Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 1, 3, 7, 6.0 dve daśākṣare bhavata ubhayor annādyayor upāptyai yac ca padvad yac cāpādakam iti //
Atharvaveda (Paippalāda)
AVP, 4, 22, 2.1 yat kiṃ ca padvac chaphavad yat kāṇḍi yac ca puṣpavat /
Atharvaveda (Śaunaka)
AVŚ, 9, 3, 17.2 mitā pṛthivyāṃ tiṣṭhasi hastinīva padvatī //
AVŚ, 9, 10, 23.1 apād eti prathamā padvatīnāṃ kas tad vāṃ mitrāvaruṇā ciketa /
AVŚ, 10, 10, 13.1 saṃ hi somenāgata sam u sarveṇa padvatā /
AVŚ, 14, 1, 25.2 kṛtyaiṣā padvatī bhūtvā jāyā viśate patim //
Ṛgveda
ṚV, 1, 48, 5.2 jarayantī vṛjanam padvad īyata ut pātayati pakṣiṇaḥ //
ṚV, 1, 140, 9.2 vayo dadhat padvate rerihat sadānu śyenī sacate vartanīr aha //
ṚV, 1, 140, 12.1 rathāya nāvam uta no gṛhāya nityāritrām padvatīṃ rāsy agne /
ṚV, 1, 152, 3.1 apād eti prathamā padvatīnāṃ kas tad vām mitrāvaruṇā ciketa /
ṚV, 1, 185, 2.1 bhūriṃ dve acarantī carantam padvantaṃ garbham apadī dadhāte /
ṚV, 3, 39, 6.1 indro madhu saṃbhṛtam usriyāyām padvad viveda śaphavan name goḥ /
ṚV, 6, 59, 6.1 indrāgnī apād iyam pūrvāgāt padvatībhyaḥ /
ṚV, 10, 85, 29.2 kṛtyaiṣā padvatī bhūtvy ā jāyā viśate patim //
ṚV, 10, 127, 5.1 ni grāmāso avikṣata ni padvanto ni pakṣiṇaḥ /
ṚV, 10, 169, 1.2 pīvasvatīr jīvadhanyāḥ pibantv avasāya padvate rudra mṛḍa //