Occurrences

Mahābhārata
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Tantrāloka
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 67, 14.6 nigūḍhagulphā raktauṣṭhī suraktanakhapaddhatiḥ /
Saundarānanda
SaundĀ, 2, 6.1 yaḥ pūrvaiḥ rājabhiryātāṃ yiyāsurdharmapaddhatim /
Amarakośa
AKośa, 2, 16.2 saraṇiḥ paddhatiḥ padyā vartany ekapadīti ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 37.1 iti tām anugacchanto navāṃ caraṇapaddhatim /
BKŚS, 9, 42.2 niryāntīm anvagacchāma tayoś caraṇapaddhatim //
BKŚS, 10, 105.2 kanyāyūthaparīvāraḥ prāptaḥ sopānapaddhatim //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kirātārjunīya
Kir, 10, 3.1 nihitasarasayāvakair babhāse caraṇatalaiḥ kṛtapaddhatir vadhūnām /
Kāvyādarśa
KāvĀ, 1, 50.2 apekṣamāṇā vavṛdhe paurastyā kāvyapaddhatiḥ //
KāvĀ, 1, 76.2 tadudārāhvayaṃ tena sanāthā kāvyapaddhatiḥ //
Kāvyālaṃkāra
KāvyAl, 6, 61.2 sāvarṇyavatsayorbhasya brūyānnānyatra paddhateḥ //
Matsyapurāṇa
MPur, 154, 453.1 tato harirdrutapadapaddhatiḥ puraḥ puraḥsarāndrumanikareṣu saṃśritān /
Viṣṇupurāṇa
ViPur, 2, 4, 36.2 prabhākaro 'tha kapilastannāmā varṣapaddhatiḥ //
ViPur, 5, 13, 37.2 anāyattapadanyāsā lakṣyate padapaddhatiḥ //
ViPur, 5, 13, 39.2 tena kṛṣṇena yenaiṣā tvaritā padapaddhatiḥ //
ViPur, 6, 5, 50.1 na kevalaṃ dvijaśreṣṭha narake duḥkhapaddhatiḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 171.2 pariśiṣṭapaddhatyādīn pathānena samunnayet //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 22.1 tam eva vatsāśraya bhṛtyavatsalaṃ mumukṣubhir mṛgyapadābjapaddhatim /
Garuḍapurāṇa
GarPur, 1, 56, 9.2 prabhākaro 'tha kapilastannāmā varṣapaddhatiḥ //
Kathāsaritsāgara
KSS, 3, 4, 355.2 sthito bhavāmi paśyāmi kasyeyaṃ padapaddhatiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
Tantrāloka
TĀ, 1, 14.1 santi paddhatayaścitrāḥ srotobhedeṣu bhūyasā /
TĀ, 4, 136.1 somaḥ sravati yāvacca pañcānāṃ cakrapaddhatiḥ /
TĀ, 5, 67.3 tatkṣobhaḥ kādihāntaṃ tatprasarastattvapaddhatiḥ //
TĀ, 11, 13.2 yadyapi prāk śivākhye 'pi tattve bhuvanapaddhatiḥ //
TĀ, 16, 134.2 svapradhānatvayoge tu dīkṣāyāṃ padapaddhatim //
TĀ, 19, 37.1 nanu cādīkṣitāgre sa noccarecchāstrapaddhatim //
TĀ, 21, 50.1 śrīmān dharmaśivo 'pyāha pārokṣyāṃ karmapaddhatau /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 1.1 itthaṃ sadguror āhitadīkṣaḥ mahāvidyārādhanapratyūhāpohāya gāṇanāyakīṃ paddhatim āmṛśet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 125, 17.2 lokānāṃ tu hitārthāya sthāpayed dharmapaddhatim //