Occurrences

Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Nāṭyaśāstra
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Toḍalatantra
Ānandakanda
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī

Jaiminīyabrāhmaṇa
JB, 1, 356, 14.0 aty etad recayanti yad atiṣṭuvanti //
Pañcaviṃśabrāhmaṇa
PB, 4, 8, 8.0 yad adhyāhur ati tad recayanti tasmān na vyucyam //
PB, 7, 1, 3.0 yat trir avanardaty ati tad gāyatraṃ recayati //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 3, 5.4 aty evainam etad recayati /
ŚBM, 4, 5, 3, 6.4 aty evainaṃ caturthyā sraktyā recayati /
ŚBM, 4, 5, 3, 11.2 aty evainam etad recayati /
ŚBM, 4, 6, 9, 17.5 ati ha recayed yad anyaḥ prastuyāt /
ŚBM, 6, 2, 1, 36.2 ṛtavo haite yadetāścitayo 'gnayo vā ṛtava ṛtavaḥ saṃvatsaraḥ saṃvatsaro vaiśvānaro yadagnaya iti syād ati tad recayed dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānara āgneyyo yājyānuvākyā agnirūpāṇām upāptyai kāmavatyaḥ kāmānām upāptyai //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 10, 1, 3, 8.1 te vai devās taṃ nāviduḥ yady enaṃ sarvaṃ vākurvan na vā sarvaṃ yady ati vārecayan na vābhyāpayan /
ŚBM, 10, 1, 3, 10.1 tad yad etayopatiṣṭhate yad evāsyātra vidvān vāvidvān vāti vā recayati na vābhyāpayati tad evāsyaitayā sarvam āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 4, 3, 6.3 ati vaiva recayatha na vābhyāpayatha /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 21, 30.2 vegāntareṣu mūrdhānam asakṛccāsya recayet //
Daśakumāracarita
DKCar, 2, 8, 86.0 sarvaścaiṣa jīvalokaḥ samagramapi yugasahasraṃ bhuñjāno na te koṣṭhāgārāṇi recayiṣyati //
Kirātārjunīya
Kir, 14, 33.2 kirātasainyair apidhāya recitā bhuvaḥ kṣaṇaṃ nimnatayeva bhejire //
Liṅgapurāṇa
LiPur, 1, 8, 111.1 dvātriṃśad recayeddhīmān hṛdi nābhau samāhitaḥ /
Nāṭyaśāstra
NāṭŚ, 4, 73.2 svastikau caraṇau yatra karau vakṣasi recitau //
NāṭŚ, 4, 74.2 añcitena tu pādena recitau tu karau yadā //
NāṭŚ, 4, 88.2 skhalitāpasṛtau pādau vāmahastaśca recitaḥ //
NāṭŚ, 4, 89.2 recito dakṣiṇo hastaḥ pādaḥ savyo nikuṭṭitaḥ //
NāṭŚ, 4, 95.2 bhujaṅgatrāsitaṃ kṛtvā yatrobhāvapi recitau //
NāṭŚ, 4, 97.2 recitau hastapādau ca kaṭī grīvā ca recitā //
NāṭŚ, 4, 97.2 recitau hastapādau ca kaṭī grīvā ca recitā //
NāṭŚ, 4, 100.2 bhujaṅgatrāsitaḥ pādo dakṣiṇo recitaḥ karaḥ //
NāṭŚ, 4, 102.1 recyate taddhi karaṇaṃ jñeyaṃ daṇḍakarecitam /
NāṭŚ, 4, 104.1 recitā ca kaṭiryatra kaṭibhrāntaṃ taducyate /
NāṭŚ, 4, 107.1 recitau viprakīrṇau ca karau vṛścikarecitam /
NāṭŚ, 4, 108.2 ālīḍhaṃ sthānakaṃ yatra karau vakṣasi recitau //
NāṭŚ, 4, 122.1 recitau ca tathā hastau vivṛtte karaṇe dvijāḥ /
NāṭŚ, 4, 123.1 karau ca recitau kāryau vinivṛtte dvijottamāḥ /
NāṭŚ, 4, 128.1 dvitīyo recito hasto vivartitakameva tat /
NāṭŚ, 4, 140.2 vṛścikaṃ caraṇaṃ kṛtvā recitau ca tathā karau //
NāṭŚ, 4, 142.1 recitau ca tathā hastau tatsarpitamudāhṛtam /
NāṭŚ, 4, 147.1 recitau ghūrṇitau vāpi skhalitaṃ karaṇaṃ bhavet /
NāṭŚ, 4, 148.2 ekastu recito hasto latākhyastu tathā paraḥ //
NāṭŚ, 4, 154.1 recayecca karaṃ vāmaṃ talasaṃghaṭṭite sadā /
NāṭŚ, 4, 161.1 karau ca recitau yatra viṣṇukrāntaṃ taducyate /
NāṭŚ, 4, 164.2 prayujyālātakaṃ pūrvaṃ hastau cāpi hi recayet //
NāṭŚ, 4, 165.2 recitāvañcitau hastau lolitaṃ vartitaṃ śiraḥ //
NāṭŚ, 4, 167.1 recitau ca tathā hastau syātāṃ nāgāpasarpite /
Rasahṛdayatantra
RHT, 19, 4.1 tadanu ca śuddhādūrdhvaṃ śleṣmānte recite sakalam /
Rasamañjarī
RMañj, 2, 43.1 tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam /
Rasaratnasamuccaya
RRS, 5, 106.2 recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet //
Rasendracintāmaṇi
RCint, 8, 201.1 recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā /
Rasendracūḍāmaṇi
RCūM, 14, 62.1 bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ /
RCūM, 14, 206.2 pakṣānte dālikārdhena pūrvavadrecayet khalu //
RCūM, 14, 220.1 tenāśu recitastriṃśadvārāṇi tadanantaram /
Rasendrasārasaṃgraha
RSS, 1, 75.1 tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃśītalam /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 20.1 pūrayet parameśāni kiṃcid vāyuṃ na recayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 5.1 pūrayet parameśāni kiṃcid api na recayet /
ToḍalT, Caturthaḥ paṭalaḥ, 10.1 vadhūbījena deveśi bhasmanā saha recayet /
Ānandakanda
ĀK, 1, 20, 102.2 āpūrya recayeddevi sthitvā baddhāsano yamī //
ĀK, 1, 20, 118.2 recayeddaśamātraṃ ca dakṣanāsāpuṭena ca //
ĀK, 1, 20, 119.2 kumbhayitvā recayecca vāmanāsāpuṭena ca //
ĀK, 2, 4, 52.1 bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ /
Gheraṇḍasaṃhitā
GherS, 1, 16.2 cālayed udaraṃ paścād vartmanā recayec chanaiḥ //
GherS, 1, 18.2 cālayed udareṇaiva codarād recayed adhaḥ //
GherS, 1, 39.1 kaphapittaṃ tathā kledaṃ recayed ūrdhvavartmanā /
GherS, 1, 57.1 iḍayā pūrayed vāyuṃ recayet piṅgalā punaḥ /
GherS, 1, 57.2 piṅgalayā pūrayitvā punaś candreṇa recayet //
GherS, 1, 59.1 nāsābhyāṃ jalam ākṛṣya punar vaktreṇa recayet /
GherS, 3, 89.1 nāsābhyāṃ recayet paścāt kuryād evaṃ punaḥ punaḥ /
GherS, 5, 40.2 dvātriṃśanmātrayā vāyuṃ sūryanāḍyā ca recayet //
GherS, 5, 42.2 dvātriṃśanmātrayā vāyuṃ śaśināḍyā ca recayet //
GherS, 5, 52.2 dvātriṃśanmātrayā caiva recayed vidhinā punaḥ //
GherS, 5, 53.2 iḍayā recayet paścāt tadbījena krameṇa tu //
GherS, 5, 67.1 iḍayā recayet paścād dhairyeṇākhaṇḍavegataḥ /
GherS, 5, 68.1 recayitvā sādhayet tu krameṇa ca punaḥ punaḥ /
GherS, 5, 74.2 kṣaṇaṃ ca kumbhakaṃ kṛtvā nāsābhyāṃ recayet punaḥ //
GherS, 7, 10.2 mandaṃ mandaṃ recayed vāyuṃ bhṛṅganādaṃ tato bhavet //
Gorakṣaśataka
GorŚ, 1, 58.2 āpūrya śvasanena kukṣiyugalaṃ baddhvā śanai recayed eṣā pātakanāśinī sumahatī mudrā nṝṇāṃ procyate //
GorŚ, 1, 95.2 dhārayitvā yathāśakti bhūyaḥ sūryeṇa recayet //
GorŚ, 1, 97.2 kumbhayitvā vidhānena puraś candreṇa recayet //
GorŚ, 1, 99.1 prāṇaṃ cod iḍayā pibet parimitaṃ bhūyo 'nyayā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā /
Haribhaktivilāsa
HBhVil, 5, 130.2 recayen mārutaṃ dakṣayā dakṣiṇaḥ pūrayed vāmayā madhyanāḍyā punaḥ /
HBhVil, 5, 131.2 tad eva kramadīpikoktyā saṃvādayan tatraiva kiṃcid viśeṣaṃ ca darśayati recayed iti /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 7.2 dhārayitvā yathāśakti bhūyaḥ sūryeṇa recayet //
HYP, Dvitīya upadeśaḥ, 8.2 vidhivat kumbhakaṃ kṛtvā punaś candreṇa recayet //
HYP, Dvitīya upadeśaḥ, 9.2 recayec ca tato'nyena śanair eva na vegataḥ //
HYP, Dvitīya upadeśaḥ, 10.1 prāṇaṃ ced iḍayā piben niyamitaṃ bhūyo 'nyayā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā /
HYP, Dvitīya upadeśaḥ, 50.1 tataḥ śanaiḥ savyanāḍyā recayet pavanaṃ śanaiḥ /
HYP, Dvitīya upadeśaḥ, 52.1 pūrvavat kumbhayet prāṇaṃ recayed iḍayā tathā /
HYP, Dvitīya upadeśaḥ, 57.2 śanakair ghrāṇarandhrābhyāṃ recayet pavanaṃ sudhīḥ //
HYP, Dvitīya upadeśaḥ, 60.2 mukhaṃ saṃyamya yatnena prāṇaṃ ghrāṇena recayet //
HYP, Dvitīya upadeśaḥ, 65.1 vidhivat kumbhakaṃ kṛtvā recayed iḍayānilam /
HYP, Dvitīya upadeśaḥ, 69.2 recayen mūrchākhyeyaṃ manomūrchā sukhapradā //
HYP, Tṛtīya upadeshaḥ, 13.1 tataḥ śanaiḥ śanair eva recayen naiva vegataḥ /
HYP, Tṛtīya upadeshaḥ, 21.1 dhārayitvā yathāśakti recayed anilaṃ śanaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 19, 4.2, 8.0 tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti //
MuA zu RHT, 19, 4.2, 8.0 tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 106.2, 1.0 recitaṃ srāvitam //