Occurrences

Mahābhārata
Amarakośa
Kirātārjunīya
Kāvyādarśa
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Tantrāloka

Mahābhārata
MBh, 1, 67, 14.6 nigūḍhagulphā raktauṣṭhī suraktanakhapaddhatiḥ /
Amarakośa
AKośa, 2, 16.2 saraṇiḥ paddhatiḥ padyā vartany ekapadīti ca //
Kirātārjunīya
Kir, 10, 3.1 nihitasarasayāvakair babhāse caraṇatalaiḥ kṛtapaddhatir vadhūnām /
Kāvyādarśa
KāvĀ, 1, 50.2 apekṣamāṇā vavṛdhe paurastyā kāvyapaddhatiḥ //
Viṣṇupurāṇa
ViPur, 2, 4, 36.2 prabhākaro 'tha kapilastannāmā varṣapaddhatiḥ //
ViPur, 5, 13, 37.2 anāyattapadanyāsā lakṣyate padapaddhatiḥ //
ViPur, 5, 13, 39.2 tena kṛṣṇena yenaiṣā tvaritā padapaddhatiḥ //
ViPur, 6, 5, 50.1 na kevalaṃ dvijaśreṣṭha narake duḥkhapaddhatiḥ /
Garuḍapurāṇa
GarPur, 1, 56, 9.2 prabhākaro 'tha kapilastannāmā varṣapaddhatiḥ //
Kathāsaritsāgara
KSS, 3, 4, 355.2 sthito bhavāmi paśyāmi kasyeyaṃ padapaddhatiḥ //
Tantrāloka
TĀ, 4, 136.1 somaḥ sravati yāvacca pañcānāṃ cakrapaddhatiḥ /
TĀ, 5, 67.3 tatkṣobhaḥ kādihāntaṃ tatprasarastattvapaddhatiḥ //
TĀ, 11, 13.2 yadyapi prāk śivākhye 'pi tattve bhuvanapaddhatiḥ //