Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Caurapañcaśikā
Haribhaktivilāsa
Haṃsadūta
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 2, 2, 1.0 eṣa u eva bibhradvājaḥ prajā vai vājas tā eṣa bibharti yad bibharti tasmād bharadvājas tasmād bharadvāja ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 1.0 eṣa u eva bibhradvājaḥ prajā vai vājas tā eṣa bibharti yad bibharti tasmād bharadvājas tasmād bharadvāja ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 1.0 eṣa u eva bibhradvājaḥ prajā vai vājas tā eṣa bibharti yad bibharti tasmād bharadvājas tasmād bharadvāja ity ācakṣata etam eva santam //
AĀ, 5, 2, 2, 21.0 viśvatodāvan viśvato na ā bhara yam tvā śaviṣṭham īmahe //
Aitareyabrāhmaṇa
AB, 1, 16, 18.0 na bibhrati viśām agniṃ svadhvaram iti //
AB, 1, 16, 20.0 pra devaṃ devavītaye bharatā vasuvittamam iti prahriyamāṇāyābhirūpā //
AB, 1, 28, 2.0 pra devaṃ devyā dhiyā bharatā jātavedasam havyā no vakṣad ānuṣag iti gāyatrīm brāhmaṇasyānubrūyāt //
AB, 1, 28, 6.0 śaśvat kṛtva īḍyāya pra jabhruriti //
AB, 1, 29, 6.0 pra vāṃ bharan mānuṣā devayanta iti devayanto hy ene mānuṣāḥ prabharanti //
AB, 2, 6, 7.0 prāsmā agnim bharateti //
AB, 2, 9, 7.0 ānyaṃ divo mātariśvā jabhāreti puroᄆāśasya yajati //
AB, 4, 10, 2.0 indra kratuṃ na ā bharety aindram pragāthaṃ śaṃsati //
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
Aitareyopaniṣad
AU, 2, 1, 1.2 tad etat sarvebhyo 'ṅgebhyas tejaḥ sambhūtam ātmany evātmānaṃ bibharti /
AU, 2, 3, 1.2 taṃ strī garbhaṃ bibharti /
Atharvaprāyaścittāni
AVPr, 5, 2, 11.0 tato hiraṇyaṃ na bibhṛyāt //
Atharvaveda (Paippalāda)
AVP, 1, 6, 1.1 ye triṣaptāḥ pariyanti viśvā rūpāṇi bibhrataḥ /
AVP, 1, 8, 4.1 upajīkā ud bharanti samudrād adhi bheṣajam /
AVP, 1, 19, 4.1 aiṣāṃ yajñam uta varco bhare 'haṃ rāyaspoṣam uta vittāny agne /
AVP, 1, 48, 2.2 kim idaṃ pāpayāmuyā pucche bibharṣy arbhakam //
AVP, 1, 49, 3.2 kalir enaṃ yathā hanad āsya vedo bharāmahai //
AVP, 1, 66, 3.1 imaṃ maṇiṃ viśvajitaṃ suvīram asmād aśvatthāt pary ud bharāmi /
AVP, 1, 69, 3.1 cakṣur asya sūtram āsīt tardma śrotram utābharat /
AVP, 1, 77, 3.1 aṃhomuce pra bhare manīṣām ā sutrāmṇe sumatim āvṛṇānaḥ /
AVP, 1, 79, 3.2 taṃ tvā sapatnasāsaham aśvattha bibharād ayam //
AVP, 1, 82, 1.2 ya enad veda sa id enad arhati jarāmṛtyur bhavati yo bibharti //
AVP, 1, 82, 2.2 tat tvā candraṃ varcasā saṃ sṛjāty āyuṣmān bhavati yo bibharti //
AVP, 1, 83, 2.2 yo bibharti dākṣāyaṇaṃ hiraṇyaṃ sa jīveṣu kṛṇute dīrgham āyuḥ //
AVP, 1, 83, 3.2 indra ivendriyam ava rudhmo asmin sa dakṣamāṇo bibharad dhiraṇyam //
AVP, 1, 85, 1.2 taṃ kaśyapasya brahmaṇā savitā punar ā bharat //
AVP, 1, 85, 2.2 taṃ kaśyapasya brahmaṇā savitā punar ā bharat //
AVP, 1, 85, 3.2 ete marudyutaṃ tvā brahmaṇā punar ā bharan //
AVP, 1, 106, 5.2 sarvān yajñān saṃpṛñcatīṣam ūrjaṃ na ā bhara //
AVP, 4, 12, 6.1 ābhūtyā sahasā vajra sāyaka saho bibharṣy abhibhūta uttaram /
AVP, 4, 14, 7.1 hastād dhastaṃ sam ayo bhriyamāṇo bahiṣ ṭvā paśyān vīrudhāṃ balena /
AVP, 4, 26, 1.2 astaṃ bharanty abravīd indrāya sunomi tvā śakrāya sunomi tvā //
AVP, 4, 27, 3.1 gobhājam aṃśaṃ tava ye samānāḥ sarve samagrā dadhṛg ā bharanta /
AVP, 4, 32, 3.2 amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ //
AVP, 4, 36, 3.1 ye srotyā bibhṛtho ye manuṣyān ye amṛtaṃ bibhṛtho ye havīṃṣi /
AVP, 4, 36, 3.1 ye srotyā bibhṛtho ye manuṣyān ye amṛtaṃ bibhṛtho ye havīṃṣi /
AVP, 4, 36, 4.1 ye usriyā bibhṛtho ye vanaspatīn yayor vāṃ viśvā bhuvanāny antaḥ /
AVP, 5, 2, 3.2 brahma brahmaṇa uj jabhāra madhyān nīcād uccā svadhā abhi pra tasthau //
AVP, 5, 4, 13.2 tvaṃ taṃ vṛtrahañ jahi vasv asmabhyam ā bhara //
AVP, 5, 11, 8.2 tvaṃ bījam urvareva tvaṃ bibhṛhi yonyām //
AVP, 5, 12, 4.2 yathā jīvāsi bhadrayā bibharat tvā mahābhave //
AVP, 5, 15, 1.1 pīyūṣasya kṣīrasya sarpiṣo 'nnasyāgraṃ saṃ bharāma etat /
AVP, 10, 5, 4.2 gṛhṇe 'haṃ teṣāṃ bhūmānaṃ bibhrad audumbaraṃ maṇim //
AVP, 12, 12, 9.1 nīcāvayā abhavad vṛtraputrendro asyā ava vadhar jabhāra /
AVP, 12, 18, 6.2 tad agne vidvān punar ā bhara tvaṃ śarīre prāṇam asum erayāsya //
AVP, 12, 19, 6.1 sam ā bhara jātavedo yaj jagdhaṃ yat parābhṛtam /
AVP, 12, 22, 11.2 tam asmai viśve tvāṃ devā jarase bhartavā aduḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 1, 1.1 ye triṣaptāḥ pariyanti viśvā rūpāṇi bibhrataḥ /
AVŚ, 1, 27, 2.1 viṣūcy etu kṛntatī pinākam iva bibhratī /
AVŚ, 1, 35, 2.2 yo bibharti dākṣāyaṇaṃ hiraṇyaṃ sa jīveṣu kṛṇute dīrgham āyuḥ //
AVŚ, 1, 35, 3.2 indra ivendriyāṇy adhi dhārayāmo asmin tad dakṣamāṇo bibharaddhiraṇyam //
AVŚ, 2, 3, 4.1 upajīkā ud bharanti samudrād adhi bheṣajam /
AVŚ, 2, 4, 1.2 maṇiṃ viṣkandhadūṣaṇaṃ jaṅgiḍaṃ bibhṛmo vayam //
AVŚ, 3, 5, 3.2 tam asmabhyaṃ sahāyuṣā devā dadatu bhartave //
AVŚ, 3, 5, 4.2 taṃ priyāsaṃ bahu rocamāno dīrghāyutvāya śataśāradāya //
AVŚ, 3, 10, 7.3 sarvān yajñānt saṃbhuñjatīṣam ūrjaṃ na ā bhara //
AVŚ, 3, 12, 8.1 pūrṇaṃ nāri pra bhara kumbham etaṃ ghṛtasya dhārām amṛtena saṃbhṛtām /
AVŚ, 3, 12, 9.1 imā āpaḥ pra bharāmy ayakṣmā yakṣmanāśanīḥ /
AVŚ, 3, 13, 5.1 āpo bhadrā ghṛtam id āpa āsann agnīṣomau bibhraty āpa it tāḥ /
AVŚ, 3, 14, 3.2 bibhratīḥ somyaṃ madhv anamīvā upetana //
AVŚ, 3, 15, 8.1 viśvāhā te sadam id bharemāśvāyeva tiṣṭhate jātavedaḥ /
AVŚ, 3, 24, 1.2 atho payasvatīnām ā bhare 'haṃ sahasraśaḥ //
AVŚ, 4, 1, 3.2 brahma brahmaṇa uj jabhāra madhyān nīcair uccaiḥ svadhā abhi pra tasthau //
AVŚ, 4, 9, 5.2 nainaṃ viṣkandham aśnute yas tvā bibharty āñjana //
AVŚ, 4, 14, 2.1 kramadhvam agninā nākam ukhyān hasteṣu bibhrataḥ /
AVŚ, 4, 22, 6.2 ekavṛṣa indrasakhā jigīvāñchatrūyatām ā bharā bhojanāni //
AVŚ, 4, 26, 4.1 ye amṛtaṃ bibhṛtho ye havīṃṣi ye srotyā bibhṛtho ye manuṣyān /
AVŚ, 4, 26, 4.1 ye amṛtaṃ bibhṛtho ye havīṃṣi ye srotyā bibhṛtho ye manuṣyān /
AVŚ, 4, 26, 5.1 ye usriyā bibhṛtho ye vanaspatīn yayor vāṃ viśvā bhuvanāny antaḥ /
AVŚ, 4, 30, 1.2 ahaṃ mitrāvaruṇobhā bibharmy aham indrāgnī aham aśvinobhā //
AVŚ, 4, 30, 6.1 ahaṃ somam āhanasaṃ bibharmy ahaṃ tvaṣṭāram uta pūṣaṇaṃ bhagam /
AVŚ, 4, 31, 6.1 ābhūtyā sahajā vajra sāyaka saho bibharṣi sahabhūta uttaram /
AVŚ, 4, 32, 3.2 amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ //
AVŚ, 4, 38, 4.1 yā akṣeṣu pramodante śucaṃ krodhaṃ ca bibhratī /
AVŚ, 5, 7, 1.1 ā no bhara mā pari ṣṭhā arāte mā no rakṣīr dakṣiṇāṃ nīyamānām /
AVŚ, 5, 7, 6.1 mā vaniṃ mā vācaṃ no vīrtsīr ubhāv indrāgnī ā bharatāṃ no vasūni /
AVŚ, 5, 20, 4.2 daivīṃ vācaṃ dundubha ā gurasva vedhāḥ śatrūṇām upa bharasva vedaḥ //
AVŚ, 5, 20, 11.2 vāgvīva mantraṃ pra bharasva vācam sāṃgrāmajityāyeṣam ud vadeha //
AVŚ, 5, 28, 10.2 tās tvaṃ bibhrad varcasvy uttaro dviṣatāṃ bhava //
AVŚ, 5, 29, 5.2 tad agne vidvān punar ā bhara tvaṃ śarīre māṃsam asum erayāmaḥ //
AVŚ, 5, 31, 10.1 apathenā jabhāraināṃ tāṃ pathetaḥ pra hiṇmasi /
AVŚ, 5, 31, 10.2 adhīro maryādhīrebhyaḥ saṃ jabhārācittyā //
AVŚ, 6, 11, 1.2 tad vai putrasya vedanaṃ tat strīṣv ā bharāmasi //
AVŚ, 6, 39, 1.1 yaśo havir vardhatām indrajūtaṃ sahasravīryaṃ subhṛtaṃ sahaskṛtam /
AVŚ, 6, 61, 1.1 mahyam āpo madhumad erayantāṃ mahyaṃ sūro abharaj jyotiṣe kam /
AVŚ, 6, 63, 4.2 iḍas pade sam idhyase sa no vasūny ā bhara //
AVŚ, 6, 81, 3.1 yaṃ parihastam abibhar aditiḥ putrakāmyā /
AVŚ, 6, 102, 3.2 turo bhagasya hastābhyām anurodhanam ud bhare //
AVŚ, 7, 32, 1.2 aganma bibhrato namo dīrgham āyuḥ kṛṇotu me //
AVŚ, 7, 43, 1.1 śivās ta ekā aśivās ta ekāḥ sarvā bibharṣi sumanasyamānaḥ /
AVŚ, 7, 50, 3.2 rathair iva pra bhare vājayadbhiḥ pradakṣiṇaṃ marutāṃ stomam ṛdhyām //
AVŚ, 7, 56, 6.2 atha kiṃ pāpayāmuyā pucche bibharṣy arbhakam //
AVŚ, 7, 60, 1.1 ūrjaṃ bibhrad vasuvaniḥ sumedhā aghoreṇa cakṣuṣā mitriyeṇa /
AVŚ, 7, 73, 9.2 viśvā agne abhiyujo vihatya śatrūyatām ā bharā bhojanāni //
AVŚ, 7, 95, 3.2 api nahyāmy asya meḍhraṃ ya itaḥ strī pumān jabhāra //
AVŚ, 7, 97, 4.2 vahamānā bharamāṇāḥ svā vasūni vasuṃ gharmaṃ divam ā rohatānu //
AVŚ, 8, 1, 3.2 ut tvā nirṛtyāḥ pāśebhyo daivyā vācā bharāmasi //
AVŚ, 8, 1, 16.2 ut tvādityā vasavo bharantūd indrāgnī svastaye //
AVŚ, 8, 2, 1.2 asuṃ ta āyuḥ punar ā bharāmi rajas tamo mopa gā mā pra meṣṭhāḥ //
AVŚ, 8, 2, 23.2 tasmāt tvāṃ mṛtyor gopater ud bharāmi sa mā bibheḥ //
AVŚ, 8, 3, 15.2 yo aghnyāyā bharati kṣīram agne teṣāṃ śīrṣāṇi harasāpi vṛśca //
AVŚ, 8, 3, 16.1 viṣaṃ gavāṃ yātudhānā bharantām ā vṛścantām aditaye durevāḥ /
AVŚ, 8, 5, 12.2 atho sapatnakarśano yo bibhartīmaṃ maṇim //
AVŚ, 8, 5, 13.2 sarvā diśo vi rājati yo bibhartīmaṃ maṇim //
AVŚ, 8, 5, 14.2 abibhas tvendro mānuṣe bibhrat saṃśreṣiṇe 'jayat /
AVŚ, 8, 5, 14.2 abibhas tvendro mānuṣe bibhrat saṃśreṣiṇe 'jayat /
AVŚ, 8, 6, 11.1 ye kukundhāḥ kukūrabhāḥ kṛttīr dūrśāni bibhrati /
AVŚ, 8, 6, 13.1 ya ātmānam atimātram aṃsa ādhāya bibhrati /
AVŚ, 8, 6, 14.1 ye pūrve vadhvo yanti haste śṛṅgāni bibhrataḥ /
AVŚ, 8, 6, 20.2 garbhaṃ ta ugrau rakṣatām bheṣajau nīvibhāryau //
AVŚ, 8, 7, 26.2 tāvatīr viśvabheṣajīr ā bharāmi tvām abhi //
AVŚ, 9, 2, 15.1 cyutā ceyaṃ bṛhaty acyutā ca vidyud bibharti stanayitnūṃś ca sarvān /
AVŚ, 9, 3, 16.2 viśvānnaṃ bibhratī śāle mā hiṃsīḥ pratigṛhṇataḥ //
AVŚ, 9, 3, 23.1 imā āpaḥ pra bharāmy ayakṣmā yakṣmanāśanīḥ /
AVŚ, 9, 3, 24.2 vadhūm iva tvā śāle yatrakāmaṃ bharāmasi //
AVŚ, 9, 4, 1.1 sāhasras tveṣa ṛṣabhaḥ payasvān viśvā rūpāṇi vakṣaṇāsu bibhrat /
AVŚ, 9, 4, 3.1 pumān antarvānt sthaviraḥ payasvān vasoḥ kabandhaṃ ṛṣabho bibharti /
AVŚ, 9, 4, 6.1 somena pūrṇaṃ kalaśaṃ bibharṣi tvaṣṭā rūpāṇāṃ janitā paśūnām /
AVŚ, 9, 4, 7.1 ājyaṃ bibharti ghṛtam asya retaḥ sāhasraḥ poṣas tam u yajñam āhuḥ /
AVŚ, 9, 9, 4.1 ko dadarśa prathamaṃ jāyamānam asthanvantaṃ yad anasthā bibharti /
AVŚ, 9, 9, 10.1 tisro mātṝs trīn pitṝn bibhrad eka ūrdhvas tasthau nem ava glāpayanta /
AVŚ, 9, 9, 17.1 avaḥ pareṇa para enā avareṇa padā vatsaṃ bibhratī gaur ud asthāt /
AVŚ, 9, 10, 23.2 garbho bhāraṃ bharaty ā cid asyā ṛtaṃ piparti anṛtaṃ ni pāti //
AVŚ, 10, 1, 25.1 abhyaktāktā svaraṃkṛtā sarvaṃ bharantī duritaṃ parehi /
AVŚ, 10, 2, 5.1 ko asya bāhū sam abharad vīryaṃ karavād iti /
AVŚ, 10, 3, 12.1 imaṃ bibharmi varaṇam āyuṣmāṁ chataśāradaḥ /
AVŚ, 10, 6, 10.2 tam bibhrac candramā maṇim asurāṇāṃ puro 'jayad dānavānāṃ hiraṇyayīḥ /
AVŚ, 10, 6, 13.2 tam bibhrat savitā maṇiṃ tenedam ajayat svaḥ /
AVŚ, 10, 6, 14.2 tam āpo bibhratīr maṇiṃ sadā dhāvanty akṣitāḥ /
AVŚ, 10, 6, 16.2 taṃ devā bibhrato maṇiṃ sarvāṃllokān yudhājayan /
AVŚ, 10, 7, 43.2 pumān enad vayaty ud gṛṇatti pumān enad vi jabhārādhi nāke //
AVŚ, 10, 8, 14.1 ūrdhvaṃ bharantam udakaṃ kumbhenevodahāryam /
AVŚ, 10, 8, 15.2 mahad yakṣaṃ bhuvanasya madhye tasmai baliṃ rāṣṭrabhṛto bharanti //
AVŚ, 10, 10, 14.2 vaśā samudre prānṛtyad ṛcaḥ sāmāni bibhratī //
AVŚ, 10, 10, 15.2 vaśā samudram aty akhyad bhadrā jyotīṃṣi bibhratī //
AVŚ, 11, 1, 15.1 ūrjo bhāgo nihito yaḥ purā va ṛṣipraśiṣṭāpa ā bharaitāḥ /
AVŚ, 11, 2, 12.1 dhanur bibharṣi haritaṃ hiraṇyayaṃ sahasraghniṃ śatavadhaṃ śikhaṇḍin /
AVŚ, 11, 5, 3.2 taṃ rātrīs tisra udare bibharti taṃ jātaṃ draṣṭum abhisaṃyanti devāḥ //
AVŚ, 11, 5, 9.1 imāṃ bhūmiṃ pṛthivīṃ brahmacārī bhikṣām ā jabhāra prathamo divaṃ ca /
AVŚ, 11, 5, 12.1 abhikrandan stanayann aruṇaḥ śitiṅgo bṛhac chepo 'nu bhūmau jabhāra /
AVŚ, 11, 5, 22.1 pṛthak sarve prājāpatyāḥ prāṇān ātmasu bibhrati /
AVŚ, 11, 5, 24.1 brahmacārī brahma bhrājad bibharti tasmin devā adhi viśve samotāḥ /
AVŚ, 11, 7, 15.2 bibharti bhartā viśvasyocchiṣṭo janituḥ pitā //
AVŚ, 12, 1, 2.2 nānāvīryā oṣadhīr yā bibharti pṛthivī naḥ prathatāṃ rādhyatāṃ naḥ //
AVŚ, 12, 1, 4.2 yā bibharti bahudhā prāṇad ejat sā no bhūmir goṣv apy anne dadhātu //
AVŚ, 12, 1, 6.2 vaiśvānaraṃ bibhratī bhūmir agnim indraṛṣabhā draviṇe no dadhātu //
AVŚ, 12, 1, 15.1 tvaj jātās tvayi caranti martyās tvaṃ bibharṣi dvipadas tvaṃ catuṣpadaḥ /
AVŚ, 12, 1, 19.1 agnir bhūmyām oṣadhīṣv agnim āpo bibhraty agnir aśmasu /
AVŚ, 12, 1, 23.1 yas te gandhaḥ pṛthivi saṃbabhūva yaṃ bibhraty oṣadhayo yam āpaḥ /
AVŚ, 12, 1, 29.2 ūrjaṃ puṣṭaṃ bibhratīm annabhāgaṃ ghṛtaṃ tvābhiniṣīdema bhūme //
AVŚ, 12, 1, 44.1 nidhiṃ bibhratī bahudhā guhā vasu maṇiṃ hiraṇyaṃ pṛthivī dadātu me /
AVŚ, 12, 1, 45.1 janaṃ bibhratī bahudhā vivācasaṃ nānādharmāṇaṃ pṛthivī yathaukasam /
AVŚ, 12, 1, 48.1 malvaṃ bibhratī gurubhṛd bhadrapāpasya nidhanaṃ titikṣuḥ /
AVŚ, 12, 2, 49.1 ahorātre anveṣi bibhrat kṣemyas tiṣṭhan prataraṇaḥ suvīraḥ /
AVŚ, 12, 2, 49.2 anāturānt sumanasas talpa bibhraj jyog eva naḥ puruṣagandhir edhi //
AVŚ, 13, 1, 1.2 yo rohito viśvam idaṃ jajāna sa tvā rāṣṭrāya subhṛtaṃ bibhartu //
AVŚ, 13, 1, 1.2 yo rohito viśvam idaṃ jajāna sa tvā rāṣṭrāya subhṛtaṃ bibhartu //
AVŚ, 13, 1, 41.1 avaḥ pareṇa para enāvareṇa padā vatsaṃ bibhratī gaur udasthāt /
AVŚ, 13, 2, 26.2 saṃ bāhubhyāṃ bharati saṃ patatrair dyāvāpṛthivī janayan deva ekaḥ //
AVŚ, 14, 2, 14.2 sā vaḥ prajāṃ janayad vakṣaṇābhyo bibhratī dugdham ṛṣabhasya retaḥ //
AVŚ, 14, 2, 30.1 rukmaprastaraṇaṃ vahyaṃ viśvā rūpāṇi bibhratam /
AVŚ, 18, 2, 28.2 parāpuro nipuro ye bharanty agniṣ ṭān asmāt pra dhamāti yajñāt //
AVŚ, 18, 2, 33.2 utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ //
AVŚ, 18, 2, 57.1 etat tvā vāsaḥ prathamaṃ nv āgann apaitad ūha yad ihābibhaḥ purā /
AVŚ, 18, 3, 9.1 pra cyavasva tanvaṃ saṃ bharasva mā te gātrā vi hāyi mo śarīram /
AVŚ, 18, 3, 38.2 pra vāṃ bharan mānuṣā devayanto ā sīdatāṃ svam u lokaṃ vidāne //
AVŚ, 18, 3, 54.1 atharvā pūrṇam camasam yam indrāyābibhar vājinīvate /
AVŚ, 18, 3, 67.1 indra kratuṃ na ā bhara pitā putrebhyo yathā /
AVŚ, 18, 4, 31.1 etat te devaḥ savitā vāso dadāti bhartave /
AVŚ, 18, 4, 35.2 sa bibharti pitaraṃ pitāmahān prapitāmahān bibharti pinvamānaḥ //
AVŚ, 18, 4, 35.2 sa bibharti pitaraṃ pitāmahān prapitāmahān bibharti pinvamānaḥ //
AVŚ, 18, 4, 51.1 idaṃ pitṛbhyaḥ pra bharāmi barhir jīvaṃ devebhya uttaraṃ stṛṇāmi /
AVŚ, 18, 4, 52.2 yathāparu tanvaṃ saṃ bharasva gātrāṇi te brahmaṇā kalpayāmi //
AVŚ, 18, 4, 56.1 idaṃ hiraṇyaṃ bibhṛhi yat te pitābibhaḥ purā /
AVŚ, 18, 4, 56.1 idaṃ hiraṇyaṃ bibhṛhi yat te pitābibhaḥ purā /
AVŚ, 18, 4, 88.3 iṣaṃ stotṛbhya ā bhara //
AVŚ, 19, 55, 1.1 rātriṃ rātrim aprayātaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 1.1 ṣaḍbhāgabhṛto rājā rakṣet prajāḥ //
BaudhDhS, 2, 1, 38.1 sagotrāṃ ced amatyopagacchen mātṛvad enāṃ bibhṛyāt //
BaudhDhS, 2, 3, 38.1 atītavyavahārān grāsācchādanair bibhṛyuḥ //
BaudhDhS, 2, 3, 43.1 patitām api tu mātaraṃ bibhṛyād anabhibhāṣamāṇaḥ //
BaudhDhS, 2, 11, 24.1 pavitraṃ bibhracchaucārtham //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 10, 16.0 vedena vediṃ triḥ saṃmārṣṭi vedena vediṃ vividuḥ pṛthivīm sā paprathe pṛthivī pārthivāni garbhaṃ bibharti bhuvaneṣv antas tato yajño jāyate viśvadānir iti // //
BaudhŚS, 1, 19, 34.0 madhyamaṃ paridhim anupraharati yaṃ paridhiṃ paryadhatthā agne deva paṇibhir vīyamāṇas taṃ ta etam anu joṣaṃ bharāmi ned eṣa tvad apacetayātā iti //
BaudhŚS, 4, 10, 1.1 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ /
BaudhŚS, 18, 11, 19.0 saṃvatsaram ukhyaṃ bibharti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 27, 1.2 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi /
BhārGS, 1, 27, 1.3 ūrjaṃ bibhrad vaḥ sumanāḥ suvarcā gṛhān emi manasā modamānaḥ /
BhārGS, 1, 27, 1.6 ime gṛhāḥ prati jīveṣv asthur ūrjaṃ bibhrato jagataḥ suśevāḥ /
BhārGS, 1, 27, 1.10 ūrjaṃ bibhrata emasy ūrjā vaḥ saṃsṛjāmi ramadhvaṃ mā bibhītaneti //
BhārGS, 2, 7, 4.5 bibhran niṣkaṃ ca rukmaṃ ca śunām agraṃ subīriṇaḥ /
BhārGS, 2, 7, 5.2 bibhran niṣkaṃ ca rukmaṃ ca śunām agraṃ subīriṇaḥ /
BhārGS, 3, 12, 12.1 tat subhṛtaṃ virāḍ annaṃ tan mā kṣāyīti vacanam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 8.2 sakṛd ācchinnaṃ barhir ūrṇāmṛdu syonaṃ pitṛbhyas tvā bharāmy aham /
BhārŚS, 7, 12, 10.0 yatrābhijānāti prāsmā agniṃ bharateti tad āhavanīyād ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 4.5 tam etāvantaṃ kālam abibhar yāvān saṃvatsaraḥ /
BĀU, 1, 6, 1.7 etaddhi sarvāṇi nāmāni bibharti //
BĀU, 1, 6, 2.6 etaddhi sarvāṇi rūpāṇi bibharti //
BĀU, 1, 6, 3.6 etaddhi sarvāṇi karmāṇi bibharti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 1.3 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata evamasyūrjaṃ bibhradvaḥ /
DrāhŚS, 7, 3, 1.3 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata evamasyūrjaṃ bibhradvaḥ /
Gautamadharmasūtra
GautDhS, 1, 3, 17.1 kaupīnācchādanārthe vāso bibhṛyāt //
GautDhS, 1, 9, 5.1 na raktam ulbaṇam anyadhṛtaṃ vāso bibhṛyāt //
GautDhS, 2, 1, 9.1 bibhṛyād brāhmaṇāñ śrotriyān //
GautDhS, 2, 1, 62.1 yaṃ cāryam āśrayed bhartavyas tena kṣīṇo 'pi //
GautDhS, 2, 9, 31.1 tena hi bhartavyaḥ śrutaśīlasampannaś cet //
GautDhS, 3, 10, 3.1 sarvaṃ vā pūrvajasyetarān bibhṛyāt pitṛvat //
GautDhS, 3, 10, 41.1 jaḍaklībau bhartavyau //
Gobhilagṛhyasūtra
GobhGS, 2, 7, 14.0 pratiṣṭhite vastau paristīryāgnim ājyāhutī juhoti yā tiraścīty etayarcā vipaścit puccham abharad iti ca //
Gopathabrāhmaṇa
GB, 1, 2, 20, 1.0 brāhmaṇo ha vā imam agniṃ vaiśvānaraṃ babhāra //
GB, 1, 2, 20, 2.0 so 'yam agnir vaiśvānaro brāhmaṇena bhriyamāṇa imāṃl lokāñ janayate //
GB, 1, 2, 20, 4.0 hantāhaṃ yan mayi teja indriyaṃ vīryaṃ tad darśayāmy uta vai mā bibhṛyād iti //
GB, 2, 3, 9, 28.0 atho khalv āhur eko vai prajāpater vrataṃ bibharti gaur eva //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 18, 5.6 abibhrad agna āgahi śriyā mā paripātaya /
HirGS, 1, 19, 1.1 samāvṛtta ācāryakulān mātāpitarau bibhṛyāt //
HirGS, 1, 25, 1.10 taṃ mātā daśa māso bibhartu sa jāyatāṃ vīratamaḥ svānām /
HirGS, 1, 29, 1.1 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi /
HirGS, 1, 29, 1.2 ūrjaṃ bibhrad vasuvaniḥ sumedhā gṛhānemi manasā modamānaḥ /
HirGS, 2, 7, 2.6 samudram iva cākaśad bibhranniṣkaṃ ca rukmaṃ ca /
Jaiminigṛhyasūtra
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 27, 11.2 tasmāt te satyā ubhaye devamanuṣyā annādyam bharanti /
JUB, 3, 36, 1.1 pataṅgo vācam manasā bibharti tāṃ gandharvo 'vadad garbhe antaḥ /
JUB, 3, 36, 2.1 pataṅgo vācam manasā bibhartīti /
JUB, 3, 36, 2.3 sa imāṃ vācam manasā bibharti //
JUB, 4, 6, 4.1 atha haiṣāṃ sa bhāga āvavrājoptvā keśaśmaśrūṇi nakhān nikṛtyājyenābhyajya daṇḍopānaham bibhrat //
Jaiminīyabrāhmaṇa
JB, 1, 3, 11.0 te 'bruvan mahad vā idaṃ sam eva bharāmeti //
JB, 1, 3, 13.0 te 'bruvan mahad vā idaṃ sam eva bharāmeti //
JB, 1, 3, 15.0 te 'bruvan mahad vā idaṃ sam eva bharāmeti //
JB, 1, 9, 3.0 tāvabrūtām itthaṃ ced vai bhaviṣyāvo na vai tarhi śakṣyāvaḥ prajā bhartuṃ hantānnam evāsāvānyonyasminn evātmānaṃ juhavāveti //
JB, 1, 22, 7.0 atha haiṣāṃ sabhāga āvavrājoptvā keśaśmaśrūṇi nakhān nikṛtyājyābhyajya daṇḍopānahaṃ bibhrat //
JB, 1, 67, 7.0 tasmāt paśavo daśa māso garbhān bibhrati //
JB, 1, 167, 9.0 evaṃ ha vā eṣa prajāpatiḥ saṃvatsaraḥ prajā bibharti //
JB, 1, 185, 6.0 bibhṛhy eva no maghavann ity abruvan //
JB, 1, 187, 21.0 so 'bravīt subhṛtaṃ vā imāḥ prajā abhārṣam iti //
JB, 1, 187, 21.0 so 'bravīt subhṛtaṃ vā imāḥ prajā abhārṣam iti //
JB, 1, 187, 23.0 subhṛtaṃ prajāṃ bibharti ya evaṃ veda //
JB, 1, 187, 23.0 subhṛtaṃ prajāṃ bibharti ya evaṃ veda //
JB, 1, 205, 1.0 pra vo mahe mahe vṛdhe bharadhvam ity etā vai virājaḥ //
JB, 1, 220, 18.0 kanyā vār avāyatī somam api srutāvidad astaṃ bharanty abravīd indrāya sunavai tvā śakrāya sunavai tveti //
JB, 1, 294, 8.0 na vai tarhi śakṣyāvaḥ prajā bhartum //
JB, 1, 314, 21.0 yajño bhūtvā devān bibharti //
JB, 1, 352, 1.0 yadi prātassavane kalaśo dīryeta viśvet tā viṣṇur ā bharad iti vaiṣṇavīr bṛhatīr mādhyaṃdine kuryuḥ //
JB, 2, 249, 8.0 sa yamo 'smin sahasre 'pi gām apaśyat sahasrasya gavāṃ payo bibhratīm //
JB, 3, 203, 12.2 rādhas tan no vidadvasa ubhayāhasty ā bhara /
JB, 3, 203, 14.0 ubhayāhasty ā bhareti vā āhur iti //
JB, 3, 203, 18.1 yan manyase vareṇyam indra dyukṣaṃ tad ā bhara /
JB, 3, 203, 20.0 taṃ ha padodasyann uvācedam eva medam ṛṣayo mahad ivobhayāhasty ā bharety avocann iti //
JB, 3, 346, 21.0 tābhyām imāḥ prajā bibharti //
Kauśikasūtra
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 3, 1, 14.0 ā no bhara iti dhānāḥ //
KauśS, 3, 7, 11.0 proṣya samidha ādāya ūrjaṃ bibhrad iti gṛhasaṃkāśe japati //
KauśS, 3, 7, 39.0 nidhiṃ bibhratīti maṇiṃ hiraṇyakāmaḥ //
KauśS, 5, 5, 8.0 ayaṃ te yonir ā no bhara dhītī vety artham utthāsyann upadadhīta //
KauśS, 5, 6, 8.0 āyātaḥ samidha ādāyorjaṃ bibhrad ity asaṃkalpayann etya sakṛd ādadhāti //
KauśS, 8, 3, 21.1 atyāsarat prathamā dhokṣyamāṇā sarvān yajñān bibhratī vaiśvadevī /
KauśS, 9, 4, 5.1 ūrjaṃ bibhrad iti prapādayati //
KauśS, 11, 1, 46.0 yaddhiraṇyaṃ bibharti tad dakṣiṇe pāṇāv ādhāyājyenābhighārya jyeṣṭhena putreṇādāpayatīdaṃ hiraṇyam iti //
KauśS, 11, 3, 15.1 ūrjaṃ bibhrad iti prapādayati //
KauśS, 11, 10, 1.7 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvantaḥ sacemahi /
KauśS, 11, 10, 11.1 paryukṣaṇīṃ samidhaś cādāya mā pra gāmety āvrajyorjaṃ bibhrad iti gṛhān upatiṣṭhate //
KauśS, 13, 9, 2.2 ṛtūn bibhratī bahudhā virūpān mahyaṃ bhavyaṃ viduṣī kalpayāti /
Kauṣītakibrāhmaṇa
KauṣB, 3, 3, 3.0 sa vai devebhyo havyaṃ bharati //
KauṣB, 6, 3, 48.0 tasya vrataṃ satyam eva vadeddhiraṇyaṃ ca bibhṛyād iti //
KauṣB, 8, 6, 3.0 śukraṃ te anyad yajataṃ te anyad arhan bibharti sāyakāni dhanveti pauṣṇīṃ ca raudrīṃ cābhirūpe 'bhiṣṭauti //
KauṣB, 9, 3, 15.0 pra vāṃ bharan mānuṣā devayanta iti //
KauṣB, 12, 8, 13.0 pra vaḥ śukrāya bhānave bharadhvam iti śukravatī puroḍāśasya //
Kaṭhopaniṣad
KaṭhUp, 4, 8.1 araṇyor nihito jātavedā garbha iva subhṛto garbhiṇībhiḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 10.0 tasmācchobhanaṃ vāso bhartavyam iti śrutiḥ //
KāṭhGS, 27, 3.1 aparāhṇe 'dhivṛkṣasūrye gṛhān upayāyorjaṃ bibhratīti gṛhān pratidṛśya japati /
KāṭhGS, 27, 3.2 ūrjaṃ bibhratī vasuvaniḥ sumedhā gṛhān āgāṃ modamānā suvarcāḥ /
Kāṭhakasaṃhitā
KS, 7, 8, 14.0 doṣāvastar dhiyā vayaṃ namo bharanta emasīti //
KS, 8, 5, 72.0 tasmād brāhmaṇena durvarṇaṃ na bhartavyam //
KS, 10, 5, 42.0 sa vāmadeva ukhyam agnim abibhaḥ //
KS, 11, 2, 98.0 yad vatsaṃ bibharti tena vatsā //
KS, 19, 4, 22.0 bhartam agniṃ purīṣyam iti purīṣyo hy eṣa //
KS, 19, 4, 24.0 agnim antar bhariṣyantī jyotiṣmantam ajasram id iti jyotir evāsminn ajasraṃ dadhāti //
KS, 19, 5, 44.0 vṛṣāgniṃ vṛṣaṇaṃ bharann iti vṛṣā hy eṣa vṛṣāṇaṃ bharati //
KS, 19, 5, 44.0 vṛṣāgniṃ vṛṣaṇaṃ bharann iti vṛṣā hy eṣa vṛṣāṇaṃ bharati //
KS, 19, 9, 28.0 saṃvatsara eva pratiṣṭhāyāgniṃ bibharti //
KS, 19, 10, 58.0 rātrīṃ rātrīm aprayāvaṃ bharanta ity āśiṣam evāśāste //
KS, 19, 11, 24.0 nādhonābhi bibhṛyāt //
KS, 19, 11, 26.0 ūrdhvaṃ nābhyā bibhṛyāt //
KS, 19, 11, 29.0 sadeva eva devatā bibharti //
KS, 19, 11, 73.0 sūyate vā eṣo 'gnīnāṃ ya ukhāyāṃ bhriyate //
KS, 19, 12, 26.0 agne bharantu cittibhir iti yasmā evainaṃ cittāyodyacchate tenainaṃ samardhayati //
KS, 20, 1, 58.0 kṣatraṃ vā etā agnīnāṃ yaś cokhāyāṃ bhriyate yaś ca cīyate //
KS, 21, 3, 16.0 saṃvatsaramukhyaṃ bhṛtvāgniṃ cinvīta //
KS, 21, 5, 35.0 caturo vā etaṃ māso vasavo 'bibharuḥ //
KS, 21, 5, 42.0 tasmād dvādaśa māso bhṛtvāgniṃ cinvīta //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 8.2 mā vayam āyuṣā varcasā ca rāsveyat somā bhūyo bhara /
MS, 1, 3, 38, 5.2 vahamānā bharamāṇā havīṃṣy asuṃ gharmaṃ divam ātiṣṭhatānu //
MS, 1, 5, 3, 1.2 namo bharanta emasi //
MS, 1, 6, 3, 26.0 eṣa hy asyā mātrāṃ bibharti //
MS, 1, 6, 7, 37.0 taṃ prajāpatir vāravantīyaṃ gāyamāno varaṇaṃ bibhrat pratyait //
MS, 1, 10, 11, 14.2 śūrpeṇānnaṃ bibhrati //
MS, 1, 11, 2, 5.2 sahasrasā medhasātā saniṣyavo maho ye dhanā samitheṣu jabhrire //
MS, 2, 7, 1, 5.13 hasta ādhāya savitā bibhrad abhriṃ hiraṇyayīm /
MS, 2, 7, 2, 2.2 agniṃ bharantā asmayum //
MS, 2, 7, 2, 7.3 agniṃ purīṣyam aṅgirasvad bhariṣyāmaḥ //
MS, 2, 7, 3, 2.2 vyacasvatī saṃvasethāṃ bhartam agniṃ purīṣyam //
MS, 2, 7, 3, 3.2 agniṃ bhariṣyantī antā rocamānam ajasram it //
MS, 2, 7, 4, 9.2 bharann agniṃ purīṣyaṃ mā pādy āyuṣaḥ purā //
MS, 2, 7, 4, 10.1 vṛṣāgniṃ vṛṣaṇaṃ bharann apāṃ garbhaṃ samudriyam /
MS, 2, 7, 4, 11.2 agniṃ purīṣyam aṅgirasvad bharāmaḥ //
MS, 2, 7, 5, 11.2 mātā putraṃ yathopasthe sāgniṃ bibhartu garbhā ā //
MS, 2, 7, 7, 9.1 rātrīṃ rātrīm aprayāvaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
MS, 2, 7, 10, 1.1 ud u tvā viśve devā agne bharantu cittibhiḥ /
MS, 2, 7, 10, 5.2 tasmai namantāṃ janayaḥ sanīḍā māteva putraṃ bibhṛtā sv enat //
MS, 2, 7, 11, 10.2 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonā abhār ukhā /
MS, 2, 7, 14, 3.2 tad devebhyo bharāmasi //
MS, 2, 9, 2, 3.1 yām iṣuṃ giriśanta haste bibharṣy astave /
MS, 2, 9, 9, 5.3 pinākaṃ bibhrad āgahi kṛttiṃ vasānā uccara //
MS, 2, 10, 6, 1.1 kramadhvam agninā nākam ukhyaṃ hasteṣu bibhrataḥ /
MS, 2, 13, 1, 12.1 āpo devīr ghṛtaminvā ū āpo agnīṣomau bibhraty āpā it tāḥ /
MS, 2, 13, 10, 8.1 ṛtasya dhāman prathamā vyūṣuṣy apām ekā mahimānaṃ bibharti /
MS, 3, 6, 9, 47.0 yad āhā bhūyo bharety aparimitasyāvaruddhyai //
MS, 3, 11, 4, 1.2 ā śukram āsurād vasu madyam indrāya jabhrire //
MS, 3, 11, 9, 15.1 sarasvatī yonyāṃ garbham antar aśvibhyāṃ patnī sukṛtaṃ bibharti /
MS, 3, 16, 3, 7.1 te ācarantī samaneva yoṣā māteva putraṃ bibhṛtām upasthe /
MS, 3, 16, 5, 7.1 vāyoḥ savitur vidathāni manmahe yā ātmanvad bibhṛto yau ca rakṣataḥ /
Mānavagṛhyasūtra
MānGS, 1, 2, 17.1 dvivastro 'ta ūrdhvaṃ bhavati tasmācchobhanaṃ vāso bhartavyam iti śrutiḥ //
Pañcaviṃśabrāhmaṇa
PB, 6, 1, 3.0 tasmāt prajā daśa māso garbhaṃ bhṛtvaikādaśam anu prajāyante tasmād dvādaśaṃ nābhyatiharanti dvādaśena hi parigṛhītās tad ya evaṃ veda pari jātāḥ prajā gṛhṇāti prājātā janayati //
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 8, 8, 16.0 tā abruvan subhṛtaṃ no 'bhārṣīr iti tasmāt saubharam //
PB, 8, 8, 16.0 tā abruvan subhṛtaṃ no 'bhārṣīr iti tasmāt saubharam //
PB, 12, 13, 19.0 pra vo mahe mahe vṛdhe bharadhvam ity etāsu stotavyam //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
Pāraskaragṛhyasūtra
PārGS, 2, 17, 9.7 aśvāvatī gomatī sūnṛtāvatī bibharti yā prāṇabhṛto atandritā /
PārGS, 3, 3, 5.14 ṛtasya garbhaḥ prathamā vyūṣiṣy apām ekā mahimānaṃ bibharti /
PārGS, 3, 3, 5.19 samānamarthaṃ svapasyamānā bibhratī jarām ajara uṣa āgāḥ svāhā /
PārGS, 3, 5, 3.2 āpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadraṃ bibhṛthāmṛtaṃ ca /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 3.7 yasya rūpaṃ bibhrad imām avindat /
TB, 1, 2, 1, 14.7 tat satyaṃ yad vīraṃ bibhṛthaḥ /
TB, 1, 2, 1, 27.6 prāṇena vācā manasā bibharmi /
TB, 2, 2, 4, 6.3 tasmāt suvarṇaṃ hiraṇyaṃ bhāryam /
Taittirīyasaṃhitā
TS, 1, 1, 2, 2.3 susaṃbhṛtā tvā sam bharāmi /
TS, 1, 5, 6, 17.2 namo bharanta emasi //
TS, 2, 2, 12, 7.1 baḍ itthā parvatānāṃ khidram bibharṣi pṛthivi /
TS, 2, 2, 12, 23.2 ā tū bhara /
TS, 2, 2, 12, 24.2 uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara //
TS, 4, 5, 1, 5.1 bibharṣy astave /
TS, 5, 1, 2, 49.1 agnim purīṣyam aṅgirasvad bhariṣyāma iti valmīkavapām upatiṣṭhate //
TS, 5, 1, 2, 51.1 agnim purīṣyam aṅgirasvad bharāma iti āha //
TS, 5, 1, 5, 66.1 bharann agnim purīṣyam iti āha //
TS, 5, 1, 5, 67.1 agniṃ hy eṣa bharati //
TS, 5, 1, 5, 72.1 vṛṣāgniṃ vṛṣaṇam bharann iti āha //
TS, 5, 1, 9, 44.1 ambarīṣe vā annam bhriyate //
TS, 5, 2, 2, 11.1 agne bharantu cittibhir ity āha //
TS, 5, 4, 6, 12.0 agne bharantu cittibhir ity āha //
TS, 5, 5, 1, 50.0 yo vai saṃvatsaram ukhyam abhṛtvāgniṃ cinute yathā sāmi garbho 'vapadyate tādṛg eva tad ārtim ārchet //
TS, 5, 5, 2, 40.0 taṃ saṃvatsaram abibhaḥ //
TS, 5, 5, 2, 42.0 tasmāt saṃvatsaram bhāryaḥ praiva jāyate //
TS, 5, 5, 2, 47.0 taṃ trīṇy ahāny abibharuḥ //
TS, 5, 5, 2, 49.0 tasmāt tryaham bhāryaḥ praiva jāyate //
TS, 5, 5, 2, 54.0 taṃ ṣaḍ ahāny abibharuḥ //
TS, 5, 5, 2, 56.0 tasmāt ṣaḍaham bhāryaḥ praiva jāyate //
TS, 5, 5, 2, 61.0 taṃ dvādaśāhāny abibharuḥ //
TS, 5, 5, 2, 63.0 tasmād dvādaśāham bhāryaḥ praiva jāyate //
TS, 6, 1, 4, 66.0 rāsveyat somā bhūyo bharety āha //
TS, 6, 1, 6, 10.0 asmai vai pitarau putrān bibhṛtaḥ //
TS, 6, 2, 4, 19.0 saptānāṃ girīṇām parastād vittaṃ vedyam asurāṇām bibharti taṃ jahi yadi durge hantāsīti //
TS, 6, 5, 4, 4.0 ojobhṛtau vā etau devānāṃ yad indrāgnī //
TS, 7, 1, 6, 1.8 iyaṃ vā asya sahasrasya vīryam bibhartīti tāv abravīd iyam mamāstv etad yuvayor iti /
Taittirīyāraṇyaka
TĀ, 5, 4, 10.10 arhan bibharṣi sāyakāni dhanvety āha //
TĀ, 5, 7, 8.3 na vā etaṃ manuṣyo bhartum arhati /
TĀ, 5, 7, 8.4 devānāṃ tvā pitṝṇām anumato bhartuṃ śakeyam ity āha /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 13, 2.0 prāsmā agniṃ bharatety ucyamāne tad ulmukaṃ punar ādāyāgnīdhraḥ prathamo 'ntareṇa cātvālotkarāv udaṅṅ atikrāmaty uro antarikṣety antareṇa cātvālotkarāv udaṅmukhaṃ paśuṃ nayanti //
Vaitānasūtra
VaitS, 5, 1, 18.1 saṃvatsaram ukhyaṃ bibharti /
VaitS, 5, 1, 19.1 ā no bhareti vanīvāhane vācayati //
VaitS, 6, 3, 6.3 indra kratuṃ na ā bharendra jyeṣṭhaṃ na ā bhareti vā //
VaitS, 6, 3, 6.3 indra kratuṃ na ā bharendra jyeṣṭhaṃ na ā bhareti vā //
VaitS, 6, 3, 10.2 indra kratuṃ na ā bhareti tṛtīyām //
VaitS, 7, 1, 29.3 arvāñcam añjim ā bhara yat strīṇāṃ jīvabhojanam iti //
VaitS, 8, 1, 14.1 indrastoma indra kratuṃ na ā bhara tava tyad indriyaṃ bṛhad iti //
VaitS, 8, 1, 17.1 vajre punaḥstome tvaṃ na indrā bhareti //
VaitS, 8, 2, 4.1 rājasūyeṣu yat somam indra viṣṇavi adhā hīndra girvaṇo 'bhrātṛvyo anā tvaṃ tvaṃ na indrā bhareti ca /
VaitS, 8, 2, 13.1 viṣuvatīndra kratuṃ na ā bhareti //
VaitS, 8, 3, 4.1 baidasvarasāmnos tvaṃ na indrā bhareti //
VaitS, 8, 3, 10.1 caturahāṇāṃ śrāyanta iva sūryaṃ tvaṃ na indrā bhareti //
VaitS, 8, 3, 15.1 abhyāsaṅgyapañcaśāradīyayor dvitīye tvaṃ na indrā bhareti //
VaitS, 8, 3, 20.2 āyuṣi tvaṃ na indrā bhareti //
VaitS, 8, 4, 2.1 tṛtīya indreṇa saṃ hi dṛkṣase vayaṃ gha tvā sutāvantas tvaṃ na indrā bhareti //
VaitS, 8, 4, 7.1 dvādaśāhasya chandomaprathamāntyayos tvaṃ na indrā bhara ya eka id vidayata iti //
Vasiṣṭhadharmasūtra
VasDhS, 19, 24.1 prāggāmikāḥ kumāryo bhṛtapatnyaś ca //
VasDhS, 19, 31.1 rājamahiṣyāḥ pitṛvyamātulān rājā bibhṛyāt //
VasDhS, 19, 35.1 klībonmattān rājā bibhṛyāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 17.2 taṃ ta etam anu joṣaṃ bharāmy eṣa net tvad apacetayātai /
VSM, 2, 30.2 parāpuro nipuro ye bharanty agniṣ ṭān lokāt praṇudāty asmāt //
VSM, 3, 22.3 namo bharanta emasi //
VSM, 3, 41.1 gṛhā mā bibhīta mā vepadhvam ūrjaṃ bibhrata emasi /
VSM, 3, 41.2 ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān aimi manasā modamānaḥ //
VSM, 3, 56.1 vayaṃ soma vrate tava manastanūṣu bibhrataḥ /
VSM, 4, 16.2 rāsveyatsomā bhūyo bhara devo naḥ savitā vasor dātā vasv adāt //
VSM, 8, 18.2 bharamāṇā vahamānā havīṃṣy asme dhatta vasavo vasūni svāhā //
VSM, 8, 26.1 devīr āpa eṣa vo garbhas taṃ suprītaṃ subhṛtaṃ bibhṛta /
VSM, 8, 26.1 devīr āpa eṣa vo garbhas taṃ suprītaṃ subhṛtaṃ bibhṛta /
VSM, 9, 17.2 sahasrasā medhasātā saniṣyavo maho ye dhanaṃ samitheṣu jabhrire //
VSM, 11, 11.1 hasta ādhāya savitā bibhrad abhriṃ hiraṇyayīm /
VSM, 11, 13.2 agniṃ bharantam asmayum //
VSM, 11, 16.3 agniṃ purīṣyam aṅgirasvad bhariṣyāmaḥ //
VSM, 11, 30.2 vyacasvatī saṃvasāthāṃ bhṛtam agniṃ purīṣyam //
VSM, 11, 31.2 agnim antar bhariṣyantī jyotiṣmantam ajasram it //
VSM, 11, 46.2 bharann agniṃ purīṣyaṃ mā pādy āyuṣaḥ purā /
VSM, 11, 46.3 vṛṣāgniṃ vṛṣaṇaṃ bharann apāṃ garbhaṃ samudriyam /
VSM, 11, 47.2 agniṃ purīṣyam aṅgirasvad bharāmaḥ /
VSM, 11, 57.2 mātā putraṃ yathopasthe sāgniṃ bibhartu garbha ā /
VSM, 11, 75.1 aharahar aprayāvaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
VSM, 12, 31.1 ud u tvā viśve devā agne bharantu cittibhiḥ /
VSM, 12, 35.2 tasmai namantāṃ janayaḥ supatnīr māteva putraṃ bibhṛtāpsv enat //
VSM, 12, 61.1 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonāv abhār ukhā /
VSM, 12, 104.2 tad devebhyo bharāmasi //
Vārāhagṛhyasūtra
VārGS, 9, 12.0 tejo 'sīti hiraṇyaṃ bibhṛyāt //
VārGS, 9, 17.2 śobhanaṃ vāso bhartavyamiti śrutiḥ //
VārGS, 16, 1.9 ahaṃ viśveṣu bhuvaneṣvantar ahaṃ prajābhyo bibharṣi putrān /
VārGS, 16, 7.3 tvamaryamā bhavasi yatkanīnāṃ devaḥ svadhāvo guhyaṃ bibharṣi /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 20.2 garbhaṃ bibharti bhuvaneṣv antas tato yajñas tāyate viśvadānīm /
VārŚS, 1, 2, 3, 1.3 parāpuro nipuro ye bharanty agniṣ ṭān lokāt praṇudātv asmāt /
VārŚS, 1, 2, 3, 34.1 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ /
VārŚS, 1, 3, 6, 19.2 taṃ ta etam anu joṣaṃ bharāmi ned eṣa yuṣmad apacetayātai /
VārŚS, 1, 4, 1, 11.1 saṃvatsaraṃ brāhmaudanikaṃ bhṛtvāgnīn ādadhīta /
VārŚS, 1, 4, 1, 19.2 tat satyaṃ yad vīraṃ bibhṛto vīraṃ janayiṣyatas te mat prātaḥ prajanayiṣyete /
VārŚS, 1, 5, 4, 29.2 tat tvaṃ bibhṛhi punar ā mamaitos tanvāham agne bibharāṇi nāma /
VārŚS, 1, 5, 4, 29.2 tat tvaṃ bibhṛhi punar ā mamaitos tanvāham agne bibharāṇi nāma /
VārŚS, 1, 5, 4, 38.2 te bibhṛto mahase jīvase ca yathāyathaṃ nau tanvau jātavedaḥ /
VārŚS, 2, 1, 1, 29.1 bharann agnim iti yanti //
VārŚS, 2, 1, 2, 31.1 ukhye bhriyamāṇe vṛṣṭikāmasya yāḥ saurī raśmivatīs tāsāṃ tisṛbhis tisra āśvatthīḥ samidha ādadhyād bhrājasvatībhiḥ saurībhir avṛṣṭikāmasya //
VārŚS, 2, 1, 3, 5.2 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonau bibhartūkhām /
Āpastambadharmasūtra
ĀpDhS, 1, 27, 10.1 anāryāṃ śayane bibhrad dadad vṛddhiṃ kaṣāyapaḥ /
ĀpDhS, 2, 26, 22.0 atha bhṛtye rājñā //
Āpastambaśrautasūtra
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 19, 7.2 bhartuṃ vaḥ śakeyaṃ śraddhā me mā vyāgād iti vā //
ĀpŚS, 6, 25, 2.1 ihaiva san tatra sato vo agnayaḥ prāṇena vācā manasā bibharmi /
ĀpŚS, 6, 27, 3.1 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi /
ĀpŚS, 6, 27, 3.2 ūrjaṃ bibhrad vaḥ suvaniḥ sumedhā gṛhān aimi manasā modamānaḥ /
ĀpŚS, 6, 27, 5.1 ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān āgāṃ manasā modamānaḥ /
ĀpŚS, 7, 15, 8.0 prāsmā agniṃ bharata stṛṇīta barhir iti hotur abhijñāyāhavanīyād ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
ĀpŚS, 16, 2, 7.0 agniṃ purīṣyam aṅgirasvad bhariṣyāma iti valmīkavapām ā sūryasyodetos tām uddhatyopatiṣṭhate //
ĀpŚS, 16, 3, 13.0 agniṃ purīṣyam aṅgirasvad bharāma iti yena dveṣyeṇa saṃgacchate tam abhimantrayate apaśyan nirdiśati //
ĀpŚS, 16, 9, 1.1 saṃvatsaraṃ dīkṣita ukhyaṃ bibharti /
ĀpŚS, 16, 10, 6.1 tasmād agnicitaḥ pāpaṃ na kīrtayen no agniṃ bibhrato no agnividaḥ //
ĀpŚS, 16, 10, 8.1 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonau bhariṣyaty ukhā /
ĀpŚS, 16, 11, 11.1 yady ukhye bhriyamāṇe 'yaṃ devaḥ prajā abhimanyetāgneyībhir bhiṣagvatībhis tisṛbhis tisraḥ samidha ādadhyāt /
ĀpŚS, 16, 12, 2.1 yady ukhye bhriyamāṇe yajamānasya naśyed agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyety etābhiś catasṛbhir upatiṣṭheta //
ĀpŚS, 16, 16, 4.1 ūrjaṃ bibhrad vasumanāḥ sumedhā gṛhān aimi manasā modamānaḥ suvarcāḥ /
ĀpŚS, 16, 35, 5.10 agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bharety etā āmnātā bhavanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.5 ā te agna ṛcā havirhṛdā taṣṭam bharāmasi /
ĀśvGS, 2, 10, 6.3 upa maitu mayobhuva ūrjaṃ ca ojaś ca bibhratīḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ mā te amājuro yatheti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 4, 1, 10.2 videgho ha māthavo 'gniṃ vaiśvānaram mukhe babhāra tasya gotamo rāhūgaṇa ṛṣiḥ purohita āsa tasmai ha smāmantryamāṇo na pratiśṛṇoti nenme 'gnirvaiśvānaro mukhān niṣpadyātā iti //
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 13.2 retaś carman vā yasminvā babhrus taddha sma pṛcchanty atreva tyād iti tato 'triḥ saṃbabhūva tasmād apyātreyyā yoṣitainasvy etasyai hi yoṣāyai vāco devatāyā ete sambhūtāḥ //
ŚBM, 1, 5, 1, 8.2 eṣa hi devebhyo havyam bharati tasmādbharato 'gnirityāhureṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bharatavaditi //
ŚBM, 1, 5, 1, 8.2 eṣa hi devebhyo havyam bharati tasmādbharato 'gnirityāhureṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bharatavaditi //
ŚBM, 1, 5, 2, 15.2 yaṃ yajña upāvartate yathā pūrṇapātram parāsiñcedevaṃ ha sa yajamānam parāsiñcet sa yatra haivamṛtvijaḥ saṃvidānā yajñena caranti sarvameva tatra kalpate na muhyati tasmādevameva yajño bhartavyaḥ //
ŚBM, 1, 8, 1, 2.2 bibhṛhi mā pārayiṣyāmi tveti kasmānmā pārayiṣyasīty augha imāḥ sarvāḥ prajā nirvoḍhā tatastvā pārayitāsmīti kathaṃ te bhṛtiriti //
ŚBM, 1, 8, 1, 3.2 yāvadvai kṣullakā bhavāmo bahvī vai nastāvannāṣṭrā bhavaty uta matsya eva matsyaṃ gilati kumbhyām māgre bibharāsi sa yadā tāmativardhā atha karṣūṃ khātvā tasyām mā bibharāsi sa yadā tām ativardhā atha mā samudram abhyavaharāsi tarhi vā atināṣṭro bhavitāsmīti //
ŚBM, 1, 8, 1, 3.2 yāvadvai kṣullakā bhavāmo bahvī vai nastāvannāṣṭrā bhavaty uta matsya eva matsyaṃ gilati kumbhyām māgre bibharāsi sa yadā tāmativardhā atha karṣūṃ khātvā tasyām mā bibharāsi sa yadā tām ativardhā atha mā samudram abhyavaharāsi tarhi vā atināṣṭro bhavitāsmīti //
ŚBM, 1, 8, 1, 5.1 tamevam bhṛtvā samudramabhyavajahāra /
ŚBM, 2, 1, 1, 14.5 tad u sam eva bhared yad ahaivāsyām ādhatte /
ŚBM, 2, 1, 1, 14.8 tasmād u sam eva bharet //
ŚBM, 2, 2, 1, 21.4 māteva vā iyam manuṣyān bibharti /
ŚBM, 3, 1, 2, 14.2 gaurvā idaṃ sarvaṃ bibharti hanta yeyam puruṣe tvag gavy etāṃ dadhāma tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣiṣyata iti //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 17.2 veda ha gaur ahamasya tvacam bibharmīti sā bibhyatī trasati tvacam ma ādāsyata iti tasmād u gāvaḥ suvāsasam upaiva niśrayante //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 3, 8, 2, 1.2 athādhvaryurāha neṣṭaḥ patnīm udānayety udānayati neṣṭā patnīm pānnejanam bibhratīm //
ŚBM, 4, 6, 7, 4.1 athaitaṃ viṣṇuṃ yajñam etair yajurbhiḥ pura ivaiva bibhrati /
ŚBM, 4, 6, 7, 21.7 sa yo haivaṃ vidvān etasyāvṛtā śaknoti carituṃ śaknoti haiva bhāryān bhartum //
ŚBM, 4, 6, 7, 21.7 sa yo haivaṃ vidvān etasyāvṛtā śaknoti carituṃ śaknoti haiva bhāryān bhartum //
ŚBM, 5, 1, 5, 23.2 havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ sahasrasā medhasātā saniṣyavo maho ye dhanaṃ samitheṣu jabhrire //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 2, 3.2 yuñjāthāṃ rāsabhaṃ yuvam ityadhvaryuṃ caitadyajamānaṃ cāhāsmin yāme vṛṣaṇvasū ityasmin karmaṇi vṛṣaṇvasū ity etad agnim bharantam asmayum ityagnim bharantam asmatpreṣitam ity etat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 3.2 yuñjāthāṃ rāsabhaṃ yuvam ityadhvaryuṃ caitadyajamānaṃ cāhāsmin yāme vṛṣaṇvasū ityasmin karmaṇi vṛṣaṇvasū ity etad agnim bharantam asmayum ityagnim bharantam asmatpreṣitam ity etat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 3, 3, 4.2 agnim purīṣyamaṅgirasvadbhariṣyāma ity agnim paśavyam agnivadbhariṣyāma ityetat tad enamanaddhāpuruṣeṇānvicchati //
ŚBM, 6, 3, 3, 4.2 agnim purīṣyamaṅgirasvadbhariṣyāma ity agnim paśavyam agnivadbhariṣyāma ityetat tad enamanaddhāpuruṣeṇānvicchati //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 4, 4, 8.2 vṛṣāgniṃ vṛṣaṇam bharanniti vṛṣā vā agnir vṛṣā rāsabhaḥ sa vṛṣā vṛṣāṇam bharaty apāṃ garbhaṃ samudriyamity apāṃ hyeṣa garbhaḥ samudriyas tadenaṃ rāsabhena saṃbharati //
ŚBM, 6, 4, 4, 8.2 vṛṣāgniṃ vṛṣaṇam bharanniti vṛṣā vā agnir vṛṣā rāsabhaḥ sa vṛṣā vṛṣāṇam bharaty apāṃ garbhaṃ samudriyamity apāṃ hyeṣa garbhaḥ samudriyas tadenaṃ rāsabhena saṃbharati //
ŚBM, 6, 4, 4, 14.2 agnim purīṣyamaṅgirasvadbharāma ity agnim paśavyamagnivadbharāma ityetat tadenam anaddhāpuruṣeṇa saṃbharati //
ŚBM, 6, 4, 4, 14.2 agnim purīṣyamaṅgirasvadbharāma ity agnim paśavyamagnivadbharāma ityetat tadenam anaddhāpuruṣeṇa saṃbharati //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 3, 8.1 ahar ahar aprayāvam bharanta iti /
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 7, 1, 1.1 rukmam pratimucya bibharti /
ŚBM, 6, 7, 1, 1.2 satyaṃ haitad yad rukmaḥ satyaṃ vā etaṃ yantum arhati satyenaitaṃ devā abibharuḥ satyenaivainam etad bibharti //
ŚBM, 6, 7, 1, 1.2 satyaṃ haitad yad rukmaḥ satyaṃ vā etaṃ yantum arhati satyenaitaṃ devā abibharuḥ satyenaivainam etad bibharti //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 6, 7, 1, 3.1 yad v eva rukmam pratimucya bibharti /
ŚBM, 6, 7, 1, 3.2 asau vā āditya eṣa rukmo no haitam agnim manuṣyo manuṣyarūpeṇa yantum arhaty etenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 4.1 yad v eva rukmam pratimucya bibharti /
ŚBM, 6, 7, 1, 5.1 yad eva rukmam pratimucya bibharti /
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 7.2 ṛksāmayor haite rūpe ṛksāme vā etaṃ yantum arhata ṛksāmābhyām etaṃ devā abibharur ṛksāmābhyām evainam etad bibharti śāṇo rukmapāśas trivṛt tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 7.2 ṛksāmayor haite rūpe ṛksāme vā etaṃ yantum arhata ṛksāmābhyām etaṃ devā abibharur ṛksāmābhyām evainam etad bibharti śāṇo rukmapāśas trivṛt tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 8.1 tam uparinābhi bibharti /
ŚBM, 6, 7, 1, 10.2 etadvai paśor medhyataraṃ yad uparinābhi purīṣasaṃhitataraṃ yad avāṅnābhes tad yad eva paśor medhyataraṃ tenainam etad bibharti //
ŚBM, 6, 7, 1, 11.2 yad vai prāṇasyāmṛtam ūrdhvaṃ tannābher ūrdhvaiḥ prāṇair uccaraty atha yan martyam parāk tan nābhim atyeti tad yad eva prāṇasyāmṛtaṃ tad enam etad abhisaṃpādayati tenainam etadbibharti //
ŚBM, 6, 7, 1, 12.1 athainam āsandyā bibharti /
ŚBM, 6, 7, 1, 12.2 iyaṃ vā āsandyasyāṃ hīdaṃ sarvam āsannam iyaṃ vā etaṃ yantum arhaty anayaitaṃ devā abibharur anayaivainam etad bibharti //
ŚBM, 6, 7, 1, 12.2 iyaṃ vā āsandyasyāṃ hīdaṃ sarvam āsannam iyaṃ vā etaṃ yantum arhaty anayaitaṃ devā abibharur anayaivainam etad bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 14.2 prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur vā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ vā etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti //
ŚBM, 6, 7, 1, 14.2 prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur vā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ vā etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti //
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 16.1 athainaṃ śikyena bibharti /
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 17.2 apsu hīme lokāḥ pratiṣṭhitā āditya āsañjanam āditye hīme lokā digbhir āsaktāḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 18.1 yad v evainaṃ śikyena bibharti /
ŚBM, 6, 7, 1, 18.2 saṃvatsara eṣo 'gnirṛtavaḥ śikyam ṛtubhir hi saṃvatsaraḥ śaknoti sthātuṃ yacchaknoti tasmācchikyam ṛtubhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhyṛtavaḥ //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 20.2 ātmaivāgniḥ prāṇāḥ śikyam prāṇair hyayam ātmā śaknoti sthātuṃ yacchaknoti tasmācchikyaṃ prāṇair evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi prāṇāḥ //
ŚBM, 6, 7, 1, 21.2 manasi hyayamātmā pratiṣṭhito 'nnam āsañjanam anne hyayamātmā prāṇair āsaktaḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 22.1 athainam ukhayā bibharti /
ŚBM, 6, 7, 1, 22.2 ime vai lokā ukheme vā etaṃ lokā yantum arhanty ebhiretaṃ lokair devā abibharur ebhir evainam etallokair bibharti //
ŚBM, 6, 7, 1, 22.2 ime vai lokā ukheme vā etaṃ lokā yantum arhanty ebhiretaṃ lokair devā abibharur ebhir evainam etallokair bibharti //
ŚBM, 6, 7, 1, 24.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad bibharti so eva kumbhī sā sthālī tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 8, 1, 1.1 vanīvāhyetāgnim bibhrad ity āhuḥ /
ŚBM, 6, 8, 1, 7.1 athainam udyacchaty ud u tvā viśve devā agne bharantu cittibhir iti /
ŚBM, 6, 8, 1, 14.3 sa hīdaṃ sarvam bibharti /
ŚBM, 6, 8, 2, 3.7 māteva putram bibhṛtāpsv enad iti yathā mātā putram upasthe bibhṛyād evam enad bibhṛtety etat //
ŚBM, 6, 8, 2, 3.7 māteva putram bibhṛtāpsv enad iti yathā mātā putram upasthe bibhṛyād evam enad bibhṛtety etat //
ŚBM, 6, 8, 2, 3.7 māteva putram bibhṛtāpsv enad iti yathā mātā putram upasthe bibhṛyād evam enad bibhṛtety etat //
ŚBM, 10, 2, 6, 9.3 eṣa vā ekaśatavidhaṃ vidhatte ya enaṃ saṃvatsaraṃ bibharti /
ŚBM, 10, 6, 5, 4.5 tam etāvantaṃ kālam abibhar yāvānt saṃvatsaraḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 13, 5.5 vratāni bibhrad vratapā adābhyo bhavā no dūto ajaraḥ suvīraḥ /
ŚāṅkhGS, 3, 7, 2.1 gṛhā mā bibhīta mā vepadhvam ūrjaṃ bibhrata emasi /
ŚāṅkhGS, 3, 7, 2.2 ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān aimi manasā modamānaḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 4, 5.2 pramāyukaṃ tasya dviṣantam āhur irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 1.2 nainaṃ kruddhaṃ manyavo 'bhiyantīrāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 2.2 śatāyur asmiñ jaradaṣṭiḥ praitīrāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 3.2 nānyan mithas tasya kuleṣu jāyata irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 4.2 nāsminn alakṣmīḥ kurute niveśanam irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 5.2 na sūtikā tasya kuleṣu jāyate irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 1.2 na hastinaṃ kruddham upaiti bhītim irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 2.2 nainaṃ kṛṣṇo 'hir abhisaṃhata irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 3.2 pārāvarācchivam asmai kṛṇotīrāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 4.4 irāmaṇiṃ bailvaṃ yo bibharti //
Ṛgveda
ṚV, 1, 1, 7.2 namo bharanta emasi //
ṚV, 1, 4, 7.1 em āśum āśave bhara yajñaśriyaṃ nṛmādanam /
ṚV, 1, 8, 1.2 varṣiṣṭham ūtaye bhara //
ṚV, 1, 12, 11.1 sa na stavāna ā bhara gāyatreṇa navīyasā /
ṚV, 1, 14, 4.1 pra vo bhriyanta indavo matsarā mādayiṣṇavaḥ /
ṚV, 1, 25, 13.1 bibhrad drāpiṃ hiraṇyayaṃ varuṇo vasta nirṇijam /
ṚV, 1, 28, 9.1 ucchiṣṭaṃ camvor bhara somam pavitra ā sṛja /
ṚV, 1, 32, 9.1 nīcāvayā abhavad vṛtraputrendro asyā ava vadhar jabhāra /
ṚV, 1, 39, 10.1 asāmy ojo bibhṛthā sudānavo 'sāmi dhūtayaḥ śavaḥ /
ṚV, 1, 45, 8.2 bṛhad bhā bibhrato havir agne martāya dāśuṣe //
ṚV, 1, 47, 3.2 athādya dasrā vasu bibhratā rathe dāśvāṃsam upa gacchatam //
ṚV, 1, 47, 6.1 sudāse dasrā vasu bibhratā rathe pṛkṣo vahatam aśvinā /
ṚV, 1, 53, 1.1 ny ū ṣu vācam pra mahe bharāmahe gira indrāya sadane vivasvataḥ /
ṚV, 1, 53, 3.2 ataḥ saṃgṛbhyābhibhūta ā bhara mā tvāyato jarituḥ kāmam ūnayīḥ //
ṚV, 1, 55, 8.1 aprakṣitaṃ vasu bibharṣi hastayor aṣāḍhaṃ sahas tanvi śruto dadhe /
ṚV, 1, 57, 1.1 pra maṃhiṣṭhāya bṛhate bṛhadraye satyaśuṣmāya tavase matim bhare /
ṚV, 1, 57, 3.1 asmai bhīmāya namasā sam adhvara uṣo na śubhra ā bharā panīyase /
ṚV, 1, 60, 1.2 dvijanmānaṃ rayim iva praśastaṃ rātim bharad bhṛgave mātariśvā //
ṚV, 1, 61, 2.1 asmā id u praya iva pra yaṃsi bharāmy āṅgūṣam bādhe suvṛkti /
ṚV, 1, 61, 3.1 asmā id u tyam upamaṃ svarṣām bharāmy āṅgūṣam āsyena /
ṚV, 1, 61, 8.2 pari dyāvāpṛthivī jabhra urvī nāsya te mahimānam pari ṣṭaḥ //
ṚV, 1, 61, 12.1 asmā id u pra bharā tūtujāno vṛtrāya vajram īśānaḥ kiyedhāḥ /
ṚV, 1, 62, 2.1 pra vo mahe mahi namo bharadhvam āṅgūṣyaṃ śavasānāya sāma /
ṚV, 1, 63, 9.2 supeśasaṃ vājam ā bharā naḥ prātar makṣū dhiyāvasur jagamyāt //
ṚV, 1, 64, 1.1 vṛṣṇe śardhāya sumakhāya vedhase nodhaḥ suvṛktim pra bharā marudbhyaḥ /
ṚV, 1, 64, 13.2 arvadbhir vājam bharate dhanā nṛbhir āpṛcchyaṃ kratum ā kṣeti puṣyati //
ṚV, 1, 70, 9.1 goṣu praśastiṃ vaneṣu dhiṣe bharanta viśve baliṃ svar ṇaḥ //
ṚV, 1, 70, 10.1 vi tvā naraḥ purutrā saparyan pitur na jivrer vi vedo bharanta //
ṚV, 1, 72, 4.1 ā rodasī bṛhatī vevidānāḥ pra rudriyā jabhrire yajñiyāsaḥ /
ṚV, 1, 79, 8.1 ā no agne rayim bhara satrāsāhaṃ vareṇyam /
ṚV, 1, 79, 10.2 bharasva sumnayur giraḥ //
ṚV, 1, 81, 7.2 saṃ gṛbhāya purū śatobhayāhastyā vasu śiśīhi rāya ā bhara //
ṚV, 1, 81, 9.2 antar hi khyo janānām aryo vedo adāśuṣāṃ teṣāṃ no veda ā bhara //
ṚV, 1, 92, 13.1 uṣas tac citram ā bharāsmabhyaṃ vājinīvati /
ṚV, 1, 93, 6.1 ānyaṃ divo mātariśvā jabhārāmathnād anyam pari śyeno adreḥ /
ṚV, 1, 94, 4.1 bharāmedhmaṃ kṛṇavāmā havīṃṣi te citayantaḥ parvaṇā parvaṇā vayam /
ṚV, 1, 100, 16.2 vṛṣaṇvantam bibhratī dhūrṣu ratham mandrā ciketa nāhuṣīṣu vikṣu //
ṚV, 1, 102, 1.1 imāṃ te dhiyam pra bhare maho mahīm asya stotre dhiṣaṇā yat ta ānaje /
ṚV, 1, 102, 2.1 asya śravo nadyaḥ sapta bibhrati dyāvākṣāmā pṛthivī darśataṃ vapuḥ /
ṚV, 1, 103, 4.1 tad ūcuṣe mānuṣemā yugāni kīrtenyam maghavā nāma bibhrat /
ṚV, 1, 104, 3.1 ava tmanā bharate ketavedā ava tmanā bharate phenam udan /
ṚV, 1, 104, 3.1 ava tmanā bharate ketavedā ava tmanā bharate phenam udan /
ṚV, 1, 104, 4.2 añjasī kuliśī vīrapatnī payo hinvānā udabhir bharante //
ṚV, 1, 105, 4.2 kva ṛtam pūrvyaṃ gataṃ kas tad bibharti nūtano vittam me asya rodasī //
ṚV, 1, 109, 7.1 ā bharataṃ śikṣataṃ vajrabāhū asmāṁ indrāgnī avataṃ śacībhiḥ /
ṚV, 1, 112, 21.2 madhu priyam bharatho yat saraḍbhyas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 113, 12.2 sumaṅgalīr bibhratī devavītim ihādyoṣaḥ śreṣṭhatamā vy uccha //
ṚV, 1, 114, 1.1 imā rudrāya tavase kapardine kṣayadvīrāya pra bharāmahe matīḥ /
ṚV, 1, 114, 5.2 haste bibhrad bheṣajā vāryāṇi śarma varma cchardir asmabhyaṃ yaṃsat //
ṚV, 1, 115, 4.1 tat sūryasya devatvaṃ tan mahitvam madhyā kartor vitataṃ saṃ jabhāra /
ṚV, 1, 115, 5.2 anantam anyad ruśad asya pājaḥ kṛṣṇam anyad dharitaḥ sam bharanti //
ṚV, 1, 121, 13.1 tvaṃ sūro harito rāmayo nṝn bharac cakram etaśo nāyam indra /
ṚV, 1, 122, 1.1 pra vaḥ pāntaṃ raghumanyavo 'ndho yajñaṃ rudrāya mīᄆhuṣe bharadhvam /
ṚV, 1, 122, 13.1 mandāmahe daśatayasya dhāser dvir yat pañca bibhrato yanty annā /
ṚV, 1, 126, 1.1 amandān stomān pra bhare manīṣā sindhāv adhi kṣiyato bhāvyasya /
ṚV, 1, 127, 11.1 sa no nediṣṭhaṃ dadṛśāna ā bharāgne devebhiḥ sacanāḥ sucetunā maho rāyaḥ sucetunā /
ṚV, 1, 128, 2.3 yam mātariśvā manave parāvato devam bhāḥ parāvataḥ //
ṚV, 1, 135, 3.3 adhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata //
ṚV, 1, 135, 6.1 ime vāṃ somā apsv ā sutā ihādhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata /
ṚV, 1, 136, 1.1 pra su jyeṣṭhaṃ nicirābhyām bṛhan namo havyam matim bharatā mṛᄆayadbhyāṃ svādiṣṭham mṛᄆayadbhyām /
ṚV, 1, 140, 1.1 vediṣade priyadhāmāya sudyute dhāsim iva pra bharā yonim agnaye /
ṚV, 1, 143, 1.1 pra tavyasīṃ navyasīṃ dhītim agnaye vāco matiṃ sahasaḥ sūnave bhare /
ṚV, 1, 148, 2.2 juṣanta viśvāny asya karmopastutim bharamāṇasya kāroḥ //
ṚV, 1, 151, 3.2 yad īm ṛtāya bharatho yad arvate pra hotrayā śimyā vītho adhvaram //
ṚV, 1, 151, 8.2 bharanti vām manmanā saṃyatā giro 'dṛpyatā manasā revad āśāthe //
ṚV, 1, 152, 3.2 garbho bhāram bharaty ā cid asya ṛtam piparty anṛtaṃ ni tārīt //
ṚV, 1, 153, 1.2 ghṛtair ghṛtasnū adha yad vām asme adhvaryavo na dhītibhir bharanti //
ṚV, 1, 164, 4.1 ko dadarśa prathamaṃ jāyamānam asthanvantaṃ yad anasthā bibharti /
ṚV, 1, 164, 10.1 tisro mātṝs trīn pitṝn bibhrad eka ūrdhvas tasthau nem ava glāpayanti /
ṚV, 1, 164, 17.1 avaḥ pareṇa para enāvareṇa padā vatsam bibhratī gaur ud asthāt /
ṚV, 1, 166, 2.1 nityaṃ na sūnum madhu bibhrata upa krīᄆanti krīᄆā vidatheṣu ghṛṣvayaḥ /
ṚV, 1, 173, 2.2 pra mandayur manāṃ gūrta hotā bharate maryo mithunā yajatraḥ //
ṚV, 1, 173, 3.1 nakṣaddhotā pari sadma mitā yan bharad garbham ā śaradaḥ pṛthivyāḥ /
ṚV, 1, 173, 4.1 tā karmāṣatarāsmai pra cyautnāni devayanto bharante /
ṚV, 1, 173, 6.2 saṃ vivya indro vṛjanaṃ na bhūmā bharti svadhāvāṁ opaśam iva dyām //
ṚV, 1, 180, 2.2 svasā yad vāṃ viśvagūrtī bharāti vājāyeṭṭe madhupāv iṣe ca //
ṚV, 1, 185, 1.2 viśvaṃ tmanā bibhṛto yaddha nāma vi vartete ahanī cakriyeva //
ṚV, 1, 191, 14.2 tās te viṣaṃ vi jabhrira udakaṃ kumbhinīr iva //
ṚV, 2, 1, 12.1 tvam agne subhṛta uttamaṃ vayas tava spārhe varṇa ā saṃdṛśi śriyaḥ /
ṚV, 2, 5, 6.1 yadī mātur upa svasā ghṛtam bharanty asthita /
ṚV, 2, 7, 1.1 śreṣṭhaṃ yaviṣṭha bhāratāgne dyumantam ā bhara /
ṚV, 2, 13, 2.1 sadhrīm ā yanti pari bibhratīḥ payo viśvapsnyāya pra bharanta bhojanam /
ṚV, 2, 13, 2.1 sadhrīm ā yanti pari bibhratīḥ payo viśvapsnyāya pra bharanta bhojanam /
ṚV, 2, 14, 1.1 adhvaryavo bharatendrāya somam āmatrebhiḥ siñcatā madyam andhaḥ /
ṚV, 2, 14, 2.2 tasmā etam bharata tadvaśāyaṁ eṣa indro arhati pītim asya //
ṚV, 2, 14, 6.2 yo varcinaḥ śatam indraḥ sahasram apāvapad bharatā somam asmai //
ṚV, 2, 14, 7.2 kutsasyāyor atithigvasya vīrān ny āvṛṇag bharatā somam asmai //
ṚV, 2, 14, 8.2 gabhastipūtam bharata śrutāyendrāya somaṃ yajyavo juhota //
ṚV, 2, 16, 1.1 pra vaḥ satāṃ jyeṣṭhatamāya suṣṭutim agnāv iva samidhāne havir bhare /
ṚV, 2, 16, 2.2 jaṭhare somaṃ tanvī saho maho haste vajram bharati śīrṣaṇi kratum //
ṚV, 2, 16, 4.1 viśve hy asmai yajatāya dhṛṣṇave kratum bharanti vṛṣabhāya saścate /
ṚV, 2, 17, 7.2 kṛdhi praketam upa māsy ā bhara daddhi bhāgaṃ tanvo yena māmahaḥ //
ṚV, 2, 19, 5.2 ā yad rayiṃ guhadavadyam asmai bharad aṃśaṃ naitaśo daśasyan //
ṚV, 2, 20, 1.1 vayaṃ te vaya indra viddhi ṣu ṇaḥ pra bharāmahe vājayur na ratham /
ṚV, 2, 20, 6.2 ava priyam arśasānasya sāhvāñchiro bharad dāsasya svadhāvān //
ṚV, 2, 21, 1.2 aśvajite gojite abjite bharendrāya somaṃ yajatāya haryatam //
ṚV, 2, 24, 9.2 cākṣmo yad vājam bharate matī dhanād it sūryas tapati tapyatur vṛthā //
ṚV, 2, 24, 13.1 utāśiṣṭhā anu śṛṇvanti vahnayaḥ sabheyo vipro bharate matī dhanā /
ṚV, 2, 26, 3.1 sa ij janena sa viśā sa janmanā sa putrair vājam bharate dhanā nṛbhiḥ /
ṚV, 2, 30, 3.1 ūrdhvo hy asthād adhy antarikṣe 'dhā vṛtrāya pra vadhaṃ jabhāra /
ṚV, 2, 30, 10.2 jyog abhūvann anudhūpitāso hatvī teṣām ā bharā no vasūni //
ṚV, 2, 33, 10.1 arhan bibharṣi sāyakāni dhanvārhan niṣkaṃ yajataṃ viśvarūpam /
ṚV, 2, 37, 1.2 tasmā etam bharata tadvaśo dadir hotrāt somaṃ draviṇodaḥ piba ṛtubhiḥ //
ṚV, 3, 1, 8.1 babhrāṇaḥ sūno sahaso vy adyaud dadhānaḥ śukrā rabhasā vapūṃṣi /
ṚV, 3, 1, 10.1 pituś ca garbhaṃ janituś ca babhre pūrvīr eko adhayat pīpyānāḥ /
ṚV, 3, 6, 1.2 dakṣiṇāvāḍ vājinī prācy eti havir bharanty agnaye ghṛtācī //
ṚV, 3, 10, 5.1 pra hotre pūrvyaṃ vaco 'gnaye bharatā bṛhat /
ṚV, 3, 10, 5.2 vipāṃ jyotīṃṣi bibhrate na vedhase //
ṚV, 3, 29, 1.2 etāṃ viśpatnīm ā bharāgnim manthāma pūrvathā //
ṚV, 3, 29, 3.1 uttānāyām ava bharā cikitvān sadyaḥ pravītā vṛṣaṇaṃ jajāna /
ṚV, 3, 30, 14.1 mahi jyotir nihitaṃ vakṣaṇāsv āmā pakvaṃ carati bibhratī gauḥ /
ṚV, 3, 30, 19.1 ā no bhara bhagam indra dyumantaṃ ni te deṣṇasya dhīmahi prareke /
ṚV, 3, 31, 11.2 urūcy asmai ghṛtavad bharantī madhu svādma duduhe jenyā gauḥ //
ṚV, 3, 36, 7.1 samudreṇa sindhavo yādamānā indrāya somaṃ suṣutam bharantaḥ /
ṚV, 3, 36, 9.1 ā tū bhara mākir etat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām /
ṚV, 3, 43, 7.1 indra piba vṛṣadhūtasya vṛṣṇa ā yaṃ te śyena uśate jabhāra /
ṚV, 3, 45, 4.1 ā nas tujaṃ rayim bharāṃśaṃ na pratijānate /
ṚV, 3, 46, 5.1 yaṃ somam indra pṛthivīdyāvā garbhaṃ na mātā bibhṛtas tvāyā /
ṚV, 3, 51, 5.1 pūrvīr asya niṣṣidho martyeṣu purū vasūni pṛthivī bibharti /
ṚV, 3, 52, 8.1 prati dhānā bharata tūyam asmai puroᄆāśaṃ vīratamāya nṛṇām /
ṚV, 3, 53, 14.2 ā no bhara pramagandasya vedo naicāśākham maghavan randhayā naḥ //
ṚV, 3, 53, 16.1 sasarparīr abharat tūyam ebhyo 'dhi śravaḥ pāñcajanyāsu kṛṣṭiṣu /
ṚV, 3, 54, 1.1 imam mahe vidathyāya śūṣaṃ śaśvat kṛtva īḍyāya pra jabhruḥ /
ṚV, 3, 54, 8.1 viśved ete janimā saṃ vivikto maho devān bibhratī na vyathete /
ṚV, 3, 54, 15.2 purandaro vṛtrahā dhṛṣṇuṣeṇaḥ saṃgṛbhyā na ā bharā bhūri paśvaḥ //
ṚV, 3, 55, 4.2 anyā vatsam bharati kṣeti mātā mahad devānām asuratvam ekam //
ṚV, 3, 55, 7.2 pra raṇyāni raṇyavāco bharante mahad devānām asuratvam ekam //
ṚV, 3, 55, 9.2 vapūṃṣi bibhrad abhi no vi caṣṭe mahad devānām asuratvam ekam //
ṚV, 3, 55, 22.1 niṣṣidhvarīs ta oṣadhīr utāpo rayiṃ ta indra pṛthivī bibharti /
ṚV, 3, 56, 2.1 ṣaḍ bhārāṁ eko acaran bibharty ṛtaṃ varṣiṣṭham upa gāva āguḥ /
ṚV, 3, 57, 3.2 acchā putraṃ dhenavo vāvaśānā mahaś caranti bibhrataṃ vapūṃṣi //
ṚV, 3, 59, 8.2 sa devān viśvān bibharti //
ṚV, 3, 61, 5.1 acchā vo devīm uṣasaṃ vibhātīm pra vo bharadhvaṃ namasā suvṛktim /
ṚV, 3, 62, 1.2 kva tyad indrāvaruṇā yaśo vāṃ yena smā sinam bharathaḥ sakhibhyaḥ //
ṚV, 4, 2, 6.1 yas ta idhmaṃ jabharat siṣvidāno mūrdhānaṃ vā tatapate tvāyā /
ṚV, 4, 2, 7.1 yas te bharād anniyate cid annaṃ niśiṣan mandram atithim udīrat /
ṚV, 4, 2, 13.2 ratnam bhara śaśamānāya ghṛṣve pṛthu ścandram avase carṣaṇiprāḥ //
ṚV, 4, 7, 4.2 ā jabhruḥ ketum āyavo bhṛgavāṇaṃ viśe viśe //
ṚV, 4, 12, 2.1 idhmaṃ yas te jabharac chaśramāṇo maho agne anīkam ā saparyan /
ṚV, 4, 16, 14.2 mṛgo na hastī taviṣīm uṣāṇaḥ siṃho na bhīma āyudhāni bibhrat //
ṚV, 4, 16, 16.2 yo māvate jaritre gadhyaṃ cin makṣū vājam bharati spārharādhāḥ //
ṚV, 4, 17, 9.2 ayaṃ vājam bharati yaṃ sanoty asya priyāsaḥ sakhye syāma //
ṚV, 4, 18, 4.1 kiṃ sa ṛdhak kṛṇavad yaṃ sahasram māso jabhāra śaradaś ca pūrvīḥ /
ṚV, 4, 18, 13.2 apaśyaṃ jāyām amahīyamānām adhā me śyeno madhv ā jabhāra //
ṚV, 4, 19, 9.1 vamrībhiḥ putram agruvo adānaṃ niveśanāddhariva ā jabhartha /
ṚV, 4, 20, 10.1 mā no mardhīr ā bharā daddhi tan naḥ pra dāśuṣe dātave bhūri yat te /
ṚV, 4, 22, 1.2 brahma stomam maghavā somam ukthā yo aśmānaṃ śavasā bibhrad eti //
ṚV, 4, 22, 4.2 ā mātarā bharati śuṣmy ā gor nṛvat parijman nonuvanta vātāḥ //
ṚV, 4, 26, 4.2 acakrayā yat svadhayā suparṇo havyam bharan manave devajuṣṭam //
ṚV, 4, 26, 5.1 bharad yadi vir ato vevijānaḥ pathoruṇā manojavā asarji /
ṚV, 4, 26, 6.2 somam bharad dādṛhāṇo devāvān divo amuṣmād uttarād ādāya //
ṚV, 4, 26, 7.1 ādāya śyeno abharat somaṃ sahasraṃ savāṁ ayutaṃ ca sākam /
ṚV, 4, 27, 2.1 na ghā sa mām apa joṣaṃ jabhārābhīm āsa tvakṣasā vīryeṇa /
ṚV, 4, 27, 4.1 ṛjipya īm indrāvato na bhujyuṃ śyeno jabhāra bṛhato adhi ṣṇoḥ /
ṚV, 4, 32, 20.1 bhūridā bhūri dehi no mā dabhram bhūry ā bhara /
ṚV, 4, 33, 4.2 yat saṃvatsam abharan bhāso asyās tābhiḥ śamībhir amṛtatvam āśuḥ //
ṚV, 4, 50, 7.2 bṛhaspatiṃ yaḥ subhṛtam bibharti valgūyati vandate pūrvabhājam //
ṚV, 4, 50, 7.2 bṛhaspatiṃ yaḥ subhṛtam bibharti valgūyati vandate pūrvabhājam //
ṚV, 4, 56, 5.1 pra vām mahi dyavī abhy upastutim bharāmahe /
ṚV, 5, 1, 10.1 tubhyam bharanti kṣitayo yaviṣṭha balim agne antita ota dūrāt /
ṚV, 5, 2, 1.1 kumāram mātā yuvatiḥ samubdhaṃ guhā bibharti na dadāti pitre /
ṚV, 5, 2, 2.1 kam etaṃ tvaṃ yuvate kumāram peṣī bibharṣi mahiṣī jajāna /
ṚV, 5, 3, 2.1 tvam aryamā bhavasi yat kanīnāṃ nāma svadhāvan guhyam bibharṣi /
ṚV, 5, 3, 7.1 yo na āgo abhy eno bharāty adhīd agham aghaśaṃse dadhāta /
ṚV, 5, 4, 5.2 viśvā agne abhiyujo vihatyā śatrūyatām ā bharā bhojanāni //
ṚV, 5, 6, 1.2 astam arvanta āśavo 'staṃ nityāso vājina iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 2.2 sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūraya iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 3.2 agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 4.2 yaddha syā te panīyasī samid dīdayati dyavīṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 5.2 suścandra dasma viśpate havyavāṭ tubhyaṃ hūyata iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 6.2 te hinvire ta invire ta iṣaṇyanty ānuṣag iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 7.2 ye patvabhiḥ śaphānāṃ vrajā bhuranta gonām iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 8.1 navā no agna ā bhara stotṛbhyaḥ sukṣitīr iṣaḥ /
ṚV, 5, 6, 8.2 te syāma ya ānṛcus tvādūtāso dame dama iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 9.2 uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 10.2 dadhad asme suvīryam uta tyad āśvaśvyam iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 9, 7.1 taṃ no agne abhī naro rayiṃ sahasva ā bhara /
ṚV, 5, 10, 1.1 agna ojiṣṭham ā bhara dyumnam asmabhyam adhrigo /
ṚV, 5, 10, 7.1 tvaṃ no agne aṅgira stuta stavāna ā bhara /
ṚV, 5, 11, 4.1 agnir no yajñam upa vetu sādhuyāgniṃ naro vi bharante gṛhe gṛhe /
ṚV, 5, 12, 1.2 ghṛtaṃ na yajña āsye supūtaṃ giram bhare vṛṣabhāya pratīcīm //
ṚV, 5, 15, 4.1 māteva yad bharase paprathāno janaṃ janaṃ dhāyase cakṣase ca /
ṚV, 5, 16, 5.1 nū na ehi vāryam agne gṛṇāna ā bhara /
ṚV, 5, 23, 1.1 agne sahantam ā bhara dyumnasya prāsahā rayim /
ṚV, 5, 23, 2.1 tam agne pṛtanāṣahaṃ rayiṃ sahasva ā bhara /
ṚV, 5, 30, 5.1 paro yat tvam parama ājaniṣṭhāḥ parāvati śrutyaṃ nāma bibhrat /
ṚV, 5, 31, 11.2 bharac cakram etaśaḥ saṃ riṇāti puro dadhat saniṣyati kratuṃ naḥ //
ṚV, 5, 31, 12.2 vadan grāvāva vedim bhriyāte yasya jīram adhvaryavaś caranti //
ṚV, 5, 32, 9.1 ko asya śuṣmaṃ taviṣīṃ varāta eko dhanā bharate apratītaḥ /
ṚV, 5, 35, 1.1 yas te sādhiṣṭho 'vasa indra kratuṣ ṭam ā bhara /
ṚV, 5, 35, 2.2 yad vā pañca kṣitīnām avas tat su na ā bhara //
ṚV, 5, 38, 4.2 asmabhyaṃ nṛmṇam ā bharāsmabhyaṃ nṛmaṇasyase //
ṚV, 5, 39, 1.2 rādhas tan no vidadvasa ubhayāhasty ā bhara //
ṚV, 5, 39, 2.1 yan manyase vareṇyam indra dyukṣaṃ tad ā bhara /
ṚV, 5, 41, 3.2 uta vā divo asurāya manma prāndhāṃsīva yajyave bharadhvam //
ṚV, 5, 41, 5.1 pra vo rayiṃ yuktāśvam bharadhvaṃ rāya eṣe 'vase dadhīta dhīḥ /
ṚV, 5, 42, 13.1 pra sū mahe suśaraṇāya medhāṃ giram bhare navyasīṃ jāyamānām /
ṚV, 5, 43, 3.1 adhvaryavaś cakṛvāṃso madhūni pra vāyave bharata cāru śukram /
ṚV, 5, 44, 13.2 bharad dhenū rasavac chiśriye payo 'nubruvāṇo adhy eti na svapan //
ṚV, 5, 47, 4.1 catvāra īm bibhrati kṣemayanto daśa garbhaṃ carase dhāpayante /
ṚV, 5, 47, 5.2 dve yad īm bibhṛto mātur anye iheha jāte yamyā sabandhū //
ṚV, 5, 56, 8.2 ā yasmin tasthau suraṇāni bibhratī sacā marutsu rodasī //
ṚV, 5, 59, 1.1 pra va spaᄆ akran suvitāya dāvane 'rcā dive pra pṛthivyā ṛtam bhare /
ṚV, 5, 59, 4.2 yūyaṃ ha bhūmiṃ kiraṇaṃ na rejatha pra yad bharadhve suvitāya dāvane //
ṚV, 5, 60, 1.2 rathair iva pra bhare vājayadbhiḥ pradakṣiṇin marutāṃ stomam ṛdhyām //
ṚV, 5, 62, 6.2 rājānā kṣatram ahṛṇīyamānā sahasrasthūṇam bibhṛthaḥ saha dvau //
ṚV, 5, 64, 6.1 yuvaṃ no yeṣu varuṇa kṣatram bṛhac ca bibhṛthaḥ /
ṚV, 5, 64, 7.2 sutaṃ somaṃ na hastibhir ā paḍbhir dhāvataṃ narā bibhratāv arcanānasam //
ṚV, 5, 73, 2.1 iha tyā purubhūtamā purū daṃsāṃsi bibhratā /
ṚV, 5, 73, 8.2 yat samudrāti parṣathaḥ pakvāḥ pṛkṣo bharanta vām //
ṚV, 5, 75, 3.1 ā no ratnāni bibhratāv aśvinā gacchataṃ yuvam /
ṚV, 5, 84, 1.1 baᄆ itthā parvatānāṃ khidram bibharṣi pṛthivi /
ṚV, 6, 8, 4.2 ā dūto agnim abharad vivasvato vaiśvānaram mātariśvā parāvataḥ //
ṚV, 6, 13, 3.1 sa satpatiḥ śavasā hanti vṛtram agne vipro vi paṇer bharti vājam /
ṚV, 6, 16, 29.1 suvīraṃ rayim ā bhara jātavedo vicarṣaṇe /
ṚV, 6, 16, 36.1 brahma prajāvad ā bhara jātavedo vicarṣaṇe /
ṚV, 6, 16, 40.1 ā yaṃ haste na khādinaṃ śiśuṃ jātaṃ na bibhrati /
ṚV, 6, 16, 41.1 pra devaṃ devavītaye bharatā vasuvittamam /
ṚV, 6, 16, 47.1 ā te agna ṛcā havir hṛdā taṣṭam bharāmasi /
ṚV, 6, 19, 6.1 śaviṣṭhaṃ na ā bhara śūra śava ojiṣṭham ojo abhibhūta ugram /
ṚV, 6, 19, 7.1 yas te madaḥ pṛtanāṣāᄆ amṛdhra indra taṃ na ā bhara śūśuvāṃsam /
ṚV, 6, 19, 8.1 ā no bhara vṛṣaṇaṃ śuṣmam indra dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam /
ṚV, 6, 20, 9.1 sa īṃ spṛdho vanate apratīto bibhrad vajraṃ vṛtrahaṇaṃ gabhastau /
ṚV, 6, 22, 3.2 yo askṛdhoyur ajaraḥ svarvān tam ā bhara harivo mādayadhyai //
ṚV, 6, 23, 1.2 yad vā yuktābhyām maghavan haribhyām bibhrad vajram bāhvor indra yāsi //
ṚV, 6, 26, 4.1 tvaṃ ratham pra bharo yodham ṛṣvam āvo yudhyantaṃ vṛṣabhaṃ daśadyum /
ṚV, 6, 38, 1.1 apād ita ud u naś citratamo mahīm bharṣad dyumatīm indrahūtim /
ṚV, 6, 42, 1.1 praty asmai pipīṣate viśvāni viduṣe bhara /
ṚV, 6, 42, 4.1 asmā asmā id andhaso 'dhvaryo pra bharā sutam /
ṚV, 6, 44, 13.1 adhvaryo vīra pra mahe sutānām indrāya bhara sa hy asya rājā /
ṚV, 6, 44, 20.2 indra pra tubhyaṃ vṛṣabhiḥ sutānāṃ vṛṣṇe bharanti vṛṣabhāya somam //
ṚV, 6, 46, 7.2 yad vā pañca kṣitīnāṃ dyumnam ā bhara satrā viśvāni pauṃsyā //
ṚV, 6, 53, 8.1 yām pūṣan brahmacodanīm ārām bibharṣy āghṛṇe /
ṚV, 6, 55, 6.2 devaṃ vahantu bibhrataḥ //
ṚV, 6, 66, 3.1 rudrasya ye mīᄆhuṣaḥ santi putrā yāṃś co nu dādhṛvir bharadhyai /
ṚV, 6, 66, 9.1 pra citram arkaṃ gṛṇate turāya mārutāya svatavase bharadhvam /
ṚV, 6, 67, 4.1 aśvā na yā vājinā pūtabandhū ṛtā yad garbham aditir bharadhyai /
ṚV, 6, 67, 7.2 na mṛṣyante yuvatayo 'vātā vi yat payo viśvajinvā bharante //
ṚV, 6, 67, 10.1 vi yad vācaṃ kīstāso bharante śaṃsanti kecin nivido manānāḥ /
ṚV, 6, 75, 4.1 te ācarantī samaneva yoṣā māteva putram bibhṛtām upasthe /
ṚV, 7, 2, 4.1 saparyavo bharamāṇā abhijñu pra vṛñjate namasā barhir agnau /
ṚV, 7, 4, 1.1 pra vaḥ śukrāya bhānave bharadhvaṃ havyam matiṃ cāgnaye supūtam /
ṚV, 7, 4, 5.2 tam oṣadhīś ca vaninaś ca garbham bhūmiś ca viśvadhāyasam bibharti //
ṚV, 7, 5, 1.1 prāgnaye tavase bharadhvaṃ giraṃ divo arataye pṛthivyāḥ /
ṚV, 7, 13, 1.1 prāgnaye viśvaśuce dhiyandhe 'suraghne manma dhītim bharadhvam /
ṚV, 7, 13, 1.2 bhare havir na barhiṣi prīṇāno vaiśvānarāya yataye matīnām //
ṚV, 7, 15, 11.1 sa no rādhāṃsy ā bhareśānaḥ sahaso yaho /
ṚV, 7, 18, 19.2 ajāsaś ca śigravo yakṣavaś ca baliṃ śīrṣāṇi jabhrur aśvyāni //
ṚV, 7, 20, 7.2 amṛta it pary āsīta dūram ā citra citryam bharā rayiṃ naḥ //
ṚV, 7, 21, 2.2 ny u bhriyante yaśaso gṛbhād ā dūraupabdo vṛṣaṇo nṛṣācaḥ //
ṚV, 7, 24, 2.2 visṛṣṭadhenā bharate suvṛktir iyam indraṃ johuvatī manīṣā //
ṚV, 7, 25, 2.2 āre taṃ śaṃsaṃ kṛṇuhi ninitsor ā no bhara sambharaṇaṃ vasūnām //
ṚV, 7, 31, 10.1 pra vo mahe mahivṛdhe bharadhvam pracetase pra sumatiṃ kṛṇudhvam /
ṚV, 7, 32, 7.2 vi tvāhatasya vedanam bhajemahy ā dūṇāśo bharā gayam //
ṚV, 7, 32, 24.1 abhī ṣatas tad ā bharendra jyāyaḥ kanīyasaḥ /
ṚV, 7, 32, 26.1 indra kratuṃ na ā bhara pitā putrebhyo yathā /
ṚV, 7, 33, 14.1 ukthabhṛtaṃ sāmabhṛtam bibharti grāvāṇam bibhrat pra vadāty agre /
ṚV, 7, 33, 14.1 ukthabhṛtaṃ sāmabhṛtam bibharti grāvāṇam bibhrat pra vadāty agre /
ṚV, 7, 34, 7.1 ud asya śuṣmād bhānur nārta bibharti bhāram pṛthivī na bhūma //
ṚV, 7, 46, 1.2 aṣāᄆhāya sahamānāya vedhase tigmāyudhāya bharatā śṛṇotu naḥ //
ṚV, 7, 56, 4.1 etāni dhīro niṇyā ciketa pṛśnir yad ūdho mahī jabhāra //
ṚV, 7, 72, 4.1 vi ced ucchanty aśvinā uṣāsaḥ pra vām brahmāṇi kāravo bharante /
ṚV, 7, 74, 4.1 aśvāso ye vām upa dāśuṣo gṛhaṃ yuvāṃ dīyanti bibhrataḥ /
ṚV, 7, 77, 2.1 viśvam pratīcī saprathā ud asthād ruśad vāso bibhratī śukram aśvait /
ṚV, 7, 77, 4.2 yāvaya dveṣa ā bharā vasūni codaya rādho gṛṇate maghoni //
ṚV, 7, 81, 5.1 tac citraṃ rādha ā bharoṣo yad dīrghaśruttamam /
ṚV, 7, 87, 4.1 uvāca me varuṇo medhirāya triḥ sapta nāmāghnyā bibharti /
ṚV, 7, 88, 1.1 pra śundhyuvaṃ varuṇāya preṣṭhām matiṃ vasiṣṭha mīᄆhuṣe bharasva /
ṚV, 7, 92, 2.2 pra yad vām madhvo agriyam bharanty adhvaryavo devayantaḥ śacībhiḥ //
ṚV, 7, 103, 6.2 samānaṃ nāma bibhrato virūpāḥ purutrā vācam pipiśur vadantaḥ //
ṚV, 8, 1, 4.2 upa kramasva pururūpam ā bhara vājaṃ nediṣṭham ūtaye //
ṚV, 8, 1, 34.2 śaśvatī nāry abhicakṣyāha subhadram arya bhojanam bibharṣi //
ṚV, 8, 2, 23.2 bharā piban naryāya //
ṚV, 8, 6, 2.1 prajām ṛtasya piprataḥ pra yad bharanta vahnayaḥ /
ṚV, 8, 13, 5.2 rayiṃ naś citram ā bharā svarvidam //
ṚV, 8, 19, 15.1 tad agne dyumnam ā bhara yat sāsahat sadane kaṃcid atriṇam /
ṚV, 8, 19, 23.1 yadī ghṛtebhir āhuto vāśīm agnir bharata uc cāva ca /
ṚV, 8, 19, 27.1 pitur na putraḥ subhṛto duroṇa ā devāṃ etu pra ṇo haviḥ //
ṚV, 8, 20, 9.1 prati vo vṛṣadañjayo vṛṣṇe śardhāya mārutāya bharadhvam /
ṚV, 8, 20, 26.1 viśvam paśyanto bibhṛthā tanūṣv ā tenā no adhi vocata /
ṚV, 8, 21, 1.1 vayam u tvām apūrvya sthūraṃ na kaccid bharanto 'vasyavaḥ /
ṚV, 8, 21, 16.2 dṛᄆhā cid aryaḥ pra mṛśābhy ā bhara na te dāmāna ādabhe //
ṚV, 8, 24, 3.1 sa na stavāna ā bhara rayiṃ citraśravastamam /
ṚV, 8, 24, 4.2 dhṛṣatā dhṛṣṇo stavamāna ā bhara //
ṚV, 8, 24, 25.1 tad indrāva ā bhara yenā daṃsiṣṭha kṛtvane /
ṚV, 8, 29, 3.1 vāśīm eko bibharti hasta āyasīm antar deveṣu nidhruviḥ //
ṚV, 8, 29, 4.1 vajram eko bibharti hasta āhitaṃ tena vṛtrāṇi jighnate //
ṚV, 8, 29, 5.1 tigmam eko bibharti hasta āyudhaṃ śucir ugro jalāṣabheṣajaḥ //
ṚV, 8, 32, 8.1 uta naḥ pitum ā bhara saṃrarāṇo avikṣitam /
ṚV, 8, 32, 24.2 bharā sutasya pītaye //
ṚV, 8, 33, 12.1 vṛṣā sotā sunotu te vṛṣann ṛjīpinn ā bhara /
ṚV, 8, 34, 15.1 ā naḥ sahasraśo bharāyutāni śatāni ca /
ṚV, 8, 40, 4.2 yayor viśvam idaṃ jagad iyaṃ dyauḥ pṛthivī mahy upasthe bibhṛto vasu nabhantām anyake same //
ṚV, 8, 45, 15.2 tasya no veda ā bhara //
ṚV, 8, 45, 40.2 vasu spārhaṃ tad ā bhara //
ṚV, 8, 45, 41.2 vasu spārhaṃ tad ā bhara //
ṚV, 8, 45, 42.2 vasu spārhaṃ tad ā bhara //
ṚV, 8, 46, 19.1 prabhaṅgaṃ durmatīnām indra śaviṣṭhā bhara /
ṚV, 8, 60, 18.2 iṣaṇyayā naḥ pururūpam ā bhara vājaṃ nediṣṭham ūtaye //
ṚV, 8, 61, 6.2 nakir hi dānam parimardhiṣat tve yad yad yāmi tad ā bhara //
ṚV, 8, 62, 1.1 pro asmā upastutim bharatā yaj jujoṣati /
ṚV, 8, 65, 4.2 rathe vahantu bibhrataḥ //
ṚV, 8, 66, 5.2 vayaṃ tat ta indra sam bharāmasi yajñam ukthaṃ turaṃ vacaḥ //
ṚV, 8, 66, 7.2 tasmā u adya samanā sutam bharā nūnam bhūṣata śrute //
ṚV, 8, 66, 11.2 purūtamāsaḥ puruhūta vajrivo bhṛtiṃ na pra bharāmasi //
ṚV, 8, 77, 8.1 tena stotṛbhya ā bhara nṛbhyo nāribhyo attave /
ṚV, 8, 78, 1.1 puroᄆāśaṃ no andhasa indra sahasram ā bhara /
ṚV, 8, 78, 2.1 ā no bhara vyañjanaṃ gām aśvam abhyañjanam /
ṚV, 8, 78, 3.1 uta naḥ karṇaśobhanā purūṇi dhṛṣṇav ā bhara /
ṚV, 8, 81, 6.1 ā no bhara dakṣiṇenābhi savyena pra mṛśa /
ṚV, 8, 81, 7.1 upa kramasvā bhara dhṛṣatā dhṛṣṇo janānām /
ṚV, 8, 82, 9.1 yaṃ te śyenaḥ padābharat tiro rajāṃsy aspṛtam /
ṚV, 8, 83, 8.2 mātur garbhe bharāmahe //
ṚV, 8, 89, 4.1 abhi pra bhara dhṛṣatā dhṛṣanmanaḥ śravaś cit te asad bṛhat /
ṚV, 8, 91, 1.2 astam bharanty abravīd indrāya sunavai tvā śakrāya sunavai tvā //
ṚV, 8, 93, 19.2 kayā stotṛbhya ā bhara //
ṚV, 8, 93, 28.1 bhadraṃ bhadraṃ na ā bhareṣam ūrjaṃ śatakrato /
ṚV, 8, 93, 29.1 sa no viśvāny ā bhara suvitāni śatakrato /
ṚV, 8, 98, 10.1 tvaṃ na indrā bharaṃ ojo nṛmṇaṃ śatakrato vicarṣaṇe /
ṚV, 8, 100, 3.1 pra su stomam bharata vājayanta indrāya satyaṃ yadi satyam asti /
ṚV, 8, 100, 9.2 bharanty asmai saṃyataḥ puraḥprasravaṇā balim //
ṚV, 8, 102, 19.2 athaitādṛg bharāmi te //
ṚV, 9, 4, 10.1 rayiṃ naś citram aśvinam indo viśvāyum ā bhara /
ṚV, 9, 14, 1.2 kāram bibhrat puruspṛham //
ṚV, 9, 19, 1.2 tan naḥ punāna ā bhara //
ṚV, 9, 20, 4.2 iṣaṃ stotṛbhya ā bhara //
ṚV, 9, 23, 3.1 ā pavamāna no bharāryo adāśuṣo gayam /
ṚV, 9, 29, 6.2 dyumantaṃ śuṣmam ā bhara //
ṚV, 9, 40, 4.1 viśvā soma pavamāna dyumnānīndav ā bhara /
ṚV, 9, 40, 5.1 sa naḥ punāna ā bhara rayiṃ stotre suvīryam /
ṚV, 9, 40, 6.1 punāna indav ā bhara soma dvibarhasaṃ rayim /
ṚV, 9, 44, 1.1 pra ṇa indo mahe tana ūrmiṃ na bibhrad arṣasi /
ṚV, 9, 48, 1.1 taṃ tvā nṛmṇāni bibhrataṃ sadhastheṣu maho divaḥ /
ṚV, 9, 48, 3.2 suparṇo avyathir bharat //
ṚV, 9, 48, 4.2 gopām ṛtasya vir bharat //
ṚV, 9, 52, 1.1 pari dyukṣaḥ sanadrayir bharad vājaṃ no andhasā /
ṚV, 9, 57, 4.2 punāna indav ā bhara //
ṚV, 9, 59, 1.2 prajāvad ratnam ā bhara //
ṚV, 9, 60, 4.2 prajāvad reta ā bhara //
ṚV, 9, 61, 6.1 sa naḥ punāna ā bhara rayiṃ vīravatīm iṣam /
ṚV, 9, 61, 26.1 maho no rāya ā bhara pavamāna jahī mṛdhaḥ /
ṚV, 9, 63, 18.2 vājaṃ gomantam ā bhara //
ṚV, 9, 64, 26.2 punāna indav ā bhara //
ṚV, 9, 65, 18.1 ā naḥ soma saho juvo rūpaṃ na varcase bhara /
ṚV, 9, 67, 6.2 bharā soma sahasriṇam //
ṚV, 9, 67, 29.2 aganma bibhrato namaḥ //
ṚV, 9, 68, 6.1 mandrasya rūpaṃ vividur manīṣiṇaḥ śyeno yad andho abharat parāvataḥ /
ṚV, 9, 72, 3.2 anv asmai joṣam abharad vinaṅgṛsaḥ saṃ dvayībhiḥ svasṛbhiḥ kṣeti jāmibhiḥ //
ṚV, 9, 74, 6.2 catasro nābho nihitā avo divo havir bharanty amṛtaṃ ghṛtaścutaḥ //
ṚV, 9, 79, 2.2 tiro martasya kasyacit parihvṛtiṃ vayaṃ dhanāni viśvadhā bharemahi //
ṚV, 9, 83, 3.1 arūrucad uṣasaḥ pṛśnir agriya ukṣā bibharti bhuvanāni vājayuḥ /
ṚV, 9, 86, 29.2 tvaṃ dyāṃ ca pṛthivīṃ cāti jabhriṣe tava jyotīṃṣi pavamāna sūryaḥ //
ṚV, 9, 87, 6.2 athā bhara śyenabhṛta prayāṃsi rayiṃ tuñjāno abhi vājam arṣa //
ṚV, 9, 87, 6.2 athā bhara śyenabhṛta prayāṃsi rayiṃ tuñjāno abhi vājam arṣa //
ṚV, 9, 94, 3.1 pari yat kaviḥ kāvyā bharate śūro na ratho bhuvanāni viśvā /
ṚV, 9, 95, 4.2 taṃ vāvaśānam matayaḥ sacante trito bibharti varuṇaṃ samudre //
ṚV, 9, 96, 19.1 camūṣacchyenaḥ śakuno vibhṛtvā govindur drapsa āyudhāni bibhrat /
ṚV, 9, 97, 15.2 pari varṇam bharamāṇo ruśantaṃ gavyur no arṣa pari soma siktaḥ //
ṚV, 9, 97, 23.2 dharmā bhuvad vṛjanyasya rājā pra raśmibhir daśabhir bhāri bhūma //
ṚV, 9, 97, 24.2 dvitā bhuvad rayipatī rayīṇām ṛtam bharat subhṛtaṃ cārv induḥ //
ṚV, 9, 97, 24.2 dvitā bhuvad rayipatī rayīṇām ṛtam bharat subhṛtaṃ cārv induḥ //
ṚV, 9, 97, 50.2 abhi candrā bhartave no hiraṇyābhy aśvān rathino deva soma //
ṚV, 9, 99, 4.2 uto kṛpanta dhītayo devānāṃ nāma bibhratīḥ //
ṚV, 9, 100, 2.1 punāna indav ā bhara soma dvibarhasaṃ rayim /
ṚV, 9, 100, 9.1 tvaṃ dyāṃ ca mahivrata pṛthivīṃ cāti jabhriṣe /
ṚV, 9, 101, 9.1 ya ojiṣṭhas tam ā bhara pavamāna śravāyyam /
ṚV, 9, 103, 1.2 bhṛtiṃ na bharā matibhir jujoṣate //
ṚV, 9, 106, 3.2 vajraṃ ca vṛṣaṇam bharat sam apsujit //
ṚV, 9, 106, 4.2 dyumantaṃ śuṣmam ā bharā svarvidam //
ṚV, 9, 108, 11.2 viśvā vasūni bibhratam //
ṚV, 9, 109, 14.1 bibharti cārv indrasya nāma yena viśvāni vṛtrā jaghāna //
ṚV, 9, 110, 5.2 śaryābhir na bharamāṇo gabhastyoḥ //
ṚV, 9, 113, 3.1 parjanyavṛddham mahiṣaṃ taṃ sūryasya duhitābharat /
ṚV, 10, 1, 2.1 sa jāto garbho asi rodasyor agne cārur vi bhṛta oṣadhīṣu /
ṚV, 10, 4, 3.1 śiśuṃ na tvā jenyaṃ vardhayantī mātā bibharti sacanasyamānā /
ṚV, 10, 5, 5.1 sapta svasṝr aruṣīr vāvaśāno vidvān madhva uj jabhārā dṛśe kam /
ṚV, 10, 10, 9.2 divā pṛthivyā mithunā sabandhū yamīr yamasya bibhṛyād ajāmi //
ṚV, 10, 13, 2.1 yame iva yatamāne yad aitam pra vām bharan mānuṣā devayantaḥ /
ṚV, 10, 17, 2.2 utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ //
ṚV, 10, 21, 4.2 tam ā no vājasātaye vi vo made yajñeṣu citram ā bharā vivakṣase //
ṚV, 10, 22, 3.2 bhartā vajrasya dhṛṣṇoḥ pitā putram iva priyam //
ṚV, 10, 27, 16.2 garbham mātā sudhitaṃ vakṣaṇāsv avenantaṃ tuṣayantī bibharti //
ṚV, 10, 28, 8.1 devāsa āyan paraśūṃr abibhran vanā vṛścanto abhi viḍbhir āyan /
ṚV, 10, 30, 12.1 āpo revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadram bibhṛthāmṛtaṃ ca /
ṚV, 10, 30, 13.1 prati yad āpo adṛśram āyatīr ghṛtam payāṃsi bibhratīr madhūni /
ṚV, 10, 30, 13.2 adhvaryubhir manasā saṃvidānā indrāya somaṃ suṣutam bharantīḥ //
ṚV, 10, 31, 6.2 asya sanīḍā asurasya yonau samāna ā bharaṇe bibhramāṇāḥ //
ṚV, 10, 31, 8.1 naitāvad enā paro anyad asty ukṣā sa dyāvāpṛthivī bibharti /
ṚV, 10, 32, 9.2 dāna id vo maghavānaḥ so astv ayaṃ ca somo hṛdi yam bibharmi //
ṚV, 10, 35, 1.1 abudhram u tya indravanto agnayo jyotir bharanta uṣaso vyuṣṭiṣu /
ṚV, 10, 35, 5.1 pra yāḥ sisrate sūryasya raśmibhir jyotir bharantīr uṣaso vyuṣṭiṣu /
ṚV, 10, 36, 8.1 apām peruṃ jīvadhanyam bharāmahe devāvyaṃ suhavam adhvaraśriyam /
ṚV, 10, 36, 9.2 brahmadviṣo viṣvag eno bharerata tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 37, 8.1 mahi jyotir bibhrataṃ tvā vicakṣaṇa bhāsvantaṃ cakṣuṣe cakṣuṣe mayaḥ /
ṚV, 10, 40, 6.2 yuvor ha makṣā pary aśvinā madhv āsā bharata niṣkṛtaṃ na yoṣaṇā //
ṚV, 10, 42, 1.1 asteva su prataraṃ lāyam asyan bhūṣann iva pra bharā stomam asmai /
ṚV, 10, 42, 3.2 apnasvatī mama dhīr astu śakra vasuvidam bhagam indrā bharā naḥ //
ṚV, 10, 44, 9.1 imam bibharmi sukṛtaṃ te aṅkuśaṃ yenārujāsi maghavañchaphārujaḥ /
ṚV, 10, 46, 8.1 pra jihvayā bharate vepo agniḥ pra vayunāni cetasā pṛthivyāḥ /
ṚV, 10, 49, 4.2 aham bhuvaṃ yajamānasya rājani pra yad bhare tujaye na priyādhṛṣe //
ṚV, 10, 53, 9.1 tvaṣṭā māyā ved apasām apastamo bibhrat pātrā devapānāni śantamā /
ṚV, 10, 57, 6.1 vayaṃ soma vrate tava manas tanūṣu bibhrataḥ /
ṚV, 10, 59, 8.2 bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 59, 9.2 kṣamā cariṣṇv ekakam bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 59, 10.2 bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat //
ṚV, 10, 60, 1.2 aganma bibhrato namaḥ //
ṚV, 10, 64, 6.2 sahasrasā medhasātāv iva tmanā maho ye dhanaṃ samitheṣu jabhrire //
ṚV, 10, 64, 14.2 ubhe bibhṛta ubhayam bharīmabhiḥ purū retāṃsi pitṛbhiś ca siñcataḥ //
ṚV, 10, 67, 10.2 bṛhaspatiṃ vṛṣaṇaṃ vardhayanto nānā santo bibhrato jyotir āsā //
ṚV, 10, 68, 8.2 niṣ ṭaj jabhāra camasaṃ na vṛkṣād bṛhaspatir viraveṇā vikṛtya //
ṚV, 10, 68, 9.2 bṛhaspatir govapuṣo valasya nir majjānaṃ na parvaṇo jabhāra //
ṚV, 10, 69, 10.1 piteva putram abibhar upasthe tvām agne vadhryaśvaḥ saparyan /
ṚV, 10, 72, 7.2 atrā samudra ā gūḍham ā sūryam ajabhartana //
ṚV, 10, 74, 5.2 ṛbhukṣaṇam maghavānaṃ suvṛktim bhartā yo vajraṃ naryam purukṣuḥ //
ṚV, 10, 75, 7.1 ṛjīty enī ruśatī mahitvā pari jrayāṃsi bharate rajāṃsi /
ṚV, 10, 76, 4.2 ā no rayiṃ sarvavīraṃ sunotana devāvyam bharata ślokam adrayaḥ //
ṚV, 10, 79, 1.2 nānā hanū vibhṛte sam bharete asinvatī bapsatī bhūry attaḥ //
ṚV, 10, 79, 2.2 atrāṇy asmai paḍbhiḥ sam bharanty uttānahastā namasādhi vikṣu //
ṚV, 10, 83, 3.2 amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ //
ṚV, 10, 84, 6.1 ābhūtyā sahajā vajra sāyaka saho bibharṣy abhibhūta uttaram /
ṚV, 10, 87, 16.2 yo aghnyāyā bharati kṣīram agne teṣāṃ śīrṣāṇi harasāpi vṛśca //
ṚV, 10, 88, 16.1 dve samīcī bibhṛtaś carantaṃ śīrṣato jātam manasā vimṛṣṭam /
ṚV, 10, 92, 10.1 te hi prajāyā abharanta vi śravo bṛhaspatir vṛṣabhaḥ somajāmayaḥ /
ṚV, 10, 94, 1.2 yad adrayaḥ parvatāḥ sākam āśavaḥ ślokaṃ ghoṣam bharathendrāya sominaḥ //
ṚV, 10, 94, 6.1 ugrā iva pravahantaḥ samāyamuḥ sākaṃ yuktā vṛṣaṇo bibhrato dhuraḥ /
ṚV, 10, 95, 10.1 vidyun na yā patantī davidyod bharantī me apyā kāmyāni /
ṚV, 10, 100, 2.1 bharāya su bharata bhāgam ṛtviyam pra vāyave śucipe krandadiṣṭaye /
ṚV, 10, 102, 4.2 pra muṣkabhāraḥ śrava icchamāno 'jiram bāhū abharat siṣāsan //
ṚV, 10, 102, 10.2 nāsmai tṛṇaṃ nodakam ā bharanty uttaro dhuro vahati pradediśat //
ṚV, 10, 111, 1.1 manīṣiṇaḥ pra bharadhvam manīṣāṃ yathā yathā matayaḥ santi nṛṇām /
ṚV, 10, 113, 3.1 vṛtreṇa yad ahinā bibhrad āyudhā samasthithā yudhaye śaṃsam āvide /
ṚV, 10, 113, 6.2 vṛtraṃ yad ugro vy avṛścad ojasāpo bibhrataṃ tamasā parīvṛtam //
ṚV, 10, 113, 10.1 tvam purūṇy ā bharā svaśvyā yebhir maṃsai nivacanāni śaṃsan /
ṚV, 10, 123, 5.1 apsarā jāram upasiṣmiyāṇā yoṣā bibharti parame vyoman /
ṚV, 10, 123, 7.1 ūrdhvo gandharvo adhi nāke asthāt pratyaṅ citrā bibhrad asyāyudhāni /
ṚV, 10, 125, 1.2 aham mitrāvaruṇobhā bibharmy aham indrāgnī aham aśvinobhā //
ṚV, 10, 125, 2.1 ahaṃ somam āhanasam bibharmy ahaṃ tvaṣṭāram uta pūṣaṇam bhagam /
ṚV, 10, 134, 6.1 dīrghaṃ hy aṅkuśaṃ yathā śaktim bibharṣi mantumaḥ /
ṚV, 10, 136, 1.1 keśy agniṃ keśī viṣaṃ keśī bibharti rodasī /
ṚV, 10, 138, 6.2 māsāṃ vidhānam adadhā adhi dyavi tvayā vibhinnam bharati pradhim pitā //
ṚV, 10, 144, 2.2 ayam bibharty ūrdhvakṛśanam madam ṛbhur na kṛtvyam madam //
ṚV, 10, 144, 5.1 yaṃ te śyenaś cārum avṛkam padābharad aruṇam mānam andhasaḥ /
ṚV, 10, 147, 4.1 sa in nu rāyaḥ subhṛtasya cākanan madaṃ yo asya raṃhyaṃ ciketati /
ṚV, 10, 147, 4.2 tvāvṛdho maghavan dāśvadhvaro makṣū sa vājam bharate dhanā nṛbhiḥ //
ṚV, 10, 148, 1.2 ā no bhara suvitaṃ yasya cākan tmanā tanā sanuyāma tvotāḥ //
ṚV, 10, 148, 2.2 guhā hitaṃ guhyaṃ gūḍham apsu bibhṛmasi prasravaṇe na somam //
ṚV, 10, 153, 4.1 tvam indra sajoṣasam arkam bibharṣi bāhvoḥ /
ṚV, 10, 156, 3.1 āgne sthūraṃ rayim bhara pṛthuṃ gomantam aśvinam /
ṚV, 10, 170, 2.1 vibhrāḍ bṛhat subhṛtaṃ vājasātamaṃ dharman divo dharuṇe satyam arpitam /
ṚV, 10, 171, 2.1 tvam makhasya dodhataḥ śiro 'va tvaco bharaḥ /
ṚV, 10, 176, 2.1 pra devaṃ devyā dhiyā bharatā jātavedasam /
ṚV, 10, 177, 2.1 pataṅgo vācam manasā bibharti tāṃ gandharvo 'vadad garbhe antaḥ /
ṚV, 10, 180, 1.2 indrā bhara dakṣiṇenā vasūni patiḥ sindhūnām asi revatīnām //
ṚV, 10, 181, 1.2 dhātur dyutānāt savituś ca viṣṇo rathantaram ā jabhārā vasiṣṭhaḥ //
ṚV, 10, 181, 3.2 dhātur dyutānāt savituś ca viṣṇor ā sūryād abharan gharmam ete //
ṚV, 10, 191, 1.2 iḍas pade sam idhyase sa no vasūny ā bhara //
Ṛgvedakhilāni
ṚVKh, 1, 5, 2.1 tvaṃ taṃ suparṇa ā bhara divas putrā niṣedire /
ṚVKh, 3, 22, 9.1 asya śravo nadyaḥ sapta bibhrati dyāvā kṣāmā pṛthivī darśataṃ vapuḥ /
ṚVKh, 4, 6, 5.2 ya enad veda sa id enad arhati jarāmṛtyur bhavati yo bibharti //
ṚVKh, 4, 6, 7.2 yo bibharti dākṣāyaṇā hiraṇyaṃ sa deveṣu kṛṇute dīrgham āyuḥ sa manuṣyeṣu kṛṇute dīrgham āyuḥ //
ṚVKh, 4, 9, 5.2 vratāni bibhrad vratapā adabdho yajā no devāṁ ajaras suvīraḥ /
Arthaśāstra
ArthaŚ, 1, 12, 1.1 ye cāpyasaṃbandhino 'vaśyabhartavyāste lakṣaṇam aṅgavidyāṃ jambhakavidyāṃ māyāgatam āśramadharmaṃ nimittam antaracakram ityadhīyānāḥ sattriṇaḥ saṃsargavidyāṃ ca //
ArthaŚ, 1, 13, 7.1 tena bhṛtā rājānaḥ prajānāṃ yogakṣemāvahāḥ //
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 2, 1, 26.1 bālavṛddhavyasanyanāthāṃśca rājā bibhṛyāt striyam aprajātāṃ prajātāyāśca putrān //
ArthaŚ, 10, 1, 7.1 dvitīye maulabhṛtānāṃ sthānam aśvarathānāṃ senāpateśca //
Avadānaśataka
AvŚat, 3, 3.31 bhṛtaḥ pratibibhṛyāt /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 80.0 tam adhīṣṭo bhṛto bhūto bhāvī //
Buddhacarita
BCar, 1, 86.1 dviradaradamayīmatho mahārhāṃ sitasitapuṣpabhṛtāṃ maṇipradīpām /
BCar, 2, 53.1 babhāra rājyaṃ sa hi putrahetoḥ putraṃ kulārthaṃ yaśase kulaṃ tu /
BCar, 5, 62.2 sarasaḥ sadṛśaṃ babhāra rūpaṃ pavanāvarjitarugnapuṣkarasya //
BCar, 6, 63.2 vyādhastu divyaṃ vapureva bibhrattacchuklamādāya divaṃ jagāma //
BCar, 8, 65.1 iyaṃ tu cintā mama kīdṛśaṃ nu tā vapurguṇaṃ bibhrati tatra yoṣitaḥ /
BCar, 12, 113.2 kāntidhairye babhāraikaḥ śaśāṅkārṇavayordvayoḥ //
BCar, 13, 4.1 asau munirniścayavarma bibhratsattvāyudhaṃ buddhiśaraṃ vikṛṣya /
Carakasaṃhitā
Ca, Sū., 6, 12.1 bileśayānāṃ māṃsāni prasahānāṃ bhṛtāni ca /
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 13, 86.2 pibedrūkṣo bhṛtairmāṃsairjīrṇe 'śnīyācca bhojanam //
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 4, 14.4 tasya ya evāṅgāvayavāḥ saṃtiṣṭhante ta eva strīliṅgaṃ puruṣaliṅgaṃ napuṃsakaliṅgaṃ vā bibhrati /
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 8, 9.8 anena vidhinā saptarātraṃ sthitvāṣṭame 'hany āplutyādbhiḥ saśiraskaṃ saha bhartrā ahatāni vastrāṇyācchādayed avadātāni avadātāśca srajo bhūṣaṇāni ca bibhṛyāt //
Ca, Śār., 8, 58.1 dhātrī tu yadā svādubahulaśuddhadugdhā syāttadā snātānuliptā śuklavastraṃ paridhāyaindrīṃ brāhmīṃ śatavīryāṃ sahasravīryām amoghām avyathāṃ śivām ariṣṭāṃ vāṭyapuṣpīṃ viṣvaksenakāntāṃ vā bibhratyoṣadhiṃ kumāraṃ prāṅmukhaṃ prathamaṃ dakṣiṇaṃ stanaṃ pāyayet /
Ca, Indr., 8, 22.1 na bibharti śiro grīvā na pṛṣṭhaṃ bhāramātmanaḥ /
Ca, Cik., 1, 74.2 jarākṛtaṃ rūpamapāsya sarvaṃ bibharti rūpaṃ navayauvanasya //
Ca, Cik., 2, 3, 3.1 māṣaparṇabhṛtāṃ dhenuṃ gṛṣṭiṃ puṣṭāṃ catuḥstanīm /
Mahābhārata
MBh, 1, 3, 69.1 tau nāsatyāv aśvināv āmahe vāṃ srajaṃ ca yāṃ bibhṛthaḥ puṣkarasya /
MBh, 1, 16, 37.2 śvetaṃ kamaṇḍaluṃ bibhrad amṛtaṃ yatra tiṣṭhati //
MBh, 1, 32, 22.3 bibharti devīṃ śirasā mahīm imāṃ samudranemiṃ parigṛhya sarvataḥ //
MBh, 1, 41, 21.6 pitṛdevarṣimanujā bhartavyā āryavarṇajaiḥ /
MBh, 1, 42, 7.2 pratigrahītā tām asmi na bhareyaṃ ca yām aham //
MBh, 1, 42, 15.2 bhareyaṃ caiva yāṃ nāhaṃ tāṃ me kanyāṃ prayacchata //
MBh, 1, 43, 2.1 bhariṣyāmi ca te bhāryāṃ pratīcchemāṃ dvijottama /
MBh, 1, 43, 2.5 na bhariṣye 'ham etāṃ vai eṣa me samayaḥ kṛtaḥ /
MBh, 1, 43, 3.1 pratiśrute tu nāgena bhariṣye bhaginīm iti /
MBh, 1, 45, 10.1 vidhavānāthakṛpaṇān vikalāṃśca babhāra saḥ /
MBh, 1, 57, 82.3 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ //
MBh, 1, 57, 92.2 vibhrājamānā vapuṣā bibhratī rūpam uttamam //
MBh, 1, 65, 31.1 babhāra yatrāsya purā kāle durge mahātmanaḥ /
MBh, 1, 66, 12.4 viśvāmitrasutāṃ brahman nyāsabhūtāṃ bharasva vai /
MBh, 1, 68, 41.5 bhartavyā rakṣaṇīyā ca bhāryā hi patinā sadā /
MBh, 1, 68, 47.2 tasmād bhāryāṃ naraḥ paśyen mātṛvat putramātaram /
MBh, 1, 68, 54.1 aṇḍāni bibhrati svāni na bhindanti pipīlikāḥ /
MBh, 1, 68, 54.2 na bharethāḥ kathaṃ nu tvaṃ dharmajñaḥ san svam ātmajam /
MBh, 1, 68, 75.4 janayitvā tvam utsṛṣṭā kokileva parair bhṛtā /
MBh, 1, 69, 29.2 bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām /
MBh, 1, 69, 31.2 tasmād bharasva duḥṣanta putraṃ śākuntalaṃ nṛpa //
MBh, 1, 69, 32.2 śākuntalaṃ mahātmānaṃ dauḥṣantiṃ bhara paurava //
MBh, 1, 69, 33.1 bhartavyo 'yaṃ tvayā yasmād asmākaṃ vacanād api /
MBh, 1, 76, 12.1 rājavad rūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca /
MBh, 1, 77, 23.2 sā cāhaṃ ca tvayā rājan bharaṇīye bhajasva mām //
MBh, 1, 90, 30.2 bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām //
MBh, 1, 94, 29.1 darśayāmāsa taṃ gaṅgā bibhratī rūpam uttamam /
MBh, 1, 98, 17.20 nityakālaṃ śrameṇārtā na bhareyaṃ mahātapaḥ /
MBh, 1, 98, 17.25 yatheṣṭaṃ kuru viprendra na bhareyaṃ yathā purā /
MBh, 1, 98, 19.1 na syād andhaśca vṛddhaśca bhartavyo 'yam iti sma te /
MBh, 1, 104, 9.32 āditye kuṇḍale bibhrat kavacaṃ caiva māmakam /
MBh, 1, 104, 11.1 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ /
MBh, 1, 116, 5.2 taṃ mādryanujagāmaikā vasanaṃ bibhratī śubham //
MBh, 1, 125, 9.1 kāñcanaṃ kavacaṃ bibhrat pratyadṛśyata phalgunaḥ /
MBh, 1, 126, 2.1 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ /
MBh, 1, 130, 7.1 bhṛtā hi pāṇḍunāmātyā balaṃ ca satataṃ bhṛtam /
MBh, 1, 130, 7.1 bhṛtā hi pāṇḍunāmātyā balaṃ ca satataṃ bhṛtam /
MBh, 1, 130, 7.2 bhṛtāḥ putrāśca pautrāśca teṣām api viśeṣataḥ //
MBh, 1, 140, 15.1 tāṃ tathā mānuṣaṃ rūpaṃ bibhratīṃ sumanoharam /
MBh, 1, 143, 27.2 bibhratī paramaṃ rūpaṃ ramayāmāsa pāṇḍavam /
MBh, 1, 144, 3.2 saha kuntyā mahātmāno bibhratastāpasaṃ vapuḥ //
MBh, 1, 145, 6.3 na cāśito 'sau bhavati kalyāṇānnabhṛtaḥ purā /
MBh, 1, 151, 1.27 ātmānam eṣo 'nnabhṛto rākṣasāya pradāsyati /
MBh, 1, 155, 35.2 avaliptaṃ me mukhaṃ brahman puṇyān gandhān bibharmi ca /
MBh, 1, 155, 38.2 bibhrat sakhaḍgaḥ saśaro dhanuṣmān vinadan muhuḥ //
MBh, 1, 155, 43.2 yā bibharti paraṃ rūpaṃ yasyā nāstyupamā bhuvi /
MBh, 1, 199, 49.20 dharmopadeśaḥ saṃkṣepād brāhmaṇān bhara kaurava /
MBh, 1, 200, 9.21 mahendradatte mahatī bibhrat paramavāsasī /
MBh, 1, 209, 24.19 tasmād bharasva putraṃ vai pūruvaṃśavivardhanam /
MBh, 1, 212, 1.83 tasmād bharasva vārṣṇeyi bhakṣyair bhojyair yatiṃ sadā /
MBh, 1, 220, 19.3 babhāra caitān saṃjātān svavṛttyā snehaviklavā //
MBh, 1, 222, 13.2 pīḍyamānā bharasyasmān kā satī ke vayaṃ tava //
MBh, 1, 223, 12.3 tvaṃ dhārayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca //
MBh, 2, 3, 20.2 bhrājamānā tathā divyā babhāra paramaṃ vapuḥ //
MBh, 2, 5, 39.1 kālātikramaṇāddhyete bhaktavetanayor bhṛtāḥ /
MBh, 2, 5, 44.2 vyasanaṃ cābhyupetānāṃ bibharṣi bharatarṣabha //
MBh, 2, 7, 5.1 bibhrad vapur anirdeśyaṃ kirīṭī lohitāṅgadaḥ /
MBh, 2, 11, 8.2 kṣaṇena hi bibhartyanyad anirdeśyaṃ vapustathā //
MBh, 2, 13, 12.2 mūrdhnā divyaṃ maṇiṃ bibhrad yaṃ taṃ bhūtamaṇiṃ viduḥ //
MBh, 2, 16, 8.1 eko hyeva śriyaṃ nityaṃ bibharti puruṣarṣabha /
MBh, 2, 19, 39.2 bibhrataḥ kṣātram ojaśca brāhmaṇyaṃ pratijānatha //
MBh, 2, 45, 17.2 triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ //
MBh, 2, 48, 39.2 triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ /
MBh, 2, 54, 13.2 maṇīn hema ca bibhratyaḥ sarvā vai sūkṣmavāsasaḥ //
MBh, 2, 71, 31.2 brāhmīṃ śriyaṃ suvipulāṃ bibhrad devarṣisattamaḥ //
MBh, 3, 2, 55.2 putradārabhṛtāś caiva nirdaheyur apūjitāḥ //
MBh, 3, 3, 12.2 tapa āsthāya dharmeṇa dvijātīn bhara bhārata //
MBh, 3, 16, 22.2 nānugrahabhṛtaḥ kaścin na cādṛṣṭaparākramaḥ //
MBh, 3, 37, 33.2 bibharṣi hi bahūn viprān vedavedāṅgapāragān //
MBh, 3, 47, 6.2 daśa mokṣavidāṃ tadvad yān bibharti yudhiṣṭhiraḥ //
MBh, 3, 62, 23.1 evam apyasukhāviṣṭā bibharṣi paramaṃ vapuḥ /
MBh, 3, 64, 4.2 sarvaṃ yatiṣye tat kartum ṛtuparṇa bharasva mām //
MBh, 3, 65, 34.2 papraccha bhāryā kasyeyaṃ sutā vā kasya bhāminī //
MBh, 3, 67, 13.1 bhartavyā rakṣaṇīyā ca patnī hi patinā sadā /
MBh, 3, 74, 13.2 bhariṣyāmīti satyaṃ ca pratiśrutya kva tad gatam //
MBh, 3, 94, 22.1 vavṛdhe sā mahārāja bibhratī rūpam uttamam /
MBh, 3, 134, 16.3 daśaiva māsān bibhrati garbhavatyo daśerakā daśa dāśā daśārṇāḥ //
MBh, 3, 158, 38.1 kāñcanīṃ śirasā bibhrad bhīmasenaḥ srajaṃ śubhām /
MBh, 3, 161, 19.1 tam āsthitaḥ saṃdadṛśe kirīṭī sragvī varāṇyābharaṇāni bibhrat /
MBh, 3, 184, 18.3 rūpaṃ ca te divyam atyantakāntaṃ prajñāṃ ca devīṃ subhage bibharṣi //
MBh, 3, 211, 1.4 bharatyeṣa prajāḥ sarvās tato bharata ucyate //
MBh, 3, 211, 20.1 śuklakṛṣṇagatir devo yo bibharti hutāśanam /
MBh, 3, 222, 41.2 triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ //
MBh, 3, 222, 45.2 maṇīn hema ca bibhratyo nṛtyagītaviśāradāḥ //
MBh, 3, 245, 5.2 niḥśvāsaparamo dīno bibhrat kopaviṣaṃ mahat //
MBh, 3, 246, 12.1 bibhraccāniyataṃ veṣam unmatta iva pāṇḍava /
MBh, 3, 248, 9.1 vibhrājamānāṃ vapuṣā bibhratīṃ rūpam uttamam /
MBh, 3, 261, 19.2 vedīvilagnamadhyeva bibhratī rūpam uttamam //
MBh, 3, 281, 93.2 jīvantāvanujīvāmi bhartavyau tau mayeti ha /
MBh, 4, 3, 7.4 niṣpannasattvāḥ subhṛtā vyapetajvarakilbiṣāḥ /
MBh, 4, 17, 21.2 bibhartyavimanā nityam ānṛśaṃsyād yudhiṣṭhiraḥ //
MBh, 4, 35, 20.1 sa bibhrat kavacaṃ cāgryaṃ svayam apyaṃśumatprabham /
MBh, 4, 36, 30.2 sārūpyam arjunasyeva klībarūpaṃ bibharti ca //
MBh, 4, 38, 42.2 pūjitaṃ suramartyeṣu bibharti paramaṃ vapuḥ //
MBh, 5, 8, 2.2 tathā hi bahulāṃ senāṃ sa bibharti nararṣabhaḥ //
MBh, 5, 28, 2.1 yatrādharmo dharmarūpāṇi bibhrad dharmaḥ kṛtsno dṛśyate 'dharmarūpaḥ /
MBh, 5, 29, 10.1 atandritā bhāram imaṃ mahāntaṃ bibharti devī pṛthivī balena /
MBh, 5, 30, 38.2 aṅgahīnān kṛpaṇān vāmanāṃśca ānṛśaṃsyād dhṛtarāṣṭro bibharti //
MBh, 5, 30, 40.2 nigṛhya śatrūn suhṛdo 'nugṛhya vāsobhir annena ca vo bhariṣye //
MBh, 5, 32, 18.2 dharmārthayor grathitayor bibharti nānyatra diṣṭasya vaśād upaiti //
MBh, 5, 43, 10.1 vikatthanaḥ spṛhayālur manasvī bibhrat kopaṃ capalo 'rakṣaṇaśca /
MBh, 5, 44, 19.3 na pṛthivyāṃ tiṣṭhati nāntarikṣe naitat samudre salilaṃ bibharti //
MBh, 5, 45, 3.2 sa sadhrīcīḥ sa viṣūcīr vasānā ubhe bibharti pṛthivīṃ divaṃ ca /
MBh, 5, 45, 4.1 ubhau ca devau pṛthivīṃ divaṃ ca diśaśca śukraṃ bhuvanaṃ bibharti /
MBh, 5, 50, 7.1 ūrugrāhagṛhītānāṃ gadāṃ bibhrad vṛkodaraḥ /
MBh, 5, 55, 11.1 yathāgnidhūmo divam eti ruddhvā varṇān bibhrat taijasaṃ taccharīram /
MBh, 5, 68, 9.2 bāhubhyāṃ rodasī bibhranmahābāhur iti smṛtaḥ //
MBh, 5, 103, 5.2 anena ca mayā deva bhartavyaḥ prasavo mahān //
MBh, 5, 131, 6.2 mātmānam avamanyasva mainam alpena bībharaḥ /
MBh, 5, 144, 16.1 kṛtārthāḥ subhṛtā ye hi kṛtyakāla upasthite /
MBh, 5, 148, 16.2 avaśyaṃ bharaṇīyā hi pituste rājasattama //
MBh, 5, 157, 18.2 puṣṭāste 'śvā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ //
MBh, 5, 158, 11.2 samaḥ panthā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ //
MBh, 5, 162, 8.2 karma kārayituṃ caiva bhṛtān apyabhṛtāṃstathā //
MBh, 5, 176, 17.1 dhanuṣpāṇir adīnātmā khaḍgaṃ bibhrat paraśvadhī /
MBh, 6, 5, 12.1 nānārūpāṇi bibhrāṇāsteṣāṃ bhedāścaturdaśa /
MBh, 6, 7, 24.1 karṇikāramayīṃ mālāṃ bibhrat pādāvalambinīm /
MBh, 6, 19, 13.1 bhīmaseno gadāṃ bibhrad vajrasāramayīṃ dṛḍhām /
MBh, 6, 22, 11.1 udvartayiṣyaṃstava putrasenām atīva raudraṃ sa bibharti rūpam /
MBh, 6, BhaGī 15, 17.2 yo lokatrayamāviśya bibhartyavyaya īśvaraḥ //
MBh, 6, 51, 28.2 nicakarta śarair ugrai raudraṃ bibhrad vapustadā //
MBh, 6, 55, 122.2 paretanāgāśvaśarīrarodhā narāntramajjābhṛtamāṃsapaṅkā //
MBh, 6, 58, 52.1 gajānāṃ rudhirāktāṃ tāṃ gadāṃ bibhrad vṛkodaraḥ /
MBh, 6, 58, 55.1 śoṇitāktāṃ gadāṃ bibhrad ukṣito gajaśoṇitaiḥ /
MBh, 6, 98, 36.1 śoṇitāktāṃ gadāṃ bibhranmedomajjākṛtachaviḥ /
MBh, 7, 9, 48.2 astrārtham avasan bhīṣme bibhrato vratam uttamam //
MBh, 7, 22, 47.1 bibhrato hemamālāśca cakravākodarā hayāḥ /
MBh, 7, 51, 33.2 na bibharti nṛśaṃsātmā nindate copakāriṇam //
MBh, 7, 78, 16.2 tiṣṭhatyabhītavat saṃkhye bibhrat kavacadhāraṇām //
MBh, 7, 78, 17.2 strīvad eṣa bibhartyetāṃ yuktāṃ kavacadhāraṇām //
MBh, 7, 89, 21.1 bhṛtāśca bahavo yodhāḥ parīkṣyaiva mahārathāḥ /
MBh, 7, 89, 22.1 akāraṇabhṛtastāta mama sainye na vidyate /
MBh, 7, 89, 23.2 alpadānabhṛtastāta na kupyabhṛtako naraḥ //
MBh, 7, 102, 44.1 ājñāṃ tu śirasā bibhrad eṣa gacchāmi mā śucaḥ /
MBh, 7, 106, 35.2 bibhrad bhīmo mahārāja na jagāma vyathāṃ raṇe //
MBh, 7, 148, 34.2 tvadarthaṃ hi mahābāho raudrarūpaṃ bibharti ca //
MBh, 8, 6, 29.2 tathā bhavān imāṃ senāṃ dhārtarāṣṭrīṃ bibhartu me /
MBh, 8, 8, 15.1 bhṛtā vittena mahatā pāṇḍyāś cauḍrāḥ sakeralāḥ /
MBh, 8, 12, 15.2 yau sadā bibhratur vīrau tāv imau keśavārjunau //
MBh, 8, 24, 61.2 bibhartuṃ tejaso 'rdhaṃ te na śakṣyāmo maheśvara /
MBh, 8, 28, 13.1 sa cocchiṣṭabhṛtaḥ kāko vaiśyaputraiḥ kumārakaiḥ /
MBh, 8, 28, 55.2 evaṃ tvam ucchiṣṭabhṛto dhārtarāṣṭrair na saṃśayaḥ /
MBh, 8, 34, 14.2 bibharti yādṛśaṃ rūpaṃ kālāgnisadṛśaṃ śubham //
MBh, 8, 36, 9.2 bibhṛyād yuvatiḥ śyāmā tadvad āsīd vasuṃdharā /
MBh, 8, 49, 35.1 so 'ndhau ca mātāpitarau bibharty anyāṃś ca saṃśritān /
MBh, 8, 50, 63.1 devair api hi saṃyattair bibhradbhir māṃsaśoṇitam /
MBh, 8, 62, 25.1 dvisāhasrā viditā yuddhaśauṇḍā nānādeśyāḥ subhṛtāḥ satyasaṃdhāḥ /
MBh, 8, 63, 51.2 bibharti ca mahātejā dhanurvedam aśeṣataḥ //
MBh, 9, 4, 27.1 bhṛtyā me subhṛtāstāta dīnaścābhyuddhṛto janaḥ /
MBh, 9, 43, 20.2 dadhāra pṛthivī cainaṃ bibhratī rūpam uttamam //
MBh, 9, 54, 14.2 bibhrad rūpaṃ mahārāja sadṛśaṃ hi garutmataḥ //
MBh, 9, 63, 18.1 iṣṭaṃ bhṛtyā bhṛtāḥ samyag bhūḥ praśāstā sasāgarā /
MBh, 11, 16, 35.2 yuddhābhimāninaḥ prītā jīvanta iva bibhrati //
MBh, 11, 16, 38.1 bibhrataḥ kavacānyanye vimalānyāyudhāni ca /
MBh, 12, 7, 14.2 labhante mātaro garbhāṃstānmāsān daśa bibhrati //
MBh, 12, 9, 30.2 kāryakāraṇasaṃśliṣṭaṃ svajanaṃ nāma bibhrati //
MBh, 12, 10, 21.1 śakyaṃ tu mauṇḍyam āsthāya bibhratātmānam ātmanā /
MBh, 12, 10, 27.2 yeṣām ātmaiva bhartavyo nānyaḥ kaścana vidyate //
MBh, 12, 18, 9.2 śakyam adya tvayā bhartuṃ moghaste 'yaṃ pariśramaḥ //
MBh, 12, 18, 34.2 bibhrat sādhūnmahārāja jaya lokāñ jitendriyaḥ //
MBh, 12, 28, 33.2 jyotīṃṣi saritaḥ śailān kaḥ karoti bibharti vā //
MBh, 12, 57, 19.1 abhṛtānāṃ bhaved bhartā bhṛtānāṃ cānvavekṣakaḥ /
MBh, 12, 59, 54.1 abhṛtānāṃ ca bharaṇaṃ bhṛtānāṃ cānvavekṣaṇam /
MBh, 12, 60, 31.2 avaśyabharaṇīyo hi varṇānāṃ śūdra ucyate //
MBh, 12, 60, 34.3 deyaḥ piṇḍo 'napetāya bhartavyau vṛddhadurbalau //
MBh, 12, 60, 35.2 atirekeṇa bhartavyo bhartā dravyaparikṣaye /
MBh, 12, 73, 8.1 vaiśyastu dhanadhānyena trīn varṇān bibhṛyād imān /
MBh, 12, 73, 26.2 rājā bibharti rūpāṇi rājñā sarvam idaṃ dhṛtam //
MBh, 12, 77, 13.2 rājan sa rājñā bhartavya iti dharmavido viduḥ //
MBh, 12, 83, 2.1 hriyamāṇam amātyena bhṛto vā yadi vābhṛtaḥ /
MBh, 12, 88, 6.2 daśapastena bhartavyastenāpi dviguṇādhipaḥ //
MBh, 12, 88, 18.2 bhṛto vatso jātabalaḥ pīḍāṃ sahati bhārata //
MBh, 12, 92, 1.3 saṃpad yadaiṣā bhavati sā bibharti sukhaṃ prajāḥ //
MBh, 12, 120, 4.1 yathā barhāṇi citrāṇi bibharti bhujagāśanaḥ /
MBh, 12, 121, 15.2 etad rūpaṃ bibhartyugraṃ daṇḍo nityaṃ durāvaraḥ //
MBh, 12, 121, 22.2 śaśvad rūpaṃ mahad bibhranmahāpuruṣa ucyate //
MBh, 12, 159, 26.1 anāryāṃ śayane bibhrad ujhan bibhracca yo dvijām /
MBh, 12, 159, 26.1 anāryāṃ śayane bibhrad ujhan bibhracca yo dvijām /
MBh, 12, 160, 47.1 bibhrat kṛṣṇājinaṃ vāso hemapravaratārakam /
MBh, 12, 162, 18.2 vyāyāmaśīlāḥ satataṃ bhṛtaputrāḥ kulodgatāḥ //
MBh, 12, 195, 17.2 na cāntaraṃ rūpaguṇaṃ bibharti tathaiva tad dṛśyate rūpam asya //
MBh, 12, 195, 18.2 visṛjya bhūteṣu mahatsu dehaṃ tadāśrayaṃ caiva bibharti rūpam //
MBh, 12, 211, 14.1 tasya pañcaśikhaḥ śiṣyo mānuṣyā payasā bhṛtaḥ /
MBh, 12, 217, 23.2 bibhrataṃ gārdabhaṃ rūpam ādiśya parigarhase //
MBh, 12, 221, 31.2 bhṛtaputrā bhṛtāmātyā bhṛtadārā hyanīrṣavaḥ //
MBh, 12, 221, 31.2 bhṛtaputrā bhṛtāmātyā bhṛtadārā hyanīrṣavaḥ //
MBh, 12, 221, 31.2 bhṛtaputrā bhṛtāmātyā bhṛtadārā hyanīrṣavaḥ //
MBh, 12, 258, 49.2 bhartavyatvena bhāryāṃ ca ko nu māṃ tārayiṣyati //
MBh, 12, 259, 15.2 bibhrad daṇḍājinaṃ muṇḍo brāhmaṇo 'rhati vāsasam //
MBh, 12, 308, 10.2 abibhrad anavadyāṅgī rūpam anyad anuttamam //
MBh, 12, 311, 2.1 atha rūpaṃ paraṃ rājan bibhratīṃ svena tejasā /
MBh, 12, 311, 11.1 bibhrat pituśca kauravya rūpavarṇam anuttamam /
MBh, 12, 326, 6.1 etān varṇān bahuvidhān rūpe bibhrat sanātanaḥ /
MBh, 12, 339, 9.2 mahāpuruṣaśabdaṃ sa bibhartyekaḥ sanātanaḥ //
MBh, 13, 4, 43.1 prasādayantyāṃ bhāryāyāṃ mayi brahmavidāṃ vara /
MBh, 13, 16, 35.2 bibharti devastanubhir aṣṭābhiśca dadāti ca //
MBh, 13, 27, 54.1 jāhnavītīrasambhūtāṃ mṛdaṃ mūrdhnā bibharti yaḥ /
MBh, 13, 27, 54.2 bibharti rūpaṃ so 'rkasya tamonāśāt sunirmalam //
MBh, 13, 42, 5.2 bibhratī paramaṃ rūpaṃ jagāmātha vihāyasā //
MBh, 13, 60, 10.1 prajāvato bharethāśca brāhmaṇān bahubhāriṇaḥ /
MBh, 13, 60, 11.2 sarve te cāpi bhartavyā narā ye bahubhāriṇaḥ //
MBh, 13, 61, 23.1 yathā janitrī kṣīreṇa svaputraṃ bharate sadā /
MBh, 13, 61, 73.2 ye bharanti dvijaśreṣṭhaṃ nopasarpanti te yamam //
MBh, 13, 75, 15.2 ūdhasyā bharitavyā ca vaiṣṇavīti ca codayet //
MBh, 13, 76, 26.1 imāṃllokān bhariṣyanti haviṣā prasnavena ca /
MBh, 13, 85, 2.1 devasya mahatastāta vāruṇīṃ bibhratastanum /
MBh, 13, 85, 53.2 devaśreṣṭhasya lokādau vāruṇīṃ bibhratastanum //
MBh, 13, 95, 31.2 bhare sutān bhare śiṣyān bhare devān bhare dvijān /
MBh, 13, 95, 31.2 bhare sutān bhare śiṣyān bhare devān bhare dvijān /
MBh, 13, 95, 31.2 bhare sutān bhare śiṣyān bhare devān bhare dvijān /
MBh, 13, 95, 31.2 bhare sutān bhare śiṣyān bhare devān bhare dvijān /
MBh, 13, 95, 31.3 bhare bhāryām anavyājo bharadvājo 'smi śobhane //
MBh, 13, 95, 67.2 jīvato vai gurūn bhṛtyān bharantvasya pare janāḥ /
MBh, 13, 96, 28.3 vidyāṃ prayacchatu bhṛto yaste harati puṣkaram //
MBh, 13, 127, 24.1 bibhratī kalaśaṃ raukmaṃ sarvatīrthajalodbhavam /
MBh, 13, 134, 48.2 bibhartyannena yā nārī sā pativratabhāginī //
MBh, 14, 5, 22.2 tvaṃ bibharṣi bhuvaṃ dyāṃ ca sadaiva balasūdana //
MBh, 14, 6, 22.2 unmattaveṣaṃ bibhrat sa caṅkramīti yathāsukham /
MBh, 14, 92, 17.1 śraddheyavākyaḥ prājñastvaṃ divyaṃ rūpaṃ bibharṣi ca /
MBh, 15, 12, 7.2 aṭavībalaṃ bhṛtaṃ caiva tathā śreṇībalaṃ ca yat //
MBh, 15, 12, 8.2 śreṇībalaṃ bhṛtaṃ caiva tulya eveti me matiḥ //
MBh, 15, 34, 20.2 bibhrad brāhmīṃ śriyaṃ dīptāṃ devair iva bṛhaspatiḥ //
Manusmṛti
ManuS, 2, 157.2 yaś ca vipro 'nadhīyānas trayas te nāma bibhrati //
ManuS, 3, 75.2 daivakarmaṇi yukto hi bibhartīdaṃ carācaram //
ManuS, 6, 6.2 jaṭāś ca bibhṛyān nityaṃ śmaśrulomanakhāni ca //
ManuS, 6, 89.2 gṛhastha ucyate śreṣṭhaḥ sa trīn etān bibharti hi //
ManuS, 8, 215.1 bhṛto nārto na kuryād yo darpāt karma yathoditam /
ManuS, 8, 231.1 gopaḥ kṣīrabhṛto yas tu sa duhyād daśato varām /
ManuS, 8, 411.2 bibhṛyād ānṛśaṃsyena svāni karmāṇi kārayet //
ManuS, 9, 94.2 tāṃ sādhvīṃ bibhṛyān nityaṃ devānāṃ priyam ācaran //
ManuS, 9, 145.1 dhanaṃ yo bibhṛyād bhrātur mṛtasya striyam eva ca /
ManuS, 9, 308.2 tathā sarvāṇi bhūtāni bibhrataḥ pārthivaṃ vratam //
ManuS, 12, 99.1 bibharti sarvabhūtāni vedaśāstraṃ sanātanam /
Rāmāyaṇa
Rām, Bā, 25, 18.2 tapobalabhṛtān brahman rāghavāya nivedaya //
Rām, Ay, 14, 2.1 prāsakārmukabibhradbhir yuvabhir mṛṣṭakuṇḍalaiḥ /
Rām, Ay, 23, 24.1 nāpi tvaṃ tena bhartavyā viśeṣeṇa kadācana /
Rām, Ay, 28, 2.2 ko bhariṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm //
Rām, Ay, 28, 7.1 kausalyā bibhṛyād āryā sahasram api madvidhān /
Rām, Ay, 57, 24.1 tad etan mithunaṃ vṛddhaṃ cirakālabhṛtaṃ mayā /
Rām, Ay, 58, 30.2 kathaṃ putra bhariṣyāmi kṛpaṇāṃ putragardhinīm //
Rām, Ay, 58, 33.2 kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam //
Rām, Ay, 72, 6.1 liptā candanasāreṇa rājavastrāṇi bibhratī /
Rām, Ay, 85, 60.2 babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat //
Rām, Ay, 94, 27.1 kālātikramaṇe hy eva bhaktavetanayor bhṛtāḥ /
Rām, Ār, 4, 13.2 rūpaṃ bibhrati saumitre pañcaviṃśativārṣikam //
Rām, Ār, 44, 15.2 kamalānāṃ śubhāṃ mālāṃ padminīva ca bibhratī //
Rām, Ār, 48, 17.1 sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet /
Rām, Ār, 68, 4.2 araje vāsasī bibhran mālāṃ divyāṃ mahābalaḥ //
Rām, Ki, 58, 8.2 āhāreṇa yathākālaṃ bibharti patatāṃ varaḥ //
Rām, Su, 1, 134.2 samudramadhye surasā bibhratī rākṣasaṃ vapuḥ //
Rām, Su, 16, 6.1 sa sarvābharaṇair yukto bibhracchriyam anuttamām /
Rām, Yu, 113, 16.1 saṃgatyā bharataḥ śrīmān rājyenārthī svayaṃ bhavet /
Rām, Utt, 12, 20.2 gatvā tu nagaraṃ bhārye bhrātṛbhyāṃ samudāvahat //
Saundarānanda
SaundĀ, 4, 13.2 viśeṣakaṃ yāvadahaṃ karomītyuvāca kāntaṃ sa ca taṃ babhāra //
SaundĀ, 4, 22.1 nandastato darpaṇamādareṇa bibhrat tadāmaṇḍanasākṣibhūtam /
SaundĀ, 4, 38.2 vihāya veṣaṃ madanānurūpaṃ satkārayogyaṃ sa vapurbabhāra //
SaundĀ, 6, 18.2 bibharti so 'nyasya janasya taṃ cennamo 'stu tasmai calasauhṛdāya //
SaundĀ, 7, 1.1 liṅgaṃ tataḥ śāstṛvidhipradiṣṭaṃ gātreṇa bibhranna tu cetasā tat /
SaundĀ, 7, 49.2 pātraṃ bibharti ca guṇairna ca pātrabhūto liṅgaṃ vahannapi sa naiva gṛhī na bhikṣuḥ //
SaundĀ, 7, 51.2 cīrāṇyapāsya dadhire punaraṃśukāni chittvā jaṭāśca kuṭilā mukuṭāni babhruḥ //
SaundĀ, 7, 52.2 pūjyaṃ liṅgaṃ hi skhalitamanaso bibhrataḥ kliṣṭabuddhernāmutrārthaḥ syādupahatamaternāpyayaṃ jīvalokaḥ //
SaundĀ, 8, 42.2 api bibhrati caiva yantraṇā na tu bhāvena vahanti sauhṛdam //
SaundĀ, 9, 25.1 yathā mayūraścalacitracandrako bibharti rūpaṃ guṇavat svabhāvataḥ /
SaundĀ, 9, 25.2 śarīrasaṃskāraguṇādṛte tathā bibharti rūpaṃ yadi rūpavānasi //
SaundĀ, 10, 19.1 ṛtāvṛtāvākṛtimeka eke kṣaṇe kṣaṇe bibhrati yatra vṛkṣāḥ /
SaundĀ, 15, 36.1 bibharti hi sutaṃ mātā dhārayiṣyati māmiti /
Śvetāśvataropaniṣad
ŚvetU, 1, 8.1 saṃyuktam etat kṣaram akṣaraṃ ca vyaktāvyaktaṃ bharate viśvam īśaḥ /
ŚvetU, 3, 6.1 yām iṣuṃ giriśanta haste bibharṣy astave /
ŚvetU, 5, 2.2 ṛṣiprasūtaṃ kapilaṃ yas tam agre jñānair bibharti jāyamānaṃ ca paśyet //
Agnipurāṇa
AgniPur, 3, 11.2 bibhrat kamaṇḍaluṃ pūrṇam amṛtena samutthitaḥ //
Amaruśataka
AmaruŚ, 1, 3.1 ālolām alakāvalīṃ vilulitāṃ bibhraccalatkuṇḍalaṃ kiṃcin mṛṣṭaviśeṣakaṃ tanutaraiḥ khedāmbhasāṃ śīkaraiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 50.1 te pakvabhinnāḥ svaṃ svaṃ ca bibhrati vraṇalakṣaṇam /
AHS, Cikitsitasthāna, 7, 58.1 yām āsvādya vilāsinyo yathārthaṃ nāma bibhrati /
AHS, Utt., 1, 23.1 bibhrato 'ṅgair manohvālarocanāgurucandanam /
Bhallaṭaśataka
BhallŚ, 1, 45.2 ihaikaś cūḍālo hy ajani kalaśād yasya sakalaiḥ pipāsor ambhobhiś culukam api no bhartum aśakaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 1.1 atha bibhrad durucchedaṃ śokaṃ bhrātṛviyogajam /
BKŚS, 5, 186.2 sṛṣṭaḥ piṣṭamayo viṣṇur meṣāmiṣabhṛtodaraḥ //
BKŚS, 7, 8.2 calaccaṭulatākārā bhṛtāpi nibhṛtākṛtiḥ //
BKŚS, 18, 425.2 avaśyabharaṇīyaiś ca rakṣyaiś ca paravān bhavān //
BKŚS, 21, 157.2 tān eva bharamāṇena tat samucchidyatām iti //
BKŚS, 28, 5.2 utsavābhyudayeṣv eva tā hi bibhrati bhūṣaṇam //
Daśakumāracarita
DKCar, 1, 1, 73.1 sarveṣāṃ suhṛdām ekadaivānukūladaivābhāvena mahadāścaryaṃ bibhrāṇo rājā ratnodbhavaḥ katham abhavad iti cintayaṃstannandanaṃ puṣpodbhavanāmadheyaṃ vidhāya tadudantaṃ vyākhyāya suśrutāya viṣādasaṃtoṣāvanubhavaṃstadanujatanayaṃ samarpitavān //
DKCar, 2, 2, 141.1 adyaprabhṛti bhartavyo 'yaṃ dāsajanaḥ iti mama pādayor apatat //
Divyāvadāna
Divyāv, 1, 30.0 bhṛtaḥ pratibibhṛyāt //
Divyāv, 8, 110.0 bhṛtaḥ pratibharet //
Harivaṃśa
HV, 10, 1.3 viśvāmitrakalatraṃ tad babhāra vinaye sthitaḥ //
HV, 12, 10.1 kṣaṇenaiva pramāṇaṃ sa bibhrad anyad anuttamam /
HV, 27, 10.1 atha bhūtvā kumārī sā bibhratī paramaṃ vapuḥ /
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 189.1 kevalamamīṣu divaseṣu tanīyasīmiva tanuṃ bibharti //
Harṣacarita, 1, 238.1 atha daivayogātsarasvatī babhāra garbham //
Kirātārjunīya
Kir, 2, 55.2 paritaḥ paṭu bibhrad enasāṃ dahanaṃ dhāma vilokanakṣamam //
Kir, 3, 1.2 bibhrāṇam ānīlarucaṃ piśaṅgīr jaṭās taḍitvantam ivāmbuvāham //
Kir, 3, 56.2 babhāra ramyo 'pi vapuḥ sa bhīṣaṇaṃ gataḥ kriyāṃ mantra ivābhicārikīm //
Kir, 4, 13.1 gatān paśūnāṃ sahajanmabandhutāṃ gṛhāśrayaṃ prema vaneṣu bibhrataḥ /
Kir, 4, 36.1 mukhair asau vidrumabhaṅgalohitaiḥ śikhāḥ piśaṅgīḥ kalamasya bibhratī /
Kir, 4, 38.2 vyapagatamadarāgasyānusasmāra lakṣmīm asitam adharavāso bibhrataḥ sīrapāṇeḥ //
Kir, 6, 22.2 sahajetare jayaśamau dadhatī bibharāṃbabhūva yugapan mahasī //
Kir, 6, 32.1 sa bibharti bhīṣaṇabhujaṃgabhujaḥ pṛthi vidviṣāṃ bhayavidhāyi dhanuḥ /
Kir, 7, 26.1 sambhogakṣamagahanām athopagaṅgaṃ bibhrāṇāṃ jvalitamaṇīni saikatāni /
Kir, 8, 4.1 ghanāni kāmaṃ kusumāni bibhrataḥ karapraceyāny apahāya śākhinaḥ /
Kir, 8, 40.1 vipattralekhā niralaktakādharā nirañjanākṣīr api bibhratīḥ śriyam /
Kir, 8, 51.2 sakhīva kāñcī payasā ghanīkṛtā babhāra vītoccayabandham aṃśukam //
Kir, 8, 57.2 baddhormi nākavanitāparibhuktamuktaṃ sindhor babhāra salilaṃ śayanīyalakṣmīm //
Kir, 9, 74.1 anyonyaraktamanasām atha bibhratīnāṃ cetobhuvo harisakhāpsarasāṃ nideśam /
Kir, 11, 7.1 jaratīm api bibhrāṇas tanum aprākṛtākṛtiḥ /
Kir, 11, 46.1 kṛṣṇadvaipāyanādeśād bibharmi vratam īdṛśam /
Kir, 12, 9.1 kavacaṃ sa bibhrad upavītapadanihitasajyakārmukaḥ /
Kir, 12, 24.2 śeṣam iva surasaritpayasāṃ śirasā visāri śaśidhāma bibhratam //
Kir, 12, 27.1 sa dhanurmaheṣudhi bibharti kavacam asitam uttamaṃ jaṭāḥ /
Kir, 12, 41.2 bibhrad aruṇanayanena rucaṃ śikhipicchalāñchitakapolabhittinā //
Kir, 12, 43.2 śūlaparaśuśaracāpabhṛtair mahatī vanecaracamūr vinirmame //
Kir, 12, 49.1 bibharāṃbabhūvur apavṛttajaṭharaśapharīkulākulāḥ /
Kir, 14, 16.2 śarāsanaṃ bibhrati sajyasāyakaṃ kṛtānukampaḥ sa kathaṃ pratīyate //
Kir, 14, 38.1 upeyuṣīṃ bibhratam antakadyutiṃ vadhād adūre patitasya daṃṣṭriṇaḥ /
Kir, 15, 33.1 sa babhāra raṇāpetāṃ camūṃ paścād avasthitām /
Kir, 17, 9.1 krodhāndhakārāntarito raṇāya bhrūbhedarekhāḥ sa babhāra tisraḥ /
Kir, 17, 39.1 babhāra śūnyākṛtir arjunas tau maheṣudhī vītamaheṣujālau /
Kir, 18, 30.2 adbhutākṛtim imām atimāyas tvaṃ bibharṣi karuṇāmaya māyām //
Kir, 18, 37.1 tarasā bhuvanāni yo bibharti dhvanati brahma yataḥ paraṃ pavitram /
Kir, 18, 45.1 sa piṅgākṣaḥ śrīmān bhuvanamahanīyena mahasā tanuṃ bhīmāṃ bibhrat triguṇaparivārapraharaṇaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 4.1 yaś cāpsarovibhramamaṇḍanānāṃ sampādayitrīṃ śikharair bibharti /
KumSaṃ, 1, 39.1 madhyena sā vedivilagnamadhyā valitrayaṃ cāru babhāra bālā /
KumSaṃ, 2, 19.1 kim idaṃ dyutim ātmīyāṃ na bibhrati yathā purā /
KumSaṃ, 3, 76.2 suragaja iva bibhrat padminīṃ dantalagnāṃ pratipathagatir āsīd vegadīrghīkṛtāṅgaḥ //
KumSaṃ, 5, 10.1 pratikṣaṇaṃ sā kṛtaromavikriyāṃ vratāya mauñjīṃ triguṇāṃ babhāra yām /
KumSaṃ, 6, 6.1 muktāyajñopavītāni bibhrato haimavalkalāḥ /
KumSaṃ, 6, 23.1 kiṃ yena sṛjasi vyaktam uta yena bibharṣi tat /
KumSaṃ, 6, 75.2 śabdam īśvara ity uccaiḥ sārdhacandraṃ bibharti yaḥ //
KumSaṃ, 8, 38.2 āśramāḥ praviśadagnidhenavo bibhrati śriyam udīritāgnayaḥ //
KumSaṃ, 8, 54.1 sāndhyam astamitaśeṣam ātapaṃ raktalekham aparā bibharti dik /
KumSaṃ, 8, 75.1 lohitārkamaṇibhājanārpitaṃ kalpavṛkṣamadhu bibhratī svayam /
Kāmasūtra
KāSū, 4, 2, 37.1 ātmanaḥ sāreṇa vālaṃkāraṃ tadīyam ātmīyaṃ vā bibhṛyāt //
Kāvyālaṃkāra
KāvyAl, 2, 11.1 sādhunā sādhunā tena rājatā rājatā bhṛtā /
KāvyAl, 2, 41.1 sa mārutākampitapītavāsā bibhrat salīlaṃ śaśibhāsamabjam /
KāvyAl, 2, 74.2 garīyāneva hi gurūn bibharti praṇayāgatān //
KāvyAl, 3, 28.2 yad alaṅghitamaryādāś calantīṃ bibhṛtha kṣitim //
KāvyAl, 4, 21.2 rathāṅgaśūle bibhrāṇau pātāṃ vaḥ śambhuśārṅgiṇau //
KāvyAl, 5, 36.2 jarāmeṣa bibharmīti pratijñāya pituryathā /
KāvyAl, 5, 36.3 tathaiva puruṇābhāri sā syāddharmanibandhanī //
KāvyAl, 6, 59.2 asau dadhadalaṃkāraṃ srajaṃ bibhracca śobhate //
Kūrmapurāṇa
KūPur, 1, 1, 28.2 babhāra mandaraṃ devo devānāṃ hitakāmyayā //
KūPur, 1, 10, 61.1 bibhartyaśeṣabhūtāni yo 'ntaścarati sarvadā /
KūPur, 1, 10, 64.1 bibharti śirasā nityaṃ dvisaptabhuvanātmakam /
KūPur, 1, 20, 10.2 babhāra śirasā gaṅgāṃ somānte somabhūṣaṇaḥ //
KūPur, 1, 20, 15.1 bibhrat sa nārīkavacaṃ tasmācchataratho 'bhavat /
KūPur, 1, 28, 54.2 babhāra paramāṃ bhaktimīśāne 'vyabhicāriṇīm //
KūPur, 1, 41, 15.1 samaṃ bibharti tābhiḥ sa manuṣyapitṛdevatāḥ /
KūPur, 2, 6, 19.2 madājñayāsau bhūtānāṃ śarīrāṇi bibharti hi //
KūPur, 2, 15, 5.2 anyatra kāñcanād vipro na raktāṃ bibhṛyāt srajam //
KūPur, 2, 21, 30.1 śūdrapreṣyo bhṛto rājño vṛṣalo grāmayājakaḥ /
KūPur, 2, 27, 6.1 jaṭāśca bibhṛyānnityaṃ nakharomāṇi notsṛjet /
Liṅgapurāṇa
LiPur, 1, 59, 28.2 somo bibharti tābhistu manuṣyapitṛdevatāḥ //
LiPur, 1, 66, 29.2 bibharti trāṇamicchanvai nārīkavacamuttamam //
LiPur, 1, 70, 15.1 bibharti mānaṃ manute vibhāgaṃ manyate'pi ca /
LiPur, 1, 72, 70.1 durgārūḍhamṛgādhipā duratigā dordaṇḍavṛndaiḥ śivā bibhrāṇāṅkuśaśūlapāśaparaśuṃ cakrāsiśaṅkhāyudham /
LiPur, 1, 76, 32.1 puṇḍarīkājinaṃ dorbhyāṃ bibhrantaṃ kambukaṃ tathā /
LiPur, 1, 76, 42.2 brahmaṇaḥ keśakenaikamupavītaṃ ca bibhrataḥ //
LiPur, 1, 76, 43.1 bibhrato vāmahastena kapālaṃ brahmaṇo varam /
LiPur, 1, 76, 43.2 viṣṇoḥ kalevaraṃ caiva bibhrataḥ parameṣṭhinaḥ //
LiPur, 1, 92, 113.1 sa bibhratparamāṃ mūrtiṃ babhūva puruṣaḥ prabhuḥ /
LiPur, 1, 94, 25.1 mantreṇānena yo bibhrat mūrdhni pāpātpramucyate /
LiPur, 1, 96, 19.2 bibharṣi kūrmarūpeṇa vārāheṇoddhṛtā mahī //
LiPur, 1, 96, 70.2 bibhrad aurmyaṃ sahasrāṃśoradhaḥ khadyotavibhramam //
LiPur, 1, 96, 110.1 yato bibharṣi sakalaṃ vibhajya tanumaṣṭadhā /
LiPur, 2, 10, 22.2 bibharti sarvabhūtānāṃ śarīrāṇi prabhañjanaḥ //
LiPur, 2, 10, 28.1 carācarāṇi bhūtāni bibhartyeva tadājñayā /
LiPur, 2, 11, 27.1 dṛśyavastu prajārūpaṃ bibharti bhuvaneśvarī /
LiPur, 2, 11, 30.1 boddhavyaṃ vastu rūpaṃ ca bibharti bhavavallabhā /
LiPur, 2, 11, 34.1 bibharti kṣetratāṃ devī tripurāntakavallabhā /
Matsyapurāṇa
MPur, 30, 13.1 rājavadrūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca /
MPur, 31, 23.2 sā cāhaṃ ca tvayā rājan bharaṇīyāṃ bhajasva mām //
MPur, 42, 20.3 evaṃ vṛttaṃ hrīniṣevī bibharti tasmācchibir abhigantā rathena //
MPur, 44, 55.1 atha bhūtvā kumārī sā bibhratī paramaṃ vapuḥ /
MPur, 48, 57.2 yasmāttvamandho vṛddhaśca bhartavyo duradhiṣṭhitaḥ //
MPur, 49, 13.1 bharasva putraṃ duṣyanta māvamaṃsthāḥ śakuntalām /
MPur, 49, 25.2 gamiṣyāmi gṛhaṃ svaṃ vai bharasvainaṃ bṛhaspate //
MPur, 101, 44.2 śuktiṃ gandhabhṛtāṃ dattvā viprāya sitavāsasī /
MPur, 102, 22.2 vaivasvatāya kālāya sarvabhṛtakṣayāya ca //
MPur, 116, 20.1 yā bibharti sadā toyaṃ devasaṃghairapīḍitam /
MPur, 125, 20.2 yau 'sau bibharti bhagavāngaṅgāmākāśagocarām //
MPur, 126, 39.2 annena jīvantyaniśaṃ manuṣyāḥ sūryaḥ śritaṃ taddhi bibharti gobhiḥ //
MPur, 141, 29.2 kāntaḥ pañcadaśaiḥ sārdhaṃ sudhābhṛtaparisravaiḥ //
MPur, 153, 138.2 parā priyā hyavāpa yadbhṛtoṣṇaśoṇitāsavaṃ vikṛṣya śavacarma tatprabaddhasāndrapallavam //
MPur, 154, 2.2 daityendramarkavṛndānāṃ bibhrataṃ bhāsvaraṃ vapuḥ //
MPur, 154, 182.1 saṃsāre jāyamānasya bhriyamāṇasya dehinaḥ /
MPur, 154, 399.1 tvadaṅghriyugmaṃ hṛdayena bibhrato mahābhitāpapraśamaikahetukam /
MPur, 174, 12.2 śaṅkhamuktāṅgadadharo bibhrattoyamayaṃ vapuḥ //
Meghadūta
Megh, Uttarameghaḥ, 24.2 hastanyastaṃ mukham asakalavyakti lambālakatvād indor dainyaṃ tvadanusaraṇakliṣṭakānter bibharti //
Nāradasmṛti
NāSmṛ, 1, 1, 28.2 samaḥ syāt sarvabhūteṣu bibhrad vaivasvataṃ vratam //
NāSmṛ, 2, 5, 21.2 adhamo bhāravāhaḥ syād ity evaṃ trividho bhṛtaḥ //
NāSmṛ, 2, 6, 1.1 bhṛtānāṃ vetanasyokto dānādānavidhikramaḥ /
NāSmṛ, 2, 6, 2.1 bhṛtāya vetanaṃ dadyāt karmasvāmī yathākramam /
NāSmṛ, 2, 13, 5.1 bibhṛyād vecchataḥ sarvāñ jyeṣṭho bhrātā yathā pitā /
NāSmṛ, 2, 13, 10.1 kuṭumbaṃ bibhṛyād bhrātur yo vidyām adhigacchataḥ /
NāSmṛ, 2, 13, 21.2 bhartavyāḥ syuḥ kule caite tatputrās tv aṃśabhāginaḥ //
NāSmṛ, 2, 13, 26.2 ā saṃskārād bhajed enāṃ parato bibhṛyāt patiḥ //
NāSmṛ, 2, 15/16, 21.2 brāhmaṇaś caiva rājā ca tau hīdaṃ bibhṛto jagat //
Suśrutasaṃhitā
Su, Sū., 35, 50.1 ya evamenaṃ vidhimekarūpaṃ bibharti kālādivaśena dhīmān /
Su, Nid., 8, 12.2 bhavatyucchvāsapūtitvaṃ śūlaṃ cāntarbhṛte śiśau //
Su, Cik., 13, 7.1 tasya lohasya tadvīryaṃ rasaṃ cāpi bibharti tat /
Su, Cik., 26, 37.1 gṛṣṭīnāṃ vṛddhavatsānāṃ māṣaparṇabhṛtāṃ gavām /
Su, Utt., 37, 8.2 bibharti cāparāṃ saṃjñāṃ kumāra iti sa grahaḥ //
Su, Utt., 39, 292.1 bibhratyo 'bjasrajaścitrā maṇiratnavibhūṣitāḥ /
Su, Utt., 62, 5.2 sa cāpravṛddhastaruṇo madasaṃjñāṃ bibharti ca //
Sūryaśataka
SūryaŚ, 1, 3.2 niṣparyāyaṃ pravṛttāstribhuvanabhavanaprāṅgaṇe pāntu yuṣmān ūṣmāṇaṃ saṃtatādhvaśramajamiva bhṛśaṃ bibhrato bradhnapādāḥ //
SūryaŚ, 1, 7.1 bibhrāṇā vāmanatvaṃ prathamamatha tathaivāṃśavaḥ prāṃśavo vaḥ krāntākāśāntarālāstadanu daśadiśaḥ pūrayantastato'pi /
Viṣṇupurāṇa
ViPur, 1, 9, 96.2 bibhratkamaṇḍaluṃ pūrṇam amṛtasya samutthitaḥ //
ViPur, 1, 14, 28.1 kāṭhinyavān yo bibharti jagad etad aśeṣataḥ /
ViPur, 1, 17, 5.2 vicerur avanau sarve bibhrāṇā mānuṣīṃ tanum //
ViPur, 1, 22, 63.1 kṣarākṣaramayo viṣṇur bibhartyakhilam īśvaraḥ /
ViPur, 1, 22, 64.3 bibharti bhagavān viṣṇus tan mamākhyātum arhasi //
ViPur, 1, 22, 66.2 bibharti kaustubhamaṇisvarūpaṃ bhagavān hariḥ //
ViPur, 1, 22, 68.2 bibharti śaṅkharūpeṇa śārṅgarūpeṇa ca sthitam //
ViPur, 1, 22, 72.1 bibharti yaccāsiratnam acyuto 'tyantanirmalam /
ViPur, 1, 22, 74.2 bibharti māyārūpo 'sau śreyase prāṇināṃ hariḥ //
ViPur, 1, 22, 75.2 bibharti puṇḍarīkākṣastad evaṃ parameśvaraḥ //
ViPur, 2, 5, 18.1 lāṅgalāsaktahastāgro bibhranmusalam uttamam /
ViPur, 2, 5, 20.1 sa bibhracchekharībhūtam aśeṣaṃ kṣitimaṇḍalam /
ViPur, 2, 5, 27.2 bibharti mālāṃ lokānāṃ sadevāsuramānuṣām //
ViPur, 2, 7, 31.1 yathā saktaṃ jale vāto bibharti kaṇikāśatam /
ViPur, 2, 8, 109.2 viṣṇorbibharti yāṃ bhaktyā śirasāharniśaṃ dhruvaḥ //
ViPur, 3, 5, 17.2 bhāskarāya paraṃ tejaḥ sauṣumṇamuru bibhrate //
ViPur, 3, 5, 19.1 bibharti yaḥ suragaṇān āpyāyenduṃ svaraśmibhiḥ /
ViPur, 3, 12, 2.2 gāruḍāni ca ratnāni bibhṛyātprayato naraḥ //
ViPur, 3, 12, 3.2 sitāḥ sumanaso hṛdyā bibhṛyācca naraḥ sadā //
ViPur, 4, 1, 64.2 pākāya yo 'gnitvam upetya lokān bibharti pṛthvīvapur avyayātmā //
ViPur, 4, 13, 22.1 bhagavān nāyam ādityaḥ satrājito yam ādityadattasyamantakākhyaṃ mahāmaṇiratnaṃ bibhrad atropayāti //
ViPur, 4, 19, 12.2 bharasva putraṃ duṣyanta māvamaṃsthāḥ śakuntalām //
ViPur, 4, 19, 18.1 mūḍhe bhara dvājam imaṃ bhara dvājaṃ bṛhaspate /
ViPur, 4, 19, 18.1 mūḍhe bhara dvājam imaṃ bhara dvājaṃ bṛhaspate /
ViPur, 5, 1, 27.2 bibhartumātmānamahamiti vijñāpayāmi vaḥ //
ViPur, 5, 1, 42.2 dhīrasya dhīryasya bibharti nānyadvareṇyarūpātparataḥ parātman //
ViPur, 5, 2, 6.2 bibhrāṇāṃ vapuṣā viṣṇuṃ tuṣṭuvustāmaharniśam //
ViPur, 5, 3, 12.2 yo 'nantarūpo 'khilaviśvarūpo garbhe 'pi lokānvapuṣā bibharti /
ViPur, 5, 9, 29.1 tvayā dhṛteyaṃ dharaṇī bibharti carācaraṃ viśvamanantamūrte /
ViPur, 5, 17, 21.1 savilāsasmitādhāraṃ bibhrāṇaṃ mukhapaṅkajam /
ViPur, 5, 17, 22.1 bibhrāṇaṃ vāsasī pīte vanyapuṣpavibhūṣitam /
ViPur, 5, 30, 36.1 bibhratī pārijātasya keśapakṣeṇa mañjarīm /
ViPur, 5, 34, 1.2 cakre karma mahacchaurirbibhrāṇo mānuṣīṃ tanum /
ViPur, 5, 35, 25.3 bibharti yasya bhṛtyānāṃ so 'pyeṣāṃ na mahīpatiḥ //
Viṣṇusmṛti
ViSmṛ, 5, 46.1 tāṃ ca bibhṛyāt //
ViSmṛ, 10, 4.1 tāṃ ca suvarṇakārakāṃsyakārāṇām anyatamo bibhṛyāt //
ViSmṛ, 15, 30.1 sa cānyān bibhṛyāt //
ViSmṛ, 15, 33.1 rikthagrāhibhis te bhartavyāḥ //
ViSmṛ, 15, 39.1 aṃśagrāhibhis te bharaṇīyāḥ //
ViSmṛ, 22, 71.1 sarveṣv eteṣu snāneṣu vastraṃ nāprakṣālitaṃ bibhṛyāt //
ViSmṛ, 64, 13.1 nāprakṣālitaṃ pūrvadhṛtaṃ vasanaṃ bibhṛyāt //
ViSmṛ, 64, 14.1 snāta eva soṣṇīṣe dhaute vāsasī bibhṛyāt //
ViSmṛ, 71, 11.1 na nirgandhogragandhi raktaṃ ca mālyaṃ bibhṛyāt //
ViSmṛ, 71, 12.1 bibhṛyāj jalajaṃ raktam api //
ViSmṛ, 94, 9.1 jaṭāśmaśrulomanakhāṃśca bibhṛyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 74.1 adhivinnā tu bhartavyā mahad eno 'nyathā bhavet /
YāSmṛ, 2, 140.2 andho 'cikitsyarogādyā bhartavyāḥ syur niraṃśakāḥ //
YāSmṛ, 2, 142.1 aputrā yoṣitaś caiṣāṃ bhartavyāḥ sādhuvṛttayaḥ /
YāSmṛ, 3, 235.1 bhṛtād adhyayanādānaṃ bhṛtakādhyāpanaṃ tathā /
Śatakatraya
ŚTr, 3, 64.2 ko 'yaṃ vidvān vipattijvarajanitarujātīvaduḥkhāsikānāṃ vaktraṃ vīkṣeta duḥsthe yadi hi na bibhṛyāt sve kuṭumbe 'nukampām //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 21.1 mālāḥ kadambanavakesaraketakībhir āyojitāḥ śirasi bibhrati yoṣito'dya /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 18.2 caturdaśaṃ nārasiṃhaṃ bibhrad daityendram ūrjitam //
BhāgPur, 1, 13, 15.1 abibhradaryamā daṇḍaṃ yathāvadaghakāriṣu /
BhāgPur, 1, 16, 36.2 tvāṃ duḥstham ūnapadam ātmani pauruṣeṇa sampādayan yaduṣu ramyam abibhradaṅgam //
BhāgPur, 2, 4, 9.2 bibharti bhūriśastvekaḥ kurvan karmāṇi janmabhiḥ //
BhāgPur, 2, 7, 1.2 yatrodyataḥ kṣititaloddharaṇāya bibhratkrauḍīṃ tanuṃ sakalayajñamayīm anantaḥ /
BhāgPur, 2, 7, 20.1 cakraṃ ca dikṣvavihataṃ daśasu svatejo manvantareṣu manuvaṃśadharo bibharti /
BhāgPur, 2, 9, 19.3 ciraṃ bhṛtena tapasā dustoṣaḥ kūṭayoginām //
BhāgPur, 2, 9, 23.2 bibharmi tapasā viśvaṃ vīryaṃ me duścaraṃ tapaḥ //
BhāgPur, 2, 9, 26.2 vilumpan visṛjan gṛhṇan bibhradātmānam ātmanā //
BhāgPur, 3, 2, 22.1 tat tasya kaiṃkaryam alaṃ bhṛtān no viglāpayaty aṅga yad ugrasenam /
BhāgPur, 3, 6, 2.1 kālasaṃjñāṃ tadā devīṃ bibhracchaktim urukramaḥ /
BhāgPur, 3, 11, 27.1 manvantareṣu bhagavān bibhrat sattvaṃ svamūrtibhiḥ /
BhāgPur, 3, 13, 31.1 pātālamūleśvarabhogasaṃhatau vinyasya pādau pṛthivīṃ ca bibhrataḥ /
BhāgPur, 3, 16, 9.1 yeṣāṃ bibharmy aham akhaṇḍavikuṇṭhayogamāyāvibhūtir amalāṅghrirajaḥ kirīṭaiḥ /
BhāgPur, 3, 16, 12.2 bhūyo mamāntikam itāṃ tad anugraho me yat kalpatām acirato bhṛtayor vivāsaḥ //
BhāgPur, 3, 16, 22.2 nūnaṃ bhṛtaṃ tadabhighāti rajas tamaś ca sattvena no varadayā tanuvā nirasya //
BhāgPur, 3, 18, 4.1 tvaṃ naḥ sapatnair abhavāya kiṃ bhṛto yo māyayā hanty asurān parokṣajit /
BhāgPur, 3, 21, 29.1 yā ta ātmabhṛtaṃ vīryaṃ navadhā prasaviṣyati /
BhāgPur, 3, 22, 19.1 ato bhajiṣye samayena sādhvīṃ yāvat tejo bibhṛyād ātmano me /
BhāgPur, 3, 23, 24.2 sarajaṃ bibhratī vāso veṇībhūtāṃś ca mūrdhajān //
BhāgPur, 3, 23, 36.2 ātmano bibhratīṃ rūpaṃ saṃvītarucirastanīm //
BhāgPur, 3, 24, 16.2 bhūtānāṃ śevadhiṃ dehaṃ bibhrāṇaṃ kapilaṃ mune //
BhāgPur, 3, 24, 37.2 taṃ pravartayituṃ deham imaṃ viddhi mayā bhṛtam //
BhāgPur, 3, 30, 14.1 tatrāpy ajātanirvedo bhriyamāṇaḥ svayam bhṛtaiḥ /
BhāgPur, 3, 30, 14.1 tatrāpy ajātanirvedo bhriyamāṇaḥ svayam bhṛtaiḥ /
BhāgPur, 3, 30, 30.1 evaṃ kuṭumbaṃ bibhrāṇa udaram bhara eva vā /
BhāgPur, 3, 30, 31.2 kuśaletarapātheyo bhūtadroheṇa yad bhṛtam //
BhāgPur, 3, 33, 4.1 sa tvaṃ bhṛto me jaṭhareṇa nātha kathaṃ nu yasyodara etad āsīt /
BhāgPur, 3, 33, 14.2 ātmānaṃ cogratapasā bibhratī cīriṇaṃ kṛśam //
BhāgPur, 4, 3, 17.2 smṛtau hatāyāṃ bhṛtamānadurdṛśaḥ stabdhā na paśyanti hi dhāma bhūyasām //
BhāgPur, 4, 6, 36.2 aṅgena sandhyābhrarucā candralekhāṃ ca bibhratam //
BhāgPur, 4, 7, 13.2 bhūyān anugraha aho bhavatā kṛto me daṇḍas tvayā mayi bhṛto yad api pralabdhaḥ /
BhāgPur, 4, 12, 29.2 iyeṣa tadadhiṣṭhātuṃ bibhradrūpaṃ hiraṇmayam //
BhāgPur, 4, 13, 23.2 yadasau lokapālānāṃ bibhartyojaḥ svatejasā //
BhāgPur, 4, 13, 43.2 kadapatyabhṛtaṃ duḥkhaṃ ye na vindanti durbharam //
BhāgPur, 4, 16, 5.1 eṣa vai lokapālānāṃ bibhartyekastanau tanūḥ /
BhāgPur, 4, 17, 28.1 evaṃ manyumayīṃ mūrtiṃ kṛtāntamiva bibhratam /
BhāgPur, 4, 21, 9.3 bibhratsa vaiṣṇavaṃ tejo bāhvoryābhyāṃ dudoha gām //
BhāgPur, 4, 21, 42.2 samādhinā bibhrati hārthadṛṣṭaye yatredamādarśa ivāvabhāsate //
BhāgPur, 4, 21, 43.2 yaṃ nityadā bibhrata āśu pāpaṃ naśyatyamuṃ sarvaguṇā bhajanti //
BhāgPur, 4, 21, 52.2 yo brahma kṣatramāviśya bibhartīdaṃ svatejasā //
BhāgPur, 4, 24, 49.1 siṃhaskandhatviṣo bibhratsaubhagagrīvakaustubham /
BhāgPur, 4, 24, 61.1 yo māyayedaṃ pururūpayāsṛjadbibharti bhūyaḥ kṣapayatyavikriyaḥ /
BhāgPur, 4, 25, 22.2 samavinyastakarṇābhyāṃ bibhratīṃ kuṇḍalaśriyam //
BhāgPur, 8, 6, 6.2 kaustubhābharaṇāṃ lakṣmīṃ bibhratīṃ vanamālinīm //
BhāgPur, 8, 7, 10.2 bibhrat tadāvartanamādikacchapo mene 'ṅgakaṇḍūyanamaprameyaḥ //
BhāgPur, 8, 8, 35.1 amṛtāpūrṇakalasaṃ bibhradvalayabhūṣitaḥ /
BhāgPur, 8, 8, 45.1 bibhrat sukeśabhāreṇa mālāmutphullamallikām /
BhāgPur, 10, 2, 17.1 sa bibhratpauruṣaṃ dhāma bhrājamāno yathā raviḥ /
BhāgPur, 10, 2, 29.1 bibharṣi rūpāṇyavabodha ātmā kṣemāya lokasya carācarasya /
BhāgPur, 10, 3, 20.1 sa tvaṃ trilokasthitaye svamāyayā bibharṣi śuklaṃ khalu varṇamātmanaḥ /
BhāgPur, 10, 3, 31.2 bibharti so 'yaṃ mama garbhago 'bhūdaho nṛlokasya viḍambanaṃ hi tat //
BhāgPur, 11, 1, 10.2 bibhrad vapuḥ sakalasundarasaṃniveśaṃ karmācaran bhuvi sumaṅgalam āptakāmaḥ /
BhāgPur, 11, 3, 31.2 bhaktyā saṃjātayā bhaktyā bibhraty utpulakāṃ tanum //
BhāgPur, 11, 5, 21.2 kṛṣṇājinopavītākṣān bibhrad daṇḍakamaṇḍalū //
BhāgPur, 11, 6, 23.1 avatīrya yador vaṃśe bibhrad rūpam anuttamam /
BhāgPur, 11, 8, 4.1 ojaḥsahobalayutaṃ bibhrad deham akarmakam /
BhāgPur, 11, 8, 23.2 abhūt kāle bahir dvāre bibhratī rūpam uttamam //
BhāgPur, 11, 9, 25.1 deho gurur mama viraktivivekahetur bibhrat sma sattvanidhanaṃ satatārtyudarkam /
BhāgPur, 11, 11, 19.2 līlāvatārepsitajanma vā syād vandhyāṃ giraṃ tāṃ bibhṛyān na dhīraḥ //
BhāgPur, 11, 17, 30.2 vidyā samāpyate yāvad bibhrad vratam akhaṇḍitam //
BhāgPur, 11, 18, 3.1 keśaromanakhaśmaśrumalāni bibhṛyād dataḥ /
BhāgPur, 11, 18, 15.1 bibhṛyāc cen munir vāsaḥ kaupīnācchādanaṃ param /
BhāgPur, 11, 19, 3.2 jñānī priyatamo 'to me jñānenāsau bibharti mām //
Bhāratamañjarī
BhāMañj, 1, 652.2 bibhrāṇo vāsasī droṇaḥ praviveśa śaśidyutiḥ //
BhāMañj, 1, 1022.1 teṣāṃ duryodhano madhye babhārābhyadhikāṃ śriyam /
BhāMañj, 1, 1030.1 saubhāgyabālakadalī romarekhāṃ babhāra sā /
BhāMañj, 1, 1370.3 sphaṭikastambhasaṃbhāraṃ babhāreva nabhastale //
BhāMañj, 5, 32.2 udbhūtakālakūṭasya bibhrāṇo rūpamambudheḥ //
BhāMañj, 5, 210.2 viśvakarmakṛtāṃ māyāṃ bhūtasaṅghe bibharti yaḥ //
BhāMañj, 5, 330.1 śobhāṃ pītāṃśukodārairbabhāra śyāmalairbhujaiḥ /
BhāMañj, 5, 332.1 sakaustubhaṃ prabhācakraṃ bibhrāṇaḥ pallavāruṇam /
BhāMañj, 5, 336.1 sa babhāra sitoṣṇīṣamaṭṭahāsamiva śriyaḥ /
BhāMañj, 6, 290.2 saṃdhyayā dikṣu jātāsu śoṇitena bhṛtāsviva //
BhāMañj, 6, 410.2 tamabhyadhāvadbibhrāṇo māyāṃ trailokyamohinīm //
BhāMañj, 7, 172.2 haimaṃ varāhaṃ bibhrāṇo dhvaje vaiśvānaraprabham //
BhāMañj, 7, 493.1 khāṇḍavānalasaṃkrāntaśikhayeva bhṛto bhṛśam /
BhāMañj, 11, 4.2 babhāra tārataralāṃ nakṣatrāśrukaṇāvalīm //
BhāMañj, 13, 237.2 bibhrāṇaṃ vāsasī viṣṇuṃ naumi netrarasāyanam //
BhāMañj, 13, 354.2 ka eṣāṃ bhṛtabhastrāṇāṃ cauryasyodbhāsane kṣamaḥ //
BhāMañj, 13, 399.1 gaṇairvijayate rājā cintitaiḥ svabhṛtaistathā /
BhāMañj, 13, 684.3 bibhradbhrāntvā vasumatīṃ sārthabhraṣṭo 'viśadvanam //
BhāMañj, 13, 918.2 ācāragatisaṃlāpaṃ pauruṣaṃ strī bibharti ca //
BhāMañj, 14, 63.2 bibhrāṇo vāsanāmantaḥ śītasparśamivānilaḥ //
BhāMañj, 17, 9.1 dṛṣṭvā tatra samudreṇa bhṛtāṃ dvāravatīṃ jalaiḥ /
Garuḍapurāṇa
GarPur, 1, 68, 34.1 yadi vajramapetasarvadoṣaṃ bibhṛyāttaṇḍulaviṃśatiṃ gurutve /
GarPur, 1, 69, 27.2 yanmāṣakāṃstrīnbibhṛyātsahasre dve tasya mūlyaṃ paramaṃ pradiṣṭam //
GarPur, 1, 70, 14.2 padmarāgaghanaṃ rāgaṃ bibhrāṇāḥ sphaṭikārciṣaḥ //
GarPur, 1, 70, 19.1 doṣopasṛṣṭaṃ maṇim aprabodhād bibharti yaḥ kaścana kaṃcideva /
GarPur, 1, 70, 24.2 ākrāntamūrdhā ca tathāṅgulibhyāṃ yaḥ kālikāṃ pārśvagatāṃ bibharti //
GarPur, 1, 70, 25.1 samprāpya cotkṣipya yathānuvṛttiṃ bibharti yaḥ sarvaguṇānatīva /
GarPur, 1, 70, 29.2 na kaustubhenāpi sahāvabaddhaṃ vidvānvijātiṃ bibhṛyātkadācit //
GarPur, 1, 70, 32.2 guṇaiḥ samuttejitacārurāgaṃ yaḥ padmarāgaṃ prayato bibharti //
GarPur, 1, 72, 16.1 indranīlo yathā kaścid bibhartyātāmravarṇatām /
GarPur, 1, 95, 21.2 adhivinnā ca bhartavyā mahad eno 'nyathā bhavet //
GarPur, 1, 127, 14.1 sarvabījabhṛte viprāḥ sitavastrāvaguṇṭhite /
GarPur, 1, 133, 10.1 dhvajaṃ ḍamarukaṃ pāśaṃ vāmahasteṣu bibhratī /
GarPur, 1, 142, 4.2 bibhratkamaṇḍaluṃ pūrṇamamṛtena samutthitaḥ //
GarPur, 1, 163, 7.3 te 'pi svedānvimuñcati bibhrato vraṇalakṣaṇam //
Hitopadeśa
Hitop, 1, 15.4 daridrān bhara kaunteya mā prayaccheśvare dhanam /
Hitop, 2, 35.12 nṛpasaṃśraya iṣyate budhair jaṭharaṃ ko na bibharti kevalam //
Kathāsaritsāgara
KSS, 2, 1, 45.2 babhāra garbhamāpāṇḍumukhī rājñī mṛgāvatī //
KSS, 2, 2, 63.1 taddṛṣṭvā tasya bhāryāyāḥ svayaṃ hṛdayamasphuṭat /
KSS, 2, 4, 69.2 virūpāmākṛtiṃ bibhradānāyyata vasantakaḥ //
KSS, 2, 4, 142.1 tāṃ ca śākhāṃ bharāt sadyo bhagnāṃ cañcvā babhāra saḥ /
KSS, 3, 2, 123.2 anudinasahavāsasānurāge nijadayite paramutsavaṃ babhāra //
KSS, 3, 4, 184.2 utpapāta nabho bibhradrājaputrīṃ vidūṣakaḥ //
KSS, 3, 4, 278.2 dhyātopanatamāgneyaṃ khaḍgaṃ bibhratkareṇa saḥ //
KSS, 3, 6, 85.1 tat tejaḥ śāṃbhavaṃ bibhrat sa tadā divaseṣv api /
KSS, 4, 1, 41.2 duḥkhadainyanibhāvaṅke bibhratī bālakāvubhau //
KSS, 4, 1, 109.2 tanayāṃ yajñadattasya yajñārthabhṛtasaṃpadaḥ //
KSS, 4, 2, 5.2 sūnor garbhābhiṣekāya babhāra kalaśāviva //
KSS, 5, 1, 133.1 kṛtvā kṛtrimamāṇikyamayairābharaṇair bhṛtam /
KSS, 5, 2, 292.2 nāma sa bibhrat so 'pi ca tadbhrātā vijayavega iti //
KSS, 5, 3, 106.2 martyabhāvabhṛtastattvapratibhedaṃ kariṣyati //
Kālikāpurāṇa
KālPur, 53, 29.2 bibhratīṃ vāmahastābhyāmabhītiṃ varadāyinīm //
Narmamālā
KṣNarm, 1, 143.2 babhāra tadvirahitā bhūpālalalanāmadam //
KṣNarm, 2, 56.2 bhṛtavastro viveśāśu mithyāgrāmacikitsayā //
KṣNarm, 2, 106.2 bibhrāṇo vadanaṃ vṛddhamahiṣībhagavibhramam //
KṣNarm, 2, 109.2 lopikāpūpaśapharāmikṣābhṛtamahodaraḥ //
KṣNarm, 2, 128.1 bhūrjapeṭalaḍatklinnamaṣī subhṛtabhājanaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 95.3 hemaśrāddhaṃ prakurvīta yasya bhāryā rajasvalā //
Rasahṛdayatantra
RHT, 14, 13.2 madhye gartā kāryā sūtabhṛtācchāditā tadanu //
Rasamañjarī
RMañj, 6, 289.2 mudritaṃ piṭharīmadhye dhārayetsaindhavairbhṛte //
Rasendracintāmaṇi
RCint, 3, 86.1 śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā /
Rasendracūḍāmaṇi
RCūM, 15, 49.2 bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 12.1 śrīkumbhakarṇastadanu kṣitīndraḥ kṣitiṃ bibhartīndrasamānasāraḥ /
Rasādhyāya
RAdhy, 1, 108.1 kāñjikena bhṛtā sthālī nimbukānāṃ rasācitā /
RAdhy, 1, 118.1 mukhe koḍīyakaṃ dadyāt kuṇḍīkā vālukābhṛtā /
RAdhy, 1, 213.2 narapramāṇikaṃ gartaṃ khanitvā chāṇakair bhṛtam //
RAdhy, 1, 221.2 hastapramāṇikaṃ gartaṃ khanitvā chāṇakairbhṛtam //
RAdhy, 1, 226.2 samabhāgena saṃcūrṇya bhartavyā sthālikā tataḥ //
RAdhy, 1, 281.1 bhartavyā prākkṛtā gartā chāṇakaiḥ sthāpitaiḥ punaḥ /
RAdhy, 1, 448.2 satvena dravarūpeṇa bhṛtā dhāryā ca kumpikā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 42.2, 5.0 evaṃ saptadināni yadi marditaḥ pārado bhavati tadā kāñjikena kharalo bhriyate punaḥ śanairmṛdyate tato vastravartayaḥ kṣiptvā tathā mucyante tathā vartiprāntāḥ bhūmau laganti //
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
RAdhyṬ zu RAdhy, 137.2, 2.0 pūrvam abhrakair akhaṇḍavrīhibhiḥ ślakṣṇapāṣāṇakarkarair vādṛḍhanahīnavastrako thalikāṃ bhṛtvā dvāraṃ davarakeṇa dṛḍhaṃ baddhvā kāṣṭhapattrikāyāṃ jalapūrṇāyāṃ muktvā gāḍhaṃ tathā mardanīyo yathābhrakaṃ cūrṇībhūya kiṃcid bahir niḥsarati //
RAdhyṬ zu RAdhy, 202.2, 4.0 tasyāścopari galadghaṭī kumbhomumutkā mahoḍākamūlānāṃ śrīṣaṇḍena sakumbho bhriyate //
RAdhyṬ zu RAdhy, 214.2, 5.0 khaḍḍāyām ardhaṃ yāvacchaṇakāni muktvopari kūpī mucyate tataḥ pārśveṣattathopari chāṇakair gartā bhriyate //
RAdhyṬ zu RAdhy, 230.2, 4.0 tataścitrakūṭakhaṭīlavaṇayoḥ samabhāgena cūrṇaṃ kṛtvā sthālīṃ bhṛtvā tasya madhye ūrdhvaṃ bruḍantaṃ pattraṃ muktvā mukhe'dhomukhaṃ śarāvaṃ kṛtvā sādha kaṇṭhe mṛdā liptvā śarāvasyoparyadhomukhaṃ ḍhaṅkaṇīṃ dattvā sthālikādhaḥ praharacatuṣkaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 1.5 tatastaṃ piṇḍaṃ śarāvasampuṭāntaḥ kṣiptvā sarvato vastramṛttikayā liptvā pūrvataḥ kṛtagartāṃ chāṇakaiḥ bhṛtvā tasyāṃ gartāyāṃ śarāvasampuṭaṃ madhye muktvāgnir jvālanīyaḥ /
RAdhyṬ zu RAdhy, 458.2, 3.0 tataḥ kharale kṣiptvā sarvaṃ tāvatpeṣayet yāvadaikātmyaṃ prāpnoti tatastena hemapatrāṇi liptvā aṃdhamūṣāyāṃ kṣiptvopari bhūnāgasatvagadyāṇaṃ ca muktvā prathamaṃ koṣṭhikāyāṃ līhālakairbhṛtvā vakranālīdhamaṇyā dhamet //
RAdhyṬ zu RAdhy, 458.2, 10.0 kiṃ bahunā saptadināni nirantaraṃ kumpikābhūnāgasattvena bhṛtaiva dhāraṇīyā //
Rasārṇava
RArṇ, 12, 345.2 vaktre kare ca bibhṛyāt sarvāyudhanivāraṇāt //
Rājanighaṇṭu
RājNigh, 2, 1.2 bibhrad vrīhyādikaṃ yat sthalam ativipulaṃ nīrasaṃ yat tv anuṣṇaṃ pittaghnaṃ śleṣmavātapradam udararujāpāmadaṃ syād anūpam //
RājNigh, 2, 23.2 kṣauṇījādidravyabhūyaṃ prapannās tās tāḥ saṃjñā bibhrate tatra bhūyaḥ //
RājNigh, Dharaṇyādivarga, 10.1 nadyambujair bhṛto dhānyair nadīmātraka ucyate /
RājNigh, 13, 165.2 avyaṅgaṃ bahuraṅgaṃ śṛṅgāri marakataṃ śubhaṃ bibhṛyāt //
RājNigh, 13, 196.2 yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ //
Skandapurāṇa
SkPur, 13, 9.1 akṣṇāṃ sahasraṃ surarāṭ sa bibhraddivyāṅgahārasragudāttarūpaḥ /
SkPur, 13, 9.3 āruhya sarvāmararāṭ sa vajraṃ bibhrat samāgātpurataḥ surāṇām //
SkPur, 13, 19.1 śeṣaḥ sahasraṃ sphuradagnivarṇaṃ bibhratsphaṭānāṃ jvalanārkatejāḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 12.0 ūṣmāṇam auṣṇyaṃ bhṛśaṃ bibhrato'tyarthaṃ dadhataḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 18.0 anyo hi yaḥ pānthastasya pādā ūṣmāṇameva bibhrati dadhati //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 6.0 bibhrāṇā dhārayantaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 8.0 śoṣiṇo'pi śramamiva dadhataḥ khedamiva dadhānā bibhrāṇāḥ //
Tantrasāra
TantraS, 4, 31.0 tisṛṣu tāvat viśvaṃ samāpyate yayā idaṃ śivādidharaṇyantam avikalpyasaṃvinmātrarūpatayā bibharti ca paśyati ca bhāsayati ca parameśvaraḥ sā asya śrīparaśaktiḥ //
Tantrāloka
TĀ, 1, 96.1 viśvaṃ bibharti pūraṇadhāraṇayogena tena ca bhriyate /
TĀ, 1, 96.1 viśvaṃ bibharti pūraṇadhāraṇayogena tena ca bhriyate /
TĀ, 8, 401.1 bibhartyaṇḍānyanekāni śivena samadhiṣṭhitā /
TĀ, 11, 65.2 varṇaughāste pramārūpāṃ satyāṃ bibhrati saṃvidam //
Ānandakanda
ĀK, 1, 2, 49.2 rasāṅkuśīṃ nijotsaṅge bibhrāṇaṃ vṛṣavāhanam //
ĀK, 1, 2, 51.2 pāśābhayaṃ ca bibhrāṇāṃ dakṣiṇetarahastayoḥ //
ĀK, 1, 3, 34.2 pāśāṅkuśaṃ modakaṃ ca bibhrāṇaṃ svavipāṇakam //
ĀK, 1, 15, 58.1 bibhrāṇāṃ mauktikaṃ pāśaṃ dhyāyedamṛtamālinīm /
ĀK, 1, 21, 15.2 madhupatraṃ bhayaharaṃ bibhrāṇaṃ vāmabāhubhiḥ //
ĀK, 1, 21, 39.1 bibhrāṇāṃ śvetavasanāṃ mauktikābharaṇojjvalām /
ĀK, 1, 21, 47.1 triśūlaṃ pūrṇapātraṃ ca bibhrāṇaṃ cāṣṭabāhubhiḥ /
ĀK, 1, 21, 62.1 bibhrāṇaṃ padmakarayā vāmorusthitayā śriyā /
ĀK, 1, 23, 544.1 vaktre kare ca bibhṛyātsarvāyudhanivāraṇam /
Āryāsaptaśatī
Āsapt, 2, 52.2 sūnoḥ pitṛpriyatvād bibharti subhagāmadaṃ gṛhiṇī //
Āsapt, 2, 145.2 yaḥ sakalalaghimakāraṇam udaraṃ na bibharti duṣpūram //
Āsapt, 2, 317.2 bhāra iva viṣamabhāryaḥ sudurvaho bhavati gṛhavāsaḥ //
Āsapt, 2, 563.1 śaithilyena bhṛtā api bhartuḥ kāryaṃ tyajanti na suvṛttāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 81, 9.0 tatra bhūmiviruddhaṃ yathā tadeva bhasmapāṃśuparidhvastam kiṃvā yat kiṃcidagocarabhṛtaṃ taddeśaviruddhaṃ śarīraviruddhaṃ yathā uṣṇārtasya madhu maraṇāya //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 7.0 ikṣvādā vā arjunādā vā māṣaparṇabhṛtā veti vikalpatrayam //
ĀVDīp zu Ca, Cik., 2, 3, 11.2, 2.0 tasyā eveti māṣaparṇabhṛtadhenvāḥ //
Śukasaptati
Śusa, 1, 13.1 adyāpi nojhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu cātmapṛṣṭhe /
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śusa, 23, 35.1 tattvaṃ punaḥ potaṃ bhṛtaṃ kṛtvā māṃ putrānvitāṃ tatra preṣaya /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 32.1 piṭharīṃ vālukāpūrair bhṛtvā cā kūpikāgalam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 13.3 tasya lohasya yadvīryaṃ rasaṃ vāpi bibharti tat /
Agastīyaratnaparīkṣā
AgRPar, 1, 7.1 ratnānām uttamaṃ vajraṃ yo bibharti narottamaḥ /
Bhāvaprakāśa
BhPr, 7, 3, 171.2 piṭharīṃ vālukāpūrair bhṛtvā cā kūpikāgalam //
Caurapañcaśikā
CauP, 1, 50.1 adyāpi nojhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu pṛṣṭhabhāge /
Haribhaktivilāsa
HBhVil, 4, 235.1 yasmin gṛhe tiṣṭhati gopīcandanaṃ bhaktyā lalāṭe manujo bibharti /
HBhVil, 4, 312.2 bibharmi tvām ahaṃ kaṇṭhe kuru māṃ kṛṣṇavallabham //
HBhVil, 5, 89.3 mudrām akṣaguṇaṃ sudhāḍhyakalasaṃ vidyāṃ ca hastāmbujair bibhrāṇāṃ viśadaprabhāṃ trinayanāṃ vāgdevatām āśraye //
HBhVil, 5, 199.3 tanmugdhānanapaṅkajapravigalanmādhvīrasāsvādinīṃ bibhrāṇaṃ praṇayonmadākṣimadhukṛnmālāṃ manohāriṇīm //
HBhVil, 5, 200.2 tāṃ bibhrāṇam prakaṭayantam /
HBhVil, 5, 281.1 gadāṃ padmaṃ tathā śaṅkhaṃ cakraṃ viṣṇur bibharti yaḥ /
HBhVil, 5, 285.1 cakraṃ padmaṃ gadāṃ śaṅkhaṃ narasiṃho bibharti yaḥ /
HBhVil, 5, 288.2 śaṅkhaṃ kaumodakīṃ padmaṃ cakraṃ viṣṇur bibharti yaḥ //
Haṃsadūta
Haṃsadūta, 1, 1.1 dukūlaṃ bibhrāṇo dalitaharitāladyutiharaṃ javāpuṣpaśreṇīrucirucirapādāmbujatalaḥ /
Haṃsadūta, 1, 27.2 tato haṃsā bibhrannikhilanabhasaś cikramiṣayā sa vardhiṣṇuṃ viṣṇuṃ kalitadaracakraṃ tulayitā //
Haṃsadūta, 1, 36.1 asavyaṃ bibhrāṇā padamadhṛtalākṣārasamasau prayātāhaṃ mugdhe virama mama veśaiḥ kimadhunā /
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 24.2 arhan bibharṣi sāyakāni dhanvārhan niṣkaṃ yajataṃ viśvarūpam arhann idaṃ dayase viśvam abhvam //
KaṭhĀ, 2, 5-7, 90.0 devānāṃ tvā pitṝṇām anumato bhartuṃ śakeyam iti //
Kokilasaṃdeśa
KokSam, 1, 5.2 dattvā netrāñjalipuṭabhṛtairarghyamaśrupravāhair jātāśvāsaḥ sphuṭamiti girā śrāvyayā saṃdideśa //
KokSam, 1, 50.2 dhūtārāmaṃ mukuṭataṭinīmārutaistatra śambhoḥ sampadgrāmaṃ yadi na bhajase janmanā kiṃ bhṛtena //
KokSam, 2, 8.2 romāvalyāmapi guṇadaśāṃ yatra bimbādharāṇāṃ bibhrāṇāyāṃ madanavibhunā bhraṃśitaivālimālā //
KokSam, 2, 11.2 madhye saudhaṃ kanakaghaṭitaṃ bibhradūḍhacchadaughe yasmin ambhoruha iva kanatkarṇike khelati śrīḥ //
KokSam, 2, 46.2 ityālībhirbhṛtajalakaṇaṃ pāṇināmṛṣṭanetraṃ dṛṣṭaḥ spaṣṭākṣaramiti śanaiḥ śaṃsituṃ prakramethāḥ //
KokSam, 2, 68.2 śaṃsanti tvāṃ nanu parabhṛtaṃ śaiśave yadbhṛto 'nyaiḥ patrivrātābharaṇa bharaṇenādya sa tvaṃ pareṣām //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 19.2 pūjāyāṃ kiṃ padaṃ proktam astanaṃ ko bibhartyuraḥ /
MuA zu RHT, 6, 3.1, 9.0 sakṣāramūtrakaiḥ saha kṣāraḥ svarjikādibhiḥ vartante yāni mūtrāṇi go'jāvinārīṇāmiti śeṣaḥ etaiḥ ardhabhṛte kumbhe jārayedityarthaḥ //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
Rasakāmadhenu
RKDh, 1, 1, 64.2 snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake /
RKDh, 1, 1, 259.1 yāvattalasthitaṃ sikthaṃ tāvattoye bhṛtaṃ bhavet /
Rasataraṅgiṇī
RTar, 3, 40.1 nṛpakaracaturasrotsedhadairghye tu kuṇḍe chagaṇagaṇabhṛtārdhe mūṣikāṃ sthāpayitvā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 148.1 pauṣe tu kuṅkumaṃ deyaṃ māghe pātraṃ tilair bhṛtam /
SkPur (Rkh), Revākhaṇḍa, 50, 13.1 daridrānbhara bhūpāla mā samṛddhān kadācana /
SkPur (Rkh), Revākhaṇḍa, 103, 155.2 punastaccārdharātre tu tasya bhāryā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 146, 95.2 tvaṃ pālayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca //
SkPur (Rkh), Revākhaṇḍa, 150, 5.2 aṅgibhṛtasya nāśatvamanaṅgasya tu me vada /
SkPur (Rkh), Revākhaṇḍa, 189, 2.1 dhanvadaṃṣṭrāṃ karālāgrāṃ bibhracca pṛthivīm imām /
SkPur (Rkh), Revākhaṇḍa, 192, 19.2 vilokanīyaṃ bibhrāṇā vapurmanmathabodhanam //
SkPur (Rkh), Revākhaṇḍa, 214, 7.2 balābhirbhara me liṅgaṃ dadāmi bahu te dhanam //
Sātvatatantra
SātT, 5, 21.1 bibhrāṇaṃ hṛdyugārādhyaṃ brahmacāriṇam avyayam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 4, 2.3 parāpuro nipuro ye bharanty agniṣṭāṃllokāt praṇudāty asmāt /
ŚāṅkhŚS, 5, 9, 13.0 śukraṃ te 'rhan bibharṣi //
ŚāṅkhŚS, 5, 9, 16.1 vi yat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ŚāṅkhŚS, 5, 17, 2.0 prāsmā agniṃ bharata stṛṇīta barhir anv enaṃ mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ //
ŚāṅkhŚS, 15, 1, 26.0 prāsmā agniṃ bharatovadhyagoham iti tantram uttamaḥ prayājaḥ parivāpyau ca //
ŚāṅkhŚS, 16, 20, 11.0 nāsaṃvatsarabhṛtokhāya //