Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 35.2 ahamapyavadaṃ mātardraṣṭumetadvrajāmyaham //
KSS, 1, 3, 39.2 tam ūcuḥ pūrvam ekas tvaṃ paśya devīṃ vrajāntaram //
KSS, 1, 5, 84.1 ṛkṣaṃ mānuṣametaṃ me kṣipa yāvadvrajāmyaham /
KSS, 1, 6, 53.2 yaiṣā caturikā nāma veśyā tasyā gṛhaṃ vraja //
KSS, 1, 7, 79.1 putro me proṣitaḥ kvāpi tamanveṣṭuṃ vrajāmyaham /
KSS, 2, 4, 129.2 samādiśadvrajādyaiva taṃ drakṣyasi vibhīṣaṇam //
KSS, 2, 4, 164.1 vṛddhānenaiva dehena yathā svargaṃ vrajāmyaham /
KSS, 3, 3, 115.2 tasmādbhagini ceto me śaṅkitaṃ tadvrajāmyaham //
KSS, 3, 3, 127.2 etadgṛhaṃ vrajāmīti pratyavocat sa tāṃ mṛṣā //
KSS, 4, 1, 66.1 tatpārśvaṃ vraja rājyaṃ te sādhayiṣyati vatsa saḥ /
KSS, 4, 3, 87.1 so 'pi vrajatsu divaseṣvatha rājaputro vṛddhiṃ śiśuḥ pratipadindur ivājagāma /
KSS, 5, 2, 24.2 tatpārśvaṃ vraja jānīyāt sa vṛddho jātu tāṃ purīm //
KSS, 5, 2, 78.2 tad dattvā mittrabandhubhyo vrajāmo viṣayād itaḥ //
KSS, 5, 2, 133.1 ko 'tra rātrau vrajed deva tad gacchāmyaham ātmanā /
KSS, 5, 2, 261.1 vrajataṃ ca nijaṃ dhāma svīkṛtasvajanau yuvām /
KSS, 5, 3, 65.1 tad vrajāmi caturdaśyām āgāminyāṃ bhavatkṛte /
KSS, 5, 3, 108.2 tad vrajāmyadhunā siddhyai nijaṃ vaidyādharaṃ padam //