Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Āyurvedadīpikā
Dhanurveda
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 11, 1.2 tenemaṃ brahmaṇaspate abhi rāṣṭrāya vartaya //
AVP, 1, 84, 1.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 2.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 3.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 4.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 5.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 6.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 7.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 8.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 9.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 10.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 10, 1, 8.2 tasyai prati pra vartaya taptam aśmānam āsani //
AVP, 12, 10, 5.2 yatīṃ na praty ā vartayed yasya goṣu vaśā syāt //
Atharvaveda (Śaunaka)
AVŚ, 6, 77, 3.1 jātavedo ni vartaya śataṃ te santv āvṛtaḥ /
AVŚ, 7, 12, 4.2 tad va ā vartayāmasi mayi vo ramatāṃ manaḥ //
AVŚ, 8, 4, 4.1 indrāsomā vartayataṃ divo vadhaṃ saṃ pṛthivyā aghaśaṃsāya tarhaṇam /
AVŚ, 8, 4, 5.1 indrāsomā vartayataṃ divas pary agnitaptebhir yuvam aśmahanmabhiḥ /
AVŚ, 8, 4, 19.1 pra vartaya divo 'śmānam indra somaśitaṃ maghavant saṃ śiśādhi /
AVŚ, 11, 2, 21.2 anyatrogra vi vartaya piyārūṇāṃ prajāṃ jahi //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 23.2 śaṅkhapuṣpīvipakvena ṣaḍahaṃ kṣīreṇa vartayet //
BaudhDhS, 3, 2, 12.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatra samūhanyā samuhya tābhir vartayatīti samūhā //
BaudhDhS, 3, 2, 14.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatraikaikaṃ kaṇiśam uñchayitvā kāle kāle śilair vartayatīti śiloñchā //
BaudhDhS, 3, 2, 18.2 vanyābhir vartayatīti vānyā //
Bhāradvājagṛhyasūtra
BhārGS, 2, 27, 2.1 khādiraṃ śaṅkuṃ nihatya nīlalohitābhyāṃ sūtrābhyām apasavyais triḥ pariveṣṭayed āvartana vartayeti //
Chāndogyopaniṣad
ChU, 8, 15, 1.3 sa khalv evaṃ vartayan yāvad āyuṣaṃ brahmalokam abhisaṃpadyate /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 14, 5.2 ā vartana vartaya /
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 12.1 yat kṣureṇa vartayatā supeśasā vaptar vapasi keśān /
Mānavagṛhyasūtra
MānGS, 1, 21, 7.1 yat kṣureṇa vartayatā sutejasā vaptar vapasi keśān /
Taittirīyabrāhmaṇa
TB, 2, 2, 10, 7.15 ya evaṃ vidvān pari ca vartayate ni ca /
TB, 2, 3, 3, 2.15 ya evaṃ vidvān ni ca vartayate pari ca //
Taittirīyasaṃhitā
TS, 2, 5, 2, 1.8 yad avartayat tad vṛtrasya vṛtratvam /
TS, 6, 1, 7, 65.0 rudras tvā vartayatv ity āha //
Vasiṣṭhadharmasūtra
VasDhS, 11, 77.1 dvau māsau yāvakena vartayen māsaṃ payasārdhamāsam āmikṣayāṣṭarātraṃ ghṛtena ṣaḍrātram ayācitena trirātram abbhakṣo 'horātram upavaset //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 20.2 sā devi devam acchehīndrāya somaṃ rudras tvā vartayatu svasti somasakhā punar ehi //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 17.1 praṇīyamāne dakṣiṇato brahmā dhūrgṛhītaṃ rathaṃ vartayati //
Āpastambadharmasūtra
ĀpDhS, 2, 22, 2.0 tato mūlaiḥ phalaiḥ parṇais tṛṇair iti vartayaṃś caret //
ĀpDhS, 2, 22, 10.0 śiloñchena vartayet //
ĀpDhS, 2, 23, 2.0 tato mūlaiḥ phalaiḥ parṇais tṛṇair iti vartayaṃś cared antataḥ pravṛttāni tato 'po vāyum ākāśam ity abhiniśrayet teṣām uttara uttaraḥ saṃyogaḥ phalato viśiṣṭaḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 8, 1.0 nyāyopetebhyaś ca vartayet //
Ṛgveda
ṚV, 1, 39, 3.1 parā ha yat sthiraṃ hatha naro vartayathā guru /
ṚV, 1, 85, 9.1 tvaṣṭā yad vajraṃ sukṛtaṃ hiraṇyayaṃ sahasrabhṛṣṭiṃ svapā avartayat /
ṚV, 1, 121, 9.1 tvam āyasam prati vartayo gor divo aśmānam upanītam ṛbhvā /
ṚV, 1, 121, 13.2 prāsya pāraṃ navatiṃ nāvyānām api kartam avartayo 'yajyūn //
ṚV, 2, 11, 20.2 avartayat sūryo na cakram bhinad valam indro aṅgirasvān //
ṚV, 2, 23, 7.2 bṛhaspate apa taṃ vartayā pathaḥ sugaṃ no asyai devavītaye kṛdhi //
ṚV, 2, 34, 9.2 vartayata tapuṣā cakriyābhi tam ava rudrā aśaso hantanā vadhaḥ //
ṚV, 3, 37, 1.2 indra tvā vartayāmasi //
ṚV, 4, 32, 15.2 arvāg ā vartayā harī //
ṚV, 5, 30, 7.2 atrā dāsasya namuceḥ śiro yad avartayo manave gātum icchan //
ṚV, 5, 37, 3.2 āsya śravasyād ratha ā ca ghoṣāt purū sahasrā pari vartayāte //
ṚV, 5, 43, 2.1 ā suṣṭutī namasā vartayadhyai dyāvā vājāya pṛthivī amṛdhre /
ṚV, 5, 48, 3.2 śataṃ vā yasya pracaran sve dame saṃvartayanto vi ca vartayann ahā //
ṚV, 6, 8, 3.2 vi carmaṇīva dhiṣaṇe avartayad vaiśvānaro viśvam adhatta vṛṣṇyam //
ṚV, 7, 48, 1.2 ā vo 'rvācaḥ kratavo na yātāṃ vibhvo rathaṃ naryaṃ vartayantu //
ṚV, 7, 71, 3.1 ā vāṃ ratham avamasyāṃ vyuṣṭau sumnāyavo vṛṣaṇo vartayantu /
ṚV, 7, 79, 2.2 saṃ te gāvas tama ā vartayanti jyotir yacchanti saviteva bāhū //
ṚV, 7, 104, 4.1 indrāsomā vartayataṃ divo vadhaṃ sam pṛthivyā aghaśaṃsāya tarhaṇam /
ṚV, 7, 104, 5.1 indrāsomā vartayataṃ divas pary agnitaptebhir yuvam aśmahanmabhiḥ /
ṚV, 7, 104, 19.1 pra vartaya divo aśmānam indra somaśitam maghavan saṃ śiśādhi /
ṚV, 8, 14, 5.1 yajña indram avardhayad yad bhūmiṃ vy avartayat /
ṚV, 8, 14, 13.1 apām phenena namuceḥ śira indrod avartayaḥ /
ṚV, 8, 68, 1.1 ā tvā rathaṃ yathotaye sumnāya vartayāmasi /
ṚV, 10, 19, 2.1 punar enā ni vartaya punar enā ny ā kuru /
ṚV, 10, 19, 6.1 ā nivarta ni vartaya punar na indra gā dehi /
ṚV, 10, 19, 8.1 ā nivartana vartaya ni nivartana vartaya /
ṚV, 10, 19, 8.1 ā nivartana vartaya ni nivartana vartaya /
ṚV, 10, 19, 8.2 bhūmyāś catasraḥ pradiśas tābhya enā ni vartaya //
ṚV, 10, 58, 1.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 2.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 3.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 4.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 5.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 6.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 7.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 8.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 9.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 10.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 11.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 12.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 95, 12.1 kadā sūnuḥ pitaraṃ jāta icchāc cakran nāśru vartayad vijānan /
ṚV, 10, 95, 13.1 prati bravāṇi vartayate aśru cakran na krandad ādhye śivāyai /
ṚV, 10, 114, 6.2 yajñaṃ vimāya kavayo manīṣarksāmābhyām pra rathaṃ vartayanti //
ṚV, 10, 135, 5.1 kaḥ kumāram ajanayad rathaṃ ko nir avartayat /
ṚV, 10, 156, 3.2 aṅdhi khaṃ vartayā paṇim //
ṚV, 10, 172, 4.1 uṣā apa svasus tamaḥ saṃ vartayati vartaniṃ sujātatā //
ṚV, 10, 174, 1.2 tenāsmān brahmaṇaspate 'bhi rāṣṭrāya vartaya //
Ṛgvedakhilāni
ṚVKh, 4, 5, 13.2 tair devyarātīḥ kṛtyā no gamayasvā ni vartaya //
Arthaśāstra
ArthaŚ, 14, 3, 65.1 jātānāṃ puṣyeṇaiva gṛhītvā rajjukāṃ vartayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 72.0 pārāyaṇaturāyaṇacāndrāyaṇaṃ vartayati //
Buddhacarita
BCar, 4, 92.1 yadapyātthānṛtenāpi strījane vartyatāmiti /
BCar, 7, 15.2 kecidbhujaṅgaiḥ saha vartayanti valmīkabhūtā vanamārutena //
Carakasaṃhitā
Ca, Sū., 30, 9.1 yenaujasā vartayanti prīṇitāḥ sarvadehinaḥ /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 23.1 vyapagatapipāsābubhukṣastu khalu garbhaḥ paratantravṛttir mātaramāśritya vartayatyupasnehopasvedābhyāṃ garbhāśaye sadasadbhūtāṅgāvayavaḥ tadanantaraṃ hyasya kaścil lomakūpāyanair upasnehaḥ kaścin nābhināḍyayanaiḥ /
Ca, Śār., 6, 23.4 sa tenāhāreṇopaṣṭabdhaḥ paratantravṛttirmātaramāśritya vartayatyantargataḥ //
Ca, Cik., 2, 4, 11.2 kolavadgulikāḥ kṛtvā tapte sarpiṣi vartayet //
Lalitavistara
LalVis, 1, 59.1 yo durdamaṃ cittamavartayadvaśe yo mārapāśairavamuktamānasaḥ /
Mahābhārata
MBh, 1, 57, 69.40 vyāsaṃ kamalapatrākṣaṃ pariṣvajyāśrvavartayat /
MBh, 1, 68, 11.16 manuṣyabhāvāt kaṇvo 'pi munir aśrūṇyavartayat /
MBh, 1, 69, 43.12 pariṣvajya ca bāhubhyāṃ harṣād aśrūṇyavartayat /
MBh, 1, 94, 40.2 vartayāmāsa varṣāṇi catvāryamitavikramaḥ //
MBh, 1, 105, 26.2 putram āsādya bhīṣmastu harṣād aśrūṇyavartayat //
MBh, 1, 107, 37.45 brūhi rājendra kiṃ bhūyo vartayiṣyāmi te 'nagha //
MBh, 1, 110, 33.1 ekāntaśīlī vimṛśan pakvāpakvena vartayan /
MBh, 1, 116, 22.27 abhyetya sahitāḥ sarve śokād aśrūṇyavartayan /
MBh, 1, 116, 27.1 na cāpyahaṃ vartayantī nirviśeṣaṃ suteṣu te /
MBh, 1, 143, 19.17 tṛṣitāḥ kṣutpipāsārtā jalamātreṇa vartayan /
MBh, 1, 155, 46.2 pāñcālarājastāṃ dṛṣṭvā harṣād aśrūṇyavartayat /
MBh, 1, 198, 11.4 dṛṣṭvā muhur muhū rājan harṣād aśrūṇyavartayan //
MBh, 1, 213, 13.3 puṣkareṣu tataḥ śiṣṭaṃ kālaṃ vartitavān prabhuḥ /
MBh, 2, 29, 9.2 vartayanti ca ye matsyair ye ca parvatavāsinaḥ //
MBh, 2, 47, 9.1 indrakṛṣṭair vartayanti dhānyair nadīmukhaiśca ye /
MBh, 2, 67, 16.1 jānann api mahābuddhiḥ punardyūtam avartayat /
MBh, 3, 10, 6.1 atra te vartayiṣyāmi mahad ākhyānam uttamam /
MBh, 3, 58, 10.2 trirātram uṣito rājā jalamātreṇa vartayan //
MBh, 3, 78, 3.2 vartayāmāsa mudito devarāḍ iva nandane //
MBh, 3, 80, 50.1 śākamūlaphalair vāpi yena vartayate svayam /
MBh, 3, 101, 2.1 lokā hyevaṃ vartayanti anyonyaṃ samupāśritāḥ /
MBh, 3, 131, 7.2 na tu bhojanam utsṛjya śakyaṃ vartayituṃ ciram //
MBh, 3, 181, 10.1 atra te vartayiṣyāmi tad ihaikamanāḥ śṛṇu /
MBh, 3, 186, 26.2 kṣatradharmeṇa vāpyatra vartayanti gate yuge //
MBh, 3, 198, 21.2 devatātithibhṛtyānām avaśiṣṭena vartaye //
MBh, 3, 203, 13.3 avakāśaviśeṣeṇa kathaṃ vartayate 'nilaḥ //
MBh, 3, 203, 21.2 rasān dhātūṃś ca doṣāṃś ca vartayan paridhāvati //
MBh, 3, 247, 16.2 sukhaṃ svargajitas tatra vartayanti mahāmune //
MBh, 3, 247, 21.1 na vartayantyāhutibhis te nāpyamṛtabhojanāḥ /
MBh, 5, 30, 41.1 santyeva me brāhmaṇebhyaḥ kṛtāni bhāvīnyatho no bata vartayanti /
MBh, 5, 125, 18.1 kaśca jātu kule jātaḥ kṣatradharmeṇa vartayan /
MBh, 7, 2, 8.3 parājiteṣu bharateṣu durmanāḥ karṇo bhṛśaṃ nyaśvasad aśru vartayan //
MBh, 7, 69, 12.1 yathāśakti ca te brahman vartaye vṛttim uttamām /
MBh, 8, 5, 36.3 kṛpaṇaṃ vartayiṣyāmi śocyaḥ sarvasya mandadhīḥ //
MBh, 8, 66, 60.1 grastacakras tu rādheyaḥ kopād aśrūṇy avartayat /
MBh, 9, 3, 16.2 kṛpaṇaṃ vartayiṣyāma pātayitvā nṛpān bahūn //
MBh, 9, 4, 23.2 kṛpaṇaṃ vartayiṣyāmi kṛpaṇaiḥ saha jīvikām //
MBh, 9, 60, 49.2 yūyaṃ vihatasaṃkalpāḥ śocanto vartayiṣyatha //
MBh, 11, 5, 2.2 atra te vartayiṣyāmi namaskṛtvā svayaṃbhuve /
MBh, 12, 9, 10.1 ekāntaśīlī vimṛśan pakvāpakvena vartayan /
MBh, 12, 19, 10.2 atra te vartayiṣyāmi yathā naitat pradhānataḥ //
MBh, 12, 20, 2.2 atra te vartayiṣyāmi tad ekāgramanāḥ śṛṇu //
MBh, 12, 21, 15.1 putrasaṃkrāmitaśrīstu vane vanyena vartayan /
MBh, 12, 25, 22.1 atra te rājaśārdūla vartayiṣye kathām imām /
MBh, 12, 35, 2.3 prāyaścittīyate hyevaṃ naro mithyā ca vartayan //
MBh, 12, 64, 9.2 sṛṣṭāḥ purā ādidevena devā kṣātre dharme vartayante ca siddhāḥ //
MBh, 12, 64, 10.1 atra te vartayiṣyāmi dharmam arthaviniścayam /
MBh, 12, 79, 2.2 aśaktaḥ kṣatradharmeṇa vaiśyadharmeṇa vartayet /
MBh, 12, 79, 3.3 brāhmaṇo vaiśyadharmeṇa vartayan bharatarṣabha //
MBh, 12, 79, 9.1 atra te vartayiṣyāmi yathā dharmaḥ purātanaḥ /
MBh, 12, 79, 38.1 yam āśritya narā rājan vartayeyur yathāsukham /
MBh, 12, 87, 3.1 tasmāt te vartayiṣyāmi durgakarma viśeṣataḥ /
MBh, 12, 104, 4.1 ahiteṣu kathaṃ brahman vartayeyam atandritaḥ /
MBh, 12, 105, 26.2 phalam etat prapaśyāmi yathālabdhena vartaye //
MBh, 12, 123, 9.2 saṃpramodamalaḥ kāmo bhūyaḥ svaguṇavartitaḥ //
MBh, 12, 125, 8.2 atra te vartayiṣyāmi yudhiṣṭhira nibodha tat /
MBh, 12, 137, 81.2 mitrāṇi sahajānyāhur vartayantīha yair budhāḥ //
MBh, 12, 157, 6.2 hanta te vartayiṣyāmi tanme nigadataḥ śṛṇu //
MBh, 12, 162, 28.2 hanta te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 170, 1.2 dhanino vādhanā ye ca vartayanti svatantriṇaḥ /
MBh, 12, 171, 44.1 tṛptaḥ svasthendriyo nityaṃ yathālabdhena vartayan /
MBh, 12, 178, 1.3 avakāśaviśeṣeṇa kathaṃ vartayate 'nilaḥ //
MBh, 12, 178, 9.2 rasān dhātūṃśca doṣāṃśca vartayann avatiṣṭhati //
MBh, 12, 220, 65.2 atītānāgate hitvā pratyutpannena vartaya //
MBh, 12, 221, 52.1 vartayantyeva pitari putrāḥ prabhavatātmanaḥ /
MBh, 12, 223, 2.2 atra te vartayiṣyāmi pṛcchato bharatarṣabha /
MBh, 12, 224, 6.2 atra te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 229, 5.1 ye cainaṃ pakṣam āśritya vartayantyalpacetasaḥ /
MBh, 12, 232, 2.1 yogakṛtyaṃ tu te kṛtsnaṃ vartayiṣyāmi tacchṛṇu /
MBh, 12, 232, 12.1 samaḥ sarveṣu bhūteṣu labdhālabdhena vartayan /
MBh, 12, 235, 4.1 ṣaṭkarmā vartayatyekas tribhir anyaḥ pravartate /
MBh, 12, 235, 23.2 gṛhasthavṛttayastvetā vartayed yo gatavyathaḥ //
MBh, 12, 236, 11.2 sthānāsanair vartayanti savaneṣvabhiṣiñcate //
MBh, 12, 236, 14.1 vartayanti yathānyāyaṃ vaikhānasamataṃ śritāḥ /
MBh, 12, 239, 8.2 etat te vartayiṣyāmi yathāvad iha darśanam /
MBh, 12, 258, 43.1 so 'bravīd duḥkhasaṃtapto bhṛśam aśrūṇi vartayan /
MBh, 12, 260, 4.1 atra te vartayiṣyāmi prāmāṇyam ubhayostayoḥ /
MBh, 12, 263, 2.2 atra te vartayiṣyāmi itihāsaṃ purātanam /
MBh, 12, 264, 2.2 atra te vartayiṣyāmi nāradenānukīrtitam /
MBh, 12, 277, 2.2 atra te vartayiṣyāmi itihāsaṃ purātanam /
MBh, 12, 279, 3.2 atra te vartayiṣyāmi yathā pūrvaṃ mahāyaśāḥ /
MBh, 12, 283, 12.2 parasparāvamardena vartayanti yathāsukham //
MBh, 12, 288, 2.2 atra te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 291, 7.2 atra te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 292, 18.1 śaivālabhojanaścaiva tathācāmena vartayan /
MBh, 12, 292, 18.2 vartayañ śīrṇaparṇaiśca prakīrṇaphalabhojanaḥ //
MBh, 12, 298, 3.2 atra te vartayiṣye 'ham itihāsaṃ purātanam /
MBh, 12, 310, 10.1 atra te vartayiṣyāmi janmayogaphalaṃ yathā /
MBh, 12, 312, 46.2 tāṃ ca rātriṃ nṛpakule vartayāmāsa bhārata //
MBh, 12, 315, 35.1 prāṇināṃ sarvato vāyuśceṣṭā vartayate pṛthak /
MBh, 12, 323, 13.2 ākāśaṃ ghnan sruvaḥ pātai roṣād aśrūṇyavartayat //
MBh, 12, 328, 7.2 na hyanyo vartayennāmnāṃ niruktaṃ tvām ṛte prabho //
MBh, 12, 329, 2.2 hanta te vartayiṣyāmi purāṇaṃ pāṇḍunandana /
MBh, 12, 329, 35.4 tām indra uvāca kathaṃ vartayasīti /
MBh, 12, 349, 7.2 vartayāmyayutaṃ brahma yogayukto nirāmayaḥ //
MBh, 13, 10, 3.2 atra te vartayiṣyāmi śṛṇu rājan yathāgamam /
MBh, 13, 11, 2.2 atra te vartayiṣyāmi yathādṛṣṭaṃ yathāśrutam /
MBh, 13, 40, 2.1 atra te vartayiṣyāmi itihāsaṃ purātanam /
MBh, 13, 50, 16.1 tataste sumahaccaiva balavacca suvartitam /
MBh, 13, 54, 37.3 vartitaṃ bhṛguśārdūla yanna dagdho 'smi tad bahu //
MBh, 13, 58, 32.1 atra te vartayiṣyāmi yathā dharmaḥ sanātanaḥ /
MBh, 13, 62, 39.1 tataḥ sasyāni rohanti yena vartayate jagat /
MBh, 13, 66, 3.2 hanta te vartayiṣyāmi yathāvad bharatarṣabha /
MBh, 13, 76, 12.1 yathā hyamṛtam āśritya vartayanti divaukasaḥ /
MBh, 13, 76, 12.2 tathā vṛttiṃ samāśritya vartayanti prajā vibho //
MBh, 13, 100, 2.2 atra te vartayiṣyāmi purāvṛttaṃ janādhipa /
MBh, 13, 103, 32.1 na ca śakyaṃ vinā rājñā surā vartayituṃ kvacit /
MBh, 13, 107, 4.2 atra te vartayiṣyāmi yanmāṃ tvam anupṛcchasi /
MBh, 13, 118, 6.1 atra te vartayiṣyāmi purāvṛttam idaṃ nṛpa /
MBh, 13, 123, 2.3 yat te bhṛśataraṃ dānād vartayiṣyāmi tacchṛṇu //
MBh, 13, 125, 34.2 prāpya vartayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 14, 4, 10.2 niyato vartayāmāsa prajāhitacikīrṣayā //
MBh, 14, 11, 6.1 atra te vartayiṣyāmi yathādharmaṃ yathāśrutam /
MBh, 14, 21, 8.2 tasmāt te vartayiṣyāmi tayor eva samāhvayam //
MBh, 14, 46, 11.2 phalapatrāvarair mūlaiḥ śyāmākena ca vartayan //
MBh, 14, 93, 1.2 hanta vo vartayiṣyāmi dānasya paramaṃ phalam /
MBh, 15, 29, 11.1 diṣṭyā drakṣyāmi tāṃ kuntīṃ vartayantīṃ tapasvinīm /
MBh, 15, 44, 18.2 mama tulyavrate putra naciraṃ vartayiṣyataḥ //
MBh, 15, 45, 14.2 saṃjayaḥ ṣaṣṭhabhaktena vartayāmāsa bhārata //
Manusmṛti
ManuS, 2, 188.1 bhaikṣeṇa vartayen nityaṃ naikānnādī bhaved vratī /
ManuS, 4, 10.1 vartayaṃś ca śiloñchābhyām agnihotraparāyaṇaḥ /
ManuS, 4, 260.1 anena vipro vṛttena vartayan vedaśāstravit /
ManuS, 6, 20.1 cāndrāyaṇavidhānair vā śuklakṛṣṇe ca vartayet /
ManuS, 6, 21.1 puṣpamūlaphalair vāpi kevalair vartayet sadā /
ManuS, 10, 46.2 te ninditair vartayeyur dvijānām eva karmabhiḥ //
ManuS, 10, 50.2 vaseyur ete vijñātā vartayantaḥ svakarmabhiḥ //
ManuS, 10, 98.1 vaiśyo 'jīvan svadharmeṇa śūdravṛttyāpi vartayet /
ManuS, 11, 124.1 tebhyo labdhena bhaikṣeṇa vartayann ekakālikam /
Rāmāyaṇa
Rām, Bā, 5, 4.1 tad idaṃ vartayiṣyāmi sarvaṃ nikhilam āditaḥ /
Rām, Bā, 58, 22.2 dīrghakālaṃ mama krodhād durgatiṃ vartayiṣyati //
Rām, Bā, 76, 12.2 śuśrūṣamāṇāḥ pitaraṃ vartayanti nararṣabhāḥ //
Rām, Ay, 21, 2.2 mayi jāto daśarathāt katham uñchena vartayet //
Rām, Ay, 21, 8.2 bhavatyā ca parityakto na nūnaṃ vartayiṣyati //
Rām, Ay, 45, 12.1 asmin pravrajito rājā na ciraṃ vartayiṣyati /
Rām, Ay, 47, 4.1 rātriṃ kathaṃcid evemāṃ saumitre vartayāmahe /
Rām, Ay, 52, 17.2 rāmo rājīvatāmrākṣo bhṛśam aśrūṇy avartayat //
Rām, Ay, 57, 24.2 mayi pañcatvam āpanne kāṃ vṛttiṃ vartayiṣyati //
Rām, Ay, 68, 24.2 kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati //
Rām, Ay, 80, 13.1 asmin pravrājite rājā na ciraṃ vartayiṣyati /
Rām, Ay, 93, 39.2 tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat //
Rām, Ay, 98, 60.2 bhavatā ca vinā bhūto na vartayitum utsahe //
Rām, Ki, 20, 14.2 aduḥkhopacitā pūrvaṃ vartayiṣyāmy anāthavat //
Rām, Ki, 21, 6.2 vartayanti kṛtāṃśāni so 'yaṃ diṣṭāntam āgataḥ //
Rām, Yu, 24, 31.1 aśrūṇyānandajāni tvaṃ vartayiṣyasi śobhane /
Rām, Yu, 39, 30.2 vartayāṃcakrur aśrūṇi netraiḥ kṛṣṇetarekṣaṇāḥ //
Rām, Yu, 104, 3.2 vākśalyaistaiḥ saśalyeva bhṛśam aśrūṇyavartayat //
Rām, Utt, 43, 16.2 tasthuḥ samāhitāḥ sarve rāmaścāśrūṇyavartayat //
Rām, Utt, 60, 8.2 śatrughno vīryasampanno roṣād aśrūṇyavartayat //
Rām, Utt, 79, 3.1 kathaṃ sa rājā strībhūto vartayāmāsa durgatim /
Rām, Utt, 79, 3.2 puruṣo vā yadā bhūtaḥ kāṃ vṛttiṃ vartayatyasau //
Rām, Utt, 79, 23.1 mūlapatraphalaiḥ sarvā vartayiṣyatha nityadā /
Rām, Utt, 80, 16.2 vartayeyaṃ kṣaṇaṃ brahman samanujñātum arhasi //
Saundarānanda
SaundĀ, 3, 11.2 tatra vinayaniyamāramṛṣirjagato hitāya pariṣadyavartayat //
Agnipurāṇa
AgniPur, 250, 3.2 tathā triṃśatsamaṃ pāśaṃ budhaḥ kuryāt suvartitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 7.1 vikṛtāvikṛtā dehaṃ ghnanti te vartayanti ca /
AHS, Cikitsitasthāna, 7, 38.2 bījapūrarasādyamlabhṛṣṭanīrasavartitam //
AHS, Kalpasiddhisthāna, 6, 20.2 kiṃcit sīdati kṛṣṇe ca vartyamāne ca paścimaḥ //
AHS, Utt., 13, 74.2 sotpalaiśchagaladugdhavartitair asrajaṃ timiram āśu naśyati //
AHS, Utt., 27, 12.1 āñched atikṣiptam adhogataṃ copari vartayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 194.2 nivartyatāṃ parīhāsaḥ prastutaṃ vartyatām iti //
BKŚS, 18, 542.2 śrūyatām iti bhāṣitvā tayor vṛttam avartayat //
BKŚS, 20, 317.2 āsīnāya sa me vṛttaṃ yuṣmadvṛttam avartayat //
BKŚS, 26, 22.2 pramāṇaṃ hi pramāṇajñaiḥ purākalpe 'pi vartitam //
Divyāvadāna
Divyāv, 2, 116.0 tāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 127.0 tāḥ saṃjātāmarṣāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 130.0 te anye 'pi svāmibhyāṃ pṛṣṭe kathayataḥ evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 8, 540.0 bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau supriyo nāma mahāsārthavāhaḥ ahameva tena kālena tena samayena bodhisattvacaryāyāṃ vartitavān //
Harivaṃśa
HV, 3, 75.2 siṃhikāyām athotpannā vipracitteḥ sutās tathā //
HV, 6, 24.1 tenaiva vartayanty ugrā mahākāyā mahābalāḥ /
HV, 6, 27.2 vartayanty amitaprajñās tad eṣām amitaṃ balam //
HV, 6, 29.2 tena te vartayantīha paramarṣir uvāca ha //
HV, 6, 32.2 vartayanti piśācāś ca bhūtasaṃghās tathaiva ca //
HV, 7, 55.1 atra te vartayiṣyāmi manor vaivasvatasya ha /
HV, 9, 92.2 pitā tv enam athovāca śvapākaiḥ saha vartaya /
HV, 11, 16.2 atra te vartayiṣyāmi yathātattvam ariṃdama /
HV, 12, 15.2 prajādharmaṃ ca kāmaṃ ca vartayāmo mahāmune //
HV, 15, 66.1 atas te vartayiṣye 'ham itihāsaṃ purātanam /
HV, 16, 1.2 hanta te vartayiṣyāmi śrāddhasya phalam uttamam /
HV, 18, 29.2 kariṣyāmo vidhānaṃ te yena tvaṃ vartayiṣyasi //
HV, 23, 3.1 hanta te vartayiṣyāmi pūror vaṃśam anuttamam /
HV, 29, 7.2 bhartur nivedya duḥkhārtā pārśvasthāśrūṇy avartayat //
HV, 30, 6.1 yaś cakraṃ vartayaty eko mānuṣāṇām anāmayam /
Kirātārjunīya
Kir, 2, 18.1 madasiktamukhair mṛgādhipaḥ karibhir vartayati svayaṃ hataiḥ /
Kūrmapurāṇa
KūPur, 1, 1, 26.2 tāmahaṃ vartayiṣyāmi vyāsena kathitāṃ purā //
KūPur, 1, 27, 28.2 vartayanti sma tebhyastāstretāyugamukhe prajāḥ //
KūPur, 1, 27, 34.1 tena tā vartayanti sma tretāyugamukhe prajāḥ /
KūPur, 1, 45, 26.1 ijyāyuddhavaṇijyābhirvartayantyatra mānavāḥ /
KūPur, 2, 12, 60.1 bhaikṣyeṇa vartayennityaṃ naikānnādī bhaved vratī /
KūPur, 2, 22, 82.2 āmena vartayennityamudāsīno 'tha tattvavit //
KūPur, 2, 25, 16.1 vartayaṃstu śiloñchābhyāmagnihotraparāyaṇaḥ /
KūPur, 2, 27, 25.1 cāndrāyaṇavidhānairvā śukle kṛṣṇe ca vartayet /
KūPur, 2, 27, 26.1 puṣpamūlaphalair vāpi kevalairvartayet sadā /
KūPur, 2, 27, 30.3 śīrṇaparṇāśano vā syāt kṛcchrair vā vartayet sadā //
KūPur, 2, 28, 15.3 bhaikṣyeṇa vartayennityaṃ naikānnādī bhavet kvacit //
KūPur, 2, 30, 15.2 vanyamūlaphalair vāpi vartayed dhairyam ākṣitaḥ //
Liṅgapurāṇa
LiPur, 1, 39, 23.1 vartayanti sma tebhyastāstretāyugamukhe prajāḥ /
LiPur, 1, 39, 28.2 tena tā vartayanti sma sukhamāyuḥ sadaiva hi //
LiPur, 1, 40, 70.1 madhumāṃsairmūlaphalairvartayanti suduḥkhitāḥ /
LiPur, 1, 52, 30.1 ijyāyuddhavaṇijyābhir vartayanto vyavasthitāḥ /
LiPur, 1, 66, 5.2 pitā tvenamathovāca śvapākaiḥ saha vartaya //
LiPur, 1, 83, 10.2 ayācitāt paraṃ naktaṃ tasmān naktena vartayet //
LiPur, 1, 83, 15.2 pakṣayoraṣṭamīṃ yatnādupavāsena vartayet //
LiPur, 2, 25, 33.1 bilaṃ suvartitaṃ kuryādaṣṭapatraṃ sukarṇikam /
LiPur, 2, 25, 84.1 darbhadvayaṃ pragṛhyāgniprajvālanaṃ ghṛtaṃ tridhā vartayet /
LiPur, 2, 27, 42.1 vartitaṃ tu tadardhena nābhistasya vidhīyate /
Matsyapurāṇa
MPur, 47, 236.2 yajñaṃ vai vartayāmāsurdevā vaivasvate'ntare //
MPur, 113, 62.2 tasyāpi te phalarasaṃ pibanto vartayanti hi //
MPur, 114, 12.2 ijyāyutavaṇijyādi vartayanto vyavasthitāḥ //
MPur, 150, 176.1 saṃkṣaye dānavendrāṇāṃ tasminmahati vartite /
MPur, 154, 308.2 śatamekena śīrṇena parṇenāvartayattadā //
Nāṭyaśāstra
NāṭŚ, 4, 92.2 vartitāghūrṇitaḥ savyo hasto vāmaśca dolitaḥ //
NāṭŚ, 4, 165.2 recitāvañcitau hastau lolitaṃ vartitaṃ śiraḥ //
Suśrutasaṃhitā
Su, Cik., 3, 18.1 āñchedatikṣiptamadho gataṃ copari vartayet /
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Viṣṇupurāṇa
ViPur, 2, 3, 9.2 ijyāyudhavaṇijyādyairvartayanto vyavasthitāḥ //
ViPur, 5, 10, 20.2 vartayāmopabhuñjānāstarpayāmaśca devatāḥ //
Viṣṇusmṛti
ViSmṛ, 9, 20.1 abhiyoktā vartayecchīrṣam //
ViSmṛ, 28, 50.1 tebhyo labdhena bhaikṣyeṇa vartayann ekakālikam /
Yājñavalkyasmṛti
YāSmṛ, 2, 96.1 rucyā vānyataraḥ kuryād itaro vartayec chiraḥ /
YāSmṛ, 3, 50.1 cāndrāyaṇair nayet kālaṃ kṛcchrair vā vartayet sadā /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 3.1 svāyambhuva kayā vṛttyā vartitaṃ te paraṃ vayaḥ /
BhāgPur, 1, 13, 9.1 kayā vṛttyā vartitaṃ vaścaradbhiḥ kṣitimaṇḍalam /
BhāgPur, 1, 16, 10.2 yadā parīkṣit kurujāṅgale 'vasat kaliṃ praviṣṭaṃ nijacakravartite /
BhāgPur, 3, 21, 21.1 taṃ tvānubhūtyoparatakriyārthaṃ svamāyayā vartitalokatantram /
Garuḍapurāṇa
GarPur, 1, 36, 7.2 tripaḍaṣṭau dvādaśadhā vartayedaghamarpaṇam //
GarPur, 1, 158, 36.2 mūtraṃ vartayate pūrvaṃ saraktaṃ raktameva vā //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 15.3, 5.0 syāt tasmādārtavaśabdaḥ śukre vartate anye tu punaratrārtavaśabdaṃ rajasyeva vartayanti cakāreṇa strīśukraṃ samuccinvanti śukre 'pi garbhajananaśaktidyotanārtham //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 350.1 bhaikṣyeṇa vartayennityaṃ naikānnādī bhaved vratī /
Rasahṛdayatantra
RHT, 16, 30.1 sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ /
RHT, 18, 54.1 nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam /
Rasaprakāśasudhākara
RPSudh, 5, 125.2 bhallātakaiṣṭaṃkaṇaiśca kṣārairamlaiśca vartitam //
Rasaratnasamuccaya
RRS, 2, 81.1 triṃśāṃśanāgasaṃyuktaṃ kṣārair amlaiśca vartitam /
RRS, 4, 36.2 sugandhimūṣikāmāṃsairvartitairmardya veṣṭayet //
Rasendracūḍāmaṇi
RCūM, 10, 136.1 triṃśāṃśanāgasaṃyuktaṃ kṣārairamlaiśca vartitam /
RCūM, 12, 30.2 sugandhamūṣikāmāṃsair vartitaiḥ pariveṣṭya ca //
RCūM, 13, 46.1 vartayitvā tu taṃ golaṃ kalkenānena lepayet /
Rasādhyāya
RAdhy, 1, 35.1 parpaṭān brahmavṛkṣasya jalaklinnāṃś ca vartayet /
RAdhy, 1, 70.1 śigruvṛkṣasya pattrāṇi vāriṇā vartayedyathā /
RAdhy, 1, 265.1 śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet /
RAdhy, 1, 292.1 yā bhūmyā mardakī tasyā mṛdupattrāṇi vartayet /
RAdhy, 1, 309.2 vartayitvā raso grāhyo vastrapūto hi nirmalaḥ //
RAdhy, 1, 310.1 rasenānena sūkṣmā ca vartanīyā manaḥśilā /
RAdhy, 1, 330.1 mṛduvartitapattrāṇi pātālasya gurutmanā /
RAdhy, 1, 371.1 mṛdu vartaya patrāṇi pātālasya gurutmanā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 35.2, 1.0 palāśasya parpaṭān jalena kledayitvā tato vartayitvā vastreṇa niścotya raso grāhyaḥ //
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 287.2, 1.4 tato vaḍavāikānisāhāyāṃ vartayitvā tat piṇḍaṃ kṛtvā tatra madhye sa eva hīrakaḥ kṣepyaḥ /
RAdhyṬ zu RAdhy, 294.2, 1.0 yā bhūmyā mardakī bhūmiphoḍī tasyāḥ pattrāṇi komalāni vartayitvā piṇḍīṃ ca kṛtvā madhye jātyahīrakān kṣiptvā golakān kṛtvā tān śarāvasampuṭamadhye muktvā saṃdhau karpaṭamṛttikāṃ ca dattvā bhūmau kurkuṭapuṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 312.2, 1.0 ketakīnāṃ stanānnisāhāyāṃ jalaṃ vinaiva gāḍhaṃ vartayitvā vastreṇa ca gālitvā raso grāhyaḥ //
RAdhyṬ zu RAdhy, 312.2, 2.0 tatastena rasena manaḥśilāṃ vartayitvā tayā hīrakān saṃveṣṭya vajramūṣāmadhye kṣiptvāgninā tāṃ vajramūṣāṃ dhmātvāgnivarṇaṃ kṛtvārkadugdhena vidhyāpayet //
RAdhyṬ zu RAdhy, 312.2, 3.0 tataḥ punarapi ketakīstanarasavartitamanaḥśilayā vajrāṇi veṣṭayitvā vajramūṣāyāṃ kṣiptvā dhmātvā cārkadugdhena vidhyāpayet evaṃ punaḥpunaḥ saptavelaṃ kṛte vajrāṇi bhasmībhavanti //
RAdhyṬ zu RAdhy, 334.2, 2.0 tataḥ pātālagaruḍasya pattrāṇi vartayitvā pīṭhīṃ kṛtvā tanmadhye gandhakapīṭhīṃ kṣiptvā golakaṃ ca kṛtvā taṃ golakaṃ śarāvasampuṭe kṣiptvā saṃdhau karpaṭamṛttikāṃ dattvā jvaladbhiraṅgāraiḥ kukkuṭapuṭaṃ dattvā svabhāvaśītalaṃ gandhakapīṭhīcūrṇaṃ kumpe kṣipet //
RAdhyṬ zu RAdhy, 374.2, 8.0 tataḥ pātālagaruḍasya patrāṇi vartayitvā tataḥ piṇḍīṃ kṛtvā piṇḍimadhye ṣoṭaṃ ca kṣiptvā bhūmau kukkuṭasaṃjñaṃ puṭaṃ deyam //
RAdhyṬ zu RAdhy, 383.2, 6.0 tataḥ payasā prakṣālyātape śoṣayitvā vaḍavāīkā nisāhāyāṃ vartayitvā tadrasena yāmadvayaṃ pūrvavat svedyāni evaṃ pañcabhiḥ śodhanaiḥ śuddhaharitālā nirviṣībhavati //
RAdhyṬ zu RAdhy, 458.2, 12.0 tatastasya mukhaṃ jāyate sa ca sūto rākṣasanāma jāyate sarvabhakṣaka ityarthaḥ tataḥ pūrvaṃ yo hemavajrabhūnāgasatvaṣoṭo vartayitvā cūrṇito'sti tanmadhyāccatuḥṣaṣṭitamaṃ bhāgaṃ gṛhītvā kharale rākṣasasūtamadhye kṣiptvā piṣṭvā piṣṭvā jāraṇīyaḥ tataḥ punaścatuḥṣaṣṭitamo bhāgastatra piṣṭvā jāraṇīyaḥ //
Rasārṇava
RArṇ, 12, 227.1 viṣapānīyam ādāya yavāgau vartitaṃ śubham /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 20.2 taccettaptaṃ vartitaṃ pathyamuktaṃ nārīkṣīraṃ tv āmam evāmayaghnam //
RājNigh, Māṃsādivarga, 18.1 bhakṣyāśca kukkuṭakapotakatittirādyāḥ kṣauṇīṃ vilikhya nakharaiḥ khalu vartayanti /
Skandapurāṇa
SkPur, 5, 21.2 atra vo vartayiṣyāmi itihāsaṃ purātanam /
SkPur, 11, 4.2 vartayiṣyāmi taccāpi yanme dṛṣṭaṃ purācala //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 30, 12.1, 3.0 vartayanti jīvanti vartayantīti caurādiko ṇic //
ĀVDīp zu Ca, Sū., 30, 12.1, 3.0 vartayanti jīvanti vartayantīti caurādiko ṇic //
Dhanurveda
DhanV, 1, 48.1 vartitaḥ syād guṇaḥ sūkṣmaḥ sarvakāryasaho yudhi /
Haribhaktivilāsa
HBhVil, 2, 204.1 guruś ca maṇḍalaṃ bhūmau kalpitāyāṃ tu vartayet /
Mugdhāvabodhinī
MuA zu RHT, 16, 30.2, 2.0 sāritavartitasūtaḥ sāritaścāsau vartitaś ceti vigrahaḥ //
MuA zu RHT, 16, 30.2, 2.0 sāritavartitasūtaḥ sāritaścāsau vartitaś ceti vigrahaḥ //
MuA zu RHT, 18, 55.2, 4.0 pakvaṃ nāgacūrṇaṃ ślakṣṇaṃ śreṣṭhavidhānaṃ yathā syāttathā śilayā vartitaṃ san nirguṇḍīrasabhāvitapuṭitaṃ pūrṇaṃ bhāvitaṃ gharmapuṭitaṃ paścātpuṭitaṃ vahnipuṭitaṃ kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 88.2, 4.2 sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ /
RRSṬīkā zu RRS, 10, 16.3, 6.1 nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 18.1 kaṃdairmūlaiḥ phalairvāpi vartayante suduḥkhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 66.1 nīvāraśyāmākayaveṅgudādyair anyair munīndrā iha vartayanti /
SkPur (Rkh), Revākhaṇḍa, 13, 11.2 saputradārabhṛtyāste vartayanti pṛthakpṛthak //