Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Rasahṛdayatantra
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śāktavijñāna
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 20.3 somo me rājāyuḥ prāṇāya varṣatu /
Aitareyabrāhmaṇa
AB, 3, 18, 11.0 yad etāṃ śaṃsed īśvaraḥ parjanyo 'varṣṭoḥ //
AB, 4, 4, 12.0 satrā vṛṣañ jaṭhara ā vṛṣasveti vṛṣaṇvad vai ṣoᄆaśino rūpaṃ sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati sarvebhya evainaṃ tat savanebhyaḥ saṃnirmimīte //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
AB, 4, 31, 10.0 indra somaṃ somapate pibemam iti sūktam sajoṣā rudrais tṛpad ā vṛṣasveti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 8, 28, 7.0 vṛṣṭir vai vṛṣṭvā candramasam anupraviśati sāntardhīyate tāṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād vṛṣṭer maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
Atharvaveda (Paippalāda)
AVP, 4, 22, 7.1 yābhyo varṣanti vṛṣṭayo yābhir jīvanty aghnyāḥ /
AVP, 5, 30, 6.2 sarvāḥ śaṃbhūr mayobhuvo vṛṣṭe śāpaṃ nadīr iveha sphātiṃ samāvahān //
Atharvaveda (Śaunaka)
AVŚ, 3, 24, 3.2 vṛṣṭe śāpaṃ nadīr iveha sphātiṃ samāvahān //
AVŚ, 4, 15, 4.2 sargā varṣasya varṣato varṣantu pṛthivīm anu //
AVŚ, 4, 15, 4.2 sargā varṣasya varṣato varṣantu pṛthivīm anu //
AVŚ, 4, 15, 7.2 marudbhiḥ pracyutā meghā varṣantu pṛthivīm anu //
AVŚ, 5, 19, 15.1 na varṣaṃ maitrāvaruṇaṃ brahmajyam abhi varṣati /
AVŚ, 7, 58, 2.1 indrāvaruṇā madhumattamasya vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām /
AVŚ, 7, 76, 6.2 mādhyandine savana ā vṛṣasva rayiṣṭhāno rayim asmāsu dhehi //
AVŚ, 8, 1, 5.1 tubhyaṃ vātaḥ pavatāṃ mātariśvā tubhyaṃ varṣantv amṛtāny āpaḥ /
AVŚ, 8, 3, 2.2 ā jihvayā mūradevān rabhasva kravyādo vṛṣṭvāpi dhatsvāsan //
AVŚ, 9, 1, 9.2 te varṣanti te varṣayanti tadvide kāmam ūrjam āpaḥ //
AVŚ, 9, 6, 47.2 vidyotamānaḥ prati harati varṣann ud gāyaty udgṛhṇan nidhanam /
AVŚ, 11, 4, 2.2 namas te prāṇa vidyute namas te prāṇa varṣate //
AVŚ, 13, 4, 43.0 yad vā kṛṇoṣy oṣadhīr yad vā varṣasi bhadrayā yad vā janyam avīvṛdhaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 8.0 vediṃ pratyavekṣate varṣatu te dyaur iti //
BaudhŚS, 1, 11, 13.0 vediṃ pratyavekṣate varṣatu te dyaur iti //
BaudhŚS, 1, 11, 18.0 vediṃ pratyavekṣate varṣatu te dyaur iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.8 yan mehati tad varṣati /
Chāndogyopaniṣad
ChU, 2, 3, 1.4 varṣati sa udgīthaḥ /
ChU, 2, 4, 1.3 yad varṣati sa prastāvaḥ /
ChU, 2, 15, 1.3 varṣati sa udgīthaḥ /
ChU, 2, 15, 2.7 varṣantaṃ na nindet /
ChU, 7, 11, 1.2 tad vā etad vāyum āgṛhyākāśam abhitapati tadāhur niśocati nitapati varṣiṣyati vā iti /
ChU, 7, 11, 1.4 tad etad ūrdhvābhiś ca tiraścībhiś ca vidyudbhir āhrādāś caranti tasmād āhur vidyotate stanayati varṣiṣyati vā iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 16.1 vācayitvā yajamānaṃ tā ninayed āstāve 'nādhṛṣṭāsi tāṃ tvā somo rājāvatu yāmapīthā upatiṣṭhanta āpo ye śākvarā ṛṣabhā ye svarājaste arṣantu te varṣantu te kṛṇvantv iṣam ūrjaṃ rāyaspoṣaṃ tad videyeti /
Gautamadharmasūtra
GautDhS, 2, 7, 13.1 varṣati ca //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 20.0 varṣati ca nopasarpecchannam //
GobhGS, 3, 2, 21.0 varṣantaṃ brūyād āpaḥ śakvarya iti //
GobhGS, 3, 5, 11.0 na varṣati dhāvet //
Gopathabrāhmaṇa
GB, 1, 3, 19, 27.0 vidyotamāne stanayaty atho varṣati vāyavyam abhiṣuṇvanti vai devāḥ somaṃ ca bhakṣayanti //
GB, 1, 5, 5, 56.1 yāvanto romakūpāḥ pañcadaśa kṛtvas tāvanto varṣato dhārāḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 43.0 varṣati na dhāvet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 13, 1.2 yad vṛṣṭāt prajāś cauṣadhayaś ca jāyante te saptamyāv akarot //
JUB, 1, 36, 1.6 atha yad varṣati tan nidhanam //
JUB, 3, 1, 10.1 varṣati ca parjanya uc ca gṛhṇāti /
Jaiminīyabrāhmaṇa
JB, 1, 60, 8.0 yadā vā eṣā suspṛṣṭaṃ varṣaty abhiniṣadyeva batāvarṣīd ity enām āhuḥ //
JB, 1, 60, 8.0 yadā vā eṣā suspṛṣṭaṃ varṣaty abhiniṣadyeva batāvarṣīd ity enām āhuḥ //
JB, 1, 117, 8.0 tābhyo 'varṣad eva nodagṛhṇāt //
JB, 1, 117, 12.0 etasya ha vā idaṃ sāmnaḥ krator varṣati ca parjanya uc ca gṛhṇāti //
JB, 1, 117, 15.0 sa yady atīva varṣed etad eva nidhanam upeyāt //
JB, 1, 117, 17.0 varṣati ca hāsmai parjanya uc ca gṛhṇāti ya evaṃ veda //
JB, 1, 237, 9.0 tā etāḥ paryūḍhā ṛtuśo varṣantīs tiṣṭhanti //
JB, 1, 330, 19.0 yadā vā asau varṣaty atheyaṃ prajāyate //
JB, 1, 333, 23.0 tatho haivāsmai varṣati //
JB, 1, 361, 9.0 yadā hy evarcchaty atha varṣaṃs tiṣṭhati //
JB, 3, 346, 4.0 tad yat parjanyasya varṣiṣyataḥ kṛṣṇaṃ tannīlam //
JB, 3, 346, 6.0 tābhyo 'varṣat //
Kauśikasūtra
KauśS, 13, 2, 1.1 atha yatraitāni varṣāṇi varṣanti ghṛtaṃ māṃsaṃ madhu ca yaddhiraṇyaṃ yāni cāpyanyāni ghorāṇi varṣāṇi varṣanti tat parābhavati kulaṃ vā grāmo vā janapado vā //
KauśS, 13, 2, 1.1 atha yatraitāni varṣāṇi varṣanti ghṛtaṃ māṃsaṃ madhu ca yaddhiraṇyaṃ yāni cāpyanyāni ghorāṇi varṣāṇi varṣanti tat parābhavati kulaṃ vā grāmo vā janapado vā //
KauśS, 13, 2, 14.1 ghṛtasya dhārā iha yā varṣanti pakvaṃ māṃsaṃ madhu ca yaddhiraṇyam /
KauśS, 13, 6, 2.5 yathā devo divi stanayan virājati yathā varṣaṃ varṣakāmāya varṣati /
KauśS, 13, 35, 11.1 pra haiva varṣati //
KauśS, 14, 5, 19.1 vṛṣṭe //
Kauṣītakyupaniṣad
KU, 1, 2.6 atha ya enam na pratyāha tam iha vṛṣṭirbhūtvā varṣati /
Kaṭhopaniṣad
KaṭhUp, 4, 14.1 yathodakaṃ durge vṛṣṭaṃ parvateṣu vidhāvati /
Kāṭhakasaṃhitā
KS, 11, 10, 5.0 yadā hy eṣa āpyāyayati yadā samīrayati yadā pradāpayaty atha varṣati //
KS, 11, 10, 15.0 adbhya eṣa oṣadhibhyo varṣati //
KS, 11, 10, 16.0 yarhi varṣaty adbhya evauṣadhibhyo vṛṣṭiṃ ninayati //
KS, 11, 10, 41.0 śyāva iva hy eṣa varṣiṣyan bhavati //
KS, 11, 10, 50.0 yadi varṣet tadaiveṣṭiṃ nirvapet //
KS, 11, 10, 51.0 yadi na varṣet tathaiva vaseyuḥ //
KS, 11, 10, 54.0 naktaṃ vā hi divā vā varṣati //
KS, 11, 10, 60.0 dhāmacchad iva bhūtvā varṣati //
KS, 11, 10, 62.0 yadāsā ādityo 'rvāṅ raśmibhiḥ paryāvartate 'tha varṣati //
KS, 11, 10, 66.0 apy avarṣiṣyan varṣaty eva ṣaḍ etāni havīṃṣi //
KS, 11, 10, 66.0 apy avarṣiṣyan varṣaty eva ṣaḍ etāni havīṃṣi //
KS, 13, 7, 33.0 amuto varṣati //
KS, 13, 8, 28.0 naktaṃ vā hi divā vā varṣati //
KS, 19, 5, 9.0 tasmād ṛtumṛtuṃ varṣati //
KS, 20, 10, 29.0 yad ekadhopadadhyād ekam ṛtuṃ varṣet //
KS, 20, 10, 31.0 tasmād ṛtumṛtuṃ varṣati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 1.6 varṣatu te parjanyaḥ /
MS, 1, 1, 10, 1.12 varṣatu te parjanyaḥ /
MS, 1, 1, 10, 1.18 varṣatu te parjanyaḥ /
MS, 1, 10, 13, 14.0 tasmāt tarhi bhūyiṣṭhaṃ varṣati //
MS, 2, 1, 8, 7.0 yadi purā saṃsthānād dīryetādya varṣiṣyatīti brūyāt //
MS, 2, 1, 8, 8.0 yadi saṃsthite śvo vraṣṭeti brūyāt //
MS, 2, 4, 7, 1.2 vātavān varṣan bhīma rāvaṭ svāhā /
MS, 2, 4, 7, 1.3 stanayan varṣann ugra rāvaṭ svāhā /
MS, 2, 4, 7, 1.4 atirātraṃ vavarṣvān pūrta rāvaṭ svāhā /
MS, 2, 4, 7, 1.5 bahu ha vā ayam avarṣīd iti śruta rāvaṭ svāhā /
MS, 2, 4, 7, 1.6 tapati varṣan virāḍ rāvaṭ svāhā /
MS, 2, 4, 7, 1.7 'vasphūrjan vidyud varṣaṃs tveṣa rāvaṭ svāhā /
MS, 2, 4, 7, 1.8 naśany avasphūrjan varṣan bhūta rāvaṭ svāhā /
MS, 2, 4, 8, 6.0 yatra parjanyo na varṣet tad etayā jyeṣṭhaṃ vā purohitaṃ vā yājayet //
MS, 2, 4, 8, 7.0 vṛṣṭir vā etebhyo 'nnādyam apakrāmati yatra parjanyo na varṣati //
MS, 2, 4, 8, 23.0 yadi na varṣet tatraiva vaseyuḥ //
MS, 2, 4, 8, 34.0 tāṃ sūryo raśmibhir varṣati //
MS, 2, 5, 4, 17.0 yaddhyasau varṣati tad asyāṃ pratitiṣṭhati //
MS, 4, 4, 1, 15.0 yā ātapati varṣati yāś ca paridadṛśre tā āpo brahmavarcasyāḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 7, 7.0 varṣaty aprāvṛto vrajet ayaṃ me vajraḥ pāpmānamapahanaditi //
Taittirīyasaṃhitā
TS, 1, 1, 9, 1.7 varṣatu te dyauḥ /
TS, 1, 1, 9, 2.2 varṣatu te dyauḥ /
TS, 1, 1, 9, 2.6 varṣatu te dyauḥ /
TS, 1, 6, 10, 36.0 yathā vai parjanyaḥ suvṛṣṭaṃ varṣaty evaṃ yajño yajamānasya varṣati //
TS, 1, 6, 10, 36.0 yathā vai parjanyaḥ suvṛṣṭaṃ varṣaty evaṃ yajño yajamānasya varṣati //
TS, 1, 6, 10, 36.0 yathā vai parjanyaḥ suvṛṣṭaṃ varṣaty evaṃ yajño yajamānasya varṣati //
TS, 2, 1, 7, 3.5 ahorātrābhyāṃ khalu vai parjanyo varṣati /
TS, 3, 4, 3, 3.4 diva evāsmai parjanyo varṣati vy asyām oṣadhayo rohanti samardhukam asya sasyam bhavati /
TS, 5, 1, 5, 13.1 tasmāt sarvān ṛtūn varṣati //
TS, 5, 2, 7, 10.1 yad divi cinvīta divaṃ śucārpayen na parjanyo varṣet //
TS, 5, 3, 1, 27.1 yad ekadhopadadhyād ekam ṛtuṃ varṣet //
TS, 5, 3, 1, 29.1 tasmāt sarvān ṛtūn varṣati //
TS, 5, 3, 10, 3.0 yad ekadhopadadhyād ekam ṛtuṃ varṣet //
TS, 5, 3, 10, 5.0 tasmāt sarvān ṛtūn varṣati //
TS, 5, 4, 9, 16.0 tasmād agnicid varṣati na dhāvet //
Taittirīyāraṇyaka
TĀ, 2, 14, 2.0 ya evaṃ vidvān meghe varṣati vidyotamāne stanayaty avasphūrjati pavamāne vāyāv amāvāsyāyāṃ svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
TĀ, 5, 6, 11.5 rucitād vai parjanyo varṣati /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 25.3 varṣatu te dyauḥ /
VSM, 1, 26.3 varṣatu te dyauḥ /
VSM, 1, 26.8 varṣatu te dyauḥ /
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 34.1 varṣatu te parjanya iti vedim avekṣate //
VārŚS, 1, 6, 3, 23.1 yadi kāmayeta varṣety parjanya iti //
VārŚS, 2, 2, 5, 13.1 saṃvatsaraṃ na varṣati dhāved yāvajjīvaṃ vā //
VārŚS, 3, 3, 2, 18.0 sūryavarcasaḥ stheti yā ātapati varṣati //
Āpastambadharmasūtra
ĀpDhS, 1, 11, 8.0 vāyur ghoṣavān bhūmau vā tṛṇasaṃvāho varṣati vā yatra dhārāḥ pravahet //
Āpastambaśrautasūtra
ĀpŚS, 16, 11, 12.1 yadi kāmayeta varṣed iti yāḥ saurī raśmivatīs tābhis tisṛbhis tisraḥ samidha ādadhyāt /
ĀpŚS, 16, 11, 13.1 yadi kāmayeta na varṣed iti yāḥ saurīr bhrājasvatīs tābhis tisṛbhis tisraḥ samidha ādadhyāt //
ĀpŚS, 19, 25, 22.1 yadi kranded vidhūnuyāc chakṛnmūtraṃ vā kuryād varṣiṣyatīti vidyāt //
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn vā māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
ĀpŚS, 19, 26, 6.0 yadi varṣet piṇḍīr eva juhuyāt //
ĀpŚS, 19, 26, 7.0 yadi na varṣed devāḥ śarmaṇyā iti madhyamāyām ābadhnīyāt //
ĀpŚS, 19, 26, 9.0 yadi varṣet piṇḍīr eva juhuyāt //
ĀpŚS, 19, 26, 10.0 yadi na varṣed devāḥ sapītaya iti jaghanyāyām ābadhnīyāt //
ĀpŚS, 19, 26, 12.0 yadi varṣet piṇḍīr eva juhuyāt //
ĀpŚS, 19, 26, 13.0 yadi na varṣec chvo bhūte dhāmacchadādīni trīṇi havīṃṣi nirvapati kṛṣṇānāṃ vrīhīṇām //
ĀpŚS, 19, 27, 3.1 yadi bhidyeta varṣiṣyatīti vidyāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 6.2 iṣe tveti vṛṣṭyai tadāha yad āheṣe tveti tat punar udvāsayaty ūrje tveti yo vṛṣṭād ūrg raso jāyate tasmai tadāha //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 2, 2, 3, 8.2 yad eva purastād vāti tad vasantasya rūpaṃ yat stanayati tad grīṣmasya yad varṣati tad varṣāṇāṃ yad vidyotate taccharado yad vṛṣṭvodgṛhṇāti taddhemantasya /
ŚBM, 2, 2, 3, 8.2 yad eva purastād vāti tad vasantasya rūpaṃ yat stanayati tad grīṣmasya yad varṣati tad varṣāṇāṃ yad vidyotate taccharado yad vṛṣṭvodgṛhṇāti taddhemantasya /
ŚBM, 3, 1, 2, 14.2 gaurvā idaṃ sarvaṃ bibharti hanta yeyam puruṣe tvag gavy etāṃ dadhāma tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣiṣyata iti //
ŚBM, 3, 1, 2, 15.2 gavyetāṃ tvacamadadhus tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣate //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 8, 2, 22.2 sa āgneyī stokebhyo 'nvāha tad yad āgneyī stokebhyo 'nvāhetaḥpradānā vai vṛṣṭir ito hy agnir vṛṣṭiṃ vanute sa etai stokair etānt stokān vanute ta ete stokā varṣanti tasmād āgneyī stokebhyo 'nvāha yadā śṛtā bhavati //
ŚBM, 5, 3, 4, 13.1 atha yā ātapati varṣanti /
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 10, 6, 4, 1.5 yan mehati tad varṣati /
ŚBM, 13, 1, 9, 10.1 nikāme nikāme naḥ parjanyo varṣatviti /
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 6.0 atha yo na pratyāha tam iha vṛṣṭir bhūtvā varṣati //
ŚāṅkhĀ, 7, 4, 3.0 tad utāpi yatraitad balavad anugṛhṇan mahāmegho vṛṣṭiṃ varṣati //
Ṛgveda
ṚV, 1, 104, 9.2 uruvyacā jaṭhara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ //
ṚV, 1, 108, 3.2 tāv indrāgnī sadhryañcā niṣadyā vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām //
ṚV, 3, 32, 2.2 brahmakṛtā mārutenā gaṇena sajoṣā rudrais tṛpad ā vṛṣasva //
ṚV, 3, 40, 2.2 pibā vṛṣasva tātṛpim //
ṚV, 3, 60, 5.1 indra ṛbhubhir vājavadbhiḥ samukṣitaṃ sutaṃ somam ā vṛṣasvā gabhastyoḥ /
ṚV, 5, 53, 14.2 vṛṣṭvī śaṃ yor āpa usri bheṣajaṃ syāma marutaḥ saha //
ṚV, 5, 83, 10.1 avarṣīr varṣam ud u ṣū gṛbhāyākar dhanvāny atyetavā u /
ṚV, 5, 84, 3.2 yat te abhrasya vidyuto divo varṣanti vṛṣṭayaḥ //
ṚV, 6, 26, 1.1 śrudhī na indra hvayāmasi tvā maho vājasya sātau vāvṛṣāṇāḥ /
ṚV, 6, 47, 6.2 mādhyandine savana ā vṛṣasva rayisthāno rayim asmāsu dhehi //
ṚV, 6, 68, 11.1 indrāvaruṇā madhumattamasya vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām /
ṚV, 7, 103, 3.1 yad īm enāṁ uśato abhy avarṣīt tṛṣyāvataḥ prāvṛṣy āgatāyām /
ṚV, 8, 5, 21.2 apa dvāreva varṣathaḥ //
ṚV, 8, 20, 9.1 prati vo vṛṣadañjayo vṛṣṇe śardhāya mārutāya bharadhvam /
ṚV, 8, 24, 10.1 ā vṛṣasva mahāmaha mahe nṛtama rādhase /
ṚV, 8, 61, 3.1 ā vṛṣasva purūvaso sutasyendrāndhasaḥ /
ṚV, 8, 61, 7.2 ud vāvṛṣasva maghavan gaviṣṭaya ud indrāśvamiṣṭaye //
ṚV, 10, 96, 13.2 mamaddhi somam madhumantam indra satrā vṛṣañ jaṭhara ā vṛṣasva //
ṚV, 10, 116, 1.2 piba rāye śavase hūyamānaḥ piba madhvas tṛpad indrā vṛṣasva //
ṚV, 10, 116, 4.2 gavy ā sutasya prabhṛtasya madhvaḥ satrā khedām aruśahā vṛṣasva //
Ṛgvedakhilāni
ṚVKh, 2, 5, 1.1 varṣantu te vibhāvari divo abhrasya vidyutaḥ /
Avadānaśataka
AvŚat, 13, 6.2 sahacittotpādāc ca māhendravarṣaṃ vṛṣṭam /
AvŚat, 13, 8.3 apy eva nāma bhagavataḥ snānād asmin me vijite devo varṣed iti /
Buddhacarita
BCar, 11, 13.1 devena vṛṣṭe 'pi hiraṇyavarṣe dvīpānsamagrāṃścaturo 'pi jitvā /
Carakasaṃhitā
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Śār., 6, 28.9 loke 'pyetadbhavati kāle devo varṣatyakāle devo varṣati kāle śītamakāle śītaṃ kāle tapatyakāle tapati kāle puṣpaphalamakāle ca puṣpaphalamiti /
Ca, Śār., 6, 28.9 loke 'pyetadbhavati kāle devo varṣatyakāle devo varṣati kāle śītamakāle śītaṃ kāle tapatyakāle tapati kāle puṣpaphalamakāle ca puṣpaphalamiti /
Lalitavistara
LalVis, 6, 62.3 kālena devā varṣanti sma /
LalVis, 7, 32.13 sarvanairayikāṇāṃ ca nirayāgnipratighātāya saha dharmameghavṛṣṭiṃ varṣiṣyāmi yena te sukhasamarpitā bhaviṣyanti /
Mahābhārata
MBh, 1, 3, 66.2 bhittvā girim aśvinau gām udācarantau tadvṛṣṭamahnā prathitā valasya //
MBh, 1, 3, 139.2 varṣanta iva jīmūtāḥ savidyutpavaneritāḥ //
MBh, 1, 22, 1.3 meghān ājñāpayāmāsa varṣadhvam udakaṃ śubham /
MBh, 1, 22, 4.4 tair meghaiḥ saṃtatāsāraṃ varṣadbhir aniśaṃ tadā /
MBh, 1, 22, 5.1 nāgānām uttamo harṣastadā varṣati vāsave /
MBh, 1, 26, 31.2 devānām api yo devaḥ so 'pyavarṣad asṛk tadā //
MBh, 1, 26, 32.2 utpātameghā raudrāśca vavarṣuḥ śoṇitaṃ bahu /
MBh, 1, 58, 14.2 svādu deśe ca kāle ca vavarṣāpyāyayan prajāḥ //
MBh, 1, 69, 33.5 pativrateti saṃhṛṣṭāḥ puṣpavṛṣṭiṃ vavarṣire //
MBh, 1, 96, 21.2 vavarṣuḥ śaravarṣeṇa varṣeṇevādrim ambudāḥ //
MBh, 1, 96, 53.61 varṣatkādambinīmūrdhni sphurantī cañcaleva sā /
MBh, 1, 107, 25.4 vavarṣa rudhiraṃ devo bhayam āvedayan mahat /
MBh, 1, 128, 4.15 yajñasenaḥ śarān ghorān vavarṣa yudhi durjayaḥ /
MBh, 1, 128, 4.39 abhyavarṣanta kauravyān varṣamāṇā ghanā iva /
MBh, 1, 163, 15.2 na vavarṣa sahasrākṣo rāṣṭre caivāsya sarvaśaḥ /
MBh, 1, 165, 40.4 vavarṣa śaravarṣāṇi vasiṣṭhe munisattame /
MBh, 1, 179, 17.2 puṣpāṇi divyāni vavarṣa devaḥ pārthasya mūrdhni dviṣatāṃ nihantuḥ //
MBh, 1, 181, 20.11 vavarṣa śaravarṣeṇa pārthaṃ vaikartanastadā /
MBh, 1, 210, 2.18 praviśann eva bībhatsur vṛṣṭiṃ varṣati vāsave /
MBh, 1, 210, 2.38 chāyāyāṃ vaṭavṛkṣasya vṛṣṭiṃ varṣati vāsave /
MBh, 1, 212, 1.398 vavarṣa śaravarṣāṇi na tu kaṃcana roṣayat /
MBh, 1, 215, 18.2 nivārayeyaṃ yenendraṃ varṣamāṇaṃ mahāvane //
MBh, 3, 21, 19.2 mayyavarṣata durdharṣaḥ śaradhārāḥ sahasraśaḥ //
MBh, 3, 109, 4.1 vāyur nityaṃ vavau yatra nityaṃ devaśca varṣati /
MBh, 3, 110, 3.2 anāvṛṣṭyāṃ bhayād yasya vavarṣa balavṛtrahā //
MBh, 3, 110, 7.2 anāvṛṣṭyāṃ pravṛttāyāṃ vavarṣa balavṛtrahā //
MBh, 3, 110, 9.2 kathaṃ vai viṣaye tasya nāvarṣat pākaśāsanaḥ //
MBh, 3, 110, 21.2 na vavarṣa sahasrākṣas tato 'pīḍyanta vai prajāḥ //
MBh, 3, 121, 8.2 yathā vā varṣato dhārā asaṃkhyeyāśca kenacit //
MBh, 3, 126, 39.2 vṛṣṭaṃ sasyavivṛddhyarthaṃ miṣato vajrapāṇinaḥ //
MBh, 3, 150, 19.3 varṣatām iva meghānāṃ vṛndāni dadṛśe tadā //
MBh, 3, 186, 72.1 varṣamāṇā mahat toyaṃ pūrayanto vasuṃdharām /
MBh, 3, 195, 15.2 vipāṃsulāṃ mahīṃ kurvan vavarṣa ca sureśvaraḥ //
MBh, 3, 225, 23.1 kṣetre sukṛṣṭe hyupite ca bīje deve ca varṣatyṛtukālayuktam /
MBh, 3, 234, 12.2 vavarṣur arjunaṃ krodhād gadāśaktyṛṣṭivṛṣṭibhiḥ //
MBh, 3, 255, 16.2 ubhāvubhayatas tīkṣṇaiḥ śaravarṣair avarṣatām //
MBh, 3, 268, 33.1 śastravarṣāṇi varṣanto drāvayanto vanaukasaḥ /
MBh, 3, 268, 38.1 rāmas tu śarajālāni vavarṣa jalado yathā /
MBh, 3, 296, 28.2 vavarṣa tāṃ diśaṃ kṛtsnāṃ śabdavedhaṃ ca darśayan //
MBh, 3, 296, 29.2 anekair iṣusaṃghātair antarikṣaṃ vavarṣa ha //
MBh, 4, 2, 13.2 hradānām udadhiḥ śreṣṭhaḥ parjanyo varṣatāṃ varaḥ //
MBh, 4, 2, 14.3 mātā gurūṇāṃ pravarā varṣatāṃ jalado varaḥ //
MBh, 4, 5, 26.1 yatra cāpaśyata sa vai tiro varṣāṇi varṣati /
MBh, 4, 42, 24.1 sadā ca vāyavo vānti nityaṃ varṣati vāsavaḥ /
MBh, 4, 54, 1.3 śarajālena mahatā varṣamāṇam ivāmbudam //
MBh, 4, 55, 16.2 śaravarṣeṇa mahatā varṣamāṇa ivāmbudaḥ //
MBh, 4, 58, 5.2 vavarṣuḥ śaravarṣāṇi prapatantaṃ kirīṭinam //
MBh, 4, 58, 11.1 yathā varṣati parjanye vidyud vibhrājate divi /
MBh, 4, 61, 7.2 vavarṣur abhyetya śaraiḥ samantān meghā yathā bhūdharam ambuvegaiḥ //
MBh, 5, 12, 19.1 na tasya bījaṃ rohati bījakāle na cāsya varṣaṃ varṣati varṣakāle /
MBh, 5, 24, 6.2 senāṃ varṣantau śaravarṣair ajasraṃ mahārathau samare duṣprakampyau //
MBh, 5, 28, 13.2 yasmai kāmān varṣati vāsudevo grīṣmātyaye megha iva prajābhyaḥ //
MBh, 5, 29, 11.1 atandrito varṣati bhūritejāḥ saṃnādayann antarikṣaṃ divaṃ ca /
MBh, 5, 44, 13.2 varṣanti cāsmai pradiśo diśaśca vasantyasmin brahmacarye janāśca //
MBh, 5, 47, 99.2 ahaṃ hyekaḥ pārthivān sarvayodhāñ śarān varṣanmṛtyulokaṃ nayeyam //
MBh, 5, 82, 12.1 vavarṣa puṣpavarṣaṃ ca kamalāni ca bhūriśaḥ /
MBh, 5, 96, 23.2 sarvataḥ salilaṃ śītaṃ jīmūta iva varṣati //
MBh, 5, 141, 21.1 māṃsaśoṇitavarṣaṃ ca vṛṣṭaṃ devena mādhava /
MBh, 5, 145, 24.1 yadā tvarājake rāṣṭre na vavarṣa sureśvaraḥ /
MBh, 5, 166, 36.3 ya enaṃ śaravarṣāṇi varṣantam udiyād rathī //
MBh, 5, 180, 32.2 hemapuṅkhān suniśitāñ śarāṃstān hi vavarṣa saḥ //
MBh, 5, 181, 6.2 ahaṃ ca śaravarṣeṇa varṣantaṃ samavākiram //
MBh, 5, 183, 2.2 vavarṣa śaravarṣāṇi mayi śakra ivācale //
MBh, 5, 185, 3.1 tato bāṇamayaṃ varṣaṃ vavarṣa mayi bhārgavaḥ /
MBh, 6, 1, 21.1 vavarṣa cātra parjanyo māṃsaśoṇitavṛṣṭimān /
MBh, 6, 3, 30.2 utpātameghā raudrāśca rātrau varṣanti śoṇitam //
MBh, 6, 12, 31.2 sahasrāṇāṃ śatānyeva yato varṣati vāsavaḥ //
MBh, 6, 14, 12.1 yaḥ sa śakra ivākṣobhyo varṣan bāṇān sahasraśaḥ /
MBh, 6, 43, 18.2 anyonyaṃ śaravarṣābhyāṃ vavṛṣāte raṇājire //
MBh, 6, 45, 20.2 vavarṣa śaravarṣāṇi kārṣṇiḥ pañcarathān prati //
MBh, 6, 48, 9.2 vavarṣa śaravarṣāṇi vṛddhaḥ kurupitāmahaḥ //
MBh, 6, 49, 16.2 vavarṣa śaravarṣāṇi droṇaṃ prati janeśvara //
MBh, 6, 50, 20.3 vavarṣa śaravarṣāṇi tapānte jalado yathā //
MBh, 6, 54, 24.2 vavarṣa śaravarṣeṇa dhārābhir iva toyadaḥ //
MBh, 6, 58, 37.2 abhyadhāvanta varṣanto meghā iva girīn yathā //
MBh, 6, 66, 13.2 vavarṣuḥ śaravarṣāṇi kṣatriyā yuddhadurmadāḥ //
MBh, 6, 73, 41.2 śarair avarṣan drupadasya putraṃ yathāmbudā bhūdharaṃ vārijālaiḥ /
MBh, 6, 75, 25.2 vavarṣur mārgaṇaistīkṣṇair giriṃ merum ivāmbudāḥ //
MBh, 6, 77, 36.2 vavarṣa śaravarṣāṇi narādhipagaṇān prati //
MBh, 6, 79, 20.2 vavarṣa śaravarṣeṇa sārathiṃ cāpyapātayat //
MBh, 6, 81, 5.3 avīvṛṣan bāṇamahaughavṛṣṭyā yathā giriṃ toyadharā jalaughaiḥ //
MBh, 6, 102, 71.2 vavarṣa śaravarṣeṇa megho vṛṣṭyā yathācalau //
MBh, 6, 103, 63.1 varṣatā śaravarṣāṇi mahānti puruṣottama /
MBh, 6, 109, 26.2 parvato vāridhārābhir varṣamāṇair ivāmbudaiḥ //
MBh, 6, 112, 17.2 mahatā śaravarṣeṇa parasparam avarṣatām //
MBh, 7, 9, 14.1 vavarṣa śaravarṣāṇi varṣāṇi maghavān iva /
MBh, 7, 13, 5.2 aśmavarṣam ivāvarṣat pareṣām āvahad bhayam //
MBh, 7, 20, 27.2 aśmavarṣam ivāvarṣat pareṣāṃ bhayam ādadhat //
MBh, 7, 22, 12.2 varṣanta iva jīmūtāḥ pratyadṛśyanta daṃśitāḥ //
MBh, 7, 67, 11.2 droṇameghaḥ pārthaśailaṃ vavarṣa śaravṛṣṭibhiḥ //
MBh, 7, 68, 49.1 yathā sthalaṃ ca nimnaṃ ca na syād varṣati vāsave /
MBh, 7, 70, 16.1 yathaiva śaravarṣāṇi droṇo varṣati pārṣate /
MBh, 7, 71, 25.2 vavarṣatuḥ punar bāṇair yathā meghau mahāgirim //
MBh, 7, 113, 4.3 bāṇavarṣāṇyavarṣetāṃ vṛṣṭimantāvivāmbudau //
MBh, 7, 114, 13.1 jīmūtāviva cānyonyaṃ tau vavarṣatur āhave /
MBh, 7, 117, 21.1 bhūriśravāḥ sātyakiśca vavarṣatur ariṃdamau /
MBh, 7, 117, 25.1 tau pṛthak śaravarṣābhyām avarṣetāṃ parasparam /
MBh, 7, 120, 83.2 taṃ pratyudīyuḥ kuravaḥ pāṇḍusūnuṃ rathair mahārhaiḥ śaravarṣāṇyavarṣan //
MBh, 7, 122, 55.1 anyonyaṃ tau mahārāja śaravarṣair avarṣatām /
MBh, 7, 131, 50.2 vavarṣāñjanaparvā sa drumavarṣaṃ nabhastalāt //
MBh, 7, 131, 94.2 vavarṣa viśikhāṃstīkṣṇān vāridhārā ivāmbudaḥ //
MBh, 7, 143, 20.2 karṇaputro mahārāja varṣamāṇa ivāmbudaḥ //
MBh, 7, 153, 16.1 sa samāsthāya māyāṃ tu vavarṣa rudhiraṃ bahu /
MBh, 7, 160, 15.2 sāyakair vāritaścāpi varṣamāṇo mahātmanā //
MBh, 7, 166, 50.2 tvaṃ varṣiṣyasi divyāni śastravarṣāṇyanekaśaḥ /
MBh, 7, 172, 17.2 rudhiraṃ cāpi varṣanto vinedustoyadāmbare //
MBh, 8, 14, 8.1 te 'rjunaṃ sarvataḥ kruddhā nānāśastrair avīvṛṣan /
MBh, 8, 37, 6.1 sa tasya śaravarṣāṇi vavarṣa rathināṃ varaḥ /
MBh, 8, 38, 5.2 vavarṣa śaravarṣāṇi samantād eva brāhmaṇe //
MBh, 8, 40, 13.2 śarair vavarṣatur ghorair mahāmeghau yathācalam //
MBh, 8, 59, 43.2 karṇaṃ vavarṣur bāṇaughair yathā meghā mahīdharam //
MBh, 9, 10, 18.1 śalyastu śaravarṣeṇa varṣann iva sahasradṛk /
MBh, 9, 15, 32.2 vavarṣa śaravarṣeṇa varṣeṇa maghavān iva //
MBh, 9, 15, 34.1 vavarṣa śaravarṣāṇi citraṃ laghu ca suṣṭhu ca /
MBh, 9, 57, 48.2 vavarṣa maghavāṃstatra tava putre nipātite //
MBh, 10, 2, 5.1 parjanyaḥ parvate varṣan kiṃ nu sādhayate phalam /
MBh, 10, 2, 5.2 kṛṣṭe kṣetre tathāvarṣan kiṃ nu sādhayate phalam //
MBh, 10, 8, 47.1 bhāradvājastu tān dṛṣṭvā śaravarṣāṇi varṣataḥ /
MBh, 10, 8, 79.2 śaravarṣaiśca vividhair avarṣacchātravāṃstataḥ //
MBh, 12, 29, 22.2 yasmai hiraṇyaṃ vavṛṣe maghavān parivatsaram //
MBh, 12, 70, 23.2 kvacid varṣati parjanyaḥ kvacit sasyaṃ prarohati //
MBh, 12, 74, 14.1 brahmavṛkṣo rakṣyamāṇo madhu hema ca varṣati /
MBh, 12, 74, 14.2 arakṣyamāṇaḥ satatam aśru pāpaṃ ca varṣati //
MBh, 12, 74, 15.2 āścaryaśo varṣati tatra devas tatrābhīkṣṇaṃ duḥsahāścāviśanti //
MBh, 12, 74, 20.2 na vai vātaṃ parivṛnoti kaścin na jīmūto varṣati naiva dāvaḥ /
MBh, 12, 79, 42.2 na varṣati ca yo meghaḥ sarva ete nirarthakāḥ //
MBh, 12, 139, 15.1 na vavarṣa sahasrākṣaḥ pratilomo 'bhavad guruḥ /
MBh, 12, 160, 52.1 aśmabhiścāpyavarṣanta pradīptaiśca tatholmukaiḥ /
MBh, 12, 216, 5.2 sa varṣati sma varṣāṇi yathākālam atandritaḥ /
MBh, 12, 221, 90.1 yathartu sasyeṣu vavarṣa vāsavo na dharmamārgād vicacāla kaścana /
MBh, 12, 230, 18.1 yathā sarvāṇi bhūtāni vṛṣṭir bhaumāni varṣati /
MBh, 12, 320, 7.1 vavarṣa vāsavastoyaṃ rasavacca sugandhi ca /
MBh, 13, 62, 36.2 tacca meghagataṃ vāri śakro varṣati bhārata //
MBh, 13, 105, 26.1 yatra śakro varṣati sarvakāmān yatra striyaḥ kāmacārāścaranti /
MBh, 13, 110, 129.2 varṣāsu varṣatastāvannivasatyamaraprabhaḥ //
MBh, 14, 10, 14.1 atho vahnistrātu vā sarvataste kāmaṃ varṣaṃ varṣatu vāsavo vā /
MBh, 14, 52, 6.1 vavarṣa vāsavaścāpi toyaṃ śuci sugandhi ca /
MBh, 14, 54, 35.2 adyāpyuttaṅkameghāśca marau varṣanti bhārata //
MBh, 14, 66, 15.2 sadṛśākṣasutaṃ vīra sasyaṃ varṣann ivāmbudaḥ //
MBh, 14, 73, 25.2 dhanur ādatta tad divyaṃ śaravarṣaṃ vavarṣa ca //
MBh, 14, 76, 27.2 vavarṣa dhanuṣā pārtho varṣāṇīva sureśvaraḥ //
MBh, 14, 81, 14.2 divyāḥ sumanasaḥ puṇyā vavṛṣe pākaśāsanaḥ //
MBh, 14, 91, 41.1 varṣitvā dhanadhārābhiḥ kāmai ratnair dhanaistathā /
MBh, 14, 95, 11.2 na vavarṣa sahasrākṣastadā bharatasattama //
MBh, 14, 95, 13.2 na ca varṣati parjanyaḥ katham annaṃ bhaviṣyati //
MBh, 14, 95, 14.2 na varṣiṣyati devaśca varṣāṇyetāni dvādaśa //
MBh, 14, 95, 17.1 yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ /
MBh, 14, 95, 18.1 yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ /
MBh, 14, 95, 20.2 varṣiṣyatīha vā devo na vā devo bhaviṣyati //
MBh, 14, 95, 33.3 vavarṣa sumahātejā dṛṣṭvā tasya tapobalam //
MBh, 15, 20, 10.1 evaṃ sa vasudhārābhir varṣamāṇo nṛpāmbudaḥ /
MBh, 15, 20, 10.2 tarpayāmāsa viprāṃstān varṣan bhūmim ivāmbudaḥ //
Manusmṛti
ManuS, 4, 38.1 na laṅghayed vatsatantrīṃ na pradhāvec ca varṣati /
ManuS, 11, 114.1 uṣṇe varṣati śīte vā mārute vāti vā bhṛśam /
Rāmāyaṇa
Rām, Bā, 9, 28.2 vavarṣa sahasā devo jagat prahlādayaṃs tadā //
Rām, Ār, 24, 9.2 śailendram iva dhārābhir varṣamāṇā balāhakāḥ //
Rām, Ki, 19, 23.1 śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam /
Rām, Ki, 27, 24.1 vahanti varṣanti nadanti bhānti dhyāyanti nṛtyanti samāśvasanti /
Rām, Ki, 38, 2.1 yad indro varṣate varṣaṃ na tac citraṃ bhaved bhuvi /
Rām, Su, 1, 71.2 vavṛṣuḥ puṣpavarṣāṇi devagandharvadānavāḥ //
Rām, Yu, 36, 2.1 vṛṣṭvevoparate deve kṛtakarmaṇi rākṣase /
Rām, Yu, 41, 33.1 vavarṣa rudhiraṃ devaḥ saṃcacāla ca medinī /
Rām, Yu, 42, 10.2 vavarṣū rudhiraṃ kecin mukhai rudhirabhojanāḥ //
Rām, Yu, 45, 36.1 vavarṣū rudhiraṃ cāsya siṣicuśca puraḥsarān /
Rām, Yu, 46, 6.2 bahūnām aśmavṛṣṭiṃ ca śaravṛṣṭiṃ ca varṣatām //
Rām, Yu, 46, 32.2 vavarṣa śaravarṣāṇi plavagānāṃ camūpatau //
Rām, Yu, 47, 96.1 sa bāṇavarṣaṃ tu vavarṣa tīvraṃ rāmānujaḥ kārmukasamprayuktam /
Rām, Yu, 55, 8.2 vavarṣa kumbhakarṇasya śirasyambaram āsthitaḥ //
Rām, Yu, 58, 8.1 sa vavarṣa tato vṛkṣāñ śilāśca kapikuñjaraḥ /
Rām, Yu, 58, 25.2 kruddhastrimūrdhā niśitāgram ugraṃ vavarṣa nīlorasi bāṇavarṣam //
Rām, Yu, 60, 29.2 adṛśyamānaḥ śarajālam ugraṃ vavarṣa nīlāmbudharo yathāmbu //
Rām, Yu, 60, 33.2 savisphuliṅgojjvalapāvakāni vavarṣa tīvraṃ plavagendrasainye //
Rām, Yu, 60, 41.2 vavarṣa rāmaṃ śaravṛṣṭijālaiḥ salakṣmaṇaṃ bhāskararaśmikalpaiḥ //
Rām, Yu, 63, 16.2 śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha //
Rām, Yu, 67, 26.2 sa vavarṣa mahābāhur nārācaśaravṛṣṭibhiḥ //
Rām, Yu, 73, 5.2 vavarṣa śaravarṣāṇi rākṣasendrasutaṃ prati //
Rām, Yu, 78, 4.2 vavarṣa śaravarṣāṇi varṣāṇīva puraṃdaraḥ //
Rām, Yu, 81, 15.2 praviśya rākṣasaṃ sainyaṃ śaravarṣaṃ vavarṣa ha //
Rām, Yu, 83, 33.1 vavarṣa rudhiraṃ devaścaskhaluśca turaṃgamāḥ /
Rām, Yu, 84, 11.1 rākṣasānām anīkeṣu śailavarṣaṃ vavarṣa ha /
Rām, Yu, 94, 15.1 vavarṣa rudhiraṃ devo rāvaṇasya rathopari /
Rām, Yu, 96, 28.2 vavarṣa śaravarṣāṇi rāghavo rāvaṇorasi //
Rām, Utt, 6, 45.1 asthīni meghā varṣanti uṣṇaṃ śoṇitam eva ca /
Rām, Utt, 7, 1.2 avarṣann iṣuvarṣeṇa varṣeṇādrim ivāmbudāḥ //
Rām, Utt, 7, 2.2 vṛto 'ñjanagirīvāsīd varṣamāṇaiḥ payodharaiḥ //
Rām, Utt, 9, 24.1 vavarṣa rudhiraṃ devo meghāśca kharanisvanāḥ /
Rām, Utt, 14, 11.2 varṣamāṇair iva ghanair yakṣendraiḥ saṃnirudhyata //
Rām, Utt, 18, 21.2 varṣamāṇe mayi mudaṃ prāpsyase prītilakṣaṇam //
Rām, Utt, 62, 10.1 kṣetrāṇi sasyayuktāni kāle varṣati vāsavaḥ /
Rām, Utt, 89, 9.1 kāle varṣati parjanyaḥ subhikṣaṃ vimalā diśaḥ /
Saundarānanda
SaundĀ, 3, 23.2 megha iva divi vavarṣa punaḥ punarajvalannava ivodito raviḥ //
Agnipurāṇa
AgniPur, 14, 8.1 daśame hy arjuno bāṇair bhīṣmaṃ vīraṃ vavarṣa ha /
AgniPur, 14, 8.2 śikhaṇḍī drupadokto 'strair vavarṣa jalado yathā //
Bodhicaryāvatāra
BoCA, 10, 39.1 devo varṣatu kālena śasyasampattirastu ca /
Daśakumāracarita
DKCar, 2, 3, 104.1 anyedyurananyathāvṛttiranaṅgo mayyeveṣuvarṣamavarṣat //
DKCar, 2, 4, 3.0 atarkayaṃ ca karkaśo 'yaṃ puruṣaḥ kārpaṇyamiva varṣati kṣīṇatāraṃ cakṣuḥ ārambhaśca sāhasānuvādī nūnamasau prāṇaniḥspṛhaḥ kimapi kṛcchraṃ priyajanavyasanamūlaṃ pratipatsyate //
DKCar, 2, 4, 37.0 sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā kāsi vāsu kuto 'syāgatā kasya hetorasya me prasīdasi iti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat ārya nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
Divyāvadāna
Divyāv, 4, 67.0 kālena ca kālaṃ devo vṛṣyate tenāyaṃ mahānyagrodhavṛkṣo 'bhinirvṛttaḥ //
Divyāv, 8, 533.0 mahābhiṣiktena supriyeṇa mahārājñā dvitīyaṃ maṇiratnaṃ dhvajāgre āropya pūrvavidhinā dviyojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābhidhānācca yo yenārthī tasya tadvarṣati //
Divyāv, 13, 379.1 aśvatīrthiko nāgaḥ pāṃsu varṣitumārabdhaḥ //
Divyāv, 17, 214.1 yataśca sa rājā kathayati mama rājye manuṣyāḥ kṛṣiṣyanti tatastenoktam saptāviṃśatibījajātīnāṃ devo varṣatu //
Divyāv, 17, 215.1 sahacittotpādādeva rājño mūrdhātasya saptāviṃśatibījajātirdevo vṛṣṭaḥ //
Divyāv, 17, 220.1 tato rājñā tenoktam mama rājye manuṣyāḥ karpāsavāṭān māpayiṣyantīti karpāsameva devo varṣatu //
Divyāv, 17, 221.1 sahacittotpādādeva rājño mūrdhātasya karpāsāneva devo vṛṣṭaḥ //
Divyāv, 17, 226.1 tato rājñā abhihitam mama rājye manuṣyāḥ kartiṣyanti sūtrameva devo varṣatu //
Divyāv, 17, 227.1 sahacittotpādādeva rājño māndhātasya sūtrameva devo vṛṣṭaḥ //
Divyāv, 17, 231.1 yato rājā saṃlakṣayati mama rājye manuṣyā vastrāṇi vāpayiṣyante vastrāṇyeva devo varṣatu //
Divyāv, 17, 232.1 sahacittotpādādeva rājño māndhātasya vastrāṇyeva devo vṛṣṭaḥ //
Divyāv, 17, 240.1 sahacittotpādādeva rājño māndhātasyāntaḥpure saptāhaṃ hiraṇyavarṣaṃ vṛṣṭam //
Divyāv, 17, 252.1 vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam //
Divyāv, 17, 265.1 vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtakuśalasya svapuṇyaphalaṃ pratyanubhavataḥ //
Divyāv, 17, 279.1 vṛṣṭameva saptāhamantaḥpure hiraṇyavarṣam //
Divyāv, 17, 303.1 vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 17, 481.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kāni bhadanta karmāṇi kṛtāni rājñā mūrdhātena yeṣāṃ karmaṇāṃ vipākena sahacittotpādādeva saptāhamantaḥpure hiraṇyavarṣaṃ vṛṣṭaṃ bhagavānāha //
Divyāv, 17, 495.2 vṛṣṭaṃ ca saptāhahiraṇyavarṣaṃ mūrdhātasya rājño mahābalasya //
Divyāv, 20, 30.1 tasyānenopāyena bahūni varṣāṇi rājyaṃ kārayato 'pareṇa samayena nakṣatraṃ viṣamībhūtaṃ dvādaśa varṣāṇi devo na varṣati //
Divyāv, 20, 32.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocan yatkhalu devo jānīyān nakṣatraṃ viṣamībhūtam dvādaśa varṣāṇi devo na varṣiṣyati //
Harivaṃśa
HV, 9, 95.1 tatas tasmiṃs tu viṣaye nāvarṣat pākaśāsanaḥ /
HV, 10, 10.2 tena dvādaśa varṣāṇi nāvarṣat pākaśāsanaḥ //
HV, 24, 5.2 trīṇi varṣāṇi viṣaye nāvarṣat pākaśāsanaḥ //
HV, 24, 6.2 śvaphalkaparivarte ca vavarṣa harivāhanaḥ //
HV, 29, 31.2 apayāte tadākrūre nāvarṣat pākaśāsanaḥ //
Kirātārjunīya
Kir, 7, 8.2 sādṛśyaṃ yayur aruṇāṃśurāgabhinnair varṣadbhiḥ sphuritaśatahradaiḥ payodaiḥ //
Kir, 16, 64.2 astreṣu bhūtapatināpahṛteṣu jiṣṇur varṣiṣyatā dinakṛteva jaleṣu lokaḥ //
Kūrmapurāṇa
KūPur, 1, 40, 20.2 ete tapanti varṣanti bhānti vānti sṛjanti ca /
KūPur, 1, 40, 22.1 varṣantaśca tapantaśca hlādayantaśca vai prajāḥ /
KūPur, 1, 41, 11.2 tāsāṃ catuḥ śataṃ nāḍyo varṣante citramūrtayaḥ //
Liṅgapurāṇa
LiPur, 1, 21, 41.2 varṣate jvalate caiva vāyave śiśirāya ca //
LiPur, 1, 42, 16.1 vavarṣustadā puṣkarāvartakādyā jaguḥ khecarāḥ kinnarāḥ siddhasādhyāḥ /
LiPur, 1, 54, 39.2 vārīṇi varṣatītyabhramabhrasyeśaḥ sahasradṛk //
LiPur, 1, 54, 49.2 pakṣajāḥ puṣkarādyāś ca varṣanti ca yadā jalam //
LiPur, 1, 54, 54.2 kalpānte te ca varṣanti rātrau nāśāya śāradāḥ //
LiPur, 1, 54, 55.1 pakṣajāḥ puṣkarādyāś ca varṣanti ca yadā jalam /
LiPur, 1, 55, 73.1 ete tapanti varṣanti bhānti vānti sṛjanti ca /
LiPur, 1, 55, 76.1 varṣantaś ca tapantaś ca hlādayantaś ca vai dvijāḥ /
LiPur, 1, 59, 24.2 tāsāṃ catuḥśatā nāḍyo varṣante citramūrtayaḥ //
LiPur, 1, 71, 150.1 vavṛṣuś ca sugandhāḍhyaṃ nandino gaganoditam /
LiPur, 1, 72, 74.2 vavṛṣuḥ puṣpavarṣāṇi khecarāḥ siddhacāraṇāḥ /
Matsyapurāṇa
MPur, 83, 31.2 yasmāccaitrarathena tvaṃ bhadrāśvena ca varṣataḥ //
MPur, 121, 71.2 kimpuruṣādyāni yānyaṣṭau teṣu devo na varṣati //
MPur, 122, 35.2 bahūdakaparisrāvā yato varṣati vāsavaḥ //
MPur, 122, 75.1 abhigacchanti tā nadyo yato varṣati vāsavaḥ /
MPur, 122, 98.2 na tatra meghā varṣanti śītoṣṇaṃ ca na tadvidham //
MPur, 123, 29.2 ṛṣiratyeva ramaṇe varṣantvetena teṣu vai //
MPur, 125, 19.2 tuṣāravarṣaṃ varṣanti vṛddhā hyannavivṛddhaye //
MPur, 125, 34.1 tato varṣati ṣaṇmāsān sarvabhūtavivṛddhaye /
MPur, 128, 19.1 tāsāṃ catuḥśataṃ nāḍyo varṣante citramūrtayaḥ /
MPur, 150, 1.3 vavarṣa śaravarṣeṇa viśeṣeṇāgnivarcasā //
MPur, 150, 169.1 tataścāvarṣadanalaṃ samantād atisaṃhatam /
MPur, 150, 178.2 śītaṃ vavarṣa salilaṃ dānavendrabalaṃ prati //
MPur, 150, 180.2 śastravṛṣṭiṃ vavarṣogrāṃ devānīkeṣu durjayām //
MPur, 150, 195.2 vavarṣa bhiṣajo mūrdhni saṃchādyākāśagocaram //
MPur, 153, 131.2 vavarṣa dānavo raudro hyabandhyānakṣayānapi //
MPur, 153, 183.1 śarānagnikalpānvavarṣāmarāṇāṃ tato bāṇamādāya kalpānalābham /
MPur, 163, 24.1 bāhyato vavṛṣurvarṣaṃ nopariṣṭācca vavṛṣuḥ /
MPur, 163, 24.1 bāhyato vavṛṣurvarṣaṃ nopariṣṭācca vavṛṣuḥ /
MPur, 163, 43.1 devānāmapi yo devaḥ so'pyavarṣata śoṇitam /
MPur, 165, 24.2 bhūtvā vahnirnirdahansarvalokānbhūtvā megho bhūya ugro'pyavarṣat //
MPur, 168, 12.2 jñānaṃ vṛṣṭaṃ tu viśvārthe yogināṃ yāti mukhyatām //
MPur, 176, 11.3 eṣa varṣāmi śiśiraṃ daityamāyāpakarṣaṇam //
Suśrutasaṃhitā
Su, Sū., 21, 29.2 doṣo vikāraṃ nabhasi meghavattatra varṣati //
Su, Sū., 45, 7.4 tatra gāṅgamāśvayuje māsi prāyaśo varṣati /
Su, Sū., 45, 7.5 tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam /
Su, Cik., 24, 105.2 yūṣaṃ varṣati tasyānte prapibecchītalaṃ jalam //
Su, Ka., 4, 6.2 ye cāpyajasraṃ garjanti varṣanti ca tapanti ca //
Su, Utt., 61, 19.2 deve varṣatyapi yathā bhūmau bījāni kānicit //
Viṣṇupurāṇa
ViPur, 1, 9, 85.2 pucchapradeśe varṣadbhis tadā cāpyāyitāḥ surāḥ //
ViPur, 2, 2, 53.1 na teṣu varṣate devo bhaumānyambhāṃsi teṣu vai /
ViPur, 2, 9, 8.3 varṣatyambu tataścānnam annādapyakhilaṃ jagat //
ViPur, 2, 11, 4.1 yadi saptagaṇo vāri himamuṣṇaṃ ca varṣati /
ViPur, 4, 13, 115.1 kāśīrājasya viṣaye tvanāvṛṣṭyā ca śvaphalko nītaḥ tataś ca tatkṣaṇād devo vavarṣa //
ViPur, 4, 20, 14.1 tasya ca śaṃtano rāṣṭre dvādaśavarṣāṇi devo na vavarṣa //
ViPur, 4, 20, 15.1 tataś cāśeṣarāṣṭravināśam avekṣyāsau rājā brāhmaṇān apṛcchat kasmād asmākaṃ rāṣṭre devo na varṣati ko mamāparādha iti //
ViPur, 4, 20, 30.1 vedavādavirodhavacanoccāraṇadūṣite ca tasmin devāpau tiṣṭhaty api jyeṣṭhabhrātary akhilasya niṣpattaye vavarṣa bhagavān parjanyaḥ //
ViPur, 5, 3, 17.1 varṣatāṃ jaladānāṃ ca toyamatyulbaṇaṃ niśi /
ViPur, 5, 10, 19.2 tena saṃcoditā meghā varṣantyambumayaṃ rasam //
ViPur, 5, 10, 23.2 parjanyaḥ sarvalokasya bhavāya bhuvi varṣati //
ViPur, 5, 11, 9.1 andhakārīkṛte loke varṣadbhiraniśaṃ ghanaiḥ /
ViPur, 5, 11, 22.1 saptarātraṃ mahāmeghā vavarṣurnandagokule /
ViPur, 5, 30, 63.2 parasparaṃ vavarṣāte dhārābhiriva toyadau //
ViPur, 6, 3, 37.1 varṣantas te mahāsārās tam agnim atibhairavam /
ViPur, 6, 3, 38.2 plāvayanto jagat sarvaṃ varṣanti munisattama //
ViPur, 6, 3, 40.2 varṣanti te mahāmeghā varṣāṇām adhikaṃ śatam //
Viṣṇusmṛti
ViSmṛ, 20, 23.1 gaṅgāyāḥ sikatā dhārās tathā varṣati vāsave /
ViSmṛ, 91, 8.1 deve varṣatyudakena pitṝn //
Yājñavalkyasmṛti
YāSmṛ, 1, 136.2 varṣaty aprāvṛto gacchet svapet pratyakśirā na ca //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 19.1 vahanti varṣanti nadanti bhānti vyāyanti nṛtyanti samāśrayanti /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 4.1 kāmaṃ vavarṣa parjanyaḥ sarvakāmadughā mahī /
BhāgPur, 1, 10, 16.2 vavṛṣuḥ kusumaiḥ kṛṣṇaṃ premavrīḍāsmitekṣaṇāḥ //
BhāgPur, 1, 14, 16.2 asṛg varṣanti jaladā bībhatsam iva sarvataḥ //
BhāgPur, 3, 2, 33.1 varṣatīndre vrajaḥ kopād bhagnamāne 'tivihvalaḥ /
BhāgPur, 3, 19, 19.2 varṣadbhiḥ pūyakeśāsṛgviṇmūtrāsthīni cāsakṛt //
BhāgPur, 3, 25, 43.2 varṣatīndro dahaty agnir mṛtyuś carati madbhayāt //
BhāgPur, 3, 29, 40.2 yadbhayād varṣate devo bhagaṇo bhāti yadbhayāt //
BhāgPur, 4, 4, 15.2 lokasya yad varṣati cāśiṣo 'rthinas tasmai bhavān druhyati viśvabandhave //
BhāgPur, 4, 10, 24.1 vavṛṣū rudhiraughāsṛkpūyaviṇmūtramedasaḥ /
BhāgPur, 4, 16, 8.1 deve 'varṣatyasau devo naradevavapurhariḥ /
BhāgPur, 4, 18, 11.1 samāṃ ca kuru māṃ rājandevavṛṣṭaṃ yathā payaḥ /
BhāgPur, 4, 22, 58.1 varṣati sma yathākāmaṃ parjanya iva tarpayan /
BhāgPur, 10, 3, 49.2 vavarṣa parjanya upāṃśugarjitaḥ śeṣo 'nvagādvāri nivārayanphaṇaiḥ //
BhāgPur, 10, 3, 50.1 maghoni varṣatyasakṛdyamānujā gambhīratoyaughajavormiphenilā /
BhāgPur, 11, 3, 11.1 saṃvartako meghagaṇo varṣati sma śataṃ samāḥ /
Bhāratamañjarī
BhāMañj, 6, 15.1 kravyādairāvṛtaṃ vyoma meghā varṣanti śoṇitam /
BhāMañj, 7, 649.2 sarvabhūtamahākāyo varṣansa vipulāḥ śilāḥ //
BhāMañj, 11, 62.2 sarvapāñcālasaṃhārakathayā vavṛṣuḥ sudhām //
BhāMañj, 13, 134.1 vavarṣa kanakaṃ yasmai vatsaraṃ pākaśāsanaḥ /
BhāMañj, 13, 302.2 na ca dharmāḥ pravartante na ca varṣati vāsavaḥ //
BhāMañj, 13, 611.2 asmin avasare meghā vavarṣuḥ sasyasaṃpadaḥ //
BhāMañj, 14, 209.2 kraturbabhūva yenendro vavarṣānandanirbharaḥ //
Kathāsaritsāgara
KSS, 1, 5, 72.2 tatra dvādaśa varṣāṇi deśe devo na varṣati //
KSS, 2, 1, 82.2 āgādudayano māturdṛśi varṣannivāmṛtam //
KSS, 2, 2, 206.2 ānandabāṣpapūrṇāyāṃ vavarṣevāmṛtaṃ dṛśi //
KSS, 2, 4, 110.2 meghaḥ pravavṛte tatra dhārāsāreṇa varṣitum //
KSS, 3, 4, 50.2 vavarṣa rājajaladaḥ kanakaṃ so 'nujīviṣu //
KSS, 3, 6, 228.1 kṣetreṣu varṣati tadānuguṇaṃ narendre tasmin dhvanadghanamṛdaṅganināditāyām /
KSS, 4, 2, 34.1 ityuktastena dhīreṇa kalpavṛkṣo vavarṣa saḥ /
KSS, 4, 2, 248.2 kṛtsne velātaṭe 'pyatra vavarṣāmṛtam ambarāt //
KSS, 4, 3, 81.1 tadā hyarthān nṛpe tasmin varṣatyarthyanujīviṣu /
KSS, 6, 2, 65.1 tatsakhīyakṣiṇīvṛṣṭairapūri svarṇarāśibhiḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 29.2 pṛthivyāṃ caturo bhāgānsadā varṣati vāsavaḥ //
KṛṣiPar, 1, 37.1 mīnavṛścikayormadhye yadi varṣati vāsavaḥ /
KṛṣiPar, 1, 41.2 vidyunmālākulaṃ vā yadi bhavati nabho naṣṭacandrārkatāraṃ tāvadvarṣanti meṣā dharaṇitalagatā yāvad ā kārtikāntam //
KṛṣiPar, 1, 42.2 vaiśākhe karakāḥ patanti satataṃ jyaiṣṭhe pracaṇḍātapāḥ tāvadvarṣati vāsavo ravirasau yāvattulāyāṃ vrajet //
KṛṣiPar, 1, 57.3 tāsveva śrāvaṇe māsi yadi varṣati vāsavaḥ /
KṛṣiPar, 1, 60.1 āṣāḍhasya site pakṣe navamyāṃ yadi varṣati /
KṛṣiPar, 1, 60.2 varṣatyeva tadā devastatrāvṛṣṭau kuto jalam //
KṛṣiPar, 1, 62.2 rohiṇyāṃ śrāvaṇe māsi yadi varṣati vāsavaḥ /
KṛṣiPar, 1, 72.2 prāyo varṣanti hi ghanā nṛpāṇāmudyameṣu ca //
Rasahṛdayatantra
RHT, 4, 12.1 bahugambhīraṃ dhmāto varṣati meghaḥ suvarṇadhārābhiḥ /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 72.1 dhārādhare varṣati raupyapātre vinyasya śālyodanasiddhapiṇḍe /
RājNigh, Pānīyādivarga, 79.1 yatra cedāśvine māsi naiva varṣati vāridaḥ /
Ānandakanda
ĀK, 1, 20, 133.2 tālumadhye śaśī bhāti sudhāṃ varṣatyadhomukhaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 48.0 yato maryādāyāmabhividhau cāṅaḥ prātipadikena yogaḥ syāt yathā āsamudrakṣitīśānām ā pāṭalīputrād vṛṣṭo deva ityādau ihāpi ca tathā //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
Śāktavijñāna
ŚāktaVij, 1, 29.2 sadā sa varṣate divyam amṛtaṃ jantujīvanam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 86.2 atha devagaṇā liṅge puṣpāṇi vavṛṣur mudā //
GokPurS, 8, 14.1 tato devāḥ puṣpavṛṣṭiṃ vavṛṣus tatra pārthiva /
Kaṭhāraṇyaka
KaṭhĀ, 3, 2, 9.0 varṣaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadograṃ varṣati //
KaṭhĀ, 3, 4, 366.0 vajreṇa vā etasya pravargyo 'bhihanyate yasya mahāvīre pravṛjyamāne varṣati //
Mugdhāvabodhinī
MuA zu RHT, 4, 12.2, 2.0 megho ghano bahugambhīraṃ yathā syāttathā dhmātaḥ san suvarṇadhārābhiḥ śobhanavarṇadhārābhiḥ vā suvarṇavat kanakavat varṇo yāsāṃ tābhiḥ nirmalatvāt prakāśakatvācca varṣati dhārāpātaṃ vidadhāti //
MuA zu RHT, 14, 1.2, 1.1 śaradi śāradamegho varṣati varṣāsu vārṣiko vārdaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 32.1 uṣṇe varṣati śīte vā mārute vāti vā bhṛśam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 80.2 teṣāṃ prabhāvād bhagavān vavarṣa balavṛtrahā //
SkPur (Rkh), Revākhaṇḍa, 28, 31.1 rudhiraṃ varṣate devo miśritaṃ karkarairbahu /
Uḍḍāmareśvaratantra
UḍḍT, 12, 40.3 ekaikaṃ samidhaṃ ghṛtāktāṃ juhuyāt siddho bhavati gaṅgāgoloke na te meghāḥ praṇaśyanti na ca varṣanti vāsavo nadasamudraṃ śoṣayati meghastambho bhavati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 4, 14.0 amīmadanta pitaro yathābhāgam avīvṛṣateti pratiparyāvṛtya //
ŚāṅkhŚS, 4, 9, 3.0 amīmadanta pitaro yathābhāgam avīvṛṣateti pratyavadhāya //