Occurrences

Spandakārikānirṇaya

Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 25.0 etaduktaṃ bhavati na prasevakādivākṣoṭādi tat tasmān nirgatamapi tu sa eva bhagavān svasvātantryād anatiriktām apyatiriktāmiva jagadrūpatāṃ svabhittau darpaṇanagaravat prakāśayan sthitaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 37.0 atrahibhāsamānameva jagad bhāsanaikaśeṣībhūtatvād bhāsanātiriktaṃ na kiṃcidbhātītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 12.0 avasthāprapañco'pi yadi cinmātrāt manāgapy atiricyeta cidrūpaṃ vā tatpariṇatau manāg atiricyeta tan na kiṃcic ca kā syād iti tāvan na pariṇāmo'sti //
SpandaKārNir zu SpandaKār, 1, 3.2, 12.0 avasthāprapañco'pi yadi cinmātrāt manāgapy atiricyeta cidrūpaṃ vā tatpariṇatau manāg atiricyeta tan na kiṃcic ca kā syād iti tāvan na pariṇāmo'sti //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //