati svarociḥ /
ṚV, 3, 38, 6.1 trīṇi rājānā vidathe purūṇi pari viśvāni bhūṣathaḥ sadāṃsi /
ṚV, 3, 51, 8.2 jātaṃ yat tvā pari devā abhūṣan mahe bharāya puruhūta viśve //
ṚV, 4, 16, 11.2 ṛjrā vājaṃ na gadhyaṃ yuyūṣan kavir yad ahan pāryāya bhūṣāt //
ṚV, 5, 75, 1.2 stotā vām aśvināv ṛṣi stomena prati bhūṣati mādhvī mama śrutaṃ havam //
ṚV, 5, 75, 8.2 avasyum aśvinā yuvaṃ gṛṇantam upa bhūṣatho mādhvī mama śrutaṃ havam //
ṚV, 6, 62, 4.1 tā navyaso jaramāṇasya manmopa bhūṣato yuyujānasaptī /
ṚV, 7, 74, 3.1 ā yātam upa bhūṣatam madhvaḥ pibatam aśvinā /
ṚV, 7, 92, 1.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
ṚV, 8, 22, 5.2 pari dyāvāpṛthivī bhūṣati śrutas tena nāsatyā gatam //
ṚV, 8, 66, 7.2 tasmā u adya samanā sutam bharā nūnam bhūṣata śrute //
ṚV, 8, 66, 8.1 vṛkaś cid asya vāraṇa urāmathir ā vayuneṣu bhūṣati /
ṚV, 8, 90, 1.1 ā no viśvāsu havya indraḥ samatsu bhūṣatu /
ṚV, 8, 92, 26.1 araṃ hi ṣma suteṣu ṇaḥ someṣv indra bhūṣasi /
ṚV, 8, 96, 12.2 upa bhūṣa jaritar mā ruvaṇyaḥ śrāvayā vācaṃ kuvid aṅga vedat //
ṚV, 8, 99, 2.1 matsvā suśipra harivas tad īmahe tve ā bhūṣanti vedhasaḥ /
ṚV, 9, 94, 3.2 deveṣu yaśo martāya bhūṣan dakṣāya rāyaḥ purubhūṣu navyaḥ //
ṚV, 9, 104, 1.2 śiśuṃ na yajñaiḥ pari bhūṣata śriye //
ṚV, 10, 11, 7.2 iṣaṃ dadhāno vahamāno aśvair ā sa dyumāṁ amavān bhūṣati dyūn //
ṚV, 10, 40, 1.1 rathaṃ yāntaṃ kuha ko ha vāṃ narā prati dyumantaṃ suvitāya bhūṣati /
ṚV, 10, 42, 1.1 asteva su prataraṃ lāyam asyan bhūṣann iva pra bharā stomam asmai /
ṚV, 10, 104, 7.2 upa bhūṣanti giro apratītam indraṃ namasyā jarituḥ pananta //
ṚV, 10, 143, 6.2 sam asme bhūṣataṃ narotsaṃ na pipyuṣīr iṣaḥ //