Occurrences

Kauśikasūtra
Muṇḍakopaniṣad
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇusmṛti
Acintyastava
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Parāśarasmṛtiṭīkā
Āyurvedadīpikā

Kauśikasūtra
KauśS, 2, 6, 16.0 parājeṣyamāṇān mṛtyur ativartate jyeṣyanto mṛtyum //
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 1.2 upāsate puruṣaṃ ye hyakāmās te śukram etad ativartanti dhīrāḥ //
Arthaśāstra
ArthaŚ, 14, 3, 74.2 saputradāraḥ sadhanastrīn pakṣān nātivartate //
ArthaŚ, 14, 3, 76.2 saputradāraḥ sadhanastrīn pakṣān nātivartate //
Buddhacarita
BCar, 12, 23.2 sthito 'smiṃstritaye jantustatsattvaṃ nātivartate //
Carakasaṃhitā
Ca, Sū., 9, 21.2 yasyaite ṣaḍguṇāstasya na sādhyamativartate //
Ca, Sū., 19, 5.1 sarva eva nijā vikārā nānyatra vātapittakaphebhyo nirvartante yathāhi śakuniḥ sarvaṃ divasamapi paripatan svāṃ chāyāṃ nātivartate tathā svadhātuvaiṣamyanimittāḥ sarve vikārā vātapittakaphānnātivartante /
Ca, Sū., 19, 5.1 sarva eva nijā vikārā nānyatra vātapittakaphebhyo nirvartante yathāhi śakuniḥ sarvaṃ divasamapi paripatan svāṃ chāyāṃ nātivartate tathā svadhātuvaiṣamyanimittāḥ sarve vikārā vātapittakaphānnātivartante /
Ca, Sū., 22, 8.2 kṛtākṛtātivṛttānāṃ lakṣaṇaṃ vaktumarhasi //
Ca, Sū., 22, 43.3 ṣaṭtvaṃ tu nātivartante tritvaṃ vātādayo yathā //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 2, 4.2 tasmin pramāṇātivṛtte pittaṃ prakupitaṃ śarīramanusarpad yad eva yakṛtplīhaprabhavāṇāṃ lohitavahānāṃ ca srotasāṃ lohitābhiṣyandagurūṇi mukhānyāsādya pratirundhyāt tadeva lohitaṃ dūṣayati //
Ca, Nid., 2, 22.2 akarmataśca sādhyatvaṃ kaścidrogo 'tivartate //
Ca, Nid., 3, 15.1 eṣāṃ tu khalu pañcānāṃ gulmānāṃ prāg abhinivṛtter imāni pūrvarūpāṇi bhavanti tadyathānannābhilaṣaṇam arocakāvipākau agnivaiṣamyaṃ vidāho bhuktasya pākakāle cāyuktyā chardyudgārau vātamūtrapurīṣavegānāṃ cāprādurbhāvaḥ prādurbhūtānāṃ cāpravṛttirīṣadāgamanaṃ vā vātaśūlāṭopāntrakūjanāpariharṣaṇātivṛttapurīṣatāḥ abubhukṣā daurbalyaṃ sauhityasya cāsahatvamiti //
Ca, Nid., 5, 9.1 tatra yadasādhyaṃ tadasādhyatāṃ nātivartate sādhyaṃ punaḥ kiṃcit sādhyatām ativartate kadācidapacārāt /
Ca, Nid., 5, 9.1 tatra yadasādhyaṃ tadasādhyatāṃ nātivartate sādhyaṃ punaḥ kiṃcit sādhyatām ativartate kadācidapacārāt /
Ca, Nid., 8, 34.2 paro 'sādhyaḥ kriyāḥ sarvāḥ pratyākhyeyo 'tivartate //
Ca, Śār., 1, 153.2 naitanmameti vijñāya jñaḥ sarvam ativartate //
Ca, Śār., 5, 10.2 tajjā hyahaṅkārasaṅgasaṃśayābhisaṃplavābhyavapātavipratyayāviśeṣānupāyās taruṇamiva drumamativipulaśākhāstaravo 'bhibhūya puruṣamavatatyaivottiṣṭhante yairabhibhūto na sattāmativartate /
Ca, Śār., 5, 10.5 evamahaṅkārādibhirdoṣairbhrāmyamāṇo nātivartate pravṛttiṃ sā ca mūlamaghasya //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 8, 8.2 anāturo vā rogī vā ṣaḍrātraṃ nātivartate //
Ca, Cik., 1, 4, 58.2 vartate yaścikitsāyāṃ sa sarvam ativartate //
Mahābhārata
MBh, 1, 1, 189.1 vidhātṛvihitaṃ mārgaṃ na kaścid ativartate /
MBh, 1, 55, 31.7 arjuno bhrātaraṃ jyeṣṭhaṃ nātyavartata jātucit //
MBh, 1, 61, 86.5 samayaḥ kriyatām eṣa na śakyam ativartitum /
MBh, 1, 71, 43.2 brāhmīṃ māyām āsurī caiva māyā tvayi sthite katham evātivartet //
MBh, 1, 78, 27.3 śarmiṣṭhayātivṛttāsmi duhitrā vṛṣaparvaṇaḥ //
MBh, 1, 92, 8.2 mayātivṛttam etat te yan māṃ codayasi priyam /
MBh, 1, 107, 4.3 ānukūlye vartamānāṃ dhṛtarāṣṭro 'tyavartata //
MBh, 1, 113, 25.2 nātivartavya ityevaṃ dharmaṃ dharmavido viduḥ //
MBh, 1, 193, 18.2 tasya prayogam ātiṣṭha purā kālo 'tivartate //
MBh, 1, 212, 1.443 tat tu senāpater vākyaṃ nātyavartanta yādavāḥ /
MBh, 2, 16, 17.2 nātivartiṣya ityevaṃ patnībhyāṃ saṃnidhau tadā //
MBh, 3, 6, 21.2 ātmā caiṣām agrato nātivarted evaṃvṛttir vardhate bhūmipālaḥ //
MBh, 3, 9, 12.2 bhavān vātra kṣamaṃ kāryaṃ purā cārtho 'tivartate //
MBh, 3, 32, 18.1 pramāṇānyativṛtto hi vedaśāstrārthanindakaḥ /
MBh, 3, 90, 7.2 tvayābhiguptān kaunteyān nātivarteyur antikāt //
MBh, 3, 115, 29.2 bahūn ṛṣīn mahātejāḥ pāṇḍaveyātyavartata //
MBh, 3, 202, 8.3 anyonyaṃ nātivartante sampac ca bhavati dvija //
MBh, 3, 202, 15.1 jñānamūlātmakaṃ kleśam ativṛttasya mohajam /
MBh, 3, 297, 35.3 kā caikā vṛścate yajñaṃ kāṃ yajño nātivartate //
MBh, 3, 297, 36.3 vāg ekā vṛścate yajñaṃ tāṃ yajño nātivartate //
MBh, 4, 18, 15.2 samare nātivartante velām iva mahārṇavaḥ //
MBh, 5, 93, 56.2 tvanmukhān akarod rājanna ca tvām atyavartata //
MBh, 5, 107, 11.2 maryādā sthāpitā brahman yāṃ sūryo nātivartate //
MBh, 5, 151, 8.2 mama vā bhāṣitaṃ kiṃcit sarvam evātivartate //
MBh, 5, 154, 24.2 diṣṭam etad dhruvaṃ manye na śakyam ativartitum //
MBh, 5, 193, 52.1 diṣṭam etat purā manye na śakyam ativartitum /
MBh, 6, BhaGī 6, 44.2 jijñāsurapi yogasya śabdabrahmātivartate //
MBh, 6, BhaGī 14, 21.3 kimācāraḥ kathaṃ caitāṃstrīnguṇānativartate //
MBh, 6, 66, 16.1 aśvānāṃ kuñjarāṇāṃ ca rathānāṃ cātivartatām /
MBh, 6, 106, 26.2 duḥśāsanarathaṃ prāpto yat pārtho nātyavartata //
MBh, 6, 117, 18.2 daivaṃ puruṣakāreṇa na śakyam ativartitum //
MBh, 7, 85, 81.1 sūryodaye mahābāhur divasaścātivartate /
MBh, 7, 168, 6.2 na cātivartase dharmaṃ velām iva mahodadhiḥ //
MBh, 8, 27, 62.3 ubhayaṃ tat samāsādya ko 'tivartitum arhati //
MBh, 9, 18, 54.2 yad ekaṃ sahitāḥ pārthā na śekur ativartitum //
MBh, 9, 21, 8.2 yad ekaṃ sahitāḥ pārthā nātyavartanta bhārata //
MBh, 9, 63, 9.2 kālaṃ prāpya mahābāho na kaścid ativartate //
MBh, 11, 2, 5.2 kālaṃ prāpya mahārāja na kaścid ativartate //
MBh, 12, 22, 15.2 diṣṭaṃ hi rājaśārdūla na śakyam ativartitum //
MBh, 12, 28, 45.2 na mṛtyum ativartante velām iva mahodadhiḥ //
MBh, 12, 59, 129.2 nātivartiṣyate kaścid rājaṃstvām iti pārthiva //
MBh, 12, 59, 137.1 sthāpanām atha devānāṃ na kaścid ativartate /
MBh, 12, 154, 8.2 damo dānaṃ tathā yajñān adhītaṃ cātivartate //
MBh, 12, 174, 12.2 svakālaṃ nātivartante tathā karma purākṛtam //
MBh, 12, 187, 23.1 seyaṃ bhāvātmikā bhāvāṃstrīn etānnātivartate /
MBh, 12, 210, 22.2 parapratyayasarge tu niyataṃ nātivartate //
MBh, 12, 217, 56.2 mayā tvayā ca pūrvaiśca na sa śakyo 'tivartitum //
MBh, 12, 228, 7.3 api jijñāsamāno hi śabdabrahmātivartate //
MBh, 12, 232, 30.2 ṣaṇmāsānnityayuktasya śabdabrahmātivartate //
MBh, 12, 239, 13.2 na guṇān ativartante guṇebhyaḥ paramā matāḥ //
MBh, 12, 240, 8.1 seyaṃ bhāvātmikā bhāvāṃstrīn etān ativartate /
MBh, 12, 243, 22.2 indriyāṇīndriyārthāṃśca śarīrastho 'tivartate //
MBh, 12, 246, 8.2 vadhaṃ vai kāmaśāstrasya sa duḥkhānyativartate //
MBh, 12, 258, 12.2 yuktakṣamāvubhāvetau nātivartetemāṃ katham //
MBh, 12, 287, 5.2 abhayaṃ sarvabhūtebhyastad dānam ativartate //
MBh, 12, 309, 62.2 kuruṣva dharmasaṃcayaṃ vayo hi te 'tivartate //
MBh, 12, 316, 52.2 jñānena vividhān kleśān ativṛttasya mohajān /
MBh, 13, 7, 23.2 svakālaṃ nātivartante tathā karma purākṛtam //
MBh, 13, 20, 48.2 tvayāpi supyatāṃ bhadre rajanī hyativartate //
MBh, 13, 28, 27.1 śreṣṭhaṃ yat sarvabhūteṣu tapo yannātivartate /
MBh, 13, 41, 8.2 tat paryāpnuhi māṃ subhru purā kālo 'tivartate //
MBh, 13, 55, 33.2 tīrthayātrāṃ gamiṣyāmi purā kālo 'tivartate //
MBh, 13, 61, 21.2 gurudaivatapūjā ca nātivartanti bhūmidam //
MBh, 13, 102, 12.2 ahaṃkārābhibhūtasya sumahān atyavartata //
MBh, 15, 16, 2.2 daivaṃ puruṣakāreṇa na śakyam ativartitum //
Manusmṛti
ManuS, 2, 38.1 ā ṣoḍaśād brāhmaṇasya sāvitrī nātivartate /
ManuS, 5, 161.1 apatyalobhād yā tu strī bhartāram ativartate /
Rāmāyaṇa
Rām, Bā, 29, 2.2 saṃrakṣaṇīyau tau brahman nātivarteta tatkṣaṇam //
Rām, Bā, 43, 19.2 svasti prāpnuhi bhadraṃ te saṃdhyākālo 'tivartate //
Rām, Ay, 12, 6.2 satyānurodhāt samaye velāṃ svāṃ nātivartate //
Rām, Ay, 18, 35.1 so 'haṃ na śakṣyāmi pitur niyogam ativartitum /
Rām, Ay, 45, 23.2 tiṣṭhato rājaputrasya śarvarī sātyavartata //
Rām, Ay, 65, 11.1 hastipṛṣṭhakam āsādya kuṭikām atyavartata /
Rām, Ay, 80, 23.2 tiṣṭhato rājaputrasya śarvarī sātyavartata //
Rām, Ay, 103, 4.2 mama tvaṃ vacanaṃ kurvan nātivarteḥ satāṃ gatim //
Rām, Ay, 103, 5.2 eṣu tāta caran dharmaṃ nātivarteḥ satāṃ gatim //
Rām, Ay, 103, 6.2 asyās tu vacanaṃ kurvan nātivarteḥ satāṃ gatim //
Rām, Ay, 103, 7.2 ātmānaṃ nātivartes tvaṃ satyadharmaparākrama //
Rām, Ār, 40, 28.1 kusumāpacaye vyagrā pādapān atyavartata /
Rām, Ār, 42, 5.2 ativṛttam iṣoḥ pātāl lobhayānaṃ kadācana //
Rām, Ār, 48, 13.2 ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā //
Rām, Ki, 24, 6.2 svabhāvaṃ vā samāsādya na kaścid ativartate //
Rām, Su, 1, 117.1 tvarate kāryakālo me ahaścāpyativartate /
Rām, Su, 1, 142.2 abravīnnātivartenmāṃ kaścid eṣa varo mama //
Rām, Su, 13, 11.2 ativṛttam ivācintyaṃ divyaṃ ramyaṃ śriyā vṛtam //
Rām, Su, 18, 14.2 kaḥ pumān ativarteta sākṣād api pitāmahaḥ //
Rām, Su, 56, 27.2 abravīnnātivarteta kaścid eṣa varo mama //
Rām, Yu, 5, 5.2 etad evānuśocāmi vayo 'syā hyativartate //
Rām, Yu, 9, 14.1 kharo yadyativṛttastu rāmeṇa nihato raṇe /
Rām, Yu, 19, 19.1 yasminna calate dharmo yo dharmaṃ nātivartate /
Rām, Yu, 31, 83.2 laṅkām upaniviṣṭānāṃ sāgaraṃ cātivartatām //
Rām, Yu, 63, 28.1 tasya bāṇacayaṃ prāpya na śekur ativartitum /
Rām, Yu, 63, 39.2 tridaśā nātivartante jitendriyam ivādhayaḥ //
Rām, Yu, 106, 15.2 rāvaṇo nātivarteta velām iva mahodadhiḥ //
Rām, Yu, 114, 33.2 bhṛśaṃ śokābhitaptānāṃ mahān kālo 'tyavartata //
Rām, Utt, 9, 4.1 putri pradānakālo 'yaṃ yauvanaṃ te 'tivartate /
Rām, Utt, 72, 19.2 saṃdhyām upāsituṃ vīra samayo hyativartate //
Rām, Utt, 95, 2.2 rāmaṃ darśaya me śīghraṃ purā me 'rtho 'tivartate //
Saundarānanda
SaundĀ, 16, 34.1 kleśāṃkurānna pratanoti śīlaṃ bījāṅkurān kāla ivātivṛttaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 70.2 nidrā saṃtoṣatṛptasya svaṃ kālaṃ nātivartate //
AHS, Sū., 12, 33.2 vikārajātaṃ vividhaṃ trīn guṇān nātivartate //
AHS, Sū., 14, 4.1 bhūtānāṃ tad api dvaidhyād dvitayaṃ nātivartate /
AHS, Sū., 27, 45.2 kiṃciddhi śeṣe duṣṭāsre naiva rogo 'tivartate //
AHS, Sū., 29, 7.2 pāke 'tivṛtte suṣiras tanutvagdoṣabhakṣitaḥ //
AHS, Śār., 1, 38.1 balī puruṣakāro hi daivam apyativartate /
AHS, Cikitsitasthāna, 19, 94.2 snehe ca kālayukte na kuṣṭham ativartate sādhyam //
AHS, Utt., 4, 4.2 luptadharmavratācāraḥ pūjyān apy ativartate //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 6.2 yathaiva śakuniḥ sarvataḥ paripatan divasaṃ svāṃ chāyāṃ nātivartate /
Bhallaṭaśataka
BhallŚ, 1, 70.1 śatapadī sati pādaśate kṣamā yadi na goṣpadam apy ativartitum /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 147.2 na yāvad avimuktasya dhūpavelātivartate //
Daśakumāracarita
DKCar, 2, 2, 127.1 ko 'tivartate daivam iti sahetaraiḥ prāyāt //
DKCar, 2, 6, 150.1 praślathāvayaveṣu prasphuratsu taṇḍuleṣu mukulāvasthām ativartamāneṣu saṃkṣipyānalamupahitamukhapidhānayā sthālyānnamaṇḍamagālayat //
DKCar, 2, 8, 210.0 yo 'syāḥ pativratāyāḥ śāsanamativartate sa bhasmaiva bhavet iti //
DKCar, 2, 8, 233.0 alabdharandhraśca loko naṣṭamuṣṭicintādikathanair abhyupāyāntaraprayuktair divyāṃśatām eva mama samarthayamānaḥ madājñāṃ nātyavartata //
Kirātārjunīya
Kir, 3, 40.1 yaśo 'dhigantuṃ sukhalipsayā vā manuṣyasaṃkhyām ativartituṃ vā /
Kāmasūtra
KāSū, 1, 3, 9.1 tathāsti rājeti dūrasthā api janapadā na maryādām ativartante tadvad etat //
KāSū, 3, 2, 4.1 upakrameta viśrambhayecca na tu brahmacaryam ativarteta /
KāSū, 3, 2, 11.3 vrīḍāyuktāpi yoṣidatyantakruddhāpi na pādapatanam ativartate iti sārvatrikam //
Liṅgapurāṇa
LiPur, 1, 91, 8.2 kravyādo vā khago yasya ṣaṇmāsān nātivartate //
Matsyapurāṇa
MPur, 29, 3.2 pāpamācaritaṃ karma trivargamativartate //
MPur, 32, 28.3 śarmiṣṭhā yātivṛttāsti duhitā vṛṣaparvaṇaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 77.1 anāgamaṃ bhujyate yan na tad bhogo 'tivartate /
NāSmṛ, 2, 1, 80.2 putreṇa so 'rthaḥ saṃśodhyo na taṃ bhogo 'tivartate //
NāSmṛ, 2, 15/16, 8.2 sa manyate yaḥ kṣamate daṇḍabhāg yo 'tivartate //
NāSmṛ, 2, 15/16, 14.1 yam eva hy ativarterann ete santaṃ janaṃ nṛṣu /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 42.5 yasmāt tatrāpi śaktim asyānantāṃ nātivartante /
Saṃvitsiddhi
SaṃSi, 1, 154.2 cirātivṛttāḥ prāgjanmabhogā na smṛtigocarāḥ //
Suśrutasaṃhitā
Su, Sū., 14, 43.1 śeṣadoṣe yato rakte na vyādhirativartate /
Su, Sū., 46, 443.1 gurulāghavacinteyaṃ svabhāvaṃ nātivartate /
Su, Cik., 6, 20.2 kṣārāgnī nātivartante tathā dṛśyā gudodbhavāḥ //
Su, Utt., 39, 82.2 doṣāṇāṃ sa tu liṅgāni kadācin nātivartate //
Su, Utt., 40, 22.2 doṣāṇām eva liṅgāni kadācin nātivartate //
Viṣṇusmṛti
ViSmṛ, 27, 26.1 ā ṣoḍaśād brāhmaṇasya sāvitrī nātivartate /
Acintyastava
Acintyastava, 1, 34.1 kārako 'pi kṛto 'nyena kṛtatvaṃ nātivartate /
Bhāratamañjarī
BhāMañj, 5, 174.1 vidhātṛvihitaṃ nāma ko 'tivartitumīśvaraḥ /
Garuḍapurāṇa
GarPur, 1, 113, 51.3 svakālaṃ nātivartante tathā karma purākṛtam //
Hitopadeśa
Hitop, 1, 103.3 vāyaso 'pi svasthānaṃ gataḥ tataḥprabhṛti tayoḥ anyo 'nyāhārapradānena kuśalapraśnaiḥ viśrambhālāpaiś ca kiyatkālo 'tivartate /
Hitop, 2, 110.4 etadvacanāt tathānuṣṭhite sati tad ārabhya piṅgalakasaṃjīvakayoḥ sarvabandhuparityāgena mahatā snehena kālo 'tivartate /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 205.1 ā ṣoḍaśād brāhmaṇasya sāvitrī nātivartate /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 153.2, 13.0 sarvam ativartata iti sarvaṃ buddhyādi tyajati //