Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 652.2 bibhrāṇo vāsasī droṇaḥ praviveśa śaśidyutiḥ //
BhāMañj, 1, 1022.1 teṣāṃ duryodhano madhye babhārābhyadhikāṃ śriyam /
BhāMañj, 1, 1030.1 saubhāgyabālakadalī romarekhāṃ babhāra sā /
BhāMañj, 1, 1370.3 sphaṭikastambhasaṃbhāraṃ babhāreva nabhastale //
BhāMañj, 5, 32.2 udbhūtakālakūṭasya bibhrāṇo rūpamambudheḥ //
BhāMañj, 5, 210.2 viśvakarmakṛtāṃ māyāṃ bhūtasaṅghe bibharti yaḥ //
BhāMañj, 5, 330.1 śobhāṃ pītāṃśukodārairbabhāra śyāmalairbhujaiḥ /
BhāMañj, 5, 332.1 sakaustubhaṃ prabhācakraṃ bibhrāṇaḥ pallavāruṇam /
BhāMañj, 5, 336.1 sa babhāra sitoṣṇīṣamaṭṭahāsamiva śriyaḥ /
BhāMañj, 6, 290.2 saṃdhyayā dikṣu jātāsu śoṇitena bhṛtāsviva //
BhāMañj, 6, 410.2 tamabhyadhāvadbibhrāṇo māyāṃ trailokyamohinīm //
BhāMañj, 7, 172.2 haimaṃ varāhaṃ bibhrāṇo dhvaje vaiśvānaraprabham //
BhāMañj, 7, 493.1 khāṇḍavānalasaṃkrāntaśikhayeva bhṛto bhṛśam /
BhāMañj, 11, 4.2 babhāra tārataralāṃ nakṣatrāśrukaṇāvalīm //
BhāMañj, 13, 237.2 bibhrāṇaṃ vāsasī viṣṇuṃ naumi netrarasāyanam //
BhāMañj, 13, 354.2 ka eṣāṃ bhṛtabhastrāṇāṃ cauryasyodbhāsane kṣamaḥ //
BhāMañj, 13, 399.1 gaṇairvijayate rājā cintitaiḥ svabhṛtaistathā /
BhāMañj, 13, 684.3 bibhradbhrāntvā vasumatīṃ sārthabhraṣṭo 'viśadvanam //
BhāMañj, 13, 918.2 ācāragatisaṃlāpaṃ pauruṣaṃ strī bibharti ca //
BhāMañj, 14, 63.2 bibhrāṇo vāsanāmantaḥ śītasparśamivānilaḥ //
BhāMañj, 17, 9.1 dṛṣṭvā tatra samudreṇa bhṛtāṃ dvāravatīṃ jalaiḥ /