Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kātyāyanasmṛti
Meghadūta
Sāṃkhyatattvakaumudī
Acintyastava
Ayurvedarasāyana
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Tantrasāra
Vetālapañcaviṃśatikā
Śivasūtravārtika
Haribhaktivilāsa
Mugdhāvabodhinī

Aitareya-Āraṇyaka
AĀ, 2, 3, 6, 12.0 parāg vā etad riktam akṣaraṃ yad etad o3m iti tad yat kiñcom ity āhātraivāsmai tad ricyate sa yat sarvam oṃ kuryād riñcyād ātmānaṃ sa kāmebhyo nālaṃ syāt //
AĀ, 2, 3, 6, 12.0 parāg vā etad riktam akṣaraṃ yad etad o3m iti tad yat kiñcom ity āhātraivāsmai tad ricyate sa yat sarvam oṃ kuryād riñcyād ātmānaṃ sa kāmebhyo nālaṃ syāt //
AĀ, 2, 3, 6, 12.0 parāg vā etad riktam akṣaraṃ yad etad o3m iti tad yat kiñcom ity āhātraivāsmai tad ricyate sa yat sarvam oṃ kuryād riñcyād ātmānaṃ sa kāmebhyo nālaṃ syāt //
Aitareyabrāhmaṇa
AB, 3, 7, 7.0 riṇakty ātmānaṃ riṇakti yajamānam pāpīyān vaṣaṭkartā bhavati pāpīyān yasmai vaṣaṭkaroti tasmāt tasyāśāṃ neyāt //
AB, 3, 7, 7.0 riṇakty ātmānaṃ riṇakti yajamānam pāpīyān vaṣaṭkartā bhavati pāpīyān yasmai vaṣaṭkaroti tasmāt tasyāśāṃ neyāt //
Atharvaveda (Śaunaka)
AVŚ, 5, 1, 3.1 yas te śokāya tanvaṃ rireca kṣaraddhiraṇyaṃ śucayo 'nu svāḥ /
AVŚ, 9, 10, 3.2 gāyatrasya samidhas tisra āhus tato mahnā pra ririce mahitvā //
AVŚ, 18, 1, 8.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
AVŚ, 18, 3, 41.2 bṛhaspatir yajñam atanuta ṛṣiḥ priyāṃ yamas tanvam ā rireca //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 47.1 athāsmā ariktaṃ pātraṃ prayacchannāha mātaramevāgre bhikṣasva iti //
Gopathabrāhmaṇa
GB, 1, 2, 24, 10.1 atha cen naivaṃvidaṃ hotāraṃ vṛṇute purastād evaiṣāṃ yajño ricyate /
GB, 1, 2, 24, 13.1 atha cen naivaṃvidam adhvaryuṃ vṛṇute paścād evaiṣāṃ yajño ricyate /
GB, 1, 2, 24, 16.2 atha cen naivaṃvidam udgātāraṃ vṛṇuta uttarata evaiṣāṃ yajño ricyate //
GB, 1, 2, 24, 24.2 atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate //
GB, 1, 2, 24, 24.2 atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate //
GB, 2, 3, 3, 10.0 riṇakty ātmānaṃ riṇakti yajamānam //
GB, 2, 3, 3, 10.0 riṇakty ātmānaṃ riṇakti yajamānam //
GB, 2, 4, 3, 2.0 ud in nv asya ricyata iti bārhataḥ pragāthaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 57, 5.2 ati tisro brāhmaṇāyanīḥ sadṛśī ricyate ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 203, 8.0 ati śriyā dviṣantaṃ bhrātṛvyaṃ ricyate ya evaṃ veda gāyatrīṣu dvipadāsu bṛhatā ṣoḍaśinā tuṣṭuvānaḥ //
Kauśikasūtra
KauśS, 11, 5, 9.1 mahayata pitṝn iti riktakumbhaṃ vimitamadhye nidhāya taṃ jaradupānahāghnanti //
Kauṣītakibrāhmaṇa
KauṣB, 10, 6, 18.0 tasya riricāna ivātmā bhavati //
KauṣB, 12, 9, 14.0 prajāpatiḥ prajāḥ sṛṣṭvā riricāna ivāmanyata //
Kāṭhakagṛhyasūtra
KāṭhGS, 28, 4.5 ariktopasthā jīvatām astu mātā pautram ānandam abhivibudhyatāṃ iyaṃ svāhā /
Kāṭhakasaṃhitā
KS, 10, 10, 44.0 tad enam atyaty evāricyata //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 4, 28.0 sā riktāgacchat //
MS, 1, 6, 12, 75.0 prajāpatiḥ prajāḥ sṛṣṭvā riricāno 'manyata //
MS, 3, 9, 6, 2.0 prajāpatiḥ prajāḥ sṛṣṭvā riricāno 'manyata //
Mānavagṛhyasūtra
MānGS, 1, 10, 15.2 prāṅmukhyāḥ pratyaṅmukha ūrdhvas tiṣṭhann āsīnāyā dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 10, 15.2 prāṅmukhyāḥ pratyaṅmukha ūrdhvas tiṣṭhann āsīnāyā dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 21, 11.1 arikte patny āśleṣayed iti śrutiḥ //
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 2, 7, 5.2 āraik panthāṃ yātave sūryāyāganma yatra prataraṃ na āyuḥ /
Pañcaviṃśabrāhmaṇa
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 6, 1, 5.0 tasmād v adakṣiṇīyāti hi sā yajñam aricyatātiriktasya dakṣiṇā syāt salomatvāya ṣoḍaśinaḥ stotre deyātirikto vai ṣoḍaśy atirikta evātiriktāṃ dadāti //
PB, 9, 6, 7.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etacchrāyantīyam apaśyat tenātmānaṃ samaśrīṇāt prajayā paśubhir indriyeṇa //
PB, 9, 6, 8.0 dugdha iva eṣa riricāno yasya kalaśo dīryate yacchrāyantīyaṃ brahmasāma bhavati punar evātmānaṃ saṃśrīṇāti prajayā paśubhir indriyeṇa //
PB, 12, 13, 2.0 ati śriyā bhrātṛvyaṃ ricyate yo gāyatrīṣu dvipadāsu bṛhatā ṣoḍaśinā stute //
PB, 15, 8, 2.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdha iva vā eṣa riricāno yo daśabhir aharbhis tuṣṭuvāno yad etāny āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti //
PB, 15, 8, 2.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdha iva vā eṣa riricāno yo daśabhir aharbhis tuṣṭuvāno yad etāny āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti //
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 1.2 sa riricāno 'manyata /
Taittirīyasaṃhitā
TS, 1, 7, 3, 16.1 sa riricāno 'manyata //
TS, 1, 7, 5, 1.1 dhruvāṃ vai ricyamānāṃ yajño 'nuricyate //
TS, 1, 7, 5, 18.1 ricyata iva vā etad yad yajate //
TS, 5, 1, 8, 32.1 sa riricāno 'manyata //
TS, 6, 4, 9, 40.0 ariktāni pātrāṇi sādayati //
TS, 6, 4, 9, 41.0 tasmād ariktā antarataḥ prāṇāḥ //
TS, 6, 4, 9, 43.0 yad ariktāni pātrāṇi sādayati kriyamāṇam eva tad yajñasya śaye rakṣasām ananvavacārāya //
TS, 6, 6, 5, 2.0 sa riricāno 'manyata //
TS, 6, 6, 5, 6.0 sa etarhi riricāna iva //
TS, 6, 6, 11, 2.0 sa riricāno 'manyata //
Taittirīyāraṇyaka
TĀ, 2, 16, 1.0 ricyate iva vā eṣa preva ricyate yo yājayati prati vā gṛhṇāti yājayitvā pratigṛhya vānaśnan triḥ svādhyāyaṃ vedam adhīyīta //
TĀ, 2, 16, 1.0 ricyate iva vā eṣa preva ricyate yo yājayati prati vā gṛhṇāti yājayitvā pratigṛhya vānaśnan triḥ svādhyāyaṃ vedam adhīyīta //
TĀ, 2, 20, 4.1 saha rakṣāṃsi yad devāḥ saptadaśa yad adīvyan pañcadaśāyuṣṭe catustriṃśad vaiśvānarāya ṣaḍviṃśatir vātaraśanā ha kūśmāṇḍair ajān ha pañca brahmayajñena grāme madhyandine tasya vai meghas tasya vai dvau ricyate duhe ha katidhāvakīrṇī bhūr namaḥ prācyai viṃśatiḥ //
Vaitānasūtra
VaitS, 6, 3, 24.1 ud u tye madhumattamā ud in nv asya ricyata iti pṛṣṭhastotriyānurūpau //
Vārāhagṛhyasūtra
VārGS, 4, 21.2 arikte vā vapane /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 15.1 na riktam avasṛjati //
VārŚS, 1, 2, 4, 44.1 na riktam avasṛjati //
VārŚS, 2, 1, 4, 20.1 na riktām avekṣate //
Āpastambadharmasūtra
ĀpDhS, 1, 10, 8.0 athāpi brāhmaṇaṃ rikto vā eṣo 'napihito yan muṇḍas tasyaitad apidhānaṃ yacchikheti //
ĀpDhS, 1, 15, 7.0 riktapāṇir vayasa udyamyāpa upaspṛśet //
Āpastambaśrautasūtra
ĀpŚS, 16, 26, 7.1 saṃsṛjya na riktām avekṣeta /
ĀpŚS, 16, 34, 4.12 prajāpatinātmānam āprīṇe rikto ma ātmā /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 1, 2.2 tad yad āprībhiścaranti sarveṇeva vā eṣa manasā sarveṇevātmanā yajñaṃ saṃbharati saṃ ca jihīrṣati yo dīkṣate tasya riricāna ivātmā bhavati tametābhir āprībhir āpyāyayanti tad yad āpyāyayanti tasmād āpriyo nāma tasmād āprībhiścaranti //
ŚBM, 4, 5, 8, 6.2 riricāna iva vā eṣa bhavati yaḥ sahasraṃ dadāti /
ŚBM, 4, 5, 8, 6.3 tam evaitad riricānam punar āpyāyayati yad āhājighra kalaśam mahy ā tvā viśantv indava iti //
ŚBM, 4, 5, 8, 7.2 tad v eva riricānam punar āpyāyayati yad āha punar ūrjā nivartasveti //
ŚBM, 4, 5, 8, 8.2 tat sahasreṇa riricānam punar āpyāyayati yad āha sā naḥ sahasraṃ dhukṣveti //
ŚBM, 4, 5, 8, 9.2 tad v eva riricānam punar āpyāyayati yad āha punar māviśatād rayir iti //
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 10, 4, 2, 2.3 sa sarvāṇi bhūtāni sṛṣṭvā riricāna iva mene /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 1, 7.0 atha hedaṃ śarīraṃ riktam iva parisuṣiraṃ sa hekṣāṃcakre prajāpatī randhrāya na kṣamam //
Ṛgveda
ṚV, 1, 59, 5.1 divaś cit te bṛhato jātavedo vaiśvānara pra ririce mahitvam /
ṚV, 1, 61, 9.1 asyed eva pra ririce mahitvaṃ divas pṛthivyāḥ pary antarikṣāt /
ṚV, 1, 72, 5.2 ririkvāṃsas tanvaḥ kṛṇvata svāḥ sakhā sakhyur nimiṣi rakṣamāṇāḥ //
ṚV, 1, 102, 7.1 ut te śatān maghavann uc ca bhūyasa ut sahasrād ririce kṛṣṭiṣu śravaḥ /
ṚV, 1, 109, 6.1 pra carṣaṇibhyaḥ pṛtanāhaveṣu pra pṛthivyā riricāthe divaś ca /
ṚV, 1, 113, 1.2 yathā prasūtā savituḥ savāyaṁ evā rātry uṣase yonim āraik //
ṚV, 1, 113, 2.1 ruśadvatsā ruśatī śvetyāgād āraig u kṛṣṇā sadanāny asyāḥ /
ṚV, 1, 113, 16.2 āraik panthāṃ yātave sūryāyāganma yatra pratiranta āyuḥ //
ṚV, 1, 124, 8.1 svasā svasre jyāyasyai yonim āraig apaity asyāḥ praticakṣyeva /
ṚV, 1, 164, 25.2 gāyatrasya samidhas tisra āhus tato mahnā pra ririce mahitvā //
ṚV, 2, 1, 15.1 tvaṃ tān saṃ ca prati cāsi majmanāgne sujāta pra ca deva ricyase /
ṚV, 2, 15, 8.2 riṇag rodhāṃsi kṛtrimāṇy eṣāṃ somasya tā mada indraś cakāra //
ṚV, 2, 19, 5.1 sa sunvata indraḥ sūryam ā devo riṇaṅ martyāya stavān /
ṚV, 2, 22, 2.2 adhattānyaṃ jaṭhare prem aricyata sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 3, 6, 2.1 ā rodasī apṛṇā jāyamāna uta pra rikthā adha nu prayajyo /
ṚV, 3, 31, 2.1 na jāmaye tānvo riktham āraik cakāra garbhaṃ sanitur nidhānam /
ṚV, 3, 46, 3.1 pra mātrābhī ririce rocamānaḥ pra devebhir viśvato apratītaḥ /
ṚV, 4, 16, 5.2 ataś cid asya mahimā vi recy abhi yo viśvā bhuvanā babhūva //
ṚV, 4, 16, 6.1 viśvāni śakro naryāṇi vidvān apo rireca sakhibhir nikāmaiḥ /
ṚV, 4, 24, 3.1 tam in naro vi hvayante samīke ririkvāṃsas tanvaḥ kṛṇvata trām /
ṚV, 4, 24, 5.1 ād iddha nema indriyaṃ yajanta ād it paktiḥ puroᄆāśaṃ riricyāt /
ṚV, 4, 24, 9.2 sa bhūyasā kanīyo nārirecīd dīnā dakṣā vi duhanti pra vāṇam //
ṚV, 4, 28, 5.2 ādardṛtam apihitāny aśnā riricathuḥ kṣāś cit tatṛdānā //
ṚV, 6, 20, 4.2 vadhaiḥ śuṣṇasyāśuṣasya māyāḥ pitvo nārirecīt kiṃcana pra //
ṚV, 6, 21, 2.2 yasya divam ati mahnā pṛthivyāḥ purumāyasya ririce mahitvam //
ṚV, 6, 24, 3.1 akṣo na cakryoḥ śūra bṛhan pra te mahnā ririce rodasyoḥ /
ṚV, 6, 30, 1.2 pra ririce diva indraḥ pṛthivyā ardham id asya prati rodasī ubhe //
ṚV, 7, 32, 12.1 ud in nv asya ricyate 'ṃśo dhanaṃ na jigyuṣaḥ /
ṚV, 7, 42, 3.1 sam u vo yajñam mahayan namobhiḥ pra hotā mandro ririca upāke /
ṚV, 7, 71, 1.1 apa svasur uṣaso nag jihīte riṇakti kṛṣṇīr aruṣāya panthām /
ṚV, 8, 58, 3.2 citrāmaghā yasya yoge 'dhijajñe taṃ vāṃ huve ati riktam pibadhyai //
ṚV, 8, 88, 5.1 pra hi ririkṣa ojasā divo antebhyas pari /
ṚV, 8, 92, 14.2 na tvām indrāti ricyate //
ṚV, 8, 92, 22.2 na tvām indrāti ricyate //
ṚV, 8, 100, 12.2 hanāva vṛtraṃ riṇacāva sindhūn indrasya yantu prasave visṛṣṭāḥ //
ṚV, 10, 10, 7.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
ṚV, 10, 32, 5.1 pra vo 'cchā ririce devayuṣ padam eko rudrebhir yāti turvaṇiḥ /
ṚV, 10, 77, 3.1 pra ye divaḥ pṛthivyā na barhaṇā tmanā riricre abhrān na sūryaḥ /
ṚV, 10, 89, 1.2 ā yaḥ paprau carṣaṇīdhṛd varobhiḥ pra sindhubhyo riricāno mahitvā //
ṚV, 10, 89, 11.2 pra vātasya prathasaḥ pra jmo antāt pra sindhubhyo ririce pra kṣitibhyaḥ //
ṚV, 10, 90, 5.2 sa jāto aty aricyata paścād bhūmim atho puraḥ //
Buddhacarita
BCar, 11, 9.1 kāmā hyanityāḥ kuśalārthacaurā riktāśca māyāsadṛśāśca loke /
Carakasaṃhitā
Ca, Sū., 13, 38.2 riktakoṣṭhatvamahitaṃ yeṣāṃ mandāgnayaśca ye //
Lalitavistara
LalVis, 3, 11.1 tathā anye 'pi devaputrā jambudvīpamāgatya pratyekabuddhebhya ārocayanti sma riñcata mārṣā buddhakṣetram /
Mahābhārata
MBh, 1, 73, 11.1 anāyudhā sāyudhāyā riktā kṣubhyasi bhikṣuki /
MBh, 2, 56, 6.2 yudhiṣṭhireṇa saphalaḥ saṃstavo 'stu sāmnaḥ surikto 'rimateḥ sudhanvā //
MBh, 13, 133, 14.2 dhanarikte kule janma labhante svalpabuddhayaḥ //
Manusmṛti
ManuS, 8, 405.2 riktabhāṇḍāni yat kiṃcit pumāṃsaś caparicchadāḥ //
Saundarānanda
SaundĀ, 15, 8.1 anityā moṣadharmāṇo riktā vyasanahetavaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 10.2 vāmyaś ca kuṣṭhamehādyā na tu recyā navajvarī //
AHS, Śār., 3, 36.2 tatra śyāvāruṇāḥ sūkṣmāḥ pūrṇariktāḥ kṣaṇāt sirāḥ //
AHS, Nidānasthāna, 15, 6.1 caran srotaḥsu rikteṣu bhṛśaṃ tānyeva pūrayan /
AHS, Nidānasthāna, 15, 13.2 tadvad garbhasya śukrasthaḥ sirāsvādhmānariktate //
AHS, Cikitsitasthāna, 19, 17.1 muktaraktaviriktasya riktakoṣṭhasya kuṣṭhinaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 328.1 mamedaṃ vahanaṃ riktaṃ voḍhavyaṃ sāravat tava /
BKŚS, 21, 153.1 sā cāvocac caturveda riktavedo 'si sarvathā /
Divyāvadāna
Divyāv, 13, 91.1 te nairāśyamāpannā riktahastakā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ //
Divyāv, 13, 91.1 te nairāśyamāpannā riktahastakā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ //
Divyāv, 13, 93.1 idānīṃ ko yogo yena vayaṃ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 93.1 idānīṃ ko yogo yena vayaṃ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 93.1 idānīṃ ko yogo yena vayaṃ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 93.1 idānīṃ ko yogo yena vayaṃ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 97.1 tatra yeṣāṃ madhye svāgataste tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallāśca yathānilayamāgatāḥ //
Divyāv, 13, 97.1 tatra yeṣāṃ madhye svāgataste tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallāśca yathānilayamāgatāḥ //
Divyāv, 13, 99.1 ye te riktahastakā riktapātrā āgatāste bhūyo dvidhā bhūtvā praviṣṭāḥ //
Divyāv, 13, 99.1 ye te riktahastakā riktapātrā āgatāste bhūyo dvidhā bhūtvā praviṣṭāḥ //
Divyāv, 13, 100.1 tatra teṣāmapi yeṣāṃ madhye svāgataste tathaiva riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 100.1 tatra teṣāmapi yeṣāṃ madhye svāgataste tathaiva riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 101.1 te bhūyo dvidhā bhūtā evam yāvat svāgatakroḍamallakau praviṣṭau riktahastau riktamallakau āgatau //
Divyāv, 13, 101.1 te bhūyo dvidhā bhūtā evam yāvat svāgatakroḍamallakau praviṣṭau riktahastau riktamallakau āgatau //
Divyāv, 13, 103.1 tataste kroḍamallakāḥ sarve sambhūya saṃkalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 103.1 tataste kroḍamallakāḥ sarve sambhūya saṃkalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 192.1 nairāśyamāpannā riktahastā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ //
Divyāv, 13, 192.1 nairāśyamāpannā riktahastā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ //
Divyāv, 13, 194.1 idānīṃ ko yogo yena vayaṃ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 194.1 idānīṃ ko yogo yena vayaṃ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 194.1 idānīṃ ko yogo yena vayaṃ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 194.1 idānīṃ ko yogo yena vayaṃ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 197.1 tatra yeṣāṃ madhye svāgataḥ te tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 197.1 tatra yeṣāṃ madhye svāgataḥ te tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 199.1 ye riktahastā riktamallakā āgatāḥ te bhūyo dvidhā bhūtvā praviṣṭāḥ //
Divyāv, 13, 199.1 ye riktahastā riktamallakā āgatāḥ te bhūyo dvidhā bhūtvā praviṣṭāḥ //
Divyāv, 13, 200.1 teṣāmapi yeṣāṃ madhye svāgataḥ te tathaiva riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 200.1 teṣāmapi yeṣāṃ madhye svāgataḥ te tathaiva riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 202.1 tau riktahastau riktamallakau āgatau te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ //
Divyāv, 13, 202.1 tau riktahastau riktamallakau āgatau te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ //
Divyāv, 13, 203.1 te kroḍamallakāḥ sarve sambhūya saṃjalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyasattvo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 203.1 te kroḍamallakāḥ sarve sambhūya saṃjalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyasattvo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ //
Kirātārjunīya
Kir, 16, 63.2 vidhir iva viparītaḥ pauruṣaṃ nyāyavṛtteḥ sapadi tad upaninye riktatāṃ nīlakaṇṭhaḥ //
Kir, 17, 36.1 rikte savisrambham athcharjunasya niṣaṅgavaktre nipatāta pāṇiḥ /
Kir, 17, 40.1 tenātimittena tathā na pārthas tayor yathā riktatayānutepe /
Kir, 17, 59.2 riktaḥ prakāśaś ca babhūva bhūmer utsāditodyāna iva pradeśaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 115.1 naiva rikthī na riktaś ca na caivātyantavāsinaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 2.1 tasminnadrau katicidabalāviprayuktaḥ sa kāmī nītvā māsānkanakavalayabhraṃśariktaprakoṣṭhaḥ /
Megh, Pūrvameghaḥ, 21.2 antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.55 tasmād āvirbhūtapaṭabhāvās tantavaḥ kriyanta iti riktaṃ vacaḥ /
Acintyastava
Acintyastava, 1, 7.2 riktamuṣṭipratīkāśam ayathārthaprakāśitam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 6.3 apathyariktakoṣṭhaiśca jvarātīsārakāsibhiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 21.2 sarvaṃ kṣaṇena tadabhūdasadīśariktaṃ bhasman hutaṃ kuhakarāddham ivoptam ūṣyām //
BhāgPur, 4, 22, 39.2 tadvanna riktamatayo yatayo 'pi ruddhasrotogaṇāstamaraṇaṃ bhaja vāsudevam //
Garuḍapurāṇa
GarPur, 1, 166, 14.1 tattadgarbhasthaśukrasthaḥ śirasyādhmānariktatā /
Kathāsaritsāgara
KSS, 3, 2, 83.2 nirdugdharatnarikteva pṛthivī bubudhe yathā //
KSS, 4, 3, 81.2 koṣād ṛte na tatratyo dadhau kaścana riktatām //
Kṛṣiparāśara
KṛṣiPar, 1, 173.1 na vāpayettithau rikte kṣīṇe some viśeṣataḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 10.0 śmaśrupātācchmaśru ityādi riktāvarjyāḥ iti kṛtā na tṛtīyā bhavet caturthādimāseṣvindriyārthaprārthanā unmādādayaḥ //
Rasaratnasamuccaya
RRS, 3, 129.2 mūlāmaśophajvaraśūlahārī kampillako recyagadāpahārī //
Rasendracūḍāmaṇi
RCūM, 11, 93.2 mūlāmaśūlajvaraśophahārī kampillako recyagadāpahārī //
Rasādhyāya
RAdhy, 1, 253.1 kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 253.2, 2.0 tataḥ sattvamuḍḍīya kaṇṭhe lagati kumbhodaraṃ ca riktaṃ bhavati //
Tantrasāra
TantraS, 21, 7.0 iti riktasya jantoḥ atiriktā vācoyuktiḥ tāsāṃ kāṃcana prasiddhiṃ pramāṇīkurvatā abhyupagantavyam eva āgamaprāmāṇyam iti sa āgama āśrayaṇīyo yatra utkṛṣṭaṃ phalam ity alam anyena //
Vetālapañcaviṃśatikā
VetPV, Intro, 19.2 riktapāṇir na paśyeta rājānaṃ bhiṣajaṃ gurum /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 2.2 riktāriktobhayākārāpy anetadrūpiṇī parā //
Haribhaktivilāsa
HBhVil, 4, 131.1 mohāt pratipadaṃ ṣaṣṭhīṃ kuhūṃ riktātithiṃ tathā /
HBhVil, 4, 343.2 riktapāṇir na paśyeta rājānaṃ bhiṣajaṃ gurum /
Mugdhāvabodhinī
MuA zu RHT, 18, 67.2, 7.0 punarmardayitvā vaṃśanalikāṃ riktodarāṃ prati saṃvedya dinatrayaṃ dolāyantreṇa sveditaṃ kuryādityarthaḥ //