Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 1, 10, 6.3 rājāsau yakṣyate /
ChU, 1, 11, 1.1 atha hainaṃ yajamāna uvāca /
ChU, 1, 11, 3.5 tatheti ha yajamāna uvāca //
ChU, 2, 22, 2.2 svadhāṃ pitṛbhya āśāṃ manuṣyebhyas tṛṇodakaṃ paśubhyaḥ svargaṃ lokaṃ yajamānāyānnam ātmana āgāyānīty etāni manasā dhyāyann apramattaḥ stuvīta //
ChU, 2, 24, 2.1 kva tarhi yajamānasya loka iti /
ChU, 2, 24, 5.3 lokaṃ me yajamānāya vinda /
ChU, 2, 24, 5.4 eṣa vai yajamānasya lokaḥ /
ChU, 2, 24, 6.1 atra yajamānaḥ parastād āyuṣaḥ svāhā /
ChU, 2, 24, 9.3 lokaṃ me yajamānāya vinda /
ChU, 2, 24, 9.4 eṣa vai yajamānasya lokaḥ /
ChU, 2, 24, 10.1 atra yajamānaḥ parastād āyuṣaḥ svāhā /
ChU, 2, 24, 13.3 lokaṃ me yajamānāya vindata //
ChU, 2, 24, 14.1 eṣa vai yajamānasya lokaḥ /
ChU, 2, 24, 14.2 etāsmy atra yajamānaḥ parastād āyuṣaḥ svāhā /
ChU, 4, 16, 3.5 sa iṣṭvā pāpīyān bhavati //
ChU, 4, 16, 5.2 sa iṣṭvā śreyān bhavati //
ChU, 4, 17, 10.3 evaṃviddha vai brahmā yajñaṃ yajamānaṃ sarvāṃś cartvijo 'bhirakṣati /
ChU, 5, 11, 5.5 yakṣyamāṇo vai bhagavanto 'ham asmi /
ChU, 8, 5, 1.4 brahmacaryeṇa hy eveṣṭvātmānam anuvindate //
ChU, 8, 8, 5.1 tasmād apyadyehādadānam aśraddadhānam ayajamānam āhur āsuro bateti /