Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Tattvavaiśāradī
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasamañjarī
Rasendrasārasaṃgraha
Rasārṇava
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 4, 2, 9.0 tā ūnātiriktau bhavato vṛṣā vai bṛhad yoṣā rathantaram atiriktaṃ vai puṃso nyūnaṃ striyai tasmād ūnātiriktau bhavataḥ //
AĀ, 1, 4, 2, 9.0 tā ūnātiriktau bhavato vṛṣā vai bṛhad yoṣā rathantaram atiriktaṃ vai puṃso nyūnaṃ striyai tasmād ūnātiriktau bhavataḥ //
AĀ, 1, 4, 2, 9.0 tā ūnātiriktau bhavato vṛṣā vai bṛhad yoṣā rathantaram atiriktaṃ vai puṃso nyūnaṃ striyai tasmād ūnātiriktau bhavataḥ //
Aitareyabrāhmaṇa
AB, 1, 17, 15.0 atiriktaṃ tat sam u vā ime prāṇā vidre ye ceme ye ceme //
AB, 4, 1, 6.0 dve vā akṣare atiricyete ṣoᄆaśino 'nuṣṭubham abhisaṃpannasya vāco vāva tau stanau satyānṛte vāva te //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 24, 13.0 yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti vācaṃ visṛjante //
AB, 5, 24, 14.0 prajāpatiṃ vai prajā anuprajāyante prajāpatir ūnātiriktayoḥ pratiṣṭhā nainān ūnaṃ nātiriktaṃ hinasti //
AB, 5, 24, 14.0 prajāpatiṃ vai prajā anuprajāyante prajāpatir ūnātiriktayoḥ pratiṣṭhā nainān ūnaṃ nātiriktaṃ hinasti //
AB, 5, 24, 15.0 prajāpatim evonātiriktāny abhyatyarjanti ya evaṃ vidvāṃsa etena vācaṃ visṛjante //
AB, 7, 26, 5.0 yajña u ha vā eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
Atharvaveda (Śaunaka)
AVŚ, 8, 9, 17.1 ṣaḍ āhuḥ śītān ṣaḍ u māsa uṣṇān ṛtuṃ no brūta yatamo 'tiriktaḥ /
AVŚ, 8, 9, 26.2 yakṣaṃ pṛthivyām ekavṛd ekartur nātiricyate //
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 32.2 pūrvoktayantraśuddhebhyaḥ sarvebhyaḥ so 'tiricyate //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 34.1 atha sauviṣṭakṛtaṃ juhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram /
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 4, 9, 4.0 sarvatra skanne bhinne chinne kṣāme viparyāse uddāhe ūnātirikte pavitranāśe pātrabhede dve mindāhutī juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 19.0 athaināṃ vācayaty ūne 'tiriktaṃ dhīyātā iti ca //
BaudhŚS, 1, 21, 5.0 athājyasthālyāḥ sruveṇopaghātaṃ prāyaścittāni juhoty āśrāvitam atyāśrāvitam vaṣaṭkṛtam atyanūktaṃ ca yajñe 'tiriktaṃ karmaṇo yac ca hīnaṃ yajñaḥ parvāṇi pratirann eti kalpayan svāhākṛtāhutir etu devānt svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 4, 4, 35.0 anyūnam anatiriktaṃ parinyasyodapātram upaninīya //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
BaudhŚS, 16, 11, 15.0 tathāsyaitāni daśa madhyamāny ahāny anatiricyamānāḥ paśavo 'nubhavanti //
BaudhŚS, 16, 19, 10.0 tasya navāhāny apaśūny atiricyante //
BaudhŚS, 18, 15, 13.0 somo vā etad atiricyamāna iyāya //
BaudhŚS, 18, 15, 14.0 te devā abruvann aptor vā ayam atyareci tasya ko yāma iti //
BaudhŚS, 18, 15, 16.0 tasmā etāny atiriktastotrāṇy avakalpayāṃcakrus trivṛddhotur jarābodhīyaṃ pañcadaśaṃ maitrāvaruṇasya sauhaviṣaṃ saptadaśaṃ brāhmaṇācchaṃsina udvaṃśīyam ekaviṃśam acchāvākasya vāravantīyam //
BaudhŚS, 18, 15, 21.0 yaddha kiṃca rātrim upātiricyate sarvaṃ tad āśvinam iti nv ekam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 6, 1.11 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 24.5 yat karmaṇātyarīricam yad vā nyūnam ihākaram /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 29.0 gāyatracchandasātiriktastotreṣviti gautamaḥ //
DrāhŚS, 15, 3, 13.0 mānasavad vātiriktasāmānyāt //
Gopathabrāhmaṇa
GB, 1, 4, 18, 7.0 na vā ātmā pakṣāv atiricyate //
GB, 1, 4, 18, 8.0 no pakṣāv ātmānam atiricyete iti //
GB, 1, 4, 19, 7.0 na vā ātmāṅgāny atiricyate no 'ṅgāny ātmānam atiricyanta iti //
GB, 1, 4, 19, 7.0 na vā ātmāṅgāny atiricyate no 'ṅgāny ātmānam atiricyanta iti //
GB, 1, 5, 1, 14.0 caturṇām ukthyānāṃ dvādaśa stotrāṇyatiricyante //
GB, 2, 1, 9, 5.0 paśavo vā ete 'tiricyante //
GB, 2, 2, 5, 7.0 api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ vā dakṣiṇānām apradānāddhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti //
GB, 2, 2, 5, 9.0 brahmaiva vidvān yad bhṛgvaṅgirovit samyag adhīyānaś caritabrahmacaryo 'nyūnānatiriktāṅgo 'pramatto yajñaṃ rakṣati //
GB, 2, 4, 19, 3.0 dve vā akṣare atiricyete ṣoḍaśino 'nuṣṭubham abhisaṃpannasya //
GB, 2, 5, 9, 6.0 tā atyaricyanta //
GB, 2, 5, 9, 11.0 tā atyaricyanta //
GB, 2, 5, 9, 15.0 tā atiriktokthe vāravantīyenāvārayan //
GB, 2, 5, 9, 16.0 tasmād eṣo 'tiriktokthavān bhavati //
GB, 2, 5, 10, 5.0 caturāhāvāny atiriktokthāni bhavanti //
GB, 2, 6, 6, 30.0 tad āhur yad agniṣṭoma eva sati yajñe dve hotur ukthe atiricyete kathaṃ tato hotrā na vyavacchidyanta iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 9, 7.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yadasya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 17, 6.7 yadasya karmaṇo 'tyarīricam /
HirGS, 1, 18, 6.7 yad asya karmaṇo 'tyarīricam /
HirGS, 1, 26, 14.8 yad asya karmaṇo 'tyarīricam /
HirGS, 1, 27, 1.8 yadasya karmaṇo 'tyarīricam /
HirGS, 1, 28, 1.21 yad asya karmaṇo 'tyarīricam /
HirGS, 2, 1, 3.7 yadasya karmaṇo 'tyarīricam /
HirGS, 2, 2, 2.9 yad asya karmaṇo 'tyarīricam /
HirGS, 2, 4, 10.7 yadasya karmaṇo 'tyarīricam /
HirGS, 2, 5, 2.7 yadasya karmaṇo 'tyarīricam /
HirGS, 2, 6, 2.7 yadasya karmaṇo 'tyarīricam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 54, 7.1 tāṃ sambhavann atyaricyata /
JUB, 1, 57, 5.1 tām etad ubhayato vācātyaricyata hiṅkāreṇa purastāt stobhena madhyato nidhanenopariṣṭāt /
Jaiminīyabrāhmaṇa
JB, 1, 67, 18.0 atirikto vai ṣoḍaśī stotrāṇām atirikto 'śvataraḥ paśūnām //
JB, 1, 67, 18.0 atirikto vai ṣoḍaśī stotrāṇām atirikto 'śvataraḥ paśūnām //
JB, 1, 67, 19.0 atirikta eva tad atiriktaṃ dadhati yajñasya salomatāyai //
JB, 1, 67, 19.0 atirikta eva tad atiriktaṃ dadhati yajñasya salomatāyai //
JB, 1, 167, 11.0 yaddha vā udgātur yajña ūnaṃ vātiriktaṃ vā kurvato mīyate yamalokaṃ ha vā asya tad gacchati //
JB, 1, 189, 3.0 yad ṛcaś ca sāmnaś cātyaricyata tad udvaṃśīyam abhavat //
JB, 1, 189, 6.0 parimitajīvī hi nṛśaṃso 'tiriktajīvy anṛśaṃso 'tiriktasyaivāvaruddhyai //
JB, 1, 189, 6.0 parimitajīvī hi nṛśaṃso 'tiriktajīvy anṛśaṃso 'tiriktasyaivāvaruddhyai //
JB, 1, 200, 1.0 indraṃ vai haro 'tyaricyata //
JB, 1, 200, 2.0 sa devān abravīt kathaṃ mā haro nātiricyeteti //
JB, 1, 200, 3.0 taṃ viśve devā abruvan vayaṃ tvā harivatā mantreṇa stoṣyāmas tathā tvā haro nātirekṣyata iti //
JB, 1, 200, 5.0 tato vā indraṃ haro nātyaricyata //
JB, 1, 203, 2.0 tam indraṃ bṛhad ekayā tanvātyaricyata //
JB, 1, 204, 1.0 gaurīvitir vā etacchāktyo 'tiriktaṃ brahmaṇo 'paśyat //
JB, 1, 204, 3.0 atiriktaṃ vā etad brahmaṇo yad gaurīvitam atiriktaḥ ṣoḍaśī stotrāṇām //
JB, 1, 204, 3.0 atiriktaṃ vā etad brahmaṇo yad gaurīvitam atiriktaḥ ṣoḍaśī stotrāṇām //
JB, 1, 204, 4.0 yad gaurīvitena ṣoḍaśinā stuvanty atirikta eva tad atiriktaṃ dadhati yajñasya salomatāyai //
JB, 1, 204, 4.0 yad gaurīvitena ṣoḍaśinā stuvanty atirikta eva tad atiriktaṃ dadhati yajñasya salomatāyai //
JB, 1, 215, 19.0 annam u ha vā idaṃ sarvam atiririce //
JB, 1, 215, 20.0 atiriktevaiṣā yad rātriḥ //
JB, 1, 215, 21.0 atirikta eva tad atiriktaṃ rātryām annādyaṃ dadhati //
JB, 1, 215, 21.0 atirikta eva tad atiriktaṃ rātryām annādyaṃ dadhati //
JB, 1, 240, 12.0 ekā stotriyātiricyate //
JB, 1, 240, 13.0 yajamāno haiva so 'tiricyate yo vaivaṃ veda //
JB, 1, 242, 7.0 atha yāny aṣṭāv atiricyante tāni bṛhatyām upadadhāti //
JB, 1, 242, 13.0 atha yāni catvāry atiricyante tāny uṣṇihy upadadhāti //
JB, 1, 242, 20.0 atha yāni ṣoḍaśātiricyante tāni yajñāyajñīyasya bṛhatyām upadadhāti //
JB, 1, 242, 28.0 na kiṃcanātiricyate //
JB, 1, 243, 9.0 na kiṃcanātiricyate //
JB, 1, 350, 1.0 yadi prātassavanāt somo 'tiricyeta gaur dhayati marutām iti mādhyaṃdinasya pavamānasya purastāt stuyuḥ //
JB, 1, 350, 3.0 gāyatrāddhi savanāt somo 'tiricyate //
JB, 1, 350, 5.0 marutvaddhi savanam abhi somo 'tiricyate //
JB, 1, 350, 9.0 yata evātiricyate tad evāvakalpayanti //
JB, 1, 350, 10.0 yadi mādhyaṃdināt savanāt somo 'tiricyeta baṇ mahaṃ asi sūryety ārbhavasya pavamānasya purastāt stuyuḥ //
JB, 1, 350, 12.0 bārhatāddhi savanāt somo 'tiricyate //
JB, 1, 350, 14.0 sauryaṃ hi savanam abhi somo 'tiricyate //
JB, 1, 350, 16.0 yata evātiricyate tad evāvakalpayanti //
JB, 1, 350, 17.0 yadi tṛtīyasavanāt somo 'tiricyetokthyaṃ kurvīran //
JB, 1, 350, 18.0 yady ukthyam atiricyeta ṣoḍaśinaṃ gṛhṇīran //
JB, 1, 350, 19.0 yadi ṣoḍaśinam atiricyetātirātraṃ kurvīran //
JB, 1, 350, 20.0 rātriṃ ha tvāva nātiricyate svakāmena //
JB, 1, 351, 1.0 atiriktam anubudhyante //
JB, 1, 351, 4.0 yady u bhūyān evātiricyeta sahaiva kalaśena pratitiṣṭhet //
JB, 1, 356, 5.0 nyūna eva tad atiriktaṃ dadhati mithunatvāya prajananāya //
JB, 1, 356, 7.0 atirikta eva vā tan nyūnaṃ dadhati nyūne vātiriktaṃ mithunatvāya prajananāya //
JB, 1, 356, 7.0 atirikta eva vā tan nyūnaṃ dadhati nyūne vātiriktaṃ mithunatvāya prajananāya //
Jaiminīyaśrautasūtra
JaimŚS, 16, 20.0 aticchandasa iti vājapeyasāmny atiriktoktheṣu ca //
Kauṣītakibrāhmaṇa
KauṣB, 7, 6, 12.0 atiriktā āhutayaḥ syur yaddhūyeran //
KauṣB, 7, 6, 22.0 no 'tiriktā āhutayo hūyanta iti //
KauṣB, 11, 6, 5.0 trayo vai yajñe kāmā yaḥ sampanne yo nyūne yo 'tirikte //
KauṣB, 11, 6, 8.0 yad atiriktaṃ tat prajātyai //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 10.0 sarveṣām avadānaṃ sakṛtsakṛd atiriktavarjam //
KātyŚS, 5, 10, 13.0 atiriktam ākhūtkara upakiraty eṣa iti //
KātyŚS, 10, 6, 20.0 preṣyati cāgnīn neṣṭur upastham āsīda neṣṭaḥ patnīm udānayodgātrā saṃkhyāpayonnetar hotuś camasam anūnnaya somaṃ mātirīrica iti //
Kāṭhakasaṃhitā
KS, 10, 10, 40.0 tad indriyam atyaricyata //
KS, 13, 10, 40.0 yo vai paśūnāṃ bhūmā yad atiriktaṃ tad viṣṇoś śipiviṣṭam //
KS, 13, 10, 41.0 atiriktaṃ vā etat //
KS, 13, 10, 42.0 atiriktaṃ śipiviṣṭam //
KS, 13, 10, 43.0 atiriktenaivātiriktam āpnoti //
KS, 13, 10, 43.0 atiriktenaivātiriktam āpnoti //
KS, 13, 10, 44.0 atho atirikta evātiriktaṃ dadhāti //
KS, 13, 10, 44.0 atho atirikta evātiriktaṃ dadhāti //
KS, 14, 5, 39.0 yā paśuṣu tasyā yad atyaricyata tāṃ brāhmaṇe nyadadhuḥ //
KS, 14, 10, 21.0 yad vā atiricyate 'muṃ tal lokam abhyatiricyate //
KS, 14, 10, 28.0 atiriktaṃ vā etat //
KS, 14, 10, 29.0 atiriktaṃ śipiviṣṭam //
KS, 14, 10, 30.0 atiriktenaivātiriktam āpnoti //
KS, 14, 10, 30.0 atiriktenaivātiriktam āpnoti //
KS, 20, 4, 20.0 ūnātiriktā mithunāḥ prajātyai //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 11, 9.0 yatra vai yajñasyātiriktaṃ kriyate tad yajamānasyātiriktam ātman jāyate //
MS, 1, 4, 11, 9.0 yatra vai yajñasyātiriktaṃ kriyate tad yajamānasyātiriktam ātman jāyate //
MS, 1, 4, 11, 13.0 nāsyātiriktam ātman jāyate //
MS, 1, 11, 5, 37.0 tato yā vāg atyaricyata tāṃ brāhmaṇe nyadadhuḥ //
MS, 1, 11, 9, 39.0 yad vai yajñasyātiricyate 'muṃ taṃ lokam abhyatiricyate //
MS, 2, 2, 8, 3.0 yad atiricyate tan mameti //
MS, 2, 2, 8, 4.0 tad vā indriyam evātyaricyata //
MS, 2, 2, 11, 8.0 atiriktaṃ vai trayodaśam //
MS, 2, 2, 11, 9.0 atirikto niruddhaḥ //
MS, 2, 2, 11, 10.0 atiriktād evainam atiriktam āptvāvagamayati //
MS, 2, 2, 11, 10.0 atiriktād evainam atiriktam āptvāvagamayati //
MS, 2, 2, 13, 10.0 somo vā etasyātiricyate yasya sānnāyyaṃ candramā abhyudeti //
MS, 2, 4, 3, 1.0 tato yaḥ somo 'tyaricyata tam agnā upaprāvartayat //
Pañcaviṃśabrāhmaṇa
PB, 4, 8, 3.0 ūnātiriktau bhavata ūnātiriktaṃ vā anu prajāḥ prajāyante prajātyai //
PB, 4, 8, 3.0 ūnātiriktau bhavata ūnātiriktaṃ vā anu prajāḥ prajāyante prajātyai //
PB, 5, 7, 1.0 devā vai vācaṃ vyabhajanta tasyā yo raso 'tyaricyata tad gaurīvitam abhavad anuṣṭubham anu pariplavate vāg anuṣṭub vāco raso gaurīvitam //
PB, 6, 1, 5.0 tasmād v adakṣiṇīyāti hi sā yajñam aricyatātiriktasya dakṣiṇā syāt salomatvāya ṣoḍaśinaḥ stotre deyātirikto vai ṣoḍaśy atirikta evātiriktāṃ dadāti //
PB, 6, 1, 5.0 tasmād v adakṣiṇīyāti hi sā yajñam aricyatātiriktasya dakṣiṇā syāt salomatvāya ṣoḍaśinaḥ stotre deyātirikto vai ṣoḍaśy atirikta evātiriktāṃ dadāti //
PB, 6, 1, 5.0 tasmād v adakṣiṇīyāti hi sā yajñam aricyatātiriktasya dakṣiṇā syāt salomatvāya ṣoḍaśinaḥ stotre deyātirikto vai ṣoḍaśy atirikta evātiriktāṃ dadāti //
PB, 6, 1, 5.0 tasmād v adakṣiṇīyāti hi sā yajñam aricyatātiriktasya dakṣiṇā syāt salomatvāya ṣoḍaśinaḥ stotre deyātirikto vai ṣoḍaśy atirikta evātiriktāṃ dadāti //
PB, 8, 6, 1.0 devā vai brahma vyabhajanta tasya yo raso 'tyaricyata tad yajñāyajñīyam abhavat //
PB, 8, 9, 6.0 pṛṣṭhāni vā asṛjyanta teṣāṃ yat tejo raso 'tyaricyata tad devāḥ samabharaṃs tad udvaṃśīyam abhavat //
PB, 9, 2, 3.0 brahma yad devā vyakurvata tato yad atyaricyata tad gaurīvitam abhavat //
PB, 9, 2, 4.0 atiriktaṃ gaurīvitam atiriktam etat stotraṃ yad rātrir atirikta evātiriktaṃ dadhāti //
PB, 9, 2, 4.0 atiriktaṃ gaurīvitam atiriktam etat stotraṃ yad rātrir atirikta evātiriktaṃ dadhāti //
PB, 9, 2, 4.0 atiriktaṃ gaurīvitam atiriktam etat stotraṃ yad rātrir atirikta evātiriktaṃ dadhāti //
PB, 9, 2, 4.0 atiriktaṃ gaurīvitam atiriktam etat stotraṃ yad rātrir atirikta evātiriktaṃ dadhāti //
PB, 9, 7, 1.0 yadi prātassavanāt somo 'tiricyeta asti somo ayaṃ suta iti marutvatīṣu gāyatreṣu stuyuḥ //
PB, 9, 7, 2.0 mādhyandinaṃ vā eṣa savanaṃ nikāmayamāno 'bhyatiricyate yaḥ prātassavanād atiricyate tasmān marutvatīṣu stuvanti marutvaddhi mādhyandinaṃ savanaṃ tasmād u gāyatrīṣu gāyatraṃ hi prātassavanam //
PB, 9, 7, 3.0 yasmāt stomād atiricyate sa eva stomaḥ kāryaḥ salomatvāya //
PB, 9, 7, 6.0 yadi mādhyandināt savanād atiricyeta baṇ mahāṁ asi sūryety ādityavatīṣu gaurīvitena stuyuḥ //
PB, 9, 7, 7.0 tṛtīyasavanaṃ vā eṣa nikāmayamāno 'bhyatiricyate yo mādhyandināt savanād atiricyate tasmād ādityavatīṣu stuvanty ādityaṃ hi tṛtīyasavanaṃ tasmād u bṛhatīṣu bārhataṃ hi mādhyandinaṃ savanam //
PB, 9, 7, 8.0 yasmāt stomād atiricyeta sa eva stomaḥ kāryaḥ salomatvāyaindrāvaiṣṇavaṃ hotānuśaṃsati vīryaṃ vā indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati //
PB, 9, 7, 9.0 yadi tṛtīyasavanād atiricyeta viṣṇoḥ śipiviṣṭavatīṣu gaurīvitena stuyuḥ //
PB, 9, 7, 10.0 yajño vai viṣṇuḥ śipiviṣṭo yajña eva viṣṇau pratitiṣṭhaty atiriktaṃ gaurīvitam atirikta evātiriktaṃ dadhāti //
PB, 9, 7, 10.0 yajño vai viṣṇuḥ śipiviṣṭo yajña eva viṣṇau pratitiṣṭhaty atiriktaṃ gaurīvitam atirikta evātiriktaṃ dadhāti //
PB, 9, 7, 10.0 yajño vai viṣṇuḥ śipiviṣṭo yajña eva viṣṇau pratitiṣṭhaty atiriktaṃ gaurīvitam atirikta evātiriktaṃ dadhāti //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 7, 12.0 amuṃ vā eṣa lokaṃ nikāmayamāno 'bhyatiricyate yo rātrer atiricyate bṛhatā stuvanti bṛhad amuṃ lokam āptum arhati tam evāpnoti //
PB, 11, 5, 14.0 gaurīvitir vā etacchāktyo brāhmaṇo 'tiriktam apaśyat tad gaurīvitam abhavat //
PB, 11, 5, 15.0 atiriktaṃ vā etad atiriktena stuvanti yad gaurīvitenāhīnāñchvastanavad bhavaty api prajāyā upakᄆptam //
PB, 11, 5, 15.0 atiriktaṃ vā etad atiriktena stuvanti yad gaurīvitenāhīnāñchvastanavad bhavaty api prajāyā upakᄆptam //
PB, 12, 13, 1.0 indraśca bṛhacca samabhavatāṃ tam indraṃ bṛhad ekayā tanvātyaricyata tasyā abibhedanayā mābhibhaviṣyatīti so 'bravīt ṣoḍaśī te 'yaṃ yajñakratur astv iti sa ṣoḍaśy abhavat tad asya janma //
PB, 12, 13, 10.0 gaurīvitirvā etacchāktyo brahmaṇo 'tiriktam apaśyat tad gaurīvitam abhavad atiriktaṃ etad atiriktena stuvanti yad gaurīvitena ṣoḍaśinaṃ śvastanavān bhavaty api prajāyā upakᄆptaḥ //
PB, 12, 13, 10.0 gaurīvitirvā etacchāktyo brahmaṇo 'tiriktam apaśyat tad gaurīvitam abhavad atiriktaṃ etad atiriktena stuvanti yad gaurīvitena ṣoḍaśinaṃ śvastanavān bhavaty api prajāyā upakᄆptaḥ //
PB, 12, 13, 10.0 gaurīvitirvā etacchāktyo brahmaṇo 'tiriktam apaśyat tad gaurīvitam abhavad atiriktaṃ etad atiriktena stuvanti yad gaurīvitena ṣoḍaśinaṃ śvastanavān bhavaty api prajāyā upakᄆptaḥ //
PB, 15, 7, 5.0 yāvaty anuṣṭup tāvatīṃ vācaṃ sampādya vibrūyus tad v anatiriktaṃ svasyo caiva yajñasyāriṣṭyai //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 11.0 ayāsy agner vaṣaṭkṛtaṃ yatkarmaṇātyarīricaṃ devā gātuvida iti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 3.1 tasya tejo raso 'tyaricyata /
SVidhB, 3, 1, 5.2 ā mā viśantv indavo na mām indrātiricyata ity etena pibet /
Taittirīyabrāhmaṇa
TB, 1, 2, 2, 2.6 dve carcāv atiricyete /
TB, 1, 2, 2, 2.7 ekayā gaur atiriktaḥ /
TB, 1, 2, 5, 4.1 yad atiriktām ekādaśinīm ālabheran /
Taittirīyasaṃhitā
TS, 1, 8, 6, 1.1 pratipūruṣam ekakapālān nirvapaty ekam atiriktam //
TS, 5, 1, 8, 40.1 ūnātiriktā mithunāḥ //
TS, 6, 3, 4, 7.1 devānāṃ ūrdhvaṃ raśanāyā ā caṣālād indrasya caṣālaṃ sādhyānām atiriktaṃ sa vā eṣa sarvadevatyo yad yūpo yad yūpam minoti sarvā eva devatāḥ prīṇāti /
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 2, 10.0 atirikte caṣālam saṃdhāyātiriktaṃ prakāśayati //
VaikhŚS, 10, 2, 10.0 atirikte caṣālam saṃdhāyātiriktaṃ prakāśayati //
Vaitānasūtra
VaitS, 4, 3, 26.1 atiriktoktheṣu hotrādibhyaḥ prasauty ākramo 'sy ākramāya tvākramaṃ jinva /
VaitS, 6, 1, 10.1 atirikta ātmā viṣuvān //
VaitS, 6, 4, 2.1 adhvaryupathena gatvā dakṣiṇapaścād agner upaviśya kāmān kāmayitvā yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti //
Vasiṣṭhadharmasūtra
VasDhS, 13, 48.3 pitur daśaśataṃ mātā gauraveṇātiricyate //
VasDhS, 17, 69.3 sā hanti dātāram udīkṣamāṇā kālātiriktā gurudakṣiṇeva //
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 20.12 atiriktaṃ nyūne juhomi svāhā /
VārŚS, 1, 3, 7, 20.13 nyūnam atirikte juhomi svāhā /
VārŚS, 1, 3, 7, 20.25 atiriktaṃ karmaṇo yac ca hīnam agniṣ ṭāni prayujann etu kalpayan svāhā /
VārŚS, 3, 4, 2, 11.4 sarvasmai svāhā svargāya svāhety antato hutvātiriktam annam aśvāya nidadhāti //
Āpastambagṛhyasūtra
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
Āpastambaśrautasūtra
ĀpŚS, 7, 3, 6.0 yāvad uttamam aṅgulikāṇḍaṃ tāvad ūrdhvaṃ caṣālād yūpasyātiriktaṃ dvyaṅgulaṃ tryaṅgulaṃ caturaṅgulaṃ vā //
ĀpŚS, 16, 34, 4.1 yat te 'citaṃ yad u citaṃ te agne yad ūnaṃ yad vātrātiriktam /
ĀpŚS, 20, 6, 4.2 ekam atiriktam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 1, 11.0 atiriktās tūttame 'dhikāḥ //
ĀśvŚS, 9, 9, 10.1 tasmād ūrdhvam atiriktoktham //
ĀśvŚS, 9, 11, 13.0 ūrdhvam āśvinād atiriktokthyāni //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 3, 1, 1, 3.1 na purastāddevayajanamātramatiricyeta /
ŚBM, 4, 5, 3, 1.2 taṃ nu sakṛd indram bhūtāny atyaricyanta /
ŚBM, 4, 5, 3, 5.3 athātiriktānuṣṭup /
ŚBM, 4, 5, 3, 11.1 athetya stotram upākaroti somo 'tyarecy upāvartadhvam iti /
ŚBM, 4, 5, 4, 6.3 bahu vā idam ātmana ekaikam atiriktaṃ klomahṛdayaṃ tvad yat tvat //
ŚBM, 4, 5, 8, 1.5 athaiṣā sāhasry atiricyate //
ŚBM, 4, 5, 10, 8.1 atha somātiriktānām /
ŚBM, 4, 5, 10, 8.2 yady agniṣṭomam atiricyeta pūtabhṛta evokthyaṃ gṛhṇīyāt /
ŚBM, 4, 5, 10, 8.3 yady ukthyam atiricyeta ṣoḍaśinam upeyuḥ /
ŚBM, 4, 5, 10, 8.4 yadi ṣoḍaśinam atiricyeta rātrim upeyuḥ /
ŚBM, 4, 5, 10, 8.5 yadi rātrim atiricyetāhar upeyuḥ /
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 10, 3, 2, 13.1 kiṃ chandaḥ kā devatonātiriktānīti /
ŚBM, 10, 3, 2, 13.2 nyūnākṣarā chanda āpo devatonātiriktāni /
ŚBM, 10, 4, 1, 10.2 yat tu ma etāvat karmaṇaḥ samāpi tena ma ubhayathā salvān prajātirekṣyata iti /
ŚBM, 10, 4, 3, 24.1 tad āhuḥ katham asyaitā anatiriktā upahitā bhavantīti /
ŚBM, 10, 4, 3, 24.3 anatiriktaṃ vai puruṣaṃ vīryam /
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 8, 1, 15.2 etaddhāsyāḥ pitryam anatiriktam /
ŚBM, 13, 8, 3, 10.2 etaddhāsyāḥ pitryam anatiriktam /
Ṛgvedakhilāni
ṚVKh, 1, 4, 1.2 citrāmaghā yasya yoge idhi jajñe taṃ vāṃ huve atiriktaṃ pibadhyai //
Arthaśāstra
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 10, 9.1 arthapadākṣarāṇām anyūnātiriktatā hetūdāharaṇadṛṣṭāntair arthopavarṇanāśrāntapadateti paripūrṇatā //
ArthaŚ, 4, 2, 3.1 parimāṇīdroṇayor ardhapalahīnātiriktam adoṣaḥ //
ArthaŚ, 4, 2, 4.1 palahīnātirikte dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 4, 2, 6.1 tulāyāḥ karṣahīnātiriktam adoṣaḥ //
ArthaŚ, 4, 2, 7.1 dvikarṣahīnātirikte ṣaṭpaṇo daṇḍaḥ //
ArthaŚ, 4, 2, 9.1 āḍhakasyārdhakarṣahīnātiriktam adoṣaḥ //
ArthaŚ, 4, 2, 10.1 karṣahīnātirikte tripaṇo daṇḍaḥ //
ArthaŚ, 4, 2, 13.1 tulāmānābhyām atiriktābhyāṃ krītvā hīnābhyāṃ vikrīṇānasya ta eva dviguṇā daṇḍāḥ //
ArthaŚ, 4, 9, 18.1 dharmasthaḥ pradeṣṭā vā hairaṇyadaṇḍam adaṇḍye kṣipati kṣepadviguṇam asmai daṇḍaṃ kuryāt hīnātiriktāṣṭaguṇaṃ vā //
ArthaŚ, 4, 10, 14.1 coraṃ pāradārikaṃ vā mokṣayato rājaśāsanam ūnam atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ vā sahiraṇyam apaharataḥ kūṭavyavahāriṇo vimāṃsavikrayiṇaśca vāmahastadvipādavadho navaśato vā daṇḍaḥ //
Carakasaṃhitā
Ca, Sū., 26, 40.1 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
Ca, Sū., 28, 4.7 svamānātiriktāḥ punarutsargiṇaḥ śītoṣṇaparyāyaguṇaiś copacaryamāṇā malāḥ śarīradhātusāmyakarāḥ samupalabhyante //
Ca, Vim., 8, 88.2 parīkṣā tvasya vikāraprakṛteś caivonātiriktaliṅgaviśeṣāvekṣaṇaṃ vikārasya ca sādhyāsādhyamṛdudāruṇaliṅgaviśeṣāvekṣaṇamiti //
Ca, Śār., 6, 6.0 tadeva tasmādbheṣajaṃ samyagavacāryamāṇaṃ yugapan nyūnātiriktānāṃ dhātūnāṃ sāmyakaraṃ bhavati adhikam apakarṣati nyūnamāpyāyayati //
Mahābhārata
MBh, 3, 130, 17.2 uśīnaro vai yatreṣṭvā vāsavād atyaricyata //
MBh, 4, 42, 6.2 hīnātiriktam eteṣāṃ bhīṣmo veditum arhati //
MBh, 5, 36, 9.2 viricyamāno 'pyatiricyamāno vidyāt kaviḥ sukṛtaṃ me dadhāti //
MBh, 5, 42, 20.2 atiriktam ivākurvan sa śreyānnetaro janaḥ //
MBh, 5, 63, 8.1 yaḥ punaḥ pratimānena trīṃl lokān atiricyate /
MBh, 5, 66, 7.2 sārato jagataḥ kṛtsnād atirikto janārdanaḥ //
MBh, 5, 95, 13.2 śriyā ca vapuṣā caiva striyo 'nyāḥ sātiricyate //
MBh, 6, BhaGī 2, 34.2 saṃbhāvitasya cākīrtirmaraṇādatiricyate //
MBh, 8, 28, 63.2 tvatto 'tiriktaḥ sarvebhyo bhūtebhyo brāhmaṇo yathā //
MBh, 8, 33, 66.2 rūpeṇa cātiriktena śabdena ca visarpatā /
MBh, 9, 34, 42.2 atyaricyata tāsāṃ tu rohiṇī rūpasaṃpadā //
MBh, 12, 29, 20.2 devānmanuṣyān gandharvān atyaricyanta dakṣiṇāḥ //
MBh, 12, 29, 32.2 devānmanuṣyān gandharvān atyaricyanta dakṣiṇāḥ //
MBh, 12, 29, 85.2 atiriktān dvijātibhyo vyabhajann itare janāḥ //
MBh, 12, 50, 29.1 tvaṃ hi sarvair guṇai rājan devān apyatiricyase /
MBh, 12, 90, 2.1 brāhmaṇebhyo 'tiriktaṃ ca bhuñjīrann itare janāḥ /
MBh, 12, 109, 15.1 daśaiva tu sadācāryaḥ śrotriyān atiricyate /
MBh, 12, 156, 26.2 aśvamedhasahasrāddhi satyam evātiricyate //
MBh, 12, 170, 10.2 atyaricyata dāridryaṃ rājyād api guṇādhikam //
MBh, 12, 251, 22.1 atiriktaiḥ saṃvibhajed bhogair anyān akiṃcanān /
MBh, 12, 285, 7.2 ato 'nye tvatiriktā ye te vai saṃkarajāḥ smṛtāḥ //
MBh, 12, 352, 7.3 nātiriktāstvayā devāḥ sarvathaiva yathātatham //
MBh, 13, 104, 15.2 tulayādhārayad dharmo hyatimāno 'tiricyate //
MBh, 13, 107, 59.1 hīnāṅgān atiriktāṅgān vidyāhīnān vayodhikān /
Manusmṛti
ManuS, 2, 145.2 sahasraṃ tu pitṝn mātā gauraveṇātiricyate //
ManuS, 3, 242.2 hīnātiriktagātro vā tam apy apanayet punaḥ //
ManuS, 4, 141.1 hīnāṅgān atiriktāṅgān vidyāhīnān vayo'dhikān /
ManuS, 9, 293.2 anyonyaguṇavaiśeṣyān na kiṃcid atiricyate //
ManuS, 12, 25.1 yo yadaiṣāṃ guṇo dehe sākalyenātiricyate /
Rāmāyaṇa
Rām, Ay, 8, 10.3 kausalyāto 'tiriktaṃ ca sa tu śuśrūṣate hi mām //
Rām, Ki, 16, 3.2 dharṣaṇāmarṣaṇaṃ bhīru maraṇād atiricyate //
Rām, Utt, 1, 26.2 kena vā kāraṇenaiṣa rāvaṇād atiricyate //
Śvetāśvataropaniṣad
ŚvetU, 2, 6.2 somo yatrātiricyate tatra saṃjāyate manaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 5.2 hīnātiriktā vikṛtā chāyā dṛśyeta naiva vā //
AHS, Sū., 14, 37.1 doṣagatyātiricyante grāhibhedyādibhedataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 9.1 bhūmimitrahiraṇyānāṃ mitram evātiricyate /
BKŚS, 12, 40.2 āsīd yā caritākāraiḥ sāvitrīm atiricyate //
BKŚS, 18, 48.1 etāvad eva tatrāsīn nātiriktam iti bruvan /
BKŚS, 18, 48.2 abhāvam atiriktasya kenopāyena sādhayet //
Divyāvadāna
Divyāv, 2, 76.0 kalitam yāvannyāyopārjitasya suvarṇasya mūlyaṃ varjayitvā sātiriktā lakṣāḥ saṃvṛttāḥ //
Kirātārjunīya
Kir, 3, 51.1 karoti yo 'śeṣajanātiriktāṃ sambhāvanām arthavatīṃ kriyābhiḥ /
Kir, 8, 23.2 sthitāni jitvā navasaikatadyutiṃ śramātiriktair jaghanāni gauravaiḥ //
Kir, 9, 59.1 vīkṣya ratnacaṣakeṣv atiriktāṃ kāntadantapadamaṇḍanalakṣmīm /
Kir, 14, 33.1 tirohitaśvabhranikuñcarodhasaḥ samaśnuvānāḥ sahasātiriktatām /
Kir, 17, 32.1 tasyātiyatnād atiricyamāne parākrame 'nyonyaviśeṣaṇena /
Kāmasūtra
KāSū, 6, 3, 4.1 ūnam atiriktaṃ vā dadāti /
KāSū, 6, 4, 8.1 itaḥ svayam apasṛtastato niṣkāsitāpasṛto yadyatiriktam ādau ca dadyāt tataḥ pratigrāhyaḥ //
KāSū, 6, 5, 2.1 deśaṃ kālaṃ sthitim ātmano guṇān saubhāgyaṃ cānyābhyo nyūnātiriktatāṃ cāvekṣya rajanyām arthaṃ sthāpayet //
Kātyāyanasmṛti
KātySmṛ, 1, 706.2 ekabhāgātiriktaṃ vā hīnaṃ vānucitaṃ smṛtam //
Kāvyālaṃkāra
KāvyAl, 6, 10.1 na cāpi samudāyibhyaḥ samudāyo'tiricyate /
Kūrmapurāṇa
KūPur, 2, 21, 19.2 phalaṃ vedavidāṃ tasya sahasrādatiricyate //
KūPur, 2, 21, 40.2 hīnāṅgaścātiriktāṅgo hy avakīrṇis tathaiva ca //
KūPur, 2, 26, 10.1 kuṭumbabhaktavasanād deyaṃ yadatiricyate /
KūPur, 2, 44, 129.2 ekatra cedaṃ paramametadevātiricyate //
Matsyapurāṇa
MPur, 58, 8.1 nava saptātha vā pañca nātiriktā nṛpātmaja /
MPur, 124, 64.1 sahasreṇātiriktā ca tato'nyā pañcaviṃśatiḥ /
MPur, 130, 24.2 svargātiriktaśrīkāṇi tatra kanyāpurāṇi ca //
MPur, 154, 126.1 gurutvaṃ te guṇaughānāṃ sthāvarādatiricyate /
Nāradasmṛti
NāSmṛ, 2, 3, 3.1 samo 'tirikto hīno vā yatrāṃśo yasya yādṛśaḥ /
NāSmṛ, 2, 4, 6.1 kuṭumbabharaṇād dravyaṃ yatkiṃcid atiricyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 26, 12.0 yadetad dṛkkriyālakṣaṇamasti anāgantukam akṛtakamaiśvaryaṃ tadguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ tadakṛtakaṃ puruṣacaitanyavat tan nānyasyetyato 'bhyadhikaḥ utkṛṣṭo'tiriktaśceti mahān //
Suśrutasaṃhitā
Su, Sū., 25, 30.1 hīnātiriktaṃ tiryak ca gātracchedanamātmanaḥ /
Su, Sū., 35, 22.2 kriyā hīnātiriktā vā sādhyeṣv api na sidhyati //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Ka., 2, 23.1 vaiśadyādatiricyeta duścikitsyaṃ ca lāghavāt /
Su, Utt., 38, 16.1 maithune 'caraṇā pūrvaṃ puruṣādatiricyate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.8 ye tu manyante prītir na duḥkhābhāvād atiricyata evaṃ duḥkham api na prītyabhāvād anyad iti tān praty ātmagrahaṇam /
Tantrākhyāyikā
TAkhy, 2, 276.2 sukhāny api tathā manye daivam atrātiricyate //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 4.1 na caitatkaivalyabhāgīyaṃ cittaṃ paralokaṃ ca paralokinaṃ vijñānātiriktaṃ cittakaraṇasukhādyātmakaśabdādyupabhoktāram ātmānaṃ ca prasaṃkhyānaparamakāṣṭhāṃ ca vinā vyutpādya śakyaṃ vaktumiti tad etat sarvam atra pāde vyutpādanīyam itaracca prasaṅgād upodghātād vā //
Viṣṇupurāṇa
ViPur, 1, 12, 60.1 atyaricyata so 'dhaś ca tiryag ūrdhvaṃ ca vai bhuvaḥ /
ViPur, 2, 4, 88.2 nyūnātiriktatā teṣāṃ kadācinnaiva jāyate //
Viṣṇusmṛti
ViSmṛ, 45, 10.1 miśracoro 'tiriktāṅgaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 18.1, 9.1 dvayor atiriktam anyad darśanaṃ nāsti //
Yājñavalkyasmṛti
YāSmṛ, 1, 222.1 rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavas tathā /
YāSmṛ, 3, 211.1 dhānyamiśro 'tiriktāṅgaḥ piśunaḥ pūtināsikaḥ /
Śatakatraya
ŚTr, 2, 44.2 cakṣuṣpathād atītā tu viṣād apy atiricyate //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 8.1 prakāśo me nijaṃ rūpaṃ nātirikto 'smy ahaṃ tataḥ /
Bhāratamañjarī
BhāMañj, 5, 182.1 niratyayaṃ nirvṛtidhāmaśokaharṣātiriktātiguṇatrayaṃ ye /
BhāMañj, 13, 236.2 sarvabhāvātiriktāya namaḥ sarvamayātmane //
Garuḍapurāṇa
GarPur, 1, 99, 6.2 rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavastathā //
GarPur, 1, 104, 4.1 dhānyahāryatiriktāṅgaḥ piśunaḥ pūtināsikaḥ /
Hitopadeśa
Hitop, 1, 17.8 svabhāva evātra tathātiricyate /
Hitop, 1, 159.6 sukhāny api tathā manye daivam atrātiricyate //
Hitop, 2, 41.1 tathā hi svalpam apy atiricyate /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 158.1 atiriktā dvādaśī cet sa tāṃ nopoṣayed yadi /
KAM, 1, 159.1 dvādaśyām atiriktāyāṃ yo bhuṅkte pūrvavāsare /
Mātṛkābhedatantra
MBhT, 12, 20.2 atiriktaphalāny etadādhārasya sulocane //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 15.2 kecin niyāmakaṃ karma yadanyadatiricyate //
MṛgT, Vidyāpāda, 11, 12.1 athaikaviniyogitve satyekamatiricyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 8.0 vidyata eva devatā sā tu śabdān nātiricyate api tu ayogolakavahnivad anupalabhyamānavācyārthapṛthagbhāvaḥ śabda eva teṣu teṣu kriyāviśeṣeṣu aṅgabhāvaṃ gacchan yāgasampradānadevatā viśeṣākhyāṃ labhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 3.0 tataś ca yad anyanniyatyākhyaṃ tattvaṃ kalpyate tadatiricyate niṣprayojanatvāt tad adhikībhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 1.0 nanvekasmin viṣaye viniyogo'sti yasya sa padārtha eko'nyasya ekaviniyogitve satyatiricyate adhikībhavati dhvāntadhvaṃsakṣamamaṇyālokasambhava iva dīpaḥ //
Rasamañjarī
RMañj, 3, 43.2 marditaṃ pāṇinā śuṣkaṃ dhānyābhrād atiricyate //
RMañj, 6, 202.2 mātrātiriktānyapi sevitāni yāmadvayājjārayati prasiddhaḥ //
Rasendrasārasaṃgraha
RSS, 1, 150.2 marditaṃ pāṇinā śuṣkaṃ dhānyābhrādatiricyate //
Rasārṇava
RArṇ, 17, 136.1 śulvātiriktaṃ kanakaṃ puṭayedandhamūṣayā /
RArṇ, 17, 138.0 śulvātiriktaṃ kanakaṃ puṭaṃ nirmalatāṃ vrajet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 25.0 etaduktaṃ bhavati na prasevakādivākṣoṭādi tat tasmān nirgatamapi tu sa eva bhagavān svasvātantryād anatiriktām apyatiriktāmiva jagadrūpatāṃ svabhittau darpaṇanagaravat prakāśayan sthitaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 37.0 atrahibhāsamānameva jagad bhāsanaikaśeṣībhūtatvād bhāsanātiriktaṃ na kiṃcidbhātītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 12.0 avasthāprapañco'pi yadi cinmātrāt manāgapy atiricyeta cidrūpaṃ vā tatpariṇatau manāg atiricyeta tan na kiṃcic ca kā syād iti tāvan na pariṇāmo'sti //
SpandaKārNir zu SpandaKār, 1, 3.2, 12.0 avasthāprapañco'pi yadi cinmātrāt manāgapy atiricyeta cidrūpaṃ vā tatpariṇatau manāg atiricyeta tan na kiṃcic ca kā syād iti tāvan na pariṇāmo'sti //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
Tantrasāra
TantraS, 1, 11.0 aparaśāstroktānām arthānāṃ tatra vaiviktyena abhyupagamāt tadarthātiriktayuktisiddhanirūpaṇāc ca tena aparāgamoktaṃ jñānaṃ tāvata eva bandhāt vimocakam na sarvasmāt sarvasmāt tu vimocakaṃ parameśvaraśāstraṃ pañcasrotomayaṃ daśāṣṭādaśavasvaṣṭabhedabhinnam //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 7.0 iti riktasya jantoḥ atiriktā vācoyuktiḥ tāsāṃ kāṃcana prasiddhiṃ pramāṇīkurvatā abhyupagantavyam eva āgamaprāmāṇyam iti sa āgama āśrayaṇīyo yatra utkṛṣṭaṃ phalam ity alam anyena //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
Tantrāloka
TĀ, 1, 31.1 svatantrātmātiriktastu tuccho 'tuccho 'pi kaścana /
TĀ, 4, 222.1 prakāśatātirikte kiṃ śuddhyaśuddhī hi vastunaḥ /
TĀ, 11, 76.2 yathā yathā cākṛtakaṃ tadrūpamatiricyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 1.0 samprati pūrvoktagurvādiguṇātiriktān paratvāparatvādīn daśa guṇān rasadharmatvenopadeṣṭavyān āha paretyādi //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 43.4, 3.0 sarvarasapratyanīkabhūta iti yatra mātrātirikto lavaṇo bhavati tatra nānyo rasa upalakṣyate //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 28, 5.5, 6.0 etacca prakṛtisthānāṃ karma vikṛtānāṃ tu nyūnātiriktadhātukaraṇam astyeveti boddhavyam //
ĀVDīp zu Ca, Vim., 1, 22.8, 2.0 mātrāmātraphalaviniścayārtha iti mātrāvadāhārauṣadhasya ca yat phalaṃ śubham amātrasya hīnasyātiriktasya vā yat phalam aśubham //
ĀVDīp zu Ca, Śār., 1, 38.2, 6.0 jñānaṃ ca yadyapi caturviṃśatitattvātiriktasyodāsīnasyaiva tathāpi taccetanayā prakṛtirapi cetanāmāpadya cetanaiva bhavatīti yuktam atra jñānam iti //
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 52.2, 3.0 dehamantareti dehaṃ vinā dehātirikte kāraṇe satyahaṅkāro bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 13.0 jīvata iti pañcabhūtātiriktātmasaṃyuktasya //
ĀVDīp zu Ca, Śār., 1, 74.2, 16.0 na ca mana eva bhūtātiriktam ātmā bhavitumarhati yatastasyāpi karaṇarūpasya preraṇādyātmanā kartrā kartavyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 18.0 tasmān mana indriyabhūtātirikta ātmā tiṣṭhatīti jñeyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Cik., 22, 3.2, 3.0 pañcānāmiti vacanena pañcānāmapi cikitsāviṣayatvaṃ darśayati nahi kāsaśvāsavadasyāsādhyatvaṃ kasyāścid atretyarthaḥ tathā suśrutoktātiriktatṛṣṇādvayāntarbhāvaṃ pañcasveva sūcayati //
ĀVDīp zu Ca, Cik., 22, 7.2, 3.0 saumyān dhātūniti kapharasodakāni somaguṇātiriktāni //
ĀVDīp zu Ca, Si., 12, 41.1, 12.0 viśeṣasya carakoktārthād atiriktarūpasya uñchaśilarūpa uccayo viśeṣoñchaśiloccayaḥ tamanyatantrebhyaḥ kṛtvā saptadaśauṣadhādhyāyasiddhikalpair idam anyūnaśabdārthaṃ tantradoṣavivarjitaṃ ṣaḍviṃśattantrayuktibhir bhūṣitam apūrayad dṛḍhabala iti yojanā //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 7.0 kāmasukhāni cetyanena putrotpādātiriktaṃ nātiślāghyaṃ phalaṃ darśayati //
Śyainikaśāstra
Śyainikaśāstra, 3, 44.1 gajabandhādisaukaryyasiddhaye sātiricyate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 15.2 atiriktaṃ ca dīptaṃ ca vidrumaṃ parimaṇḍalam /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 6.1, 2.0 ratitantravilāse narmavyāpāravilāse anirvacanīyarasotpattau ṣaḍvidharasād atirikto yo rasaḥ amṛtāndhasām upabhogayogya iti yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty arthaḥ //
KādSvīSComm zu KādSvīS, 31.1, 2.0 ananyajena kriyamāṇeṣu makheṣv eva atyāvaśyakatvena anutarṣasvīkaraṇavidhānaṃ netaratra tadatiriktakāleṣv iti //
Haribhaktivilāsa
HBhVil, 3, 63.2 nyūnātiriktatā siddhā kalau vedoktakarmaṇām /
HBhVil, 5, 37.2 tāmrātiriktam icchanti madhuparkasya bhājanam //
Mugdhāvabodhinī
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 52.2, 12.2 suvarṇaṃ divyatejaḥ syāt kuṅkumād atiricyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 89.1 na ca tathāgatasya jñānaprabhāyā ūnatā vā atiriktatā vā yathāpuṇyajñānasamudāgamāya sambhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 6.1 rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavastathā /
SkPur (Rkh), Revākhaṇḍa, 85, 70.2 hīnāṅgān atiriktāṅgān yeṣāṃ pūrvāparaṃ na hi //
SkPur (Rkh), Revākhaṇḍa, 194, 76.3 daśāśvamedhāvabhṛthaiḥ snānamatrātiricyate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 3, 4.0 ūrdhvam ṣoḍaśino 'tiriktokthyam //
ŚāṅkhŚS, 15, 6, 5.0 ya ājyānāṃ stomās te 'tiriktokthānām //
ŚāṅkhŚS, 15, 8, 6.0 āśvinād ūrdhvam atiriktokthāni //