Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasendracintāmaṇi
Rasārṇava
Āryāsaptaśatī

Carakasaṃhitā
Ca, Cik., 4, 29.2 vṛddhiṃ prayāti pittāsṛk tasmāttallaṅghyam āditaḥ //
Mahābhārata
MBh, 12, 56, 21.1 mṛdur hi rājā satataṃ laṅghyo bhavati sarvaśaḥ /
Rāmāyaṇa
Rām, Yu, 77, 11.2 bāhubhyāṃ sāgaraṃ tīrtvā laṅghyatāṃ goṣpadaṃ laghu //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 14, 15.2 na bṛṃhayel laṅghanīyān bṛṃhyāṃs tu mṛdu laṅghayet //
AHS, Cikitsitasthāna, 2, 6.1 śamanair bṛṃhaṇaiścānyal laṅghyabṛṃhyān avekṣya ca /
Bodhicaryāvatāra
BoCA, 9, 120.2 laṅghyāś cāśucayaścaiva kṣmādayo na sa īśvaraḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 33.2 tasmād guruniyogo 'yam alaṅghyaḥ kṣamyatām iti //
BKŚS, 18, 446.2 kuśalaiḥ kuśalenāśu nirviṣādaiś ca laṅghyate //
Kirātārjunīya
Kir, 9, 13.2 āpur eva mithunāni viyogaṃ laṅghyate na khalu kālaniyogaḥ //
Kir, 10, 6.2 upahitaparamaprabhāvadhāmnāṃ na hi jayināṃ tapasām alaṅghyam asti //
Kir, 10, 13.1 sadṛśam atanum ākṛteḥ prayatnaṃ tadanuguṇām aparaiḥ kriyām alaṅghyām /
Kir, 11, 40.1 alaṅghyatvājjanair anyaiḥ kṣubhitodanvadūrjitam /
Kir, 11, 60.1 alaṅghyaṃ tat tad udvīkṣya yad yad uccair mahībhṛtām /
Kir, 11, 63.2 na jahāti mahaujaskaṃ mānaprāṃśum alaṅghyatā //
Kir, 13, 7.2 paravṛddhiṣu baddhamatsarāṇāṃ kim iva hy asti durātmanām alaṅghyam //
Kumārasaṃbhava
KumSaṃ, 7, 48.2 adhvānam adhvāntavikāralaṅghyas tatāra tārādhipakhaṇḍadhārī //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 172.2 paśya gacchata evāstaṃ niyatiḥ kena laṅghyate //
Liṅgapurāṇa
LiPur, 2, 10, 29.2 viśvambharaḥ sadākālaṃ lokaiḥ sarvairalaṅghyayā //
Matsyapurāṇa
MPur, 12, 9.2 tāv ūcatur alaṅghyo 'yaṃ samayaḥ kiṃtu sāmpratam //
MPur, 134, 29.2 tiṣṭhadhvaṃ laṅghanīyāni bhaviṣyanti purāṇi ca //
Suśrutasaṃhitā
Su, Utt., 39, 103.1 alaṅghyāścāpi ye pūrvaṃ dvivraṇīye prakīrtitāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 4, 14.2 pavitrakīrtiṃ tam alaṅghyaśāsanaṃ bhavān aho dveṣṭi śivaṃ śivetaraḥ //
Bhāratamañjarī
BhāMañj, 1, 872.1 alaṅghyaśāsanaṃ daivaṃ matvā vijñātatatkathaḥ /
BhāMañj, 13, 1270.1 adhṛṣṭā tejasā ceyaṃ tvadbhāryā kena laṅghyate /
Kathāsaritsāgara
KSS, 3, 4, 350.1 prātaśca tīrtvā śītodām alaṅghyāṃ mānuṣairnadīm /
KSS, 3, 4, 355.1 alaṅghyo 'yaṃ girirmartyaistadihaiva varaṃ kṣaṇam /
Rasendracintāmaṇi
RCint, 3, 220.1 etāṃstu samayādbhadre na laṅghed rasabhakṣaṇe /
Rasārṇava
RArṇ, 18, 121.2 liṅgacchāyāṃ na laṅgheta nārīchāyāṃ tathaiva ca //
RArṇ, 18, 136.1 etāṃstu samayān bhadre na laṅghedrasabhakṣaṇe /
Āryāsaptaśatī
Āsapt, 2, 523.2 jaladhir api potalaṅghyaḥ satāṃ manaḥ kena tulayāmaḥ //