Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Skandapurāṇa
Tantrāloka
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 21, 17.0 arūrucad uṣasaḥ pṛśnir agriya iti rucitavatī rucam evāsmiṃs tad dadhāti //
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 7, 14.0 śucī rocata āhutaḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 5, 4.2 taṃ priyāsaṃ bahu rocamāno dīrghāyutvāya śataśāradāya //
AVŚ, 3, 20, 1.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
AVŚ, 5, 20, 6.1 pūrvo dundubhe pra vadāsi vācaṃ bhūmyāḥ pṛṣṭhe vada rocamānaḥ /
AVŚ, 10, 2, 16.1 kenāpo anv atanuta kenāhar akarod ruce /
AVŚ, 10, 8, 24.2 tad asya ghnanty abhipaśyata eva tasmād devo rocat eṣa etat //
AVŚ, 11, 5, 23.1 devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānam /
AVŚ, 11, 5, 26.2 sa snāto babhruḥ piṅgalaḥ pṛthivyāṃ bahu rocate //
AVŚ, 11, 8, 16.2 yenedam adya rocate ko asmin varṇam ābharat //
AVŚ, 13, 1, 36.2 tiraḥ samudram ati rocase 'rṇavam //
AVŚ, 13, 2, 28.1 atandro yāsyan harito yad āsthād dve rūpe kṛṇute rocamānaḥ /
AVŚ, 13, 2, 30.1 rocase divi rocase antarikṣe pataṅga pṛthivyāṃ rocase rocase apsv antaḥ /
AVŚ, 13, 2, 30.1 rocase divi rocase antarikṣe pataṅga pṛthivyāṃ rocase rocase apsv antaḥ /
AVŚ, 13, 2, 30.1 rocase divi rocase antarikṣe pataṅga pṛthivyāṃ rocase rocase apsv antaḥ /
AVŚ, 13, 2, 30.1 rocase divi rocase antarikṣe pataṅga pṛthivyāṃ rocase rocase apsv antaḥ /
AVŚ, 13, 2, 42.1 ārohañchukro bṛhatīr atandro dve rūpe kṛṇute rocamānaḥ /
AVŚ, 17, 1, 21.2 sa yathā tvaṃ rucyā roco 'sy evāhaṃ paśubhiś ca brāhmaṇavarcasena ca ruciṣīya //
AVŚ, 18, 4, 59.2 sūro na hi dyutā tvaṃ kṛpā pāvaka rocase //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 10.1 yathā ha vā agniḥ samiddho rocata evaṃ ha vā eṣa snātvā rocate ya evaṃ vidvān brahmacaryaṃ caratīti brāhmaṇam iti brāhmaṇam //
BaudhDhS, 1, 4, 10.1 yathā ha vā agniḥ samiddho rocata evaṃ ha vā eṣa snātvā rocate ya evaṃ vidvān brahmacaryaṃ caratīti brāhmaṇam iti brāhmaṇam //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 15.1 vibhrājamānaḥ sarirasya madhyād rocamāno gharmarucir ya āgāt /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 3, 3.0 rucito gharma ityukte 'nuvākena tiṣṭhanto 'vekṣeran yam adhvaryur brūyāt //
Gopathabrāhmaṇa
GB, 1, 2, 7, 14.0 tad apy etad ṛcoktaṃ devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānaṃ tasmin sarve paśavas tatra yajñās tasminn annaṃ saha devatābhir iti brāhmaṇam //
Jaiminigṛhyasūtra
JaimGS, 1, 18, 21.0 ādarśo 'sītyādarśa ātmānaṃ vīkṣetādarśo 'sy ā mā dṛśyāsan devamanuṣyā ubhaye śobho 'si śobhāsam ahaṃ devamanuṣyeṣu roco 'si rocāsam ahaṃ devamanuṣyeṣviti //
Jaiminīyabrāhmaṇa
JB, 1, 61, 29.0 araṇyor eva samārohayeta ayaṃ te yonir ṛtviyo yato jāto arocathās taṃ jānann agna ārohāthā no vardhayā rayim athā no vardhayā gira iti vā //
JB, 1, 81, 11.0 arūrucad uṣasaḥ pṛśnir agrayur iti prajākāmasya //
Jaiminīyaśrautasūtra
JaimŚS, 24, 8.0 rucite gharmasya rocanam //
Kauśikasūtra
KauśS, 13, 6, 2.3 yathā sūryo divi rocate yathāntarikṣaṃ mātariśvābhivaste /
Kauṣītakibrāhmaṇa
KauṣB, 8, 7, 22.0 rucito gharma ityukte arūrucad uṣasaḥ pṛśnir agriya iti rucitavatīm abhirūpām abhiṣṭauti //
KauṣB, 8, 7, 22.0 rucito gharma ityukte arūrucad uṣasaḥ pṛśnir agriya iti rucitavatīm abhirūpām abhiṣṭauti //
Kāṭhakasaṃhitā
KS, 9, 16, 63.0 yo 'brāhmaṇo vidyām anūcya neva roceta sa etāṃś caturhotṝn araṇyaṃ paretya darbhastambam udgrathya brāhmaṇaṃ dakṣiṇato niṣādya vyācakṣīta //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 36, 4.1 kakubhaṃ rūpaṃ vṛṣabhasya rocate bṛhat /
MS, 1, 5, 1, 8.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
MS, 1, 5, 1, 15.2 śucī rocatā āhutaḥ //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 9, 23.0 rocate ha vā asya yajño vā brahma vā ya evaṃ veda //
MS, 1, 6, 1, 3.1 ud agne tava tad ghṛtād arcī rocatā āhutam /
MS, 1, 6, 1, 5.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
MS, 2, 7, 3, 3.2 agniṃ bhariṣyantī antā rocamānam ajasram it //
MS, 2, 7, 5, 8.2 teṣāṃ bhānur ajasrā iñ śukro deveṣu rocate //
MS, 2, 7, 8, 1.1 dṛśāno rukma uruyā vibhāti durmarṣam āyuḥ śriye rucānaḥ /
MS, 2, 7, 10, 4.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
MS, 2, 10, 1, 5.3 pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na ketunā /
MS, 2, 13, 19, 10.0 rocamānāṃ tvā sādayāmi //
MS, 3, 16, 3, 1.2 rocante rocanā divi //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 16.4 yato jāto arocathāḥ /
Taittirīyasaṃhitā
TS, 1, 5, 5, 6.2 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
TS, 1, 5, 5, 11.2 śucī rocata āhutaḥ //
TS, 2, 2, 3, 3.10 rocata eva /
TS, 2, 2, 12, 23.4 tat te rukmo na rocata svadhāvaḥ //
TS, 5, 3, 10, 19.0 asau vā etasyādityo rucam ādatte yo 'gniṃ citvā na rocate //
TS, 5, 3, 10, 21.0 yathāsau devānāṃ rocata evam evaiṣa manuṣyāṇāṃ rocate //
TS, 5, 3, 10, 21.0 yathāsau devānāṃ rocata evam evaiṣa manuṣyāṇāṃ rocate //
Taittirīyāraṇyaka
TĀ, 5, 5, 1.3 sa mā rucito rocayety āha /
TĀ, 5, 5, 1.7 sa mā rucito rocayety āha /
TĀ, 5, 5, 2.1 sa mā rucito rocayety āha /
TĀ, 5, 5, 2.5 sa mā rucito rocayety āha /
TĀ, 5, 5, 2.9 sa mā rucito rocayety āha /
TĀ, 5, 5, 3.3 rociṣīyāhaṃ manuṣyeṣv ity āha /
TĀ, 5, 5, 3.4 rocata evaiṣa manuṣyeṣu /
TĀ, 5, 5, 3.5 samrāḍ gharma rucitas tvaṃ deveṣv āyuṣmāṃs tejasvī brahmavarcasy asīty āha /
TĀ, 5, 5, 3.6 rucito hy eṣa deveṣv āyuṣmāṃs tejasvī brahmavarcasī /
TĀ, 5, 5, 3.7 rucito 'haṃ manuṣyeṣv āyuṣmāṃs tejasvī brahmavarcasī bhūyāsam ity āha /
TĀ, 5, 5, 3.8 rucita evaiṣa manuṣyeṣv āyuṣmāṃs tejasvī brahmavarcasī bhavati /
TĀ, 5, 5, 3.12 rucito gharma iti prabrūyāt /
TĀ, 5, 5, 3.16 rucito gharma iti prāha /
TĀ, 5, 6, 9.2 saṃ devo devena savitrāyatiṣṭa saṃ sūryeṇāruktety āha /
TĀ, 5, 6, 11.1 rucitam avekṣante /
TĀ, 5, 6, 11.2 rucitād vai prajāpatiḥ prajā asṛjata /
TĀ, 5, 6, 11.4 rucitam avekṣante /
TĀ, 5, 6, 11.5 rucitād vai parjanyo varṣati /
TĀ, 5, 6, 11.8 rucitam avekṣante /
TĀ, 5, 6, 11.9 rucitam vai brahmavarcasam /
Vaitānasūtra
VaitS, 3, 4, 1.5 vaiśvānaraḥ samudraṃ paryeti śukro gharmo bhrājan tejasā rocamānaḥ /
VaitS, 3, 4, 2.1 rucir asīti rucitam anumantrayate //
Vasiṣṭhadharmasūtra
VasDhS, 3, 69.1 rocata iti sāyamprātaraśanāny abhipūjayet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 14.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
VSM, 8, 49.1 kakubhaṃ rūpaṃ vṛṣabhasya rocate bṛhacchukraḥ śukrasya purogāḥ somaḥ somasya purogāḥ /
VSM, 11, 54.2 teṣāṃ bhānur ajasra icchukro deveṣu rocate //
VSM, 12, 1.1 dṛśāno rukma urvyā vyadyaud durmarṣam āyuḥ śriye rucānaḥ /
VSM, 12, 25.1 dṛśāno rukma urvyā vyadyaud durmarṣam āyuḥ śriye rucānaḥ /
VSM, 12, 34.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
VSM, 12, 52.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.15 ābhāty agnir grāvāṇeveḍe dyāvāpṛthivī iti prāg uttamāyā arūrucad uṣasaḥ pṛśnir agriya ity āvapetottareṇārdharcena patnīm īkṣetottamayā parihite samutthāpyainān adhvaryavo vācayantīti tu pūrvaṃ paṭalam //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 7, 2, 2.2 durmarṣam āyuḥ śriye rucāna iti durmaraṃ vā etasyāyuḥ /
ŚBM, 6, 7, 2, 2.3 śriyo eṣa rocate /
ŚBM, 6, 8, 1, 14.4 vi yat sūryo na rocate bṛhadbhā iti vi yat sūrya iva rocate bṛhadbhā ity etat /
ŚBM, 6, 8, 1, 14.4 vi yat sūryo na rocate bṛhadbhā iti vi yat sūrya iva rocate bṛhadbhā ity etat /
ŚBM, 13, 2, 7, 9.0 saṃśito raśminā haya iti raśminaivāśvaṃ sampādayati tasmādaśvo raśminā pratihṛto bhūyiṣṭhaṃ rocate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 5.1 ubhayato rucite pūrṇapātrīm abhimṛśanti puṣpākṣataphalayavahiraṇyamiśrām anādhṛṣṭam asyānādhṛṣyaṃ devānām ojo 'nabhiśastyabhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti //
Ṛgveda
ṚV, 1, 6, 1.2 rocante rocanā divi //
ṚV, 1, 43, 5.1 yaḥ śukra iva sūryo hiraṇyam iva rocate /
ṚV, 1, 58, 2.2 atyo na pṛṣṭham pruṣitasya rocate divo na sānu stanayann acikradat //
ṚV, 1, 94, 7.1 yo viśvataḥ supratīkaḥ sadṛṅṅ asi dūre cit san taḍid ivāti rocase /
ṚV, 1, 115, 2.1 sūryo devīm uṣasaṃ rocamānām maryo na yoṣām abhy eti paścāt /
ṚV, 1, 121, 6.1 adha pra jajñe taraṇir mamattu pra rocy asyā uṣaso na sūraḥ /
ṚV, 1, 140, 11.2 yat te śukraṃ tanvo rocate śuci tenāsmabhyaṃ vanase ratnam ā tvam //
ṚV, 1, 148, 4.1 purūṇi dasmo ni riṇāti jambhair ād rocate vana ā vibhāvā /
ṚV, 1, 149, 3.2 sūro na rurukvāñchatātmā //
ṚV, 1, 165, 12.1 eved ete prati mā rocamānā anedyaḥ śrava eṣo dadhānāḥ /
ṚV, 1, 188, 11.2 svāhākṛtīṣu rocate //
ṚV, 2, 7, 4.1 śuciḥ pāvaka vandyo 'gne bṛhad vi rocase /
ṚV, 3, 2, 3.2 rurucānam bhānunā jyotiṣā mahām atyaṃ na vājaṃ saniṣyann upa bruve //
ṚV, 3, 7, 5.2 divorucaḥ suruco rocamānā iḍā yeṣāṃ gaṇyā māhinā gīḥ //
ṚV, 3, 15, 6.2 devebhir deva surucā rucāno mā no martasya durmatiḥ pari ṣṭhāt //
ṚV, 3, 29, 6.1 yadī manthanti bāhubhir vi rocate 'śvo na vājy aruṣo vaneṣv ā /
ṚV, 3, 29, 7.1 jāto agnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ /
ṚV, 3, 29, 10.1 ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
ṚV, 3, 29, 14.1 pra saptahotā sanakād arocata mātur upasthe yad aśocad ūdhani /
ṚV, 3, 46, 3.1 pra mātrābhī ririce rocamānaḥ pra devebhir viśvato apratītaḥ /
ṚV, 3, 55, 11.1 nānā cakrāte yamyā vapūṃṣi tayor anyad rocate kṛṣṇam anyat /
ṚV, 3, 61, 5.2 ūrdhvam madhudhā divi pājo aśret pra rocanā ruruce raṇvasaṃdṛk //
ṚV, 4, 1, 17.1 neśat tamo dudhitaṃ rocata dyaur ud devyā uṣaso bhānur arta /
ṚV, 4, 5, 15.1 asya śriye samidhānasya vṛṣṇo vasor anīkaṃ dama ā ruroca /
ṚV, 4, 10, 5.2 śriye rukmo na rocata upāke //
ṚV, 4, 10, 6.2 tat te rukmo na rocata svadhāvaḥ //
ṚV, 4, 11, 1.1 bhadraṃ te agne sahasinn anīkam upāka ā rocate sūryasya /
ṚV, 4, 14, 1.1 praty agnir uṣaso jātavedā akhyad devo rocamānā mahobhiḥ /
ṚV, 4, 16, 4.1 svar yad vedi sudṛśīkam arkair mahi jyotī rurucur yad dha vastoḥ /
ṚV, 4, 51, 9.2 gūhantīr abhvam asitaṃ ruśadbhiḥ śukrās tanūbhiḥ śucayo rucānāḥ //
ṚV, 4, 55, 2.2 vidhātāro vi te dadhur ajasrā ṛtadhītayo rurucanta dasmāḥ //
ṚV, 5, 14, 4.1 agnir jāto arocata ghnan dasyūñ jyotiṣā tamaḥ /
ṚV, 6, 2, 6.2 sūro na hi dyutā tvaṃ kṛpā pāvaka rocase //
ṚV, 6, 15, 5.1 pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na bhānunā /
ṚV, 6, 35, 4.2 pīpihīṣaḥ sudughām indra dhenum bharadvājeṣu suruco rurucyāḥ //
ṚV, 6, 39, 4.1 ayaṃ rocayad aruco rucāno 'yaṃ vāsayad vy ṛtena pūrvīḥ /
ṚV, 6, 62, 2.1 tā yajñam ā śucibhiś cakramāṇā rathasya bhānuṃ rurucū rajobhiḥ /
ṚV, 6, 64, 1.1 ud u śriya uṣaso rocamānā asthur apāṃ normayo ruśantaḥ /
ṚV, 6, 64, 2.2 āvir vakṣaḥ kṛṇuṣe śumbhamānoṣo devi rocamānā mahobhiḥ //
ṚV, 7, 3, 6.1 susaṃdṛk te svanīka pratīkaṃ vi yad rukmo na rocasa upāke /
ṚV, 7, 3, 9.1 nir yat pūteva svadhitiḥ śucir gāt svayā kṛpā tanvā rocamānaḥ /
ṚV, 7, 8, 4.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
ṚV, 7, 10, 2.1 svar ṇa vastor uṣasām aroci yajñaṃ tanvānā uśijo na manma /
ṚV, 7, 56, 13.2 vi vidyuto na vṛṣṭibhī rucānā anu svadhām āyudhair yacchamānāḥ //
ṚV, 7, 62, 1.2 samo divā dadṛśe rocamānaḥ kratvā kṛtaḥ sukṛtaḥ kartṛbhir bhūt //
ṚV, 7, 69, 1.2 ghṛtavartaniḥ pavibhī rucāna iṣāṃ voᄆhā nṛpatir vājinīvān //
ṚV, 7, 77, 1.1 upo ruruce yuvatir na yoṣā viśvaṃ jīvam prasuvantī carāyai /
ṚV, 7, 77, 2.2 hiraṇyavarṇā sudṛśīkasaṃdṛg gavām mātā netry ahnām aroci //
ṚV, 8, 3, 20.1 nir agnayo rurucur nir u sūryo niḥ soma indriyo rasaḥ /
ṚV, 8, 9, 18.1 yad uṣo yāsi bhānunā saṃ sūryeṇa rocase /
ṚV, 8, 43, 8.2 agnir vaneṣu rocate //
ṚV, 8, 43, 10.1 ud agne tava tad ghṛtād arcī rocata āhutam /
ṚV, 8, 44, 21.2 śucī rocata āhutaḥ //
ṚV, 8, 55, 2.1 śataṃ śvetāsa ukṣaṇo divi tāro na rocante /
ṚV, 8, 56, 5.2 agniḥ śukreṇa śociṣā bṛhat sūro arocata divi sūryo arocata //
ṚV, 8, 56, 5.2 agniḥ śukreṇa śociṣā bṛhat sūro arocata divi sūryo arocata //
ṚV, 9, 2, 6.2 saṃ sūryeṇa rocate //
ṚV, 9, 23, 2.2 ruce jananta sūryam //
ṚV, 9, 83, 3.1 arūrucad uṣasaḥ pṛśnir agriya ukṣā bibharti bhuvanāni vājayuḥ /
ṚV, 9, 85, 9.1 adhi dyām asthād vṛṣabho vicakṣaṇo 'rūrucad vi divo rocanā kaviḥ /
ṚV, 9, 111, 1.2 dhārā sutasya rocate punāno aruṣo hariḥ /
ṚV, 9, 111, 2.3 tridhātubhir aruṣībhir vayo dadhe rocamāno vayo dadhe //
ṚV, 10, 3, 5.1 svanā na yasya bhāmāsaḥ pavante rocamānasya bṛhataḥ sudivaḥ /
ṚV, 10, 43, 9.2 vi rocatām aruṣo bhānunā śuciḥ svar ṇa śukraṃ śuśucīta satpatiḥ //
ṚV, 10, 45, 8.1 dṛśāno rukma urviyā vy adyaud durmarṣam āyuḥ śriye rucānaḥ /
ṚV, 10, 51, 3.2 taṃ tvā yamo acikec citrabhāno daśāntaruṣyād ati rocamānam //
ṚV, 10, 65, 5.2 yayor dhāma dharmaṇā rocate bṛhad yayor ubhe rodasī nādhasī vṛtau //
ṚV, 10, 69, 2.2 ghṛtenāhuta urviyā vi paprathe sūrya iva rocate sarpirāsutiḥ //
ṚV, 10, 88, 7.1 dṛśenyo yo mahinā samiddho 'rocata diviyonir vibhāvā /
ṚV, 10, 118, 3.1 sa āhuto vi rocate 'gnir īḍenyo girā /
ṚV, 10, 118, 4.2 rocamāno vibhāvasuḥ //
ṚV, 10, 122, 5.2 tvām marjayan maruto dāśuṣo gṛhe tvāṃ stomebhir bhṛgavo vi rurucuḥ //
Ṛgvedakhilāni
ṚVKh, 1, 12, 1.2 yuvor dānāso divi nāditeyo yuvoḥ payāṃsi rurucire suśukrā //
ṚVKh, 3, 7, 2.1 śataṃ śvetāsa ukṣaṇo divi tāro na rocante /
ṚVKh, 3, 8, 5.2 agniḥ śukreṇa śociṣā bṛhat sūryo arocata divi sūryo arocata /
ṚVKh, 3, 8, 5.2 agniḥ śukreṇa śociṣā bṛhat sūryo arocata divi sūryo arocata /
ṚVKh, 4, 9, 7.2 agniś śukreṇa śociṣā bṛhat sūryo arocata divi sūryo arocata /
ṚVKh, 4, 9, 7.2 agniś śukreṇa śociṣā bṛhat sūryo arocata divi sūryo arocata /
ṚVKh, 4, 9, 7.3 ghṛtair havyebhir āhutaṃ dyumat sūryo na rocan te 'gnau havyāni dhattanāgnau brahmāṇi kevalāgne bṛhantam adhvare /
Arthaśāstra
ArthaŚ, 1, 10, 3.1 sa sattribhiḥ śapathapūrvam ekaikam amātyam upajāpayet adhārmiko 'yaṃ rājā sādhu dhārmikam anyam asya tatkulīnam aparuddhaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 5.1 senāpatir asatpragraheṇāvakṣiptaḥ sattribhir ekaikam amātyam upajāpayet lobhanīyenārthena rājavināśāya sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 11.1 kāpaṭikaścātra pūrvāvaruddhasteṣām arthamānāvakṣiptam ekaikam amātyam upajapet asatpravṛtto 'yaṃ rājā sādhvenaṃ hatvānyaṃ pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
Buddhacarita
BCar, 4, 93.1 na cānuvartanaṃ tanme rucitaṃ yatra nārjavam /
Lalitavistara
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
LalVis, 12, 2.6 tat prativedayiṣyāmastāvat kumārasya katamā te kanyā rocata iti /
Mahābhārata
MBh, 1, 2, 236.1 śrutvā tvidam upākhyānaṃ śrāvyam anyan na rocate /
MBh, 1, 33, 30.2 sarveṣām eva me buddhiḥ pannagānāṃ na rocate //
MBh, 1, 43, 24.1 na cāpyavamatasyeha vastuṃ roceta kasyacit /
MBh, 1, 68, 1.13 śṛṇu bhadre lokavṛttaṃ śrutvā yad rocate tava /
MBh, 1, 68, 11.1 nārīṇāṃ ciravāso hi bāndhaveṣu na rocate /
MBh, 1, 74, 9.3 tasmāt saṃkīrṇavṛtteṣu vāso mama na rocate /
MBh, 1, 79, 5.3 tasmān na grahīṣye rājann iti me rocate manaḥ /
MBh, 1, 99, 4.5 rocate me vacastubhyaṃ mamāpi vacanaṃ śṛṇu /
MBh, 1, 99, 20.2 uktaṃ bhavatyā yacchreyaḥ paramaṃ rocate mama //
MBh, 1, 134, 19.5 ihaiva vastavyam iti manmano rocate 'nuja /
MBh, 1, 151, 25.102 tasmāt saputrā gacchethā brāhmaṇi yadi rocate /
MBh, 1, 151, 25.108 ekasārthāḥ prayātāsmo brāhmaṇyā yadi rocate /
MBh, 1, 163, 7.4 ruruce sādhikaṃ subhrūr āpatantī nabhastalāt /
MBh, 1, 165, 28.3 kṣamā māṃ bhajate tasmād gamyatāṃ yadi rocate //
MBh, 1, 192, 7.76 etan mama mataṃ sarvaiḥ kriyatāṃ yadi rocate /
MBh, 1, 194, 10.3 pāṇḍavān bharataśreṣṭha vikramastatra rocatām //
MBh, 1, 194, 11.3 tāvat praharaṇīyāste rocatāṃ tava vikramaḥ //
MBh, 1, 194, 14.4 yāvan na vardhate mitrai rocatāṃ tatra vikramaḥ //
MBh, 1, 195, 1.2 na rocate vigraho me pāṇḍuputraiḥ kathaṃcana /
MBh, 1, 199, 6.2 tato 'bravīd vāsudevo gamanaṃ mama rocate /
MBh, 1, 199, 22.14 pāṇḍor niveśanaṃ śīghraṃ nīyatāṃ yadi rocate /
MBh, 1, 212, 22.2 yad asya rucitaṃ kartuṃ tat kurudhvam atandritāḥ //
MBh, 1, 213, 12.52 kāmavyāhāriṇī kṛṣṇā rocatāṃ te vaco mama /
MBh, 1, 214, 15.2 sāyāhne punar eṣyāmo rocatāṃ te janārdana //
MBh, 1, 214, 16.2 kuntīmātar mamāpyetad rocate yad vayaṃ jale /
MBh, 1, 221, 17.2 rocatām eṣa vopāyo vimokṣāya hutāśanāt //
MBh, 2, 12, 3.1 hariścandraṃ ca rājarṣiṃ rocamānaṃ viśeṣataḥ /
MBh, 2, 15, 8.2 balena sadṛśaṃ nāsti vīryaṃ tu mama rocate //
MBh, 2, 16, 6.2 iti buddhimatāṃ nītistanmamāpīha rocate //
MBh, 2, 50, 25.1 ājamīḍha ripor lakṣmīr mā te rociṣṭa bhārata /
MBh, 2, 51, 4.3 dyūtena pāṇḍuputrebhyastat tubhyaṃ tāta rocatām //
MBh, 2, 51, 12.3 tad rocatāṃ śakuner vākyam adya sabhāṃ kṣipraṃ tvam ihājñāpayasva //
MBh, 2, 51, 14.2 vākyaṃ na me rocate yat tvayoktaṃ yat te priyaṃ tat kriyatāṃ narendra /
MBh, 2, 55, 1.3 mumūrṣor auṣadham iva na rocetāpi te śrutam //
MBh, 2, 57, 15.2 dhruvaṃ na roced bharatarṣabhasya patiḥ kumāryā iva ṣaṣṭivarṣaḥ //
MBh, 2, 66, 23.2 jeṣyāmastān vayaṃ rājan rocatāṃ te paraṃtapa //
MBh, 2, 72, 10.2 uttiṣṭhanti vināśānte naraṃ taccāsya rocate //
MBh, 2, 72, 33.1 tatra me rocate nityaṃ pārthaiḥ sārdhaṃ na vigrahaḥ /
MBh, 3, 6, 14.2 yathāturasyeva hi pathyam annaṃ na rocate smāsya tad ucyamānam //
MBh, 3, 8, 11.3 nityaṃ hi me kathayatas tava buddhir hi rocate //
MBh, 3, 84, 20.1 ācakṣva na hi no brahman rocate tam ṛte 'rjunam /
MBh, 3, 96, 20.1 teṣāṃ tadāsīd rucitam ilvalasyopabhikṣaṇam /
MBh, 3, 183, 3.2 araṇyagamanaṃ kṣipraṃ rocatāṃ vo guṇādhikam //
MBh, 3, 183, 9.1 gamiṣyāmi mahāprājñe rocate me vacas tava /
MBh, 3, 197, 28.2 patiśuśrūṣayā dharmo yaḥ sa me rocate dvija //
MBh, 3, 201, 6.1 vyājena carate dharmam arthaṃ vyājena rocate /
MBh, 3, 219, 21.3 tvayā no rocate skanda sahavāsaś ciraṃ prabho //
MBh, 3, 241, 4.2 gamanaṃ me na rucitaṃ tava tanna kṛtaṃ ca te //
MBh, 3, 241, 33.2 asmākaṃ rocate caiva śreyaś ca tava bhārata /
MBh, 3, 241, 35.1 rocate me vacaḥ kṛtsnaṃ brāhmaṇānāṃ na saṃśayaḥ /
MBh, 3, 241, 35.2 rocate yadi yuṣmākaṃ tan mā prabrūta māciram //
MBh, 3, 267, 29.2 plavoḍupapratāraśca naivātra mama rocate //
MBh, 3, 278, 29.2 pradānam eva tasmān me rocate duhitus tava //
MBh, 3, 281, 79.2 vasāveha kṣapām etāṃ rucitaṃ yadi te 'nagha //
MBh, 3, 287, 7.2 evaṃ vatsyāmi te gehe yadi te rocate 'nagha //
MBh, 3, 290, 20.3 prabhāsantaṃ bhānumantaṃ mahāntaṃ yathādityaṃ rocamānaṃ tathaiva //
MBh, 4, 1, 11.1 eteṣāṃ katamo rājannivāsastava rocate /
MBh, 4, 1, 11.3 yatra te rocate rājaṃstatra gacchāmahe vayam /
MBh, 4, 1, 14.4 tatra me rocate pārtha matsyarājāntike 'nagha //
MBh, 4, 3, 1.8 sa tvaṃ mṛduśca śūraśca kiṃ nu te rocate tviha /
MBh, 4, 3, 11.4 na ca māṃ vetsyati parastat te rocatu pārthiva /
MBh, 4, 4, 1.3 mama cāpi yathābuddhi rucitāni viniścayāt //
MBh, 4, 9, 5.2 na śakyate jīvitum anyakarmaṇā na ca tvad anyo mama rocate nṛpaḥ //
MBh, 4, 19, 25.2 nānyapiṣṭaṃ hi matsyasya candanaṃ kila rocate //
MBh, 4, 29, 7.1 tatra yātrā mama matā yadi te rocate 'nagha /
MBh, 4, 46, 4.2 tasmād rājan bravīmyeṣa vākyaṃ te yadi rocate //
MBh, 4, 47, 16.2 atra yā māmakī buddhiḥ śrūyatāṃ yadi rocate /
MBh, 4, 63, 35.2 athavā manyase rājan dīvyāva yadi rocate //
MBh, 5, 4, 25.2 eteṣāṃ preṣyatāṃ śīghram etaddhi mama rocate //
MBh, 5, 10, 30.2 evaṃ me rocate saṃdhiḥ śakreṇa saha nityadā //
MBh, 5, 15, 12.2 sarve śibikayā rājann etaddhi mama rocate //
MBh, 5, 15, 15.2 dṛḍhaṃ me rucitaṃ devi tvadvaśo 'smi varānane //
MBh, 5, 25, 4.2 sabhrātṛputrasvajanasya rājñas tad rocatāṃ pāṇḍavānāṃ śamo 'stu //
MBh, 5, 30, 17.2 na tasya yuddhaṃ rocate vai kadācid vaiśyāputraṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 37, 18.2 tadauṣadhaṃ pathyam ivāturasya na rocate tava vaicitravīrya //
MBh, 5, 47, 37.1 yadā draṣṭā sṛñjayānām anīke dhṛṣṭadyumnaṃ pramukhe rocamānam /
MBh, 5, 48, 7.3 jvalantau rocamānau ca vyāpyātītau mahābalau //
MBh, 5, 57, 8.2 te yuddhaṃ nābhinandanti tat tubhyaṃ tāta rocatām //
MBh, 5, 59, 23.1 śamo me rocate nityaṃ pārthaistāta na vigrahaḥ /
MBh, 5, 70, 89.2 yat tubhyaṃ rocate kṛṣṇa svasti prāpnuhi kauravān /
MBh, 5, 71, 24.1 sarvathā tvatkṣamaṃ caitad rocate ca mamānagha /
MBh, 5, 90, 15.2 tava madhyāvataraṇaṃ mama kṛṣṇa na rocate //
MBh, 5, 90, 16.2 pratīpaṃ vacanaṃ madhye tava kṛṣṇa na rocate //
MBh, 5, 95, 17.2 avagāhyaiva vicitau na ca me rocate varaḥ //
MBh, 5, 97, 16.1 paśya yadyatra te kaścid rocate guṇato varaḥ /
MBh, 5, 97, 20.3 na me 'tra rocate kaścid anyato vraja māciram //
MBh, 5, 98, 16.1 mātale kaścid atrāpi rucitaste varo bhavet /
MBh, 5, 101, 17.2 mātale paśya yadyatra kaścit te rocate varaḥ //
MBh, 5, 101, 25.2 eṣa me rucitastāta jāmātā bhujagottamaḥ //
MBh, 5, 102, 6.2 sumukho bhavataḥ pautro rocate duhituḥ patiḥ //
MBh, 5, 102, 7.1 yadi te rocate saumya bhujagottama māciram /
MBh, 5, 122, 19.1 rocate te pitustāta pāṇḍavaiḥ saha saṃgamaḥ /
MBh, 5, 122, 19.2 sāmātyasya kuruśreṣṭha tat tubhyaṃ tāta rocatām //
MBh, 5, 126, 35.2 bhavatām ānukūlyena yadi roceta bhāratāḥ //
MBh, 5, 154, 9.1 rocate me mahābāho kriyatāṃ yad anantaram /
MBh, 5, 190, 6.2 yadi te rocate rājan vakṣyāmi śṛṇu me vacaḥ /
MBh, 6, 60, 67.1 na rocate me saṃgrāmo haiḍimbena durātmanā /
MBh, 6, 60, 69.1 tanna me rocate yuddhaṃ pāṇḍavair jitakāśibhiḥ /
MBh, 6, 103, 46.2 rucite tava vārṣṇeya mantraṃ pṛcchāma kauravam //
MBh, 6, 103, 50.3 rocate me mahābāho satataṃ tava bhāṣitam //
MBh, 6, 103, 73.2 aprasūte ca duṣprekṣye na yuddhaṃ rocate mama //
MBh, 6, 116, 45.3 tāvat te pāṇḍavaiḥ sārdhaṃ saubhrātraṃ tāta rocatām //
MBh, 6, 116, 46.2 etat te rocatāṃ vākyaṃ yad ukto 'si mayānagha /
MBh, 7, 1, 31.1 sarvaśastrabhṛtāṃ śreṣṭhaṃ rocamānam ivātithim /
MBh, 7, 72, 3.1 kirantaṃ śaravarṣāṇi rocamāna ivāṃśumān /
MBh, 7, 74, 36.2 kim ihānantaraṃ kāryaṃ jyāyiṣṭhaṃ tava rocate //
MBh, 7, 76, 24.2 rocamānāvadṛśyetām indrāgnyoḥ sadṛśau raṇe //
MBh, 7, 102, 18.3 gamanaṃ rocate mahyaṃ yatra yātau mahārathau //
MBh, 7, 131, 98.1 sa dagdhvākṣauhiṇīṃ bāṇair nairṛtān ruruce bhṛśam /
MBh, 8, 4, 71.1 rocamānau naravyāghrau rocamānau grahāv iva /
MBh, 8, 6, 19.1 śrutvā yatheṣṭaṃ ca kuru vīra yat tava rocate /
MBh, 8, 26, 22.2 vādyamānāny arocanta meghaśabdā yathā divi //
MBh, 8, 40, 84.2 śramo mā bādhate kṛṣṇa yathā vā tava rocate //
MBh, 9, 3, 9.2 śrutvā kuru mahārāja yadi te rocate 'nagha //
MBh, 9, 4, 6.2 ucyamānaṃ mahābāho na me viprāgrya rocate //
MBh, 9, 62, 25.1 tatra me gamanaṃ prāptaṃ rocate tava mādhava /
MBh, 10, 2, 12.2 utthānaṃ te vigarhanti prājñānāṃ tanna rocate //
MBh, 10, 3, 13.2 bhavatyanityaprajñatvāt sā tasyaiva na rocate //
MBh, 12, 9, 1.3 dhārayitvāpi te śrutvā rocatāṃ vacanaṃ mama //
MBh, 12, 76, 4.2 yad yad ācarate rājā tat prajānāṃ hi rocate //
MBh, 12, 79, 10.2 rucite vartate dharmo na balāt sampravartate //
MBh, 12, 81, 5.1 yastasyārtho na roceta na taṃ tasya prakāśayet /
MBh, 12, 83, 52.2 tasya me rocase rājan kṣudhitasyeva bhojanam //
MBh, 12, 83, 53.1 amātyā me na rocante vitṛṣṇasya yathodakam /
MBh, 12, 90, 15.3 kaccid rocejjanapade kaccid rāṣṭre ca me yaśaḥ //
MBh, 12, 90, 18.1 ekāntena hi sarveṣāṃ na śakyaṃ tāta rocitum /
MBh, 12, 97, 22.2 āsan rājñāṃ purāṇānāṃ sarvaṃ tanmama rocate //
MBh, 12, 106, 3.3 yadyetad rocate rājan punar brūhi bravīmi te //
MBh, 12, 110, 23.1 ayaṃ vo rocatāṃ dharma iti vācyaḥ prayatnataḥ /
MBh, 12, 112, 25.1 na tvevaṃ mama saṃtoṣād rocate 'nyanmṛgādhipa /
MBh, 12, 128, 9.3 tathā tathā vijānāti vijñānaṃ cāsya rocate //
MBh, 12, 135, 7.2 na sa saṃśayam āpnoti rocatāṃ vāṃ vrajāmahe //
MBh, 12, 141, 15.2 daivayogavimūḍhasya nānyā vṛttir arocata //
MBh, 12, 149, 82.1 na me mānuṣaloko 'yaṃ muhūrtam api rocate /
MBh, 12, 192, 23.3 svarga ārohyatāṃ vipra kiṃ vā te rocate 'nagha //
MBh, 12, 205, 1.3 teṣāṃ vijñānaniṣṭhānām anyat tattvaṃ na rocate //
MBh, 12, 218, 3.1 bale keyam apakrāntā rocamānā śikhaṇḍinī /
MBh, 12, 218, 5.2 kā tvaṃ baler apakrāntā rocamānā śikhaṇḍinī /
MBh, 12, 224, 48.2 ato yanmanyate dhātā tasmāt tat tasya rocate //
MBh, 12, 251, 12.3 yadā niyatidaurbalyam athaiṣām eva rocate //
MBh, 12, 251, 18.1 yadā niyatikārpaṇyam athaiṣām eva rocate /
MBh, 12, 265, 7.1 vyājena carato dharmam arthavyājo 'pi rocate /
MBh, 12, 315, 4.2 vedān anekadhā kartuṃ yadi te rucitaṃ vibho //
MBh, 12, 315, 6.1 kṣitiṃ vā devalokaṃ vā gamyatāṃ yadi rocate /
MBh, 12, 318, 56.1 ato me rocate gantum ādityaṃ dīptatejasam /
MBh, 13, 46, 4.1 yadi vai strī na roceta pumāṃsaṃ na pramodayet /
MBh, 13, 52, 21.1 niyamaṃ kaṃcid ārapsye yuvayor yadi rocate /
MBh, 13, 57, 43.2 pitāmahasya yad vākyaṃ tad vo rocatviti prabhuḥ //
MBh, 13, 81, 10.3 na tvām icchāmi bhadraṃ te gamyatāṃ yatra rocate //
MBh, 13, 102, 28.2 yathā ca rocate tubhyaṃ tathā kartāsmyahaṃ mune //
MBh, 13, 109, 56.2 na caite svargakāmasya rocante sukhamedhasaḥ //
MBh, 14, 15, 21.2 rocatāṃ gamanaṃ mahyaṃ tavāpi puruṣarṣabha //
MBh, 14, 15, 25.1 tad gatvā taṃ mahātmānaṃ yadi te rocate 'rjuna /
MBh, 14, 27, 15.2 arciteṣu pralīneṣu teṣvanyad rocate vanam //
MBh, 14, 28, 18.1 ahiṃsā sarvabhūtānāṃ nityam asmāsu rocate /
MBh, 14, 51, 23.1 rucitaṃ hi mamaitat te dvārakāgamanaṃ prabho /
MBh, 14, 51, 43.1 rocate me mahābāho gamanaṃ tava keśava /
MBh, 14, 62, 11.1 rocate me mahābāho yad idaṃ bhāṣitaṃ tvayā /
Manusmṛti
ManuS, 3, 61.1 yadi hi strī na roceta pumāṃsaṃ na pramodayet /
ManuS, 3, 62.1 striyāṃ tu rocamānāyāṃ sarvaṃ tad rocate kulam /
ManuS, 3, 62.1 striyāṃ tu rocamānāyāṃ sarvaṃ tad rocate kulam /
ManuS, 3, 62.2 tasyāṃ tv arocamānāyāṃ sarvam eva na rocate //
ManuS, 3, 231.1 yad yad roceta viprebhyas tat tad dadyād amatsaraḥ /
ManuS, 3, 254.2 sampannam ity abhyudaye daive rucitam ity api //
ManuS, 4, 20.2 tathā tathā vijānāti vijñānaṃ cāsya rocate //
Rāmāyaṇa
Rām, Bā, 67, 17.1 yadi vo rocate vṛttaṃ janakasya mahātmanaḥ /
Rām, Ay, 8, 22.2 etaddhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava //
Rām, Ay, 18, 2.1 na rocate mamāpy etad ārye yad rāghavo vanam /
Rām, Ay, 18, 17.2 yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate //
Rām, Ay, 20, 10.2 tathāpy upekṣaṇīyaṃ te na me tad api rocate //
Rām, Ay, 26, 13.2 vanavāsasya śūrasya caryā hi mama rocate //
Rām, Ay, 41, 8.2 etaddhi rocate mahyaṃ vanye 'pi vividhe sati //
Rām, Ay, 41, 22.2 rocate me mahāprājña kṣipram āruhyatām iti //
Rām, Ār, 8, 10.1 na hi me rocate vīra gamanaṃ daṇḍakān prati /
Rām, Ār, 8, 29.2 vicārya buddhyā tu sahānujena yad rocate tat kuru mācireṇa //
Rām, Ār, 32, 23.1 rocate yadi te vākyaṃ mamaitad rākṣaseśvara /
Rām, Ār, 51, 16.1 mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate /
Rām, Ki, 5, 12.1 rocate yadi vā sakhyaṃ bāhur eṣa prasāritaḥ /
Rām, Ki, 15, 8.1 sahasā tava niṣkrāmo mama tāvan na rocate /
Rām, Ki, 37, 3.3 kiṣkindhāyā viniṣkrāma yadi te saumya rocate //
Rām, Ki, 48, 10.1 hitārtham etad uktaṃ vaḥ kriyatāṃ yadi rocate /
Rām, Ki, 52, 31.2 alaṃ viṣādena bilaṃ praviśya vasāma sarve yadi rocate vaḥ //
Rām, Su, 22, 39.1 vibhajāma tataḥ sarvā vivādo me na rocate /
Rām, Su, 22, 40.2 ajāmukhyā yad uktaṃ hi tad eva mama rocate //
Rām, Su, 25, 28.2 abhiyācāma vaidehīm etaddhi mama rocate //
Rām, Su, 28, 35.1 asatyāni ca yuddhāni saṃśayo me na rocate /
Rām, Su, 31, 23.2 na hi me tena hīnāyā vāsaḥ svarge 'pi rocate //
Rām, Su, 35, 10.1 mama pratipradānaṃ hi rāvaṇasya na rocate /
Rām, Su, 39, 3.2 na bhedasādhyā baladarpitā janāḥ parākramastveṣa mameha rocate //
Rām, Su, 45, 29.2 pramāpaṇaṃ tveva mamāsya rocate na vardhamāno 'gnir upekṣituṃ kṣamaḥ //
Rām, Yu, 10, 21.1 nivāryamāṇasya mayā hitaiṣiṇā na rocate te vacanaṃ niśācara /
Rām, Yu, 13, 15.2 prakṛtyā dharmaśīlasya rāghavasyāpyarocata //
Rām, Yu, 13, 17.1 vibhīṣaṇasya mantro 'yaṃ mama lakṣmaṇa rocate /
Rām, Yu, 13, 17.2 brūhi tvaṃ sahasugrīvastavāpi yadi rocate //
Rām, Yu, 13, 18.2 ubhābhyāṃ sampradhāryāryaṃ rocate yat tad ucyatām //
Rām, Yu, 13, 20.1 kimarthaṃ no naravyāghra na rociṣyati rāghava /
Rām, Yu, 26, 9.1 tanmahyaṃ rocate saṃdhiḥ saha rāmeṇa rāvaṇa /
Rām, Yu, 26, 10.2 virodhaṃ mā gamastena saṃdhiste tena rocatām //
Rām, Yu, 52, 16.2 ekasya gamanaṃ tatra na hi me rocate tava //
Rām, Yu, 52, 21.2 rucitaścet svayā buddhyā rākṣaseśvara taṃ śṛṇu //
Rām, Yu, 82, 19.2 yuktaṃ vibhīṣaṇenoktaṃ mohāt tasya na rocate //
Rām, Utt, 23, 11.1 rākṣasasya sakhitvaṃ vai bhavadbhiḥ saha rocate /
Rām, Utt, 29, 13.1 surāḥ śṛṇuta madvākyaṃ yat tāvanmama rocate /
Rām, Utt, 29, 16.2 evam etasya pāpasya nigraho mama rocate //
Rām, Utt, 37, 10.2 kālo hyatītaḥ sumahān gamane rocatāṃ matiḥ //
Rām, Utt, 75, 2.2 pāvanastava durdharṣo rocatāṃ kratupuṃgavaḥ //
Rām, Utt, 80, 19.2 sāntvapūrvam athovāca vāsasta iha rocatām //
Rām, Utt, 90, 9.2 yudhājit prītisaṃyuktaṃ śrūyatāṃ yadi rocate //
Rām, Utt, 90, 13.2 rocatāṃ te mahābāho nāhaṃ tvām anṛtaṃ vade //
Saundarānanda
SaundĀ, 12, 14.2 na martyeṣu na deveṣu pravṛttirmama rocate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 22.2 rocate yad yadā yebhyas tat teṣām āharet tadā //
Bodhicaryāvatāra
BoCA, 7, 6.2 kathaṃ te rocate bhoktuṃ kathaṃ nidrā kathaṃ ratiḥ //
BoCA, 9, 89.2 śokādyārtāya mṛṣṭādi sukhaṃ cetkiṃ na rocate //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 3.1 tena yad rocate sādhu pūjyebhyaḥ pūjitaṃ dinam /
BKŚS, 7, 35.1 na cānena vinā mahyaṃ nirvāṇam api rocate /
BKŚS, 7, 80.2 yuktasac cānukūlaṃ ca vacaḥ kasmai na rocate //
BKŚS, 13, 15.2 yad eva rucitam tābhyāṃ tat taivāsmi pravartitaḥ //
BKŚS, 16, 32.2 yad vā yad rucitaṃ tasyai tatra tatrāramāvahi //
BKŚS, 17, 46.2 yena vo rocate gantuṃ tena prasthīyatām iti //
BKŚS, 20, 300.2 utkaṇṭhāviṣayād anyat kiṃ sotkaṇṭhāya rocate //
BKŚS, 22, 64.2 yady asau rocate tubhyaṃ tataḥ prastūyatām iti //
BKŚS, 26, 45.2 tenāsmai rucitaṃ yat tad āśu saṃpādyatām iti //
BKŚS, 27, 42.1 anenāpi vihasyoktaṃ yad yad devāya rocate /
BKŚS, 27, 45.2 rocate yo varas tasyai tasmai sā dīyatām iti //
BKŚS, 27, 47.2 bhavatyai rocate neti mātar ākhyāyatām iti //
Daśakumāracarita
DKCar, 2, 1, 75.1 devo 'pi yathā te rocate iti tamābhāṣya gatvā ca tannirdiṣṭena mārgeṇa nagarād bahir atimahato rohiṇadrumasya kasyacitkṣaumāvadātasaikate gaṅgātaraṅgapavanapātaśītale tale dviradādavatatara //
DKCar, 2, 2, 137.1 tvayādya sādhutonmīliteti tat prāyas tvatpūrvāvadānebhyo na rocate //
DKCar, 2, 3, 143.1 tvaṃ tu bhaviṣyasi yathāpurākāraiva yadi bhavatyai bhavatpriyāya caivaṃ roceta na cāsminvidhau visaṃvādaḥ kāyaḥ iti //
DKCar, 2, 5, 113.1 so 'yamabhyupāyo 'nuṣṭheyo yadi tubhyaṃ rocate iti //
DKCar, 2, 8, 98.0 arucite 'rthe codayannarthīvākṣigato 'hamasya hāsyo jātaḥ //
Kirātārjunīya
Kir, 2, 5.1 iyam iṣṭaguṇāya rocatāṃ rucirārthā bhavate 'pi bhāratī /
Kir, 9, 35.1 na srajo rurucire ramaṇībhyaś candanāni virahe madirā vā /
Kāmasūtra
KāSū, 3, 2, 15.1 icchasi māṃ necchasi vā kiṃ te ahaṃ rucito na rucito veti pṛṣṭā ciraṃ sthitvā nirbadhyamānā tadānukūlyena śiraḥ kampayet /
KāSū, 3, 2, 15.1 icchasi māṃ necchasi vā kiṃ te ahaṃ rucito na rucito veti pṛṣṭā ciraṃ sthitvā nirbadhyamānā tadānukūlyena śiraḥ kampayet /
KāSū, 4, 1, 10.1 bhojane ca rucitam idam asmai dveṣyam idaṃ pathyam idam apathyam idam iti ca vindyāt //
Kūrmapurāṇa
KūPur, 1, 7, 62.2 tadbhāvitāḥ prapadyante tasmāt tat tasya rocate //
KūPur, 2, 22, 73.2 sampannam ityabhyudaye daive rocata ityapi //
Liṅgapurāṇa
LiPur, 1, 70, 254.1 tadbhāvitāḥ prapadyante tasmāttattasya rocate /
LiPur, 1, 92, 42.1 rocate me sadā vāso yena kāryeṇa tacchṛṇu /
Matsyapurāṇa
MPur, 28, 9.2 asatsaṃkīrṇavṛtteṣu vāso mama na rocate //
MPur, 47, 148.1 rocamānāya caṇḍāya sphītāya ṛṣabhāya ca /
MPur, 148, 21.1 etanme dehi deveśa nānyo me rocate varaḥ /
MPur, 148, 69.1 eko'bhyupāyo daṇḍo'tra bhavatāṃ yadi rocate /
Suśrutasaṃhitā
Su, Sū., 46, 479.2 viśuddharasane tasmai rocate 'nnamapūrvavat //
Viṣṇupurāṇa
ViPur, 1, 5, 61.2 tadbhāvitāḥ prapadyante tasmāt tat tasya rocate //
ViPur, 1, 11, 38.2 kartuṃ vyavasitaṃ tan naḥ kathyatāṃ yadi rocate //
ViPur, 2, 15, 12.3 yadrocate dvijaśreṣṭha tattvaṃ bhuṅkṣva yathecchayā //
ViPur, 3, 18, 30.2 upekṣā śreyasī vākyaṃ rocatāṃ yanmayeritam //
ViPur, 5, 8, 5.2 vayametānyabhīpsāmaḥ pātyantāṃ yadi rocate //
ViPur, 5, 37, 19.2 idānīṃ gamyatāṃ svargo bhavatā yadi rocate //
Śatakatraya
ŚTr, 3, 30.2 itthaṃ kasya kṛte kutaḥ sa vidhinā kīdṛkpadaṃ sampadāṃ svātmanyeva samāptahemamahimā merur na me rocate //
Bhāgavatapurāṇa
BhāgPur, 3, 21, 22.3 suparṇapakṣopari rocamānaḥ premasmitodvīkṣaṇavibhramadbhrūḥ //
BhāgPur, 3, 24, 31.2 yāni yāni ca rocante svajanānām arūpiṇaḥ //
BhāgPur, 4, 26, 15.1 na tathaitarhi rocante gṛheṣu gṛhasampadaḥ /
BhāgPur, 8, 6, 31.1 tat tvarocata daityasya tatrānye ye 'surādhipāḥ /
BhāgPur, 11, 2, 27.1 tān rocamānān svarucā brahmaputropamān nava /
BhāgPur, 11, 21, 34.2 mānināṃ cātilubdhānāṃ madvārttāpi na rocate //
Bhāratamañjarī
BhāMañj, 1, 1186.2 tadanāyāsamamṛtaṃ bata kasya na rocate //
BhāMañj, 7, 401.1 adyāpi rocatāṃ saṃdhiryuṣmākaṃ pāṇḍunandanaiḥ /
BhāMañj, 13, 550.1 yadbhavānmadhuraṃ vakti tanmahyaṃ nādya rocate /
Garuḍapurāṇa
GarPur, 1, 114, 10.1 ekaḥ vai sevate nityam anyaś cetapi rocate /
GarPur, 1, 115, 42.2 tathātathāsya medhā syādvijñānaṃ cāsya rocate //
Hitopadeśa
Hitop, 2, 53.3 yad eva rocate yasmai bhavet tat tasya sundaram //
Hitop, 3, 1.3 viṣṇuśarmaṇoktaṃ yad evaṃ bhavadbhyo rocate tat kathayāmi /
Kathāsaritsāgara
KSS, 1, 2, 70.1 nāmnā vararuciś cāyaṃ tat tad asmai hi rocate /
KSS, 3, 5, 45.1 etad bhavadgṛhaṃ jīrṇaṃ mahyaṃ na khalu rocate /
KSS, 5, 1, 141.2 na tāvad asmai sāmānyo vipraḥ prāyeṇa rocate //
KSS, 6, 2, 22.2 jugupsitam asṛṅmāṃsaṃ gṛhyatāṃ yadi rocate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 405.2 yadi tvātyantiko vāso rocetāsya guroḥ kule /
Skandapurāṇa
SkPur, 10, 19.2 pūjāṃ gṛhāṇa tāṃ putri gaccha vā yatra rocate //
SkPur, 12, 9.2 sa ceddadāti māṃ vipra tubhyaṃ tadrucitaṃ mama //
Tantrāloka
TĀ, 1, 267.1 vikalpasrakṣyamāṇānyarucitāṃśasahiṣṇunaḥ /
TĀ, 1, 270.2 parīkṣā kathyate mātṛrucitā kalpitāvadhiḥ //
Āryāsaptaśatī
Āsapt, 1, 54.2 arasā sālaṅkṛtir api na rocate śālabhañjīva //
Āsapt, 2, 453.1 mānagrahagurukopād anu dayitāty eva rocate mahyam /
Āsapt, 2, 648.1 subhagaṃ vadati janas taṃ nijapatir iti naiṣa rocate mahyam /
Śukasaptati
Śusa, 19, 1.2 śukaḥ prāha kuru yadrocate bhīru yadi kartuṃ tvamīśvarā /
Śusa, 25, 1.3 kuru yadrocate kartuṃ yadi vetsi pratīṅgitam /
Haribhaktivilāsa
HBhVil, 3, 77.2 ye tvāṃ trivikrama sadā hṛdi śīlayanti kādambinīrucir arociṣam ambujākṣa /
HBhVil, 5, 34.3 tān sarvān samparityajya tāmraṃ tu mama rocate //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 29.0 yadā rucito gharma iti //
KaṭhĀ, 2, 5-7, 31.0 sam agnir agnināgata saṃ devena savitrā saṃ sūryeṇa rocate svāheti //
KaṭhĀ, 2, 5-7, 33.0 sam agnis tapasāgata saṃ devena savitrā saṃ sūryeṇārukta //
KaṭhĀ, 3, 4, 247.0 tair etasmin yajñe gharme rucite 'vaikṣata //
KaṭhĀ, 3, 4, 257.0 devā vai mahāvīrād rucitād abibhayus sarvān no 'yaṃ tejasoddhakṣyatīti //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 72.2 tathā hi teṣāṃ tayā viparītasaṃjñayā tad bhaiṣajyamupanāmitaṃ varṇenāpi na rocate gandhenāpi rasenāpi na rocate //
SDhPS, 15, 72.2 tathā hi teṣāṃ tayā viparītasaṃjñayā tad bhaiṣajyamupanāmitaṃ varṇenāpi na rocate gandhenāpi rasenāpi na rocate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 18.2 yattvayoktaṃ ca vacanaṃ na hi me rocate priye /
SkPur (Rkh), Revākhaṇḍa, 41, 15.1 varaṃ vṛṇīṣva bho vatsa yatte manasi rocate /
SkPur (Rkh), Revākhaṇḍa, 45, 24.3 asaṃbhāvyaṃ na vaktavyaṃ manaso yanna rocate //
SkPur (Rkh), Revākhaṇḍa, 67, 7.2 yaduktaṃ vacanaṃ devi na tanme rocate priye /
SkPur (Rkh), Revākhaṇḍa, 67, 93.3 pratyayaṃ me kuruṣvādya yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 120, 11.2 varaṃ vṛṇīṣva bhadraṃ te yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 141, 4.2 varaṃ brūhi mahāvyādha yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 172, 9.2 prārthayasva yathākāmaṃ yaste manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 181, 63.2 yadi te rocate bhadre duḥkhāsīnaṃ ca te yadi /
SkPur (Rkh), Revākhaṇḍa, 186, 32.3 dadāmi te dvijaśreṣṭha yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 209, 35.2 varado 'smi varaṃ vatsa vṛṇu yattava rocate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 25.0 uttamāṃ pariśiṣya rucito gharma ity ukte 'rūrucad ity abhiṣṭutya //
ŚāṅkhŚS, 5, 9, 25.0 uttamāṃ pariśiṣya rucito gharma ity ukte 'rūrucad ity abhiṣṭutya //