Occurrences

Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Tantrasāra
Tantrāloka
Ānandakanda
Śukasaptati
Śyainikaśāstra
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Vārāhaśrautasūtra
VārŚS, 3, 4, 3, 18.1 tryavaya ity ardhahāyanā dityavāha iti dvihāyanā nyaṃ vāhayati bhrāparāgnyavyaya iti trihāyanāḥ //
Āpastambagṛhyasūtra
ĀpGS, 5, 13.1 pariṣecanāntaṃ kṛtvottarābhyāṃ yoktraṃ vimucya tāṃ tataḥ pra vā vāhayet pra vā hārayet //
Arthaśāstra
ArthaŚ, 4, 13, 20.1 devapaśum ṛṣabham ukṣāṇaṃ gokumārīṃ vā vāhayataḥ pañcaśato daṇḍaḥ pravāsayata uttamaḥ //
ArthaŚ, 10, 2, 2.1 tatpratīkāradviguṇaṃ bhaktopakaraṇaṃ vāhayet //
Buddhacarita
BCar, 11, 14.2 darpānmaharṣīnapi vāhayitvā kāmeṣvatṛpto nahuṣaḥ papāta //
BCar, 13, 10.1 panthā hi niryātum ayaṃ yaśasyo yo vāhitaḥ pūrvatamairnarendraiḥ /
BCar, 14, 23.2 go'śvabhūtāśca vāhyante pratodakṣatamūrtayaḥ //
BCar, 14, 24.1 vāhyante gajabhūtāśca balīyāṃso 'pi durbalaiḥ /
Carakasaṃhitā
Ca, Nid., 7, 12.1 tatrāyam unmādakarāṇāṃ bhūtānām unmādayiṣyatām ārambhaviśeṣo bhavati tad yathā avalokayanto devā janayanty unmādaṃ guruvṛddhasiddhamaharṣayo 'bhiśapantaḥ pitaro darśayantaḥ spṛśanto gandharvāḥ samāviśanto yakṣāḥ rākṣasās tv ātmagandham āghrāpayantaḥ piśācāḥ punar āruhya vāhayantaḥ //
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Mahābhārata
MBh, 1, 57, 56.1 śuśrūṣārthaṃ pitur nāvaṃ tāṃ tu vāhayatīṃ jale /
MBh, 1, 57, 57.9 sahasrajanasampūrṇā naur mayā vāhyate dvija /
MBh, 1, 57, 57.11 śobhanaṃ vāsavi śubhe kiṃ cirāyasi vāhyatām /
MBh, 1, 57, 57.15 matsyagandhā tathetyuktvā nāvaṃ vāhayatī jale /
MBh, 1, 57, 75.11 nāvaṃ vāhayamānāyā mama dṛṣṭvā sugarhitam /
MBh, 1, 70, 26.2 paśuvaccaiva tān pṛṣṭhe vāhayāmāsa vīryavān //
MBh, 1, 94, 44.1 sābravīd dāśakanyāsmi dharmārthaṃ vāhaye tarīm /
MBh, 1, 119, 32.2 vāhayitvā kumārāṃstāñ jalakrīḍāgatān vibhuḥ /
MBh, 1, 119, 43.54 vāhayitvā kumārāṃstāñ jale krīḍāṃ mahābalaḥ /
MBh, 3, 188, 27.2 ekahāyanavatsāṃśca vāhayiṣyanti mānavāḥ //
MBh, 4, 53, 7.2 tasmāt tvaṃ prāpayācāryaṃ kṣipram uttara vāhaya //
MBh, 5, 15, 21.2 kāmavṛttaḥ sa duṣṭātmā vāhayāmāsa tān ṛṣīn //
MBh, 5, 17, 14.2 vāhān kṛtvā vāhayasi tena svargāddhataprabhaḥ //
MBh, 5, 138, 21.2 rathaṃ śvetahayair yuktam arjuno vāhayiṣyati //
MBh, 7, 64, 58.1 pratodaiścāpakoṭībhir huṃkāraiḥ sādhuvāhitaiḥ /
MBh, 7, 123, 30.1 evam uktaḥ smayan kṛṣṇaḥ śanakair vāhayan hayān /
MBh, 7, 130, 36.2 visaṃjñāvāhayan vāhānna ca dvau saha dhāvataḥ //
MBh, 8, 13, 2.2 vāhayann eva turagān garuḍānilaraṃhasaḥ //
MBh, 8, 16, 6.2 vāhayāśvān hṛṣīkeśa kṣipram ity āha pāṇḍavaḥ //
MBh, 8, 19, 15.2 vāhayāmāsa tān aśvān satyasenarathaṃ prati //
MBh, 8, 25, 11.2 vāhayiṣyāmi turagān vijvaro bhava sūtaja //
MBh, 8, 29, 2.1 śaure rathaṃ vāhayato 'rjunasya balaṃ mahāstrāṇi ca pāṇḍavasya /
MBh, 8, 45, 32.3 vāhayāśvān naravyāghra bhadreṇaiva janeśvara //
MBh, 8, 57, 6.2 sūtaputrarathaṃ kṛṣṇa vāhayan bahu śobhate //
MBh, 8, 57, 7.1 tatra me buddhir utpannā vāhayātra mahāratham /
MBh, 12, 173, 15.1 adhiṣṭhāya ca gāṃ loke bhuñjate vāhayanti ca /
MBh, 13, 102, 11.1 sa ṛṣīn vāhayāmāsa varadānamadānvitaḥ /
MBh, 13, 102, 12.1 tasya vāhayataḥ kālo munimukhyāṃstapodhanān /
Manusmṛti
ManuS, 3, 68.2 kaṇḍanī codakumbhaś ca badhyate yās tu vāhayan //
ManuS, 4, 86.1 daśa sūnāsahasrāṇi yo vāhayati saunikaḥ /
Rāmāyaṇa
Rām, Ay, 17, 18.1 upāvṛtyotthitāṃ dīnāṃ vaḍabām iva vāhitām /
Rām, Ay, 86, 13.3 vāhayasva mahābhāga tato drakṣyasi rāghavam //
Rām, Ay, 106, 17.1 sahasā yuddhaśauṇḍena hayāroheṇa vāhitām /
Rām, Ay, 106, 19.2 vāhayantaṃ rathaśreṣṭhaṃ sārathiṃ vākyam abravīt //
Rām, Su, 6, 7.2 haṃsapravekair iva vāhyamānaṃ śriyā yutaṃ khe sukṛtāṃ vimānam //
Rām, Su, 7, 43.2 vyāviddharaśanādāmāḥ kiśorya iva vāhitāḥ //
Rām, Utt, 28, 22.2 upasthito mātalinā vāhyamāno manojavaḥ //
Rām, Utt, 29, 9.1 viṣādo na ca kartavyaḥ śīghraṃ vāhaya me ratham /
Bodhicaryāvatāra
BoCA, 8, 163.2 nikṛṣṭadāsavac cainaṃ sattvakāryeṣu vāhaya //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 2.2 kadācid vāhayitvāśvān nivṛtto dṛṣṭavān kvacit //
BKŚS, 18, 450.1 vāhayitvā ca panthānaṃ yojanadvayasaṃ prage /
Divyāvadāna
Divyāv, 1, 317.0 śroṇa gamiṣyasi tvaṃ vāsavagrāmakam tatra mama duhitā veśyaṃ vāhayati //
Divyāv, 6, 36.0 tasmiṃśca pradeśe brāhmaṇo lāṅgalaṃ vāhayati //
Divyāv, 18, 513.1 tato 'sau mātaraṃ pṛcchaty amba kimasmākaṃ kulārthāgataṃ karma sā kathayati vatsa pitā tava āpaṇaṃ vāhayannāsīt //
Divyāv, 18, 514.1 tataḥ sa dāraka āpaṇamārabdho vāhayitum //
Kātyāyanasmṛti
KātySmṛ, 1, 789.1 śrāntāṃs tṛṣārtān kṣudhitān akāle vāhayen naraḥ /
KātySmṛ, 1, 791.2 vāhayan sāhasaṃ pūrvaṃ prāpnuyād uttamaṃ vadhaḥ //
Matsyapurāṇa
MPur, 173, 15.2 syandanaṃ vāhayāmāsa sapatnānīkamardanaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 42.2 dṛṣṭe sūrye punarapi bhavān vāhayedadhvaśeṣaṃ mandāyante na khalu suhṛdām abhyupetārthakṛtyāḥ //
Suśrutasaṃhitā
Su, Utt., 41, 30.2 taṃ vāhayanti sa nadīrvijalāśca paśyecchuṣkāṃstarūn pavanadhūmadavārditāṃśca //
Tantrākhyāyikā
TAkhy, 2, 213.1 na yojanaśataṃ dūraṃ vāhyamānasya tṛṣṇayā /
Vaikhānasadharmasūtra
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Viṣṇupurāṇa
ViPur, 4, 13, 92.1 sā ca vaḍavā śatayojanapramāṇamārgam atītā punar api vāhyamānā mithilāvanoddeśe prāṇān utsasarja //
ViPur, 5, 9, 15.1 te vāhayantastvanyonyaṃ bhāṇḍīraskandhametya vai /
Garuḍapurāṇa
GarPur, 1, 107, 7.1 kṛṣiṃ kurvandvijaḥ śrāntaṃ balīvardaṃ na vāhayet /
Hitopadeśa
Hitop, 1, 140.1 na yojanaśataṃ dūraṃ vāhyamānasya tṛṣṇayā /
Kathāsaritsāgara
KSS, 2, 4, 135.1 lohajaṅgho 'pi laṅkāyāṃ vāhayannadhiruhya tam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 12.2 vāhayeddhuṃkṛtenaiva śākhayā vā sapatrayā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 13.1 na kṣuttṛṣṇāśramaśrāntaṃ vāhayed vikalendriyam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 15.2 vāhayet tatra dhuryāṃstu na sa pāpena lipyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 16.1 anyathā vāhayan rājan niyataṃ yāti rauravam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 16.2 rudhiraṃ vāhayet teṣāṃ yastu mohānnarādhamaḥ //
Rasahṛdayatantra
RHT, 18, 15.1 vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vā vāhayetsite /
RHT, 18, 40.2 prāguktaṃ tasyopari mṛtanāgaṃ śataguṇaṃ vāhyam /
Rasaprakāśasudhākara
RPSudh, 2, 93.1 anenaiva prakāreṇa triguṇaṃ vāhayettrapu /
RPSudh, 11, 54.1 tāmre saptaguṇaṃ nāgaṃ vāhitaṃ punareva hi /
RPSudh, 11, 54.2 tena tāmreṇa rasakaṃ saptavāraṃ ca vāhayet //
Rasaratnākara
RRĀ, Ras.kh., 8, 7.2 ekastu snāpayeddevaṃ jalamekastu vāhayet //
RRĀ, V.kh., 6, 90.1 triguṇaṃ vāhayedevaṃ rasarājasya pannagam /
RRĀ, V.kh., 6, 97.2 tato gandhaṃ ca nāgaṃ ca vāhayet ṣaḍguṇaṃ punaḥ //
RRĀ, V.kh., 6, 101.2 ityevaṃ triguṇaṃ vāhyaṃ svarṇaṃ gandhakasaṃyutam //
RRĀ, V.kh., 7, 27.1 ekaikaṃ vāhayetsūte dhāmyamāne punaḥ punaḥ /
RRĀ, V.kh., 10, 3.1 evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam /
RRĀ, V.kh., 10, 4.1 nāgābhraṃ dvaṃdvitaṃ tulyaṃ svarṇe vāhyaṃ dviṣaḍguṇam /
RRĀ, V.kh., 10, 5.3 evaṃ daśaguṇaṃ sattvaṃ vāhyaṃ syātpakvabījakam //
RRĀ, V.kh., 10, 8.2 evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet /
RRĀ, V.kh., 10, 12.1 evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman /
RRĀ, V.kh., 10, 29.1 evaṃ pañcapuṭaiḥ pakvaṃ tatastāre tu vāhayet /
RRĀ, V.kh., 10, 30.2 tad dvātriṃśaguṇaṃ tāre vāhayettālavāpataḥ /
RRĀ, V.kh., 10, 32.1 puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /
RRĀ, V.kh., 10, 34.1 vāhyaṃ daśaguṇaṃ tāre tāramākṣikavāpataḥ /
RRĀ, V.kh., 14, 59.1 evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe ca vāhayet /
RRĀ, V.kh., 14, 64.2 etadvāhyaṃ drute svarṇe yāvaddaśaguṇaṃ śanaiḥ /
RRĀ, V.kh., 14, 66.1 tatkhoṭaṃ drāvite svarṇe vāhyaṃ daśaguṇaiḥ śanaiḥ /
RRĀ, V.kh., 14, 70.2 dhmāpitaṃ vāhayetsvarṇe ṣaḍguṇaṃ vāpayecchanaiḥ //
RRĀ, V.kh., 14, 73.2 tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman //
RRĀ, V.kh., 14, 74.2 tattāmraṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt //
RRĀ, V.kh., 14, 79.1 taccūrṇaṃ vāhayetsvarṇe dhāmyamāne śanaiḥ śanaiḥ /
RRĀ, V.kh., 14, 83.2 ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam //
RRĀ, V.kh., 14, 86.2 svarṇe vāhyaṃ krameṇaiva tadbījaṃ jārayedrase //
RRĀ, V.kh., 14, 90.2 tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan //
RRĀ, V.kh., 14, 93.2 dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman //
RRĀ, V.kh., 14, 98.2 taccūrṇaṃ vāhayettāre yāvaddaśaguṇaṃ dhamet //
RRĀ, V.kh., 14, 101.1 pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam /
RRĀ, V.kh., 14, 104.1 tadvāhyaṃ tārabhāgasya tāracūrṇaṃ kṣipan kṣipan /
RRĀ, V.kh., 15, 2.2 triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman //
RRĀ, V.kh., 15, 5.2 ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake /
RRĀ, V.kh., 15, 17.2 mṛtaśulbaṃ tāpyacūrṇaṃ tasminvāhyaṃ śanaiḥ śanaiḥ //
RRĀ, V.kh., 15, 18.0 triguṇe vāhite tasmin rañjitaṃ vāhitaṃ tu tat //
RRĀ, V.kh., 15, 18.0 triguṇe vāhite tasmin rañjitaṃ vāhitaṃ tu tat //
RRĀ, V.kh., 15, 22.2 samāṃśe vimale tāmre drāvite vāhayeddhaman /
RRĀ, V.kh., 15, 53.1 tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman /
RRĀ, V.kh., 15, 67.1 mṛtaṃ śulbaṃ mṛtaṃ tīkṣṇaṃ svarṇe vāhyaṃ tu ṣaḍguṇam /
RRĀ, V.kh., 20, 116.2 taccūrṇaṃ tu drute nāge vāhyaṃ śataguṇaṃ dhaman //
RRĀ, V.kh., 20, 120.2 taṃ vāhayed drute baṃge yāvacchataguṇaṃ dhaman //
RRĀ, V.kh., 20, 121.1 tataḥ śataguṇaṃ baṃgaṃ tasyaivopari vāhayet /
Rasendracintāmaṇi
RCint, 3, 120.2 puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /
RCint, 3, 121.2 taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa //
RCint, 3, 123.1 vaṅgābhraṃ vāhayettāre guṇāni dvādaśaiva tu /
RCint, 3, 125.2 nāgābhraṃ vāhayeddhemni dvādaśaiva guṇāni ca /
RCint, 3, 126.2 taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca //
Rasārṇava
RArṇ, 8, 56.2 samadvitriguṇān tāmre vāhayedvaṅgapannagān //
RArṇ, 8, 58.3 rasakaṃ vāpitaṃ śaśvaccūrṇitaṃ hemni vāhayet //
RArṇ, 8, 60.3 ekaikamuttame hemni vāhayet suravandite //
RArṇ, 8, 72.1 kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet /
RArṇ, 12, 10.2 taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ //
RArṇ, 12, 25.1 tattāreṇa samaṃ vāhyaṃ tena siktaṃ tu vāpitam /
RArṇ, 15, 70.2 gandhakena hate sūte mṛtalohāni vāhayet //
RArṇ, 17, 20.1 anena kramayogeṇa tāre tāmraṃ tu vāhayet /
RArṇ, 17, 39.0 sarvaṃ hemadale vāhyaṃ hema baddhena vedhayet //
RArṇ, 17, 41.2 taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet //
RArṇ, 17, 53.2 taccūrṇaṃ vāhayettāre hemākṛṣṭiriyaṃ bhavet //
RArṇ, 17, 62.1 dviguṇau tīkṣṇabhujagau ghoṣakṛṣṇaṃ tu vāhayet /
RArṇ, 18, 38.1 ṣaḍevoparasāṃścaiva bhakṣaṇārthaṃ ca vāhayet /
Tantrasāra
TantraS, 6, 61.0 samāno hārdīṣu daśasu nāḍīṣu saṃcaran samaste dehe sāmyena rasādīn vāhayati //
Tantrāloka
TĀ, 4, 205.2 citre deśe vāhyamāno yātīcchāmātrakalpitām //
Ānandakanda
ĀK, 1, 4, 244.2 vāhayeddvādaśaguṇaṃ svarṇaśeṣaṃ yathā dhamet //
ĀK, 1, 4, 246.1 vāhayed dvādaśaguṇaṃ svarṇaśeṣaṃ yathā dhamet /
ĀK, 1, 4, 249.2 evaṃ pañcapuṭaṃ dattvā taddrute hemni vāhayet //
ĀK, 1, 4, 256.1 śatavārāndrute hemni vāhayecca punaḥ punaḥ /
ĀK, 1, 4, 259.1 samaṃ samaṃ ca śatadhā vidrute pūrvavāhite /
ĀK, 1, 4, 261.1 puṭet ṣoḍaśabhistacca śatadhā hemni vāhayet /
ĀK, 1, 4, 262.1 kṣiptvā puṭed aṣṭavāraṃ tattāmraṃ hemni vāhayet /
ĀK, 1, 4, 264.1 evaṃ tat ṣoḍaśapuṭaiḥ tattīkṣṇaṃ hemni vāhayet /
ĀK, 1, 4, 264.2 śatadhā hema tadiśaṃ vidrute hemni vāhayet //
ĀK, 1, 4, 266.1 tadvāhayeddaśaguṇaṃ drute hemni dhaman dhaman /
ĀK, 1, 4, 270.2 vāhayenmākṣikaṃ tadvaddhamet svarṇāvaśeṣakam //
ĀK, 1, 4, 278.2 taccūrṇaṃ drāvite svarṇe vāhayecca śanaiḥ śanaiḥ //
ĀK, 1, 4, 281.1 taccūrṇaṃ vāhayetsvarṇe vidrute ṣaḍguṇaṃ śanaiḥ /
ĀK, 1, 4, 282.1 tāpyena mārayettāmraṃ tannāge vāhayecchanaiḥ /
ĀK, 1, 4, 283.1 tadvāhayeddhameddhemni kramād dvātriṃśataṃ guṇam /
ĀK, 1, 4, 286.1 evaṃ pañcapuṭaiḥ pakvaṃ taccūrṇaṃ vāhayeddrute /
ĀK, 1, 4, 290.1 evaṃ pañcapuṭe kārye taccūrṇaṃ vāhayetpriye /
ĀK, 1, 4, 292.1 rasakaṃ cāpi śataśaścūrṇitaṃ hemni vāhayet /
ĀK, 1, 4, 295.1 ekaikam uttame hemni vāhayetsuravandite /
ĀK, 1, 4, 296.1 nāgajīrṇaṃ rocanābhaṃ hārītaṃ tāmravāhitam /
ĀK, 1, 4, 298.2 tāre drute śataguṇaṃ vāhayecca śanaiḥ śanaiḥ //
ĀK, 1, 4, 303.2 tadbhasma vidrute tāre vāhayecca samaṃ samam //
ĀK, 1, 4, 306.1 taccūrṇaṃ vāhayettāre tāratulyaṃ vinikṣipet /
ĀK, 1, 4, 309.1 saptadhā taddrute tāre vāhyaṃ daśaguṇaṃ tataḥ /
ĀK, 1, 4, 312.1 taccūrṇaṃ vāhayettāre drute daśaguṇaṃ dhaman /
ĀK, 1, 4, 314.2 evaṃ pañcapuṭaṃ kuryāttaccūrṇaṃ vāhayeddrute //
ĀK, 1, 4, 317.1 pañcavāraṃ punastacca vāhayedrajate drute /
ĀK, 1, 4, 327.2 tāre drute śataguṇaṃ vāhayedvaṅgabhasma ca //
ĀK, 1, 4, 393.2 cūrṇitaṃ vāhayetsvarṇe triguṇaṃ drāvite dhaman //
ĀK, 1, 4, 403.1 liptvā liptvā dhametsaptavāraṃ tadvāhayettataḥ /
ĀK, 1, 4, 413.1 vāhayet ṣaḍguṇaṃ yāvattadrase dravati priye /
ĀK, 1, 4, 414.2 śataśo vāhayedetadakṣīṇāṃśāvaśeṣitam //
ĀK, 1, 7, 60.2 svarṇād daśaguṇā vāhyā vaṭikāḥ śoṣitāḥ kramāt //
ĀK, 1, 10, 65.1 vyomasatvam ayaścūrṇaṃ nāgaṃ vāhyaṃ punaḥ punaḥ /
ĀK, 1, 24, 62.2 gandhakena hate sūte mṛtalohāni vāhayet //
Śukasaptati
Śusa, 6, 7.7 nityaṃ ca tānmaṇḍakān gotriṇāṃ gṛhe vāhayāmāsa /
Śyainikaśāstra
Śyainikaśāstra, 6, 14.1 vāhyamānaḥ svayaṃ svaśvaiḥ śyenavāhaiśca saṃyutaḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 74.2 iḍāṃ ca piṅgalāṃ baddhvā vāhayet paścime pathi //
Mugdhāvabodhinī
MuA zu RHT, 5, 49.2, 5.0 pūrvoktānāṃ sindūrīkṛtānām uparasānām adharāt ekaikaṃ ekaṃ ekaṃ pṛthaktvena śatavyūḍhaṃ śatavāraṃ vāhitaṃ bījavaraṃ jāyate kanake iti śeṣaḥ tadbījaṃ rasendrasya garbhe dravati caśabdāt kṣipraṃ śīghraṃ jarati ca //
MuA zu RHT, 18, 15.2, 2.0 vaṅgābhramiti vaṅgaṃ trapu abhraṃ śvetābhraṃ punaḥ sitamākṣīkaṃ vimalaṃ śailaṃ śvetaśilājatu vā site tāre vāhayet //
MuA zu RHT, 18, 52.2, 5.0 pūrvoktaṃ cūrṇaṃ śulbajaṃ tīkṣṇajaṃ vā tāre triguṇaṃ vyūḍhaṃ vāhitaṃ sat mārjārākṣasaṃnibha otunetrābhaṃ tāraṃ bhavet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 3.2 hīnāṅgaṃ vyādhitaṃ klībaṃ vṛṣaṃ vipro na vāhayet //
ParDhSmṛti, 2, 4.2 vāhayed divasasyārdhaṃ paścāt snānaṃ samācaret //
Rasakāmadhenu
RKDh, 1, 5, 52.2 śataśo vāhayedetadakṣīṇaṃ sāvaśeṣitam //
RKDh, 1, 5, 57.1 samadvitriguṇān tāmre vāhayedvaṃgapannagān /
RKDh, 1, 5, 59.1 rasakaṃ cāpi śataśaścūrṇitaṃ hemni vāhayet /
RKDh, 1, 5, 62.1 ekaikamuttame hemni vāhayetsuravandite /
RKDh, 1, 5, 71.1 evaṃ daśaguṇaṃ vāhyaṃ tāmraṃ vā tutthasattvakam /
RKDh, 1, 5, 107.3 tat tāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman //
RKDh, 1, 5, 108.2 tannāgaṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt //
RKDh, 1, 5, 112.2 evaṃ daśaguṇaṃ vāhyaṃ tāmraṃ vā tutthasattvakam /
Rasārṇavakalpa
RAK, 1, 80.2 tataśca tāramadhye tu triguṇaṃ vāhayettataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 61, 8.1 agamyāgamane caiva avāhye caiva vāhite /
SkPur (Rkh), Revākhaṇḍa, 92, 13.1 avāhyavāhite yatsyād adohyādohane yathā /
SkPur (Rkh), Revākhaṇḍa, 146, 84.1 na vāhayedgṛhe jātaṃ vatsakaṃ tu kadācana /
SkPur (Rkh), Revākhaṇḍa, 146, 85.1 jātaṃ tu svagṛhe vatsaṃ dvijanmā yastu vāhayet /