Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 57, 69.40 vyāsaṃ kamalapatrākṣaṃ pariṣvajyāśrvavartayat /
MBh, 1, 68, 11.16 manuṣyabhāvāt kaṇvo 'pi munir aśrūṇyavartayat /
MBh, 1, 69, 43.12 pariṣvajya ca bāhubhyāṃ harṣād aśrūṇyavartayat /
MBh, 1, 94, 40.2 vartayāmāsa varṣāṇi catvāryamitavikramaḥ //
MBh, 1, 105, 26.2 putram āsādya bhīṣmastu harṣād aśrūṇyavartayat //
MBh, 1, 107, 37.45 brūhi rājendra kiṃ bhūyo vartayiṣyāmi te 'nagha //
MBh, 1, 110, 33.1 ekāntaśīlī vimṛśan pakvāpakvena vartayan /
MBh, 1, 116, 22.27 abhyetya sahitāḥ sarve śokād aśrūṇyavartayan /
MBh, 1, 116, 27.1 na cāpyahaṃ vartayantī nirviśeṣaṃ suteṣu te /
MBh, 1, 143, 19.17 tṛṣitāḥ kṣutpipāsārtā jalamātreṇa vartayan /
MBh, 1, 155, 46.2 pāñcālarājastāṃ dṛṣṭvā harṣād aśrūṇyavartayat /
MBh, 1, 198, 11.4 dṛṣṭvā muhur muhū rājan harṣād aśrūṇyavartayan //
MBh, 1, 213, 13.3 puṣkareṣu tataḥ śiṣṭaṃ kālaṃ vartitavān prabhuḥ /
MBh, 2, 29, 9.2 vartayanti ca ye matsyair ye ca parvatavāsinaḥ //
MBh, 2, 47, 9.1 indrakṛṣṭair vartayanti dhānyair nadīmukhaiśca ye /
MBh, 2, 67, 16.1 jānann api mahābuddhiḥ punardyūtam avartayat /
MBh, 3, 10, 6.1 atra te vartayiṣyāmi mahad ākhyānam uttamam /
MBh, 3, 58, 10.2 trirātram uṣito rājā jalamātreṇa vartayan //
MBh, 3, 78, 3.2 vartayāmāsa mudito devarāḍ iva nandane //
MBh, 3, 80, 50.1 śākamūlaphalair vāpi yena vartayate svayam /
MBh, 3, 101, 2.1 lokā hyevaṃ vartayanti anyonyaṃ samupāśritāḥ /
MBh, 3, 131, 7.2 na tu bhojanam utsṛjya śakyaṃ vartayituṃ ciram //
MBh, 3, 181, 10.1 atra te vartayiṣyāmi tad ihaikamanāḥ śṛṇu /
MBh, 3, 186, 26.2 kṣatradharmeṇa vāpyatra vartayanti gate yuge //
MBh, 3, 198, 21.2 devatātithibhṛtyānām avaśiṣṭena vartaye //
MBh, 3, 203, 13.3 avakāśaviśeṣeṇa kathaṃ vartayate 'nilaḥ //
MBh, 3, 203, 21.2 rasān dhātūṃś ca doṣāṃś ca vartayan paridhāvati //
MBh, 3, 247, 16.2 sukhaṃ svargajitas tatra vartayanti mahāmune //
MBh, 3, 247, 21.1 na vartayantyāhutibhis te nāpyamṛtabhojanāḥ /
MBh, 5, 30, 41.1 santyeva me brāhmaṇebhyaḥ kṛtāni bhāvīnyatho no bata vartayanti /
MBh, 5, 125, 18.1 kaśca jātu kule jātaḥ kṣatradharmeṇa vartayan /
MBh, 7, 2, 8.3 parājiteṣu bharateṣu durmanāḥ karṇo bhṛśaṃ nyaśvasad aśru vartayan //
MBh, 7, 69, 12.1 yathāśakti ca te brahman vartaye vṛttim uttamām /
MBh, 8, 5, 36.3 kṛpaṇaṃ vartayiṣyāmi śocyaḥ sarvasya mandadhīḥ //
MBh, 8, 66, 60.1 grastacakras tu rādheyaḥ kopād aśrūṇy avartayat /
MBh, 9, 3, 16.2 kṛpaṇaṃ vartayiṣyāma pātayitvā nṛpān bahūn //
MBh, 9, 4, 23.2 kṛpaṇaṃ vartayiṣyāmi kṛpaṇaiḥ saha jīvikām //
MBh, 9, 60, 49.2 yūyaṃ vihatasaṃkalpāḥ śocanto vartayiṣyatha //
MBh, 11, 5, 2.2 atra te vartayiṣyāmi namaskṛtvā svayaṃbhuve /
MBh, 12, 9, 10.1 ekāntaśīlī vimṛśan pakvāpakvena vartayan /
MBh, 12, 19, 10.2 atra te vartayiṣyāmi yathā naitat pradhānataḥ //
MBh, 12, 20, 2.2 atra te vartayiṣyāmi tad ekāgramanāḥ śṛṇu //
MBh, 12, 21, 15.1 putrasaṃkrāmitaśrīstu vane vanyena vartayan /
MBh, 12, 25, 22.1 atra te rājaśārdūla vartayiṣye kathām imām /
MBh, 12, 35, 2.3 prāyaścittīyate hyevaṃ naro mithyā ca vartayan //
MBh, 12, 64, 9.2 sṛṣṭāḥ purā ādidevena devā kṣātre dharme vartayante ca siddhāḥ //
MBh, 12, 64, 10.1 atra te vartayiṣyāmi dharmam arthaviniścayam /
MBh, 12, 79, 2.2 aśaktaḥ kṣatradharmeṇa vaiśyadharmeṇa vartayet /
MBh, 12, 79, 3.3 brāhmaṇo vaiśyadharmeṇa vartayan bharatarṣabha //
MBh, 12, 79, 9.1 atra te vartayiṣyāmi yathā dharmaḥ purātanaḥ /
MBh, 12, 79, 38.1 yam āśritya narā rājan vartayeyur yathāsukham /
MBh, 12, 87, 3.1 tasmāt te vartayiṣyāmi durgakarma viśeṣataḥ /
MBh, 12, 104, 4.1 ahiteṣu kathaṃ brahman vartayeyam atandritaḥ /
MBh, 12, 105, 26.2 phalam etat prapaśyāmi yathālabdhena vartaye //
MBh, 12, 123, 9.2 saṃpramodamalaḥ kāmo bhūyaḥ svaguṇavartitaḥ //
MBh, 12, 125, 8.2 atra te vartayiṣyāmi yudhiṣṭhira nibodha tat /
MBh, 12, 137, 81.2 mitrāṇi sahajānyāhur vartayantīha yair budhāḥ //
MBh, 12, 157, 6.2 hanta te vartayiṣyāmi tanme nigadataḥ śṛṇu //
MBh, 12, 162, 28.2 hanta te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 170, 1.2 dhanino vādhanā ye ca vartayanti svatantriṇaḥ /
MBh, 12, 171, 44.1 tṛptaḥ svasthendriyo nityaṃ yathālabdhena vartayan /
MBh, 12, 178, 1.3 avakāśaviśeṣeṇa kathaṃ vartayate 'nilaḥ //
MBh, 12, 178, 9.2 rasān dhātūṃśca doṣāṃśca vartayann avatiṣṭhati //
MBh, 12, 220, 65.2 atītānāgate hitvā pratyutpannena vartaya //
MBh, 12, 221, 52.1 vartayantyeva pitari putrāḥ prabhavatātmanaḥ /
MBh, 12, 223, 2.2 atra te vartayiṣyāmi pṛcchato bharatarṣabha /
MBh, 12, 224, 6.2 atra te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 229, 5.1 ye cainaṃ pakṣam āśritya vartayantyalpacetasaḥ /
MBh, 12, 232, 2.1 yogakṛtyaṃ tu te kṛtsnaṃ vartayiṣyāmi tacchṛṇu /
MBh, 12, 232, 12.1 samaḥ sarveṣu bhūteṣu labdhālabdhena vartayan /
MBh, 12, 235, 4.1 ṣaṭkarmā vartayatyekas tribhir anyaḥ pravartate /
MBh, 12, 235, 23.2 gṛhasthavṛttayastvetā vartayed yo gatavyathaḥ //
MBh, 12, 236, 11.2 sthānāsanair vartayanti savaneṣvabhiṣiñcate //
MBh, 12, 236, 14.1 vartayanti yathānyāyaṃ vaikhānasamataṃ śritāḥ /
MBh, 12, 239, 8.2 etat te vartayiṣyāmi yathāvad iha darśanam /
MBh, 12, 258, 43.1 so 'bravīd duḥkhasaṃtapto bhṛśam aśrūṇi vartayan /
MBh, 12, 260, 4.1 atra te vartayiṣyāmi prāmāṇyam ubhayostayoḥ /
MBh, 12, 263, 2.2 atra te vartayiṣyāmi itihāsaṃ purātanam /
MBh, 12, 264, 2.2 atra te vartayiṣyāmi nāradenānukīrtitam /
MBh, 12, 277, 2.2 atra te vartayiṣyāmi itihāsaṃ purātanam /
MBh, 12, 279, 3.2 atra te vartayiṣyāmi yathā pūrvaṃ mahāyaśāḥ /
MBh, 12, 283, 12.2 parasparāvamardena vartayanti yathāsukham //
MBh, 12, 288, 2.2 atra te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 291, 7.2 atra te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 292, 18.1 śaivālabhojanaścaiva tathācāmena vartayan /
MBh, 12, 292, 18.2 vartayañ śīrṇaparṇaiśca prakīrṇaphalabhojanaḥ //
MBh, 12, 298, 3.2 atra te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 310, 10.1 atra te vartayiṣyāmi janmayogaphalaṃ yathā /
MBh, 12, 312, 46.2 tāṃ ca rātriṃ nṛpakule vartayāmāsa bhārata //
MBh, 12, 315, 35.1 prāṇināṃ sarvato vāyuśceṣṭā vartayate pṛthak /
MBh, 12, 323, 13.2 ākāśaṃ ghnan sruvaḥ pātai roṣād aśrūṇyavartayat //
MBh, 12, 328, 7.2 na hyanyo vartayennāmnāṃ niruktaṃ tvām ṛte prabho //
MBh, 12, 329, 2.2 hanta te vartayiṣyāmi purāṇaṃ pāṇḍunandana /
MBh, 12, 329, 35.4 tām indra uvāca kathaṃ vartayasīti /
MBh, 12, 349, 7.2 vartayāmyayutaṃ brahma yogayukto nirāmayaḥ //
MBh, 13, 10, 3.2 atra te vartayiṣyāmi śṛṇu rājan yathāgamam /
MBh, 13, 11, 2.2 atra te vartayiṣyāmi yathādṛṣṭaṃ yathāśrutam /
MBh, 13, 40, 2.1 atra te vartayiṣyāmi itihāsaṃ purātanam /
MBh, 13, 50, 16.1 tataste sumahaccaiva balavacca suvartitam /
MBh, 13, 54, 37.3 vartitaṃ bhṛguśārdūla yanna dagdho 'smi tad bahu //
MBh, 13, 58, 32.1 atra te vartayiṣyāmi yathā dharmaḥ sanātanaḥ /
MBh, 13, 62, 39.1 tataḥ sasyāni rohanti yena vartayate jagat /
MBh, 13, 66, 3.2 hanta te vartayiṣyāmi yathāvad bharatarṣabha /
MBh, 13, 76, 12.1 yathā hyamṛtam āśritya vartayanti divaukasaḥ /
MBh, 13, 76, 12.2 tathā vṛttiṃ samāśritya vartayanti prajā vibho //
MBh, 13, 100, 2.2 atra te vartayiṣyāmi purāvṛttaṃ janādhipa /
MBh, 13, 103, 32.1 na ca śakyaṃ vinā rājñā surā vartayituṃ kvacit /
MBh, 13, 107, 4.2 atra te vartayiṣyāmi yanmāṃ tvam anupṛcchasi /
MBh, 13, 118, 6.1 atra te vartayiṣyāmi purāvṛttam idaṃ nṛpa /
MBh, 13, 123, 2.3 yat te bhṛśataraṃ dānād vartayiṣyāmi tacchṛṇu //
MBh, 13, 125, 34.2 prāpya vartayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 14, 4, 10.2 niyato vartayāmāsa prajāhitacikīrṣayā //
MBh, 14, 11, 6.1 atra te vartayiṣyāmi yathādharmaṃ yathāśrutam /
MBh, 14, 21, 8.2 tasmāt te vartayiṣyāmi tayor eva samāhvayam //
MBh, 14, 46, 11.2 phalapatrāvarair mūlaiḥ śyāmākena ca vartayan //
MBh, 14, 93, 1.2 hanta vo vartayiṣyāmi dānasya paramaṃ phalam /
MBh, 15, 29, 11.1 diṣṭyā drakṣyāmi tāṃ kuntīṃ vartayantīṃ tapasvinīm /
MBh, 15, 44, 18.2 mama tulyavrate putra naciraṃ vartayiṣyataḥ //
MBh, 15, 45, 14.2 saṃjayaḥ ṣaṣṭhabhaktena vartayāmāsa bhārata //