Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 67, 17.1 yadi vo rocate vṛttaṃ janakasya mahātmanaḥ /
Rām, Ay, 8, 22.2 etaddhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava //
Rām, Ay, 18, 2.1 na rocate mamāpy etad ārye yad rāghavo vanam /
Rām, Ay, 18, 17.2 yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate //
Rām, Ay, 20, 10.2 tathāpy upekṣaṇīyaṃ te na me tad api rocate //
Rām, Ay, 26, 13.2 vanavāsasya śūrasya caryā hi mama rocate //
Rām, Ay, 41, 8.2 etaddhi rocate mahyaṃ vanye 'pi vividhe sati //
Rām, Ay, 41, 22.2 rocate me mahāprājña kṣipram āruhyatām iti //
Rām, Ār, 8, 10.1 na hi me rocate vīra gamanaṃ daṇḍakān prati /
Rām, Ār, 8, 29.2 vicārya buddhyā tu sahānujena yad rocate tat kuru mācireṇa //
Rām, Ār, 32, 23.1 rocate yadi te vākyaṃ mamaitad rākṣaseśvara /
Rām, Ār, 51, 16.1 mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate /
Rām, Ki, 5, 12.1 rocate yadi vā sakhyaṃ bāhur eṣa prasāritaḥ /
Rām, Ki, 15, 8.1 sahasā tava niṣkrāmo mama tāvan na rocate /
Rām, Ki, 37, 3.3 kiṣkindhāyā viniṣkrāma yadi te saumya rocate //
Rām, Ki, 48, 10.1 hitārtham etad uktaṃ vaḥ kriyatāṃ yadi rocate /
Rām, Ki, 52, 31.2 alaṃ viṣādena bilaṃ praviśya vasāma sarve yadi rocate vaḥ //
Rām, Su, 22, 39.1 vibhajāma tataḥ sarvā vivādo me na rocate /
Rām, Su, 22, 40.2 ajāmukhyā yad uktaṃ hi tad eva mama rocate //
Rām, Su, 25, 28.2 abhiyācāma vaidehīm etaddhi mama rocate //
Rām, Su, 28, 35.1 asatyāni ca yuddhāni saṃśayo me na rocate /
Rām, Su, 31, 23.2 na hi me tena hīnāyā vāsaḥ svarge 'pi rocate //
Rām, Su, 35, 10.1 mama pratipradānaṃ hi rāvaṇasya na rocate /
Rām, Su, 39, 3.2 na bhedasādhyā baladarpitā janāḥ parākramastveṣa mameha rocate //
Rām, Su, 45, 29.2 pramāpaṇaṃ tveva mamāsya rocate na vardhamāno 'gnir upekṣituṃ kṣamaḥ //
Rām, Yu, 10, 21.1 nivāryamāṇasya mayā hitaiṣiṇā na rocate te vacanaṃ niśācara /
Rām, Yu, 13, 15.2 prakṛtyā dharmaśīlasya rāghavasyāpyarocata //
Rām, Yu, 13, 17.1 vibhīṣaṇasya mantro 'yaṃ mama lakṣmaṇa rocate /
Rām, Yu, 13, 17.2 brūhi tvaṃ sahasugrīvastavāpi yadi rocate //
Rām, Yu, 13, 18.2 ubhābhyāṃ sampradhāryāryaṃ rocate yat tad ucyatām //
Rām, Yu, 13, 20.1 kimarthaṃ no naravyāghra na rociṣyati rāghava /
Rām, Yu, 26, 9.1 tanmahyaṃ rocate saṃdhiḥ saha rāmeṇa rāvaṇa /
Rām, Yu, 26, 10.2 virodhaṃ mā gamastena saṃdhiste tena rocatām //
Rām, Yu, 52, 16.2 ekasya gamanaṃ tatra na hi me rocate tava //
Rām, Yu, 52, 21.2 rucitaścet svayā buddhyā rākṣaseśvara taṃ śṛṇu //
Rām, Yu, 82, 19.2 yuktaṃ vibhīṣaṇenoktaṃ mohāt tasya na rocate //
Rām, Utt, 23, 11.1 rākṣasasya sakhitvaṃ vai bhavadbhiḥ saha rocate /
Rām, Utt, 29, 13.1 surāḥ śṛṇuta madvākyaṃ yat tāvanmama rocate /
Rām, Utt, 29, 16.2 evam etasya pāpasya nigraho mama rocate //
Rām, Utt, 37, 10.2 kālo hyatītaḥ sumahān gamane rocatāṃ matiḥ //
Rām, Utt, 75, 2.2 pāvanastava durdharṣo rocatāṃ kratupuṃgavaḥ //
Rām, Utt, 80, 19.2 sāntvapūrvam athovāca vāsasta iha rocatām //
Rām, Utt, 90, 9.2 yudhājit prītisaṃyuktaṃ śrūyatāṃ yadi rocate //
Rām, Utt, 90, 13.2 rocatāṃ te mahābāho nāhaṃ tvām anṛtaṃ vade //