Occurrences

Vājasaneyisaṃhitā (Mādhyandina)

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.5 yajamānasya paśūn pāhi //
VSM, 1, 23.2 atamerur yajño 'tamerur yajamānasya prajā bhūyāt /
VSM, 1, 28.2 yām airayaṃś candramasi svadhābhis tām u dhīrāso anudiśya yajante //
VSM, 2, 3.1 gandharvas tvā viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ /
VSM, 2, 3.2 indrasya bāhur asi dakṣiṇo viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ /
VSM, 2, 3.3 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ //
VSM, 2, 19.2 yajña namaś ca ta upa ca yajñasya śive saṃtiṣṭhasva sviṣṭe me saṃtiṣṭhasva //
VSM, 3, 60.1 tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam /
VSM, 3, 60.3 tryambakaṃ yajāmahe sugandhiṃ pativedanam /
VSM, 4, 10.3 viṣṇoḥ śarmāsi śarma yajamānasya /
VSM, 4, 33.2 svasti yajamānasya gṛhān gacchatam //
VSM, 4, 34.3 śyeno bhūtvā parāpata yajamānasya gṛhān gaccha tan nau saṃskṛtam //
VSM, 4, 37.1 yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam /
VSM, 5, 4.2 sa naḥ syonaḥ suyajā yajeha devebhyo havyaṃ sadam aprayucchant svāhā //
VSM, 5, 12.5 siṃhy asy āvaha devān yajamānāya svāhā /
VSM, 5, 28.1 dhruvāsi dhruvo 'yaṃ yajamāno 'sminn āyatane prajayā paśubhir bhūyāt /
VSM, 6, 6.1 parivīr asi pari tvā daivīr viśo vyayantāṃ parīmaṃ yajamānaṃ rāyo manuṣyāṇām /
VSM, 6, 11.2 revati yajamāne priyaṃ dhā āviśa /
VSM, 6, 11.3 uror antarikṣāt sajūr devena vātenāsya haviṣas tmanā yaja sam asya tanvā bhava /
VSM, 6, 33.2 tenāsmai yajamānāyoru rāye kṛdhy adhi dātre vocaḥ //
VSM, 7, 4.2 uruṣya rāya eṣo yajasva //
VSM, 7, 13.1 suvīro vīrān prajanayan parīhy abhi rāyaspoṣeṇa yajamānam /
VSM, 7, 15.2 tṛmpantu hotrā madhvo yāḥ sviṣṭā yāḥ suprītāḥ suhutā yat svāhā /
VSM, 7, 15.3 ayāḍ agnīt //
VSM, 7, 18.1 suprajāḥ prajāḥ prajanayan parīhy abhi rāyaspoṣeṇa yajamānam /
VSM, 7, 21.1 somaḥ pavate somaḥ pavate 'smai brahmaṇe 'smai kṣatrāyāsmai sunvate yajamānāya pavata iṣa ūrje pavate 'dbhya oṣadhībhyaḥ pavate dyāvāpṛthivībhyāṃ pavate subhūtāya pavate viśvebhyas tvā devebhyaḥ /
VSM, 8, 17.2 tvaṣṭā viṣṇuḥ prajayā saṃrarāṇā yajamānāya draviṇaṃ dadhāta svāhā //
VSM, 8, 20.2 ṛdhag ayā ṛdhag utāśamiṣṭhāḥ prajānan yajñam upayāhi vidvānt svāhā //
VSM, 8, 24.2 dame dame samidhaṃ yakṣy agne prati te jihvā ghṛtam uc caraṇyat svāhā //
VSM, 10, 20.5 rudra yat te krivi paraṃ nāma tasmin hutam asy ameṣṭam asi svāhā //
VSM, 10, 32.2 ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti /
VSM, 11, 35.2 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ //
VSM, 11, 35.2 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ //
VSM, 11, 58.2 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya /
VSM, 11, 58.4 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya /
VSM, 11, 58.6 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya /
VSM, 11, 58.8 dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya //
VSM, 12, 23.2 vīḍuṃ cid adrim abhinat parāyañ janā yad agnim ayajanta pañca //
VSM, 12, 28.1 tvām agne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi /
VSM, 12, 44.2 ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmāḥ //
VSM, 12, 58.2 agne purīṣyādhipā bhava tvaṃ na iṣam ūrjaṃ yajamānāya dhehi //
VSM, 12, 62.1 asunvantam ayajamānam iccha stenasyetyām anvihi taskarasya /
VSM, 15, 3.4 stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇā yajasva //
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //