Occurrences

Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Nirukta
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Śira'upaniṣad
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtrakeśavapaddhati
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 7.0 na tiṣṭhaṃs tiṣṭhate na vrajan vrajate na śayānaḥ śayānāya noparyāsīna uparyāsīnāyādha evāsīno 'dha āsīnāya //
AĀ, 5, 3, 3, 7.0 na tiṣṭhaṃs tiṣṭhate na vrajan vrajate na śayānaḥ śayānāya noparyāsīna uparyāsīnāyādha evāsīno 'dha āsīnāya //
Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 7.1 tasmād vinā kamaṇḍalunā nādhvānaṃ vrajen na sīmantaṃ na gṛhād gṛham //
BaudhDhS, 2, 4, 14.3 ajñānāt patito vipro jñānāt tu samatāṃ vrajet //
BaudhDhS, 2, 6, 21.1 naiko 'dhvānaṃ vrajet //
BaudhDhS, 2, 6, 23.1 na pratisāyaṃ vrajet //
Bhāradvājagṛhyasūtra
BhārGS, 2, 30, 1.1 yadi catuṣpathaṃ samayā vrajet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
BhārGS, 2, 30, 2.1 yadi śmaśānaṃ samayā vrajet tad anumantrayate namas tatsade rudrāya vāteṣave rudrāya namo rudrāya tatsada iti //
Chāndogyopaniṣad
ChU, 4, 16, 3.3 sa yathaikapād vrajan ratho vaikena cakreṇa vartamāno riṣyaty evam asya yajño riṣyati /
ChU, 4, 16, 5.1 sa yathobhayapād vrajan ratho vobhābhyāṃ cakrābhyāṃ vartamānaḥ pratitiṣṭhaty evam asya yajñaḥ pratitiṣṭhati yajñaṃ pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
ChU, 6, 14, 2.1 tasya yathābhinahanaṃ pramucya prabrūyād etāṃ diśaṃ gandhārā etāṃ diśaṃ vrajeti /
ChU, 8, 1, 6.2 tad ya ihātmānam ananuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣv akāmacāro bhavati /
ChU, 8, 1, 6.3 atha ya ihātmānam anuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣu kāmacāro bhavati //
ChU, 8, 8, 4.2 anupalabhyātmānam ananuvidya vrajato yatara etadupaniṣado bhaviṣyanti devā vā asurā vā te parābhaviṣyantīti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 1.1 yajñopavītī bhūtvāpa upaspṛśya gṛhān vrajañjapet /
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
DrāhŚS, 15, 1, 8.0 anyena ced brahmā vrajitaḥ syād anyena rājā tenainaṃ pragṛhṇīyāt //
Gautamadharmasūtra
GautDhS, 3, 5, 10.1 liṅgaṃ vā savṛṣaṇam utkṛtya añjalāv ādhāya dakṣiṇāpratīcīṃ vrajed ajihmam ā śarīranipātāt //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 11.0 nopaspṛśed vrajan //
GobhGS, 3, 5, 32.0 na pratisāyaṃ grāmāntaraṃ vrajet //
GobhGS, 3, 7, 11.0 astamite camasadarvyāv ādāya śūrpaṃ cātipraṇītasyārdhaṃ vrajati //
GobhGS, 3, 7, 16.0 śūrpeṇa śeṣam agnāv opyānatipraṇītasyārdhaṃ vrajati //
Gopathabrāhmaṇa
GB, 1, 2, 4, 19.0 adha evāsītādhaḥ śayītādhas tiṣṭhed adho vrajet //
GB, 1, 2, 7, 11.0 samayāyoparivrajet //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 46.0 na pratisāyaṃ grāmāntaraṃ vrajet //
Kauśikasūtra
KauśS, 4, 2, 2.0 mauñjapraśnena śirasyapihitaḥ savyena titauni pūlyāni dhārayamāṇo dakṣiṇenāvakiran vrajati //
KauśS, 4, 10, 6.0 nidhāya kṛṣṇaṃ vrajati //
KauśS, 4, 12, 22.0 kāmaṃ vineṣyamāṇo 'pāghenāsaṃkhyātāḥ śarkarāḥ parikiran vrajati //
KauśS, 5, 3, 8.0 niśyavamucyoṣṇīṣyagrataḥ prokṣan vrajati //
KauśS, 5, 4, 1.0 yad adaḥ saṃprayatīr iti yenecchennadī pratipadyeteti prasiñcan vrajati //
KauśS, 5, 4, 9.0 dadhimanthaṃ baliṃ hṛtvā saṃprokṣaṇībhyāṃ prasiñcan vrajati //
KauśS, 5, 8, 28.0 yat te krūraṃ yad āsthitaṃ tacchundhasveti avaśiṣṭāḥ pārśvadeśe 'vasicya yathārthaṃ vrajati //
KauśS, 6, 1, 43.0 paścād agneḥ śarabhṛṣṭīr nidhāyodag vrajatyā svedajananāt //
KauśS, 8, 9, 38.1 prāñco 'parājitāṃ vā diśam avabhṛthāya vrajanti //
KauśS, 10, 5, 23.0 yāvatīḥ kṛtyā iti vrajet //
KauśS, 11, 3, 3.1 tāsām ekaikāṃ savyenāvācīnahastenāvakiranto 'navekṣamāṇā vrajanti //
KauśS, 11, 3, 5.1 sarve 'grato brahmaṇo vrajanti //
KauśS, 14, 4, 19.0 indrasyāvabhṛthād indram avabhṛthāya vrajanti //
Kauṣītakibrāhmaṇa
KauṣB, 8, 8, 10.0 nāke suparṇam upa yat patantam iti vrajatsu patantam ity abhirūpām abhiṣṭauti //
Kaṭhopaniṣad
KaṭhUp, 2, 22.1 āsīno dūraṃ vrajati śayāno yāti sarvataḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 10.1 anaḍvāhaṃ puraskṛtya vrajanty anaḍvāhaṃ plavam iti /
Mānavagṛhyasūtra
MānGS, 1, 2, 18.1 āmantrya gurūn guruvadhūśca svāngṛhān vrajet //
MānGS, 1, 11, 9.2 yāni rakṣāṃsy abhito vrajanty asyā vadhvā agnisakāśam āgacchantyāḥ /
MānGS, 1, 12, 1.3 iti prekṣakānvrajato'numantrayate //
MānGS, 2, 6, 8.0 iṣṭe yathāsthānaṃ vrajanti //
MānGS, 2, 14, 13.1 adhvānaṃ vrajan manyate pṛṣṭhato me kaścid anuvrajati //
Nirukta
N, 1, 1, 12.0 pūrvāparībhūtaṃ bhāvam ākhyātenācaṣṭe vrajati pacatīti //
N, 1, 1, 15.0 bhavatīti bhāvasyāste śete vrajati tiṣṭhatīti //
Pāraskaragṛhyasūtra
PārGS, 2, 7, 7.0 varṣaty aprāvṛto vrajet ayaṃ me vajraḥ pāpmānamapahanaditi //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 6.1 adhvānam abhyutthita ā mandrair iti vargaṃ gītvānapekṣamāṇo vrajet /
SVidhB, 2, 4, 7.4 samāpyānavekṣamāṇaḥ paro vrajet /
Taittirīyabrāhmaṇa
TB, 2, 3, 10, 3.1 āsyārdhaṃ vavrāja /
TB, 2, 3, 10, 4.9 āsyārdhaṃ vrajet /
Taittirīyāraṇyaka
TĀ, 2, 12, 3.1 utāraṇye 'bala uta vācota tiṣṭhann uta vrajann utāsīna uta śayāno 'dhīyītaiva svādhyāyaṃ tapasvī puṇyo bhavati ya evaṃ vidvānt svādhyāyam adhīte //
TĀ, 2, 15, 3.1 ya evaṃ vidvān mahārātra uṣasy udite vrajaṃs tiṣṭhann āsīnaḥ śayāno 'raṇye grāme vā yāvattarasaṃ svādhyāyam adhīte sarvāṃllokāñ jayati sarvāṃllokān anṛṇo 'nusaṃcarati tad eṣābhyuktā //
Vasiṣṭhadharmasūtra
VasDhS, 3, 30.1 vrajaṃstiṣṭhañ śayānaḥ praṇato vā nācāmet //
VasDhS, 4, 15.1 gṛhān vrajitvā prastare tryaham anaśnanta āsīran //
VasDhS, 12, 42.1 nāvṛto yajñaṃ gacched yadi vrajet pradakṣiṇaṃ punar āvrajet //
VasDhS, 20, 30.3 vacanāt tulyadoṣaḥ syān mithyā dvir doṣatāṃ vrajed iti //
Vārāhagṛhyasūtra
VārGS, 9, 18.0 āmantrya gurūn gurvadhīnāṃśca svān gṛhānvrajet //
VārGS, 10, 7.3 iti varakān vrajato 'numantrayate //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 8.3 iti vrajantīr anumantrayate //
VārŚS, 1, 2, 1, 28.1 bṛhaspater mūrdhnā harāmīti śirasy ādhāyorv antarikṣaṃ vīhīti vrajati //
VārŚS, 1, 2, 4, 15.1 urv antarikṣaṃ vīhīti vrajati //
VārŚS, 1, 5, 4, 30.5 iti vrajati //
VārŚS, 1, 6, 4, 31.1 uro antarikṣety agnimukhās tīrthenodañco vrajanti //
VārŚS, 1, 6, 5, 28.1 ghṛtena dyāvāpṛthivī iti dviśṛṅgāṃ pracchādyotkṛtya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣaṃ vīhīti vrajati //
VārŚS, 3, 1, 1, 39.0 viṣṇoḥ krāntam asi viṣṇor vikrāntam asi viṣṇor vikramaṇam asīti paryāyair yajamānas trīn kramān kramate rathāya vrajan //
VārŚS, 3, 2, 1, 36.1 sattre tu dākṣiṇau homau hutvāhar ahaḥ kṛṣṇājināni dhūtvā dakṣiṇāpathena vrajanti /
Āpastambadharmasūtra
ĀpDhS, 1, 25, 1.1 gurutalpagāmī savṛṣaṇaṃ śiśnaṃ parivāsyāñjalāv ādhāya dakṣiṇāṃ diśam anāvṛttiṃ vrajet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 6.0 athāpi vijñāyate sa yadi tiṣṭhan vrajann āsīnaḥ śayāno vā yaṃ yaṃ kratum adhīte tena tena hāsya kratuneṣṭaṃ bhavati //
ĀśvGS, 4, 4, 9.0 ime jīvā vi mṛtair āvavṛtrann iti savyāvṛto vrajanty anavekṣamāṇāḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 22.1 vrajatsv anuvrajet //
ĀśvŚS, 4, 10, 7.1 sa hotāram anūtthāya yathetam agrato vrajed yadi rājānaṃ praṇayet //
Śatapathabrāhmaṇa
ŚBM, 6, 8, 1, 7.10 sa yadi kāmayetopādhirohet pārśvato vā vrajet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 15, 38.0 sa yadyagadaḥ syāt putrasyaiśvarye pitā vaset pari vā vrajet //
Ṛgveda
ṚV, 3, 1, 6.1 vavrājā sīm anadatīr adabdhā divo yahvīr avasānā anagnāḥ /
ṚV, 3, 56, 4.2 āpaś cid asmā aramanta devīḥ pṛthag vrajantīḥ pari ṣīm avṛñjan //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 3.1 sa hūto vrajati sa pūrvayā dvārā havirdhāne prapadyate //
Arthaśāstra
ArthaŚ, 1, 20, 22.2 na ca bāhyena saṃsargaṃ kaścid ābhyantaro vrajet //
Buddhacarita
BCar, 5, 82.2 vrajati nṛpasute gatasvanāstāḥ svayamabhavanvivṛtāḥ puraḥ pratolyaḥ //
BCar, 6, 19.2 iti dāyādyabhūtena na śocyo 'smi pathā vrajan //
BCar, 6, 68.2 ato vrajan bhaktivaśena duḥkhitaścacāra bahvīr avaśaḥ pathi kriyāḥ //
BCar, 8, 45.1 vrajannayaṃ vājivaro 'pi nāspṛśanmahīṃ khurāgrairvidhṛtairivāntarā /
BCar, 8, 76.1 tadadya māṃ vā naya tatra yatra sa vraja drutaṃ vā punarenamānaya /
BCar, 9, 74.2 budhaḥ parapratyayato hi ko vrajejjano 'ndhakāre 'ndha ivāndhadeśikaḥ //
BCar, 11, 73.2 parivrajantaṃ tamudīkṣya vismito nṛpo 'pi vavrāja puriṃ girivrajam //
BCar, 13, 25.1 kecidvrajanto bhṛśam āvavalgur anyonyam āpupluvire tathānye /
Carakasaṃhitā
Ca, Sū., 3, 9.2 tenāsyakaṇḍūḥ piḍakāḥ sakoṭhāḥ kuṣṭhāni śophāśca śamaṃ vrajanti //
Ca, Sū., 5, 52.2 yadā coraśca kaṇṭhaśca śiraśca laghutāṃ vrajet //
Ca, Sū., 18, 32.2 nādho vrajati nāpyūrdhvamānāhastasya jāyate //
Ca, Śār., 2, 25.2 garbhopapattau tu manaḥ striyā yaṃ jantuṃ vrajettatsadṛśaṃ prasūte //
Ca, Indr., 4, 11.2 kṛṣṇaṃ vā yadi vā śuklaṃ niśāṃ vrajati saptamīm //
Ca, Cik., 5, 46.1 pakvaḥ srotāṃsi saṃkledya vrajatyūrdhvamadho 'pi vā /
Ca, Cik., 2, 1, 16.1 śuddhasnātāṃ vrajennārīmapatyārthī nirāmayaḥ /
Ca, Cik., 2, 4, 3.1 pumān yathā jātabalo yāvadicchaṃ striyo vrajet /
Ca, Cik., 2, 4, 6.1 narāścaṭakavat kecid vrajanti bahuśaḥ striyam /
Ca, Cik., 2, 4, 37.1 dravyairevaṃvidhaistasmādbhāvitaḥ pramadāṃ vrajet /
Ca, Cik., 2, 4, 41.1 atibālo hy asaṃpūrṇasarvadhātuḥ striyaṃ vrajan /
Ca, Cik., 2, 4, 42.2 spṛṣṭamāśu viśīryeta tathā vṛddhaḥ striyo vrajan //
Ca, Cik., 2, 4, 51.2 vrajeccābhyadhikaṃ yena vājīkaraṇameva tat //
Lalitavistara
LalVis, 3, 4.6 atha taddivyaṃ cakraratnaṃ rājñā kṣatriyeṇa mūrdhābhiṣiktena pravartitaṃ samyageva ṛddhau vihāyasā pūrveṇa vrajati /
LalVis, 3, 4.15 pūrvaṃ samudramavatīrya samyageva ṛddhyā vihāyasā dakṣiṇena vrajati /
LalVis, 14, 10.2 śvetaṃśiro viraladanta kṛśāṅgarūpo ālambya daṇḍa vrajate asukhaṃ skhalantaḥ //
Mahābhārata
MBh, 1, 2, 126.27 vrajan pathi mahābāhur dṛṣṭavān pavanātmajam /
MBh, 1, 13, 21.2 tāṃ gatiṃ prāpnuvantīha putriṇo yāṃ vrajanti ha //
MBh, 1, 24, 9.5 ariṣṭaṃ vraja panthānaṃ vatsa kāryārthasiddhaye //
MBh, 1, 29, 16.4 vavrāja tarasā vegād vāyuṃ spardhan mahājavaḥ /
MBh, 1, 39, 15.2 viraśmir iva gharmāṃśur antardhānam ito vrajet //
MBh, 1, 46, 15.2 tam abravīt pannagendraḥ kāśyapaṃ tvaritaṃ vrajan /
MBh, 1, 55, 20.1 atha saṃdhāya te vīrā ekacakrāṃ vrajaṃstadā /
MBh, 1, 55, 24.2 vāsāya khāṇḍavaprasthaṃ vrajadhvaṃ gatamanyavaḥ //
MBh, 1, 69, 42.5 kṣamyāḥ patikṛtaṃ nāryaḥ pātivratyaṃ vrajanti yāḥ //
MBh, 1, 70, 44.10 nālam ekasya tat sarvam iti matvā śamaṃ vrajet /
MBh, 1, 71, 51.2 ye nādriyante gurum arcanīyaṃ pāpāṃllokāṃste vrajantyapratiṣṭhān //
MBh, 1, 74, 11.8 na tatrāsya nivāso 'sti pāpibhiḥ pāpatāṃ vrajet /
MBh, 1, 77, 17.4 ātmaprāṇārthaghāteṣu tad evottamatāṃ vrajet /
MBh, 1, 85, 4.3 te kaṅkagomāyubalāśanārthaṃ kṣīṇā vivṛddhiṃ bahudhā vrajanti //
MBh, 1, 85, 19.1 puṇyāṃ yoniṃ puṇyakṛto vrajanti pāpāṃ yoniṃ pāpakṛto vrajanti /
MBh, 1, 85, 19.1 puṇyāṃ yoniṃ puṇyakṛto vrajanti pāpāṃ yoniṃ pāpakṛto vrajanti /
MBh, 1, 96, 53.101 sā sādhu vraja kalyāṇi na māṃ bhīṣmo dahed balāt /
MBh, 1, 116, 28.3 anveṣyāmi ca bhartāraṃ vrajantaṃ yamasādanam //
MBh, 1, 137, 22.1 punar asmān upādāya tathaiva vraja bhārata /
MBh, 1, 139, 28.8 yathāgataṃ vrajaikā tvaṃ vipriyaṃ me prabhāṣase //
MBh, 1, 143, 2.3 hiḍimbe vraja panthānaṃ tvaṃ vai bhrātṛniṣevitam //
MBh, 1, 145, 28.4 sudūram api kāryārthe vrajed garuḍahaṃsavat //
MBh, 1, 167, 11.1 vadhvādṛśyantyānugata āśramābhimukho vrajan /
MBh, 1, 172, 12.14 kṣamāvanto 'dahan dehaṃ deham anyaṃ vrajanti hi /
MBh, 1, 179, 10.2 śaktir asya mahotsāhā na hyaśaktaḥ svayaṃ vrajet //
MBh, 1, 181, 20.4 nirjito 'smīti vā brūhi tato vraja yathāsukham /
MBh, 1, 213, 12.56 tasmān mānaṃ ca darpaṃ ca vyapanīya svayaṃ vraja /
MBh, 1, 221, 6.4 kaṃ nu jahyām ahaṃ putraṃ kam ādāya vrajāmyaham //
MBh, 2, 18, 27.2 ekaparvatake nadyaḥ krameṇaitya vrajanti te //
MBh, 2, 47, 14.2 prāgjyotiṣo 'tha tad dattvā bhagadatto 'vrajat tadā //
MBh, 2, 70, 6.2 ariṣṭaṃ vraja panthānaṃ madanudhyānabṛṃhitā //
MBh, 2, 71, 8.3 tanmamācakṣva vidura kasmād evaṃ vrajanti te //
MBh, 2, 71, 12.1 yathā ca bhīmo vrajati tanme nigadataḥ śṛṇu /
MBh, 3, 1, 11.1 vrajatas tān viditvā tu paurāḥ śokābhipīḍitāḥ /
MBh, 3, 3, 9.2 pitaiṣa sarvabhūtānāṃ tasmāt taṃ śaraṇaṃ vraja //
MBh, 3, 34, 2.1 rājyasya padavīṃ dharmyāṃ vraja satpuruṣocitām /
MBh, 3, 52, 8.3 na kariṣyasi kasmāt tvaṃ vraja naiṣadha māciram //
MBh, 3, 57, 4.1 bṛhatsene vrajāmātyān ānāyya nalaśāsanāt /
MBh, 3, 58, 33.1 yadi cāyam abhiprāyas tava rājan vrajed iti /
MBh, 3, 61, 116.1 yathāyaṃ sarvathā sārthaḥ kṣemī śīghram ito vrajet /
MBh, 3, 80, 51.2 na viyoniṃ vrajantyete snātās tīrthe mahātmanaḥ //
MBh, 3, 80, 67.1 pradakṣiṇaṃ tataḥ kṛtvā yayātipatanaṃ vrajet /
MBh, 3, 81, 160.2 ādityalokaṃ vrajati kulaṃ caiva samuddharet //
MBh, 3, 82, 76.3 sarvapāpaviśuddhātmā somalokaṃ vrajed dhruvam //
MBh, 3, 82, 85.1 eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet /
MBh, 3, 82, 86.1 tataḥ phalguṃ vrajed rājaṃs tīrthasevī narādhipa /
MBh, 3, 82, 86.2 aśvamedham avāpnoti siddhiṃ ca mahatīṃ vrajet //
MBh, 3, 82, 93.2 ahalyāyā hrade snātvā vrajeta paramāṃ gatim /
MBh, 3, 83, 51.2 brahmalokaṃ vrajed rājan punīte ca kulaṃ naraḥ //
MBh, 3, 83, 56.2 aśvamedham avāpnoti gatiṃ ca paramāṃ vrajet //
MBh, 3, 83, 59.1 pradakṣiṇam upāvṛtya jyeṣṭhasthānaṃ vrajen naraḥ /
MBh, 3, 83, 90.2 vraja tīrthāni niyataḥ puṇyaṃ puṇyena vardhate //
MBh, 3, 85, 7.2 eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet //
MBh, 3, 108, 11.2 svaphenapaṭasaṃvītā matteva pramadāvrajat /
MBh, 3, 108, 13.1 darśayasva mahārāja mārgaṃ kena vrajāmyaham /
MBh, 3, 133, 2.2 panthā ayaṃ te 'dya mayā nisṛṣṭo yenecchase tena kāmaṃ vrajasva /
MBh, 3, 141, 8.3 vrajatyeva hi kalyāṇī śvetavāhadidṛkṣayā //
MBh, 3, 142, 2.2 aśakye 'pi vrajāmeti dhanaṃjayadidṛkṣayā //
MBh, 3, 154, 33.3 rākṣasaṃ manyamāno 'pi yo hanyān narakaṃ vrajet //
MBh, 3, 164, 33.2 paśya puṇyakṛtāṃ lokān saśarīro divaṃ vraja //
MBh, 3, 168, 27.2 vrajatyadarśanaṃ lokaḥ punar apsu nimajjati //
MBh, 3, 183, 5.2 bhṛtyān sutān saṃvibhajya tato vraja yathepsitam /
MBh, 3, 184, 8.1 paraṃ lokaṃ gopradās tvāpnuvanti dattvānaḍvāhaṃ sūryalokaṃ vrajanti /
MBh, 3, 185, 32.1 evam etat tvayā kāryam āpṛṣṭo 'si vrajāmyaham /
MBh, 3, 206, 15.3 etad vijñānasāmarthyaṃ na bālaiḥ samatāṃ vrajet //
MBh, 3, 235, 15.2 prāpya sarvān abhiprāyāṃstato vrajata māciram //
MBh, 3, 235, 22.2 gṛhān vraja yathākāmaṃ vaimanasyaṃ ca mā kṛthāḥ //
MBh, 3, 238, 10.2 iha prāyam upāsiṣye yūyaṃ vrajata vai gṛhān /
MBh, 3, 238, 37.3 uttiṣṭha vraja bhadraṃ te samāśvāsaya sodarān //
MBh, 3, 251, 6.2 tayā sametya sauvīra suvīrān susukhī vraja //
MBh, 3, 253, 17.2 gṛhṇīta cāpāni mahādhanāni śarāṃś ca śīghraṃ padavīṃ vrajadhvam //
MBh, 3, 262, 20.1 so 'ntarhitaḥ punas tasya darśanaṃ rākṣaso vrajan /
MBh, 3, 267, 40.1 yadi dāsyāmi te mārgaṃ sainyasya vrajato ''jñayā /
MBh, 3, 275, 11.2 jarāṃ vrajethā iti me nihato 'sau niśācaraḥ //
MBh, 3, 281, 39.3 tathā vrajann eva giraṃ samudyatāṃ mayocyamānāṃ śṛṇu bhūya eva ca //
MBh, 4, 4, 30.1 na cātidhairyeṇa cared gurutāṃ hi vrajet tathā /
MBh, 4, 5, 6.6 bāhubhyāṃ parigṛhyaināṃ muhūrtaṃ nakula vraja /
MBh, 4, 5, 7.5 parigṛhya muhūrtaṃ tvaṃ bāhubhyāṃ kuśalaṃ vraja /
MBh, 4, 30, 4.1 tato javena mahatā gopāḥ puram athāvrajat /
MBh, 4, 35, 9.1 taṃ sā vrajantaṃ tvaritaṃ prabhinnam iva kuñjaram /
MBh, 4, 42, 18.2 yamena vāpi saṃgrāme ko hāstinapuraṃ vrajet //
MBh, 4, 42, 23.2 sthāne vāpi vrajanto vā sadā heṣanti vājinaḥ //
MBh, 4, 62, 5.2 svasti vrajata bhadraṃ vo na bhetavyaṃ kathaṃcana /
MBh, 5, 2, 4.2 priyaṃ mama syād yadi tatra kaścid vrajecchamārthaṃ kurupāṇḍavānām //
MBh, 5, 38, 12.2 goṣu cātmasamaṃ dadyāt svayam eva kṛṣiṃ vrajet /
MBh, 5, 70, 39.2 tenāmṛtatvaṃ vrajati sā kāṣṭhā puṇyakarmaṇām //
MBh, 5, 81, 50.1 vrajann eva tu bībhatsuḥ sakhāyaṃ puruṣarṣabham /
MBh, 5, 82, 3.3 kāni vā vrajatastasya nimittāni mahaujasaḥ //
MBh, 5, 96, 1.2 mātalistu vrajanmārge nāradena maharṣiṇā /
MBh, 5, 97, 20.3 na me 'tra rocate kaścid anyato vraja māciram //
MBh, 5, 110, 19.3 pratyuvāca vrajann eva prahasan vinatātmajaḥ //
MBh, 5, 120, 9.2 anṛtaṃ noktapūrvaṃ me tena satyena khaṃ vraja //
MBh, 5, 120, 10.2 tyajeyaṃ na punaḥ satyaṃ tena satyena khaṃ vraja //
MBh, 5, 120, 11.2 prītaḥ śakraśca satyena tena satyena khaṃ vraja //
MBh, 5, 120, 14.2 kratuṣvanupayuktāni tena satyena khaṃ vraja //
MBh, 5, 131, 9.1 apyarer ārujan daṃṣṭrām āśveva nidhanaṃ vraja /
MBh, 5, 131, 37.3 ye tvādṛtātmanāṃ lokāḥ suhṛdastān vrajantu naḥ //
MBh, 5, 158, 17.2 gajo vājī naro vāpi punaḥ svasti gṛhān vrajet //
MBh, 6, BhaGī 2, 54.3 sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim //
MBh, 6, BhaGī 18, 66.1 sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja /
MBh, 6, 61, 67.2 vibhajya bhāgaśo ''tmānaṃ vraja mānuṣatāṃ vibho //
MBh, 6, 63, 19.1 yaścaivainaṃ bhayasthāne keśavaṃ śaraṇaṃ vrajet /
MBh, 7, 19, 43.2 vitresuḥ sarvabhūtānāṃ śabdam evāpare 'vrajan //
MBh, 7, 55, 22.2 hatvārīnnihatānāṃ ca saṃgrāme tāṃ gatiṃ vraja //
MBh, 7, 55, 24.2 ekapatnyaśca yāṃ yānti tāṃ gatiṃ vraja putraka //
MBh, 7, 55, 26.2 paiśunyācca nivṛttānāṃ tāṃ gatiṃ vraja putraka //
MBh, 7, 55, 27.2 amoghātithināṃ yā ca tāṃ gatiṃ vraja putraka //
MBh, 7, 55, 28.2 na cānyadārasevīnāṃ tāṃ gatiṃ vraja putraka //
MBh, 7, 55, 30.2 paropatāpatyaktānāṃ tāṃ gatiṃ vraja putraka //
MBh, 7, 55, 31.2 yāṃ gatiṃ sādhavo yānti tāṃ gatiṃ vraja putraka //
MBh, 7, 56, 5.2 supyatāṃ pārtha bhadraṃ te kalyāṇāya vrajāmyaham //
MBh, 7, 57, 30.1 tāṃśca śailān vrajan pārthaḥ prekṣate sahakeśavaḥ /
MBh, 7, 57, 32.1 viyad dyāṃ pṛthivīṃ caiva paśyan viṣṇupade vrajan /
MBh, 7, 68, 56.3 taṃ śrutāyustathāmbaṣṭho vrajamānaṃ nyavārayat //
MBh, 7, 70, 21.2 pāṇḍavair hanyamānāśca droṇam evāpare 'vrajan //
MBh, 7, 87, 69.1 tathoktaḥ sātyakiṃ prāha vraja tvaṃ kāryasiddhaye /
MBh, 7, 110, 21.1 ko hi jīvitam anvicchan pratīpaṃ pāṇḍavaṃ vrajet /
MBh, 7, 114, 71.2 vanāya vraja kaunteya na tvaṃ yuddhaviśāradaḥ //
MBh, 7, 119, 27.2 na tu vṛṣṇipravīrāṇāṃ sametyāntaṃ vrajennṛpa //
MBh, 7, 145, 58.2 yathā tūrṇaṃ vrajatyeṣa paralokāya mādhavaḥ //
MBh, 7, 157, 26.2 nanu tava vasudhā narendra sarvā sagirisamudravanā vaśaṃ vrajeta //
MBh, 7, 160, 26.2 yuddhe hyarjunam āsādya svastimān ko vrajed gṛhān //
MBh, 7, 161, 45.2 sthitāḥ paśyata me karma droṇam eva vrajāmyaham //
MBh, 7, 164, 18.1 dṛṣṭvā droṇāya pāñcālyaṃ vrajantaṃ yuddhadurmadam /
MBh, 7, 165, 28.2 svakarmabhir asaṃtuṣṭā na sma kṣatraṃ kṣayaṃ vrajet //
MBh, 8, 30, 36.1 āraṭṭā nāma te deśā naṣṭadharmān na tān vrajet /
MBh, 8, 33, 39.2 mā cainān apriyaṃ brūhi mā ca vraja mahāraṇam //
MBh, 8, 33, 63.1 tasyāḥ paramapāraṃ ca vrajanti vijayaiṣiṇaḥ /
MBh, 8, 34, 20.2 kiṃkarodyatadaṇḍena mṛtyunāpi vrajed raṇam //
MBh, 8, 64, 23.2 vrajantu śeṣāḥ svapurāṇi pārthivā nivṛttavairāś ca bhavantu sainikāḥ //
MBh, 8, 68, 25.2 manuṣyamātaṅgarathāśvarāśibhir drutaṃ vrajanto bahudhā vicūrṇitāḥ //
MBh, 9, 30, 63.2 atha vā nihato 'smābhir vraja lokān anuttamān //
MBh, 9, 35, 23.1 tad āvāṃ sahitau bhūtvā gāḥ prakālya vrajāvahe /
MBh, 9, 36, 53.1 amoghā gamanaṃ kṛtvā teṣāṃ bhūyo vrajāmyaham /
MBh, 9, 49, 27.1 tasmācca pitṛlokaṃ taṃ vrajantaṃ so 'nvapaśyata /
MBh, 9, 49, 28.2 vrajantam anvapaśyat sa jaigīṣavyaṃ mahāmunim //
MBh, 9, 49, 30.3 vrajantaṃ lokam amalam apaśyad devapūjitam //
MBh, 9, 49, 41.2 pativratānāṃ lokāṃśca vrajantaṃ so 'nvapaśyata //
MBh, 9, 51, 19.2 tenoṣitāsmi bhadraṃ te svasti te 'stu vrajāmyaham //
MBh, 9, 53, 31.1 yadi kautūhalaṃ te 'sti vraja mādhava māciram /
MBh, 9, 54, 10.2 mattasyeva gajendrasya gatim āsthāya so 'vrajat //
MBh, 9, 58, 11.2 te no hatāḥ sagaṇāḥ sānubandhāḥ kāmaṃ svargaṃ narakaṃ vā vrajāmaḥ //
MBh, 10, 9, 12.2 svargāyāpi vrajantaṃ hi na jahāti yaśasvinam //
MBh, 10, 16, 17.2 asaṃśayaṃ te tad bhāvi kṣudrakarman vrajāśvitaḥ //
MBh, 12, 9, 18.1 apṛcchan kasyacinmārgaṃ vrajan yenaiva kenacit /
MBh, 12, 48, 15.2 tato vrajann eva gadāgrajaḥ prabhuḥ śaśaṃsa tasmai nikhilena tattvataḥ /
MBh, 12, 68, 43.2 kṣemaṃ ca kṛtvā vrajati tadā bhavati bhāskaraḥ //
MBh, 12, 78, 29.3 tasmāt prāpnuhi kaikeya gṛhān svasti vrajāmyaham //
MBh, 12, 79, 5.2 eteṣāṃ vikrayāt tāta brāhmaṇo narakaṃ vrajet //
MBh, 12, 83, 43.2 neha yuktaṃ ciraṃ sthātuṃ javenāto vrajed budhaḥ //
MBh, 12, 118, 6.2 durlabhaiśvaryatāṃ prāpto ninditaḥ śatrutāṃ vrajet //
MBh, 12, 135, 7.2 na sa saṃśayam āpnoti rocatāṃ vāṃ vrajāmahe //
MBh, 12, 136, 167.2 bhakṣyaṃ mṛgayamāṇasya kaḥ prājño viṣayaṃ vrajet //
MBh, 12, 137, 30.2 tad idaṃ vairam utpannaṃ sukham āssva vrajāmyaham //
MBh, 12, 149, 104.2 vākyair amṛtakalpair hi prātiṣṭhanta vrajanti ca //
MBh, 12, 186, 11.1 homakāle tathā juhvann ṛtukāle tathā vrajan /
MBh, 12, 201, 35.2 mucyate sarvapāpebhyaḥ svastimāṃśca gṛhān vrajet //
MBh, 12, 237, 29.2 te sarvalokeṣu mahīyamānā devāḥ samarthāḥ sukṛtaṃ vrajanti //
MBh, 12, 281, 9.2 ṛṇavāñ jāyate martyastasmād anṛṇatāṃ vrajet //
MBh, 12, 286, 23.1 āpanne tūttarāṃ kāṣṭhāṃ sūrye yo nidhanaṃ vrajet /
MBh, 12, 289, 50.2 na kaścid vrajati hyasmin kṣemeṇa bharatarṣabha //
MBh, 12, 293, 10.2 abuddhasevanāccāpi buddho 'pyabudhatāṃ vrajet //
MBh, 12, 308, 44.1 doṣadarśī tu gārhasthye yo vrajatyāśramāntaram /
MBh, 12, 309, 49.2 anuvrajanti saṃkaṭe vrajantam ekapātinam //
MBh, 12, 309, 60.2 vrajanti te parāṃ gatiṃ gṛhasthadharmasetubhiḥ //
MBh, 12, 326, 118.2 jijñāsur labhate kāmān bhakto bhaktagatiṃ vrajet //
MBh, 13, 17, 157.1 jāgrataśca svapantaśca vrajantaḥ pathi saṃsthitāḥ /
MBh, 13, 21, 14.3 prabhavāmi sadā dhṛtyā bhadre svaṃ śayanaṃ vraja //
MBh, 13, 26, 12.2 tathā kanakhale snātvā dhūtapāpmā divaṃ vrajet //
MBh, 13, 26, 16.2 ekamāsaṃ nirāhāraḥ siddhiṃ māsena sa vrajet //
MBh, 13, 27, 77.2 gaṅgāṃ yo 'nugato bhaktyā sa tasyāḥ priyatāṃ vrajet //
MBh, 13, 33, 23.2 āsītādhomukhastūṣṇīṃ samutthāya vrajeta vā //
MBh, 13, 61, 46.1 bhūmau jāyanti puruṣā bhūmau niṣṭhāṃ vrajanti ca /
MBh, 13, 61, 82.2 vadhyante 'bhimukhāḥ śakra brahmalokaṃ vrajanti te //
MBh, 13, 71, 6.3 golokavāsinaḥ paśye vrajataḥ saṃśayo 'tra me //
MBh, 13, 79, 10.2 anvālabhed dakṣiṇato vrajecca dadyācca pātre prasamīkṣya kālam //
MBh, 13, 84, 5.3 devair na śakyate hantuṃ sa kathaṃ praśamaṃ vrajet //
MBh, 13, 88, 14.1 eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet /
MBh, 13, 89, 9.1 ādipatyaṃ vrajenmartyo jyeṣṭhāyām apavarjayan /
MBh, 13, 90, 31.1 anṛtvig anupādhyāyaḥ sa ced agrāsanaṃ vrajet /
MBh, 13, 94, 27.3 sarvaṃ tannālam ekasya tasmād vidvāñśamaṃ vrajet //
MBh, 13, 96, 11.2 purā rājā vyavahārān adharmyān paśyatyahaṃ paralokaṃ vrajāmi //
MBh, 13, 96, 12.2 tamottaraṃ yāvad idaṃ na vartate tāvad vrajāmi paralokaṃ cirāya //
MBh, 13, 96, 23.3 tasya lokān sa vrajatu yaste harati puṣkaram //
MBh, 13, 105, 39.3 ete sarve śakralokaṃ vrajanti paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 109, 23.2 naro vā yadi vā nārī jñātīnāṃ śreṣṭhatāṃ vrajet //
MBh, 13, 123, 18.1 svasti prāpnuhi maitreya gṛhān sādhu vrajāmyaham /
MBh, 13, 131, 21.2 tāṃ tāṃ yoniṃ vrajed vipro yasyānnam upajīvati //
MBh, 13, 131, 26.2 śūdro brāhmaṇatāṃ gacched vaiśyaḥ kṣatriyatāṃ vrajet //
MBh, 13, 139, 4.1 tatastāṃ kaśyapo dṛṣṭvā vrajantīṃ pṛthivīṃ tadā /
MBh, 13, 144, 30.1 tasmin vrajati durdharṣe prāskhalad rukmiṇī pathi /
MBh, 14, 6, 24.2 tam ekānte samāsādya prāñjaliḥ śaraṇaṃ vrajeḥ //
MBh, 14, 10, 13.1 diśo vajraṃ vrajatāṃ vāyur etu varṣaṃ bhūtvā nipatatu kānaneṣu /
MBh, 14, 19, 37.2 kathaṃ rasatvaṃ vrajati śoṇitaṃ jāyate katham /
MBh, 14, 23, 7.2 yasmin pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 8.2 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 11.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 14.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 17.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 20.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 24.2 svasti vrajata bhadraṃ vo dhārayadhvaṃ parasparam //
MBh, 14, 54, 27.1 sa mām uvāca devendro na martyo 'martyatāṃ vrajet /
MBh, 14, 65, 2.2 yathokto dharmaputreṇa vrajan sa svapurīṃ prati //
MBh, 14, 72, 13.2 svasti te 'stu vrajāriṣṭaṃ punaścaihīti bhārata //
MBh, 14, 90, 14.2 tritvaṃ vrajatu te rājan brāhmaṇā hyatra kāraṇam //
MBh, 14, 93, 81.2 sabhāryaḥ sahaputraśca sasnuṣaśca divaṃ vraja //
MBh, 14, 95, 32.2 visarjitāḥ samāptau ca satrād asmād vrajāmahe //
MBh, 15, 14, 9.2 anujānīta bhadraṃ vo vrajāvaḥ śaraṇaṃ ca vaḥ //
MBh, 15, 21, 9.1 kuntī gāndhārīṃ baddhanetrāṃ vrajantīṃ skandhāsaktaṃ hastam athodvahantī /
Manusmṛti
ManuS, 2, 56.2 na caivātyaśanaṃ kuryān na cocchiṣṭaḥ kvacid vrajet //
ManuS, 3, 45.2 parvavarjaṃ vrajec caināṃ tadvrato ratikāmyayā //
ManuS, 3, 104.2 tena te pretya paśutāṃ vrajanty annādidāyinaḥ //
ManuS, 3, 179.2 vināśaṃ vrajati kṣipram āmapātram ivāmbhasi //
ManuS, 3, 190.2 kathaṃcid apy atikrāman pāpaḥ sūkaratāṃ vrajet //
ManuS, 4, 68.1 vinītais tu vrajen nityam āśugair lakṣaṇānvitaiḥ /
ManuS, 4, 71.2 sa vināśaṃ vrajaty āśu sūcakāśucir eva ca //
ManuS, 4, 75.2 na ca nagnaḥ śayīteha na cocchiṣṭaḥ kvacid vrajet //
ManuS, 6, 31.1 aparājitāṃ vāsthāya vrajed diśam ajihmagaḥ /
ManuS, 6, 35.2 anapākṛtya mokṣaṃ tu sevamāno vrajaty adhaḥ //
ManuS, 6, 37.2 aniṣṭvā caiva yajñaiś ca mokṣam icchan vrajaty adhaḥ //
ManuS, 7, 53.2 vyasany adho 'dho vrajati svar yāty avyasanī mṛtaḥ //
ManuS, 7, 206.1 saha vāpi vrajed yuktaḥ saṃdhiṃ kṛtvā prayatnataḥ /
ManuS, 8, 94.1 avākśirās tamasy andhe kilbiṣī narakaṃ vrajet /
ManuS, 8, 124.2 triṣu varṇeṣu yāni syur akṣato brāhmaṇo vrajet //
ManuS, 8, 307.2 pratibhāgaṃ ca daṇḍaṃ ca sa sadyo narakaṃ vrajet //
ManuS, 8, 346.2 sa vināśaṃ vrajaty āśu vidveṣaṃ cādhigacchati //
ManuS, 8, 378.1 sahasraṃ brāhmaṇo daṇḍyo guptāṃ viprāṃ balād vrajan /
ManuS, 8, 382.1 vaiśyaś cet kṣatriyāṃ guptāṃ vaiśyāṃ vā kṣatriyo vrajet /
ManuS, 8, 383.1 sahasraṃ brāhmaṇo daṇḍaṃ dāpyo gupte tu te vrajan /
ManuS, 8, 385.1 agupte kṣatriyāvaiśye śūdrāṃ vā brāhmaṇo vrajan /
ManuS, 10, 130.2 yān samyag anutiṣṭhanto vrajanti paramāṃ gatim //
ManuS, 11, 47.2 na saṃsargaṃ vrajet sadbhiḥ prāyaścitte 'kṛte dvijaḥ //
ManuS, 11, 75.1 japan vānyatamaṃ vedaṃ yojanānāṃ śataṃ vrajet /
ManuS, 11, 112.1 tiṣṭhantīṣv anutiṣṭhet tu vrajantīṣv apy anuvrajet /
ManuS, 11, 133.1 payaḥ pibet trirātraṃ vā yojanaṃ vādhvano vrajet /
ManuS, 11, 154.2 tāvad bhavaty aprayato yāvat tan na vrajaty adhaḥ //
ManuS, 12, 56.2 hiṃsrāṇāṃ caiva sattvānāṃ surāpo brāhmaṇo vrajet //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 15.2 aṣṭamyāṃ vrajate rudraṃ paśūnāṃ ca patiṃ tathā //
Nādabindūpaniṣat, 1, 16.1 navamyāṃ ca maharlokaṃ daśamyāṃ ca dhruvaṃ vrajet /
Rāmāyaṇa
Rām, Bā, 1, 23.1 taṃ vrajantaṃ priyo bhrātā lakṣmaṇo 'nujagāma ha /
Rām, Bā, 30, 16.1 taṃ vrajantaṃ munivaram anvagād anusāriṇām /
Rām, Bā, 59, 14.2 rājaṃs tvaṃ tejasā tasya saśarīro divaṃ vraja //
Rām, Bā, 68, 2.2 vrajantv agre suvihitā nānāratnasamanvitāḥ //
Rām, Bā, 68, 6.2 rājānam ṛṣibhiḥ sārdhaṃ vrajantaṃ pṛṣṭhato 'nvagāt //
Rām, Ay, 2, 24.1 yadā vrajati saṃgrāmaṃ grāmārthe nagarasya vā /
Rām, Ay, 4, 28.2 vrajeti rāmaḥ pitaram abhivādyābhyayād gṛham //
Rām, Ay, 28, 11.2 vrajāpṛcchasva saumitre sarvam eva suhṛjjanam //
Rām, Ay, 33, 19.2 yathā vanasthe mayi śokakarśitā na jīvitaṃ nyasya yamakṣayaṃ vrajet //
Rām, Ay, 35, 35.2 vrajato 'pi hayāñ śīghraṃ codayāmāsa sārathiḥ //
Rām, Ay, 46, 54.1 mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja /
Rām, Ay, 48, 34.2 madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha //
Rām, Ay, 58, 35.2 hatās tv abhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja //
Rām, Ay, 68, 17.1 adhastād vrajatas tasyāḥ surarājño mahātmanaḥ /
Rām, Ay, 79, 7.1 kaccin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ /
Rām, Ay, 95, 22.1 sītā purastād vrajatu tvam enām abhito vraja /
Rām, Ay, 95, 22.1 sītā purastād vrajatu tvam enām abhito vraja /
Rām, Ay, 98, 21.1 sahaiva mṛtyur vrajati saha mṛtyur niṣīdati /
Rām, Ay, 98, 63.1 abhiṣiktas tvam asmābhir ayodhyāṃ pālane vraja /
Rām, Ay, 99, 13.2 teṣāṃ vai samavetānām api kaścid gayāṃ vrajet //
Rām, Ār, 3, 23.2 avaṭe cāpi māṃ rāma nikṣipya kuśalī vraja //
Rām, Ār, 41, 28.2 nānāratnamayaṃ divyaṃ na mano vismayaṃ vrajet //
Rām, Ār, 64, 30.2 gṛdhrarāja mahāsattva saṃskṛtaś ca mayā vraja //
Rām, Ār, 69, 34.2 prasthitau tvaṃ vrajasveti vākyam ūcatur antikāt //
Rām, Ki, 12, 27.2 vālinaṃ na nihanmīti tato nāham ito vraje //
Rām, Ki, 20, 24.2 kṣamasva me taddharivaṃśanātha vrajāmi mūrdhnā tava vīra pādau //
Rām, Su, 11, 16.2 katham utpalapatrākṣī rāvaṇasya vaśaṃ vrajet //
Rām, Su, 16, 10.1 aṅganāśatamātraṃ tu taṃ vrajantam anuvrajat /
Rām, Su, 39, 7.1 ihaiva tāvat kṛtaniścayo hyahaṃ yadi vrajeyaṃ plavageśvarālayam /
Rām, Su, 56, 95.2 vadham ājñāpaya kṣipraṃ yathāsau vilayaṃ vrajet //
Rām, Yu, 4, 72.2 svāṃ svāṃ senāṃ samutsṛjya mā ca kaścit kuto vrajet /
Rām, Yu, 20, 11.2 yadi pūrvopakārair me na krodho mṛdutāṃ vrajet //
Rām, Yu, 22, 17.2 balena mahatā rāmo vrajatyastaṃ divākare //
Rām, Yu, 39, 15.2 śarajālaiścito bhāti bhāskaro 'stam iva vrajan //
Rām, Yu, 48, 86.1 kecic charaṇyaṃ śaraṇaṃ sma rāmaṃ vrajanti kecid vyathitāḥ patanti /
Rām, Yu, 51, 46.1 vadhena te dāśaratheḥ sukhāvahaṃ sukhaṃ samāhartum ahaṃ vrajāmi /
Rām, Yu, 53, 18.1 tasmāt paramadurdharṣaiḥ sainyaiḥ parivṛto vraja /
Rām, Yu, 69, 23.1 sa tu prekṣya hanūmantaṃ vrajantaṃ yatra rāghavaḥ /
Rām, Yu, 70, 17.1 yadyadharmo bhaved bhūto rāvaṇo narakaṃ vrajet /
Rām, Yu, 80, 35.1 vrajantaṃ rākṣasaṃ prekṣya siṃhanādaṃ pracukruśuḥ /
Rām, Yu, 87, 30.1 ubhau hi yena vrajatastena tena śarormayaḥ /
Rām, Utt, 3, 18.2 pratigṛhṇīṣva yānārthaṃ tridaśaiḥ samatāṃ vraja //
Rām, Utt, 29, 39.1 tvaritam upanayasva vāsavaṃ nagaram ito vraja sainyasaṃvṛtaḥ /
Rām, Utt, 37, 3.1 tad bhavān adya kāśeyīṃ purīṃ vārāṇasīṃ vraja /
Rām, Utt, 42, 6.2 vaktavyatāṃ ca rājāno nave rājye vrajanti hi //
Rām, Utt, 61, 4.2 tad adya bāṇābhihato vraja tvaṃ yamasādanam //
Rām, Utt, 96, 9.2 vinaṣṭāyāṃ pratijñāyāṃ dharmo hi vilayaṃ vrajet //
Rām, Utt, 99, 2.1 agnihotraṃ vrajatvagre sarpir jvalitapāvakam /
Saundarānanda
SaundĀ, 2, 48.1 devebhyastuṣitebhyo 'tha bodhisattvaḥ kṣitiṃ vrajan /
SaundĀ, 5, 7.1 śanairvrajanneva sa gauraveṇa paṭāvṛtāṃso vinatārdhakāyaḥ /
SaundĀ, 9, 8.2 jalaṃ śucau māsa ivārkaraśmibhiḥ kṣayaṃ vrajan kiṃ baladṛpta manyase //
SaundĀ, 10, 57.2 yathā ca labdhvā vyasanakṣayaṃ kṣayaṃ vrajāmi tanme kuru śaṃsataḥ sataḥ //
SaundĀ, 15, 24.2 mohaṃ vrajati kāluṣyaṃ narakāya ca vartate //
SaundĀ, 18, 46.2 apāsya saṃbodhisukhaṃ tathottamaṃ śramaṃ vrajet kāmasukhopalabdhaye //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 13.2 nocet pitṝn bhakṣayati svayaṃ cāśucitāṃ vrajet //
Śira'upaniṣad
ŚiraUpan, 1, 35.10 atha kasmād ucyate ekaḥ yaḥ sarvān prāṇān saṃbhakṣya saṃbhakṣaṇenājaḥ saṃsṛjati visṛjati tīrtham eke vrajanti tīrtham eke dakṣiṇāḥ pratyañca udañcaḥ prāñco 'bhivrajanty eke teṣāṃ sarveṣām iha saṃgatiḥ /
Agnipurāṇa
AgniPur, 3, 22.3 tridivasthāḥ surāścāsan yaḥ paṭhet tridivaṃ vrajet //
AgniPur, 6, 46.1 vrajāmi rāmamānetuṃ rāmo rājā mato balī /
AgniPur, 6, 48.2 rāmaḥ śrutvā jalaṃ dattvā gṛhītvā pāduke vraja //
AgniPur, 7, 12.2 tathetyāha ca tac chrutvā mārīcaṃ prāha vai vraja //
AgniPur, 8, 6.1 tadābravīttaṃ rāmoktaṃ lakṣmaṇo vraja rāghavam /
AgniPur, 9, 30.2 nalena setuṃ baddhvābdhau laṅkāṃ vraja gabhīrakaḥ //
AgniPur, 11, 13.3 savistaraṃ yadetacca śṛṇuyātsa divaṃ vrajet //
AgniPur, 12, 54.3 harivaṃśaṃ paṭhet yaḥ sa prāptakāmo hariṃ vrajet //
AgniPur, 15, 15.1 etatte bhārataṃ proktaṃ yaḥ paṭhetsa divaṃ vrajet //
Amaruśataka
AmaruŚ, 1, 11.2 adhvanyena vimuktakaṇṭhamakhilāṃ rātriṃ tathā kranditaṃ grāmīṇairvrajato janasya vasatirgrāme niṣiddhā yathā //
AmaruŚ, 1, 12.1 kathamapi sakhi krīḍākopād vrajeti mayodite kaṭhinahṛdayastyaktvā śayyāṃ balād gata eva saḥ /
AmaruŚ, 1, 17.2 vrajati ramaṇe niḥśvasyoccaiḥ stanasthitahastayā nayanasalilacchannā dṛṣṭiḥ sakhīṣu niveśitā //
AmaruŚ, 1, 61.2 puṇyāhaṃ vraja maṅgalaṃ sudivasaṃ prātaḥ prayātasya te yatsnehocitamīhitaṃ priyatama tvaṃ nirgataḥ śroṣyasi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 94.2 krodhena madyena raveś ca bhāsā rāgaṃ vrajanty āśu vilocanāni //
AHS, Nidānasthāna, 3, 24.1 so 'ṅgaharṣī kaphaṃ śuṣkaṃ kṛcchrān muktvālpatāṃ vrajet /
AHS, Nidānasthāna, 15, 17.2 adhaḥ pratihato vāyur vrajann ūrdhvaṃ hṛdāśritāḥ //
AHS, Nidānasthāna, 16, 40.2 vrajatyāśu jarāṃ sneho bhukte cānahyate naraḥ //
AHS, Cikitsitasthāna, 11, 39.2 madyaṃ vā nigadaṃ pītvā rathenāśvena vā vrajet //
AHS, Cikitsitasthāna, 15, 81.1 tathā vrajatyagadatāṃ śarīrāntaram eva vā /
AHS, Cikitsitasthāna, 15, 124.2 svaṃ svaṃ sthānaṃ vrajantyeṣāṃ vātapittakaphās tathā //
AHS, Cikitsitasthāna, 19, 66.2 tathāsya kaṇḍūḥ piṭikāḥ sakoṭhāḥ kuṣṭhāni śophāśca śamaṃ vrajanti //
AHS, Cikitsitasthāna, 22, 3.1 pracchānena sirābhir vā deśād deśāntaraṃ vrajat /
AHS, Kalpasiddhisthāna, 3, 3.1 ajīrṇinaḥ śleṣmavato vrajatyūrdhvaṃ virecanam /
AHS, Utt., 19, 15.1 vighaṭṭite 'nilaḥ kruddho ruddhaḥ śṛṅgāṭakaṃ vrajet /
AHS, Utt., 40, 36.1 dravyairevaṃvidhaistasmād darpitaḥ pramadāṃ vrajet /
Bhallaṭaśataka
BhallŚ, 1, 9.1 patatu vāriṇi yātu digantaraṃ viśatu vahnim atha vrajatu kṣitim /
Bodhicaryāvatāra
BoCA, 6, 17.2 paraśoṇitamapyeke dṛṣṭvā mūrchāṃ vrajanti yat //
BoCA, 8, 35.2 āśocyamāno lokena tāvadeva vanaṃ vrajet //
BoCA, 10, 30.1 yāḥ kāścana striyo loke puruṣatvaṃ vrajantu tāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 83.2 prāyaścittaṃ vrajan kartuṃ na nivāryo 'smi kenacit //
BKŚS, 5, 183.1 tadā ca drumilo nāma dānavo nabhasā vrajan /
BKŚS, 8, 31.2 kareṇukarabhāśvādivāhanāḥ saṃghaśo 'vrajan //
BKŚS, 11, 20.2 svam āvāsaṃ vrajāmi sma kāntācintāpuraḥsaraḥ //
BKŚS, 13, 52.1 āsīn me manasi hṛtā na sā mṛtā sā yā dṛṣṭer vrajati na gocaraṃ priyā me /
BKŚS, 14, 108.2 dūtikā matsamā nāsti svayam eva vrajāmy ataḥ //
BKŚS, 18, 128.2 alaṃkaraṇakarmedam āśu niṣṭhāṃ vrajatv iti //
BKŚS, 18, 176.2 tāmraliptīṃ vraje putra yatrāste mātulas tava //
BKŚS, 18, 219.2 campāyāṃ sānudāsasya gṛham amba vrajer iti //
BKŚS, 18, 220.2 tāmraliptīṃ vrajāmi sma paribhūtāmarāvatīm //
BKŚS, 19, 85.2 śailaṃ śrīkuñjanāmānaṃ yakṣāvāsaṃ vrajer iti //
BKŚS, 20, 70.1 cintayann iti niryātaḥ prākāraṃ samayā vrajan /
BKŚS, 20, 253.2 etat te gṛham ity uktvā aṃsabhāro vrajam avrajat //
BKŚS, 21, 153.2 savedaḥ ko hi nirvedaṃ vedoktaiḥ karmabhir vrajet //
BKŚS, 22, 154.2 api nāmaiṣa māṃ muktvā brāhmaṇo na vrajed iti //
BKŚS, 27, 16.2 rājadvāraṃ vrajāmi sma citramaṅgalamaṇḍalam //
Divyāvadāna
Divyāv, 19, 96.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Divyāv, 19, 96.2 mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syur na mṛṣābhidhāyinaḥ //
Divyāv, 19, 102.1 anuddhato vigatakutūhalo muniryathā vrajatyeṣa janaughasaṃvṛtaḥ /
Divyāv, 19, 168.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Divyāv, 19, 168.2 mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syur na mṛṣābhidhāyinaḥ //
Harivaṃśa
HV, 22, 38.2 nālam ekasya tat sarvam iti matvā śamaṃ vrajet //
HV, 27, 20.2 aśīticarmaṇā yukto nāhukaḥ prathamaṃ vrajet //
HV, 27, 21.2 nāśuddhakarmā nāyajvā yo bhojam abhito vrajet //
HV, 29, 22.1 bhrātṛtvān marṣayāmy eṣa svasti te 'stu vrajāmy aham /
Harṣacarita
Harṣacarita, 1, 153.1 vrajāma iti //
Harṣacarita, 1, 252.1 teṣu caivam utpadyamāneṣu saṃsarati ca saṃsāre yātsu yugeṣu avatīrṇe kalau vahatsu vatsareṣu vrajatsu vāsareṣu atikrāmati ca kāle prasavaparamparābhir anavaratam āpatati vikāśini vātsyāyanakule krameṇa kuberanāmā vainateya iva gurupakṣapātī dvijo janma lebhe //
Kirātārjunīya
Kir, 1, 30.1 vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ /
Kir, 1, 42.2 vrajanti śatrūn avadhūya niḥspṛhāḥ śamena siddhiṃ munayo na bhūbhṛtaḥ //
Kir, 3, 24.1 ity uktavantaṃ vraja sādhayeti pramāṇayan vākyam ajātaśatroḥ /
Kir, 9, 18.1 ujhatī śucam ivāśu tamisrām antikaṃ vrajati tārakarāje /
Kir, 10, 50.1 tad anagha tanur astu sā sakāmā vrajati purā hi parāsutāṃ tvadarthe /
Kir, 11, 43.2 vrajaty aphalatām eva nayadruha ivehitam //
Kir, 13, 21.1 vrajato 'sya bṛhatpatatrajanmā kṛtatārkṣyopanipātavegaśaṅkaḥ /
Kir, 16, 57.2 vrajadbhir ārdrendhanavat parikṣayaṃ jalair vitene divi dhūmasaṃtatiḥ //
Kir, 18, 26.1 vrajati śuci padaṃ tv ati prītimān pratihatamatir eti ghorāṃ gatim /
Kir, 18, 48.1 vraja jaya ripulokaṃ pādapadmānataḥ san gadita iti śivena ślāghito devasaṃghaiḥ /
Kumārasaṃbhava
KumSaṃ, 1, 7.2 vrajanti vidyādharasundarīṇām anaṅgalekhakriyayopayogam //
KumSaṃ, 5, 57.2 kva nīlakaṇṭha vrajasīty alakṣyavāg asatyakaṇṭhārpitabāhubandhanā //
KumSaṃ, 7, 57.1 ālokamārgaṃ sahasā vrajantyā kayācid udveṣṭanavāntamālyaḥ /
KumSaṃ, 8, 31.2 indracāpapariveṣaśūnyatāṃ nirjharās tava pitur vrajanty amī //
Kāmasūtra
KāSū, 6, 4, 24.1 saktaṃ tu vaśinaṃ nārī sambhāṣyāpyanyato vrajet /
Kātyāyanasmṛti
KātySmṛ, 1, 502.1 yo yācitakam ādāya tam adattvā diśaṃ vrajet /
KātySmṛ, 1, 503.1 kṛtvoddhāram adattvā yo yācitas tu diśaṃ vrajet /
KātySmṛ, 1, 507.1 paṇyaṃ gṛhītvā yo mūlyam adattvaiva diśaṃ vrajet /
KātySmṛ, 1, 928.2 damadānaratā nityam aputrāpi divaṃ vrajet //
Kūrmapurāṇa
KūPur, 1, 3, 26.2 nityānandaṃ nirābhāsaṃ tasminneva layaṃ vrajet //
KūPur, 1, 9, 43.2 anādinidhanaṃ brahma tameva śaraṇaṃ vraja //
KūPur, 1, 11, 254.2 namāmi tava pādābjaṃ vrajāmi śaraṇaṃ śivām //
KūPur, 1, 11, 260.2 tanniṣṭhastatparo bhūtvā tadeva śaraṇaṃ vraja //
KūPur, 1, 11, 292.2 tato me sakalaṃ rūpaṃ kālādyaṃ śaraṇaṃ vraja //
KūPur, 1, 11, 297.2 prāpyate na hi rājendra tato māṃ śaraṇaṃ vraja //
KūPur, 1, 11, 299.2 jñāyate na hi rājendra tato māṃ śaraṇaṃ vraja //
KūPur, 1, 11, 318.2 sampūjya devamīśānaṃ śaraṇyaṃ śaraṇaṃ vraja //
KūPur, 1, 28, 37.2 viśeṣād brāhmaṇo rudramīśānaṃ śaraṇaṃ vrajet //
KūPur, 1, 28, 60.2 vrajasva parayā bhaktyā śaraṇyaṃ śaraṇaṃ śivam //
KūPur, 1, 29, 30.2 avimuktaṃ praviṣṭasya tatsarvaṃ vrajati kṣayam //
KūPur, 1, 31, 36.3 vrajāmi yogeśvaramīśitāramādityamagniṃ kapilādhirūḍham //
KūPur, 1, 31, 37.2 vrajāmi rudraṃ śaraṇaṃ divasthaṃ mahāmuniṃ brahmamayaṃ pavitram //
KūPur, 1, 31, 45.1 vrajāmi nityaṃ śaraṇaṃ guheśaṃ sthāṇuṃ prapadye giriśaṃ purārim /
KūPur, 1, 31, 45.2 śivaṃ prapadye haramindumauliṃ pinākinaṃ tvāṃ śaraṇaṃ vrajāmi //
KūPur, 2, 2, 37.2 tadvadātmākṣareṇāsau niṣkalenaikatāṃ vrajet //
KūPur, 2, 6, 50.2 mayaiva preryate kṛtsnaṃ mayyeva pralayaṃ vrajet //
KūPur, 2, 11, 81.2 nirāśīr nirmamo bhūtvā māmekaṃ śaraṇaṃ vrajet //
KūPur, 2, 16, 58.3 romāṇi ca rahasyāni nāśiṣṭena saha vrajet //
KūPur, 2, 16, 89.3 nāgnigobrāhmaṇādīnāmantareṇa vrajet kvacit //
KūPur, 2, 17, 1.3 sa śūdrayoniṃ vrajati yastu bhuṅkte hyanāpadi //
KūPur, 2, 17, 41.2 yāvanti paśuromāṇi tāvato narakān vrajet //
KūPur, 2, 20, 30.2 teṣāṃ tu samavetānāṃ yadyeko 'pi gayāṃ vrajet //
KūPur, 2, 22, 33.2 kākayoniṃ vrajantyete dātā caiva na saṃśayaḥ //
KūPur, 2, 22, 79.2 mahārauravamāsādya kīṭayoniṃ vrajet punaḥ //
KūPur, 2, 25, 6.1 tena cāvāpya jīvaṃstu vaiśyavṛttiṃ kṛṣiṃ vrajet /
KūPur, 2, 25, 19.2 devān pitṝṃśca vidhinā śunāṃ yoniṃ vrajatyasau //
KūPur, 2, 26, 58.2 nivārayati pāpātmā tiryagyoniṃ vrajet tu saḥ //
KūPur, 2, 31, 28.2 prādurbhāvaṃ maheśān māmeva śaraṇaṃ vraja //
KūPur, 2, 31, 96.1 vrajasva bhagavan divyāṃ purīṃ vārāṇasīṃ śubhām /
KūPur, 2, 32, 51.2 mārjāraṃ vātha nakulaṃ yojanaṃ vādhvano vrajet /
KūPur, 2, 34, 13.2 teṣāṃ tu samavetānāṃ yadyeko 'pi gayāṃ vrajet //
KūPur, 2, 37, 73.1 tasmāt sarvamidaṃ jātaṃ tatraiva ca layaṃ vrajet /
KūPur, 2, 37, 84.2 tameva muktaye jñātvā vrajeta śaraṇaṃ bhavam //
KūPur, 2, 37, 161.2 sa eva devī na ca tadvibhinnametajjñātvā hyamṛtatvaṃ vrajanti //
KūPur, 2, 41, 8.2 tasya vai vrajataḥ kṣipraṃ yatra nemiraśīryata /
KūPur, 2, 43, 52.2 ekārṇave jagatyasmin yoganidrāṃ vrajāmi tu //
KūPur, 2, 43, 59.2 māṃ paśyanti yatayo yoganiṣṭhā jñātvātmānam amṛtatvaṃ vrajanti //
KūPur, 2, 44, 18.2 trividho 'yamahaṅkāro mahati pralayaṃ vrajet //
KūPur, 2, 44, 138.2 sa pretya gatvā nirayān śunāṃ yoniṃ vrajatyadhaḥ //
Liṅgapurāṇa
LiPur, 1, 8, 53.1 nyāyataḥ sevyamānastu sa evaṃ svasthatāṃ vrajet /
LiPur, 1, 11, 11.2 viṣṇulokamatikramya rudralokaṃ vrajanti te //
LiPur, 1, 44, 49.2 ādau kuryānnamaskāraṃ tadante śivatāṃ vrajet //
LiPur, 1, 57, 5.2 etena bhrāmyamāṇāś ca yathāyogaṃ vrajanti vai //
LiPur, 1, 67, 18.1 nālamekasya tatsarvamiti matvā śamaṃ vrajet /
LiPur, 1, 77, 41.1 vārāṇasyāṃ mṛto janturna jātu jantutāṃ vrajet /
LiPur, 1, 78, 11.1 dayādarśitapanthāno rudralokaṃ vrajanti ca /
LiPur, 1, 78, 12.1 ye putrapautravatsnehādrudralokaṃ vrajanti te /
LiPur, 1, 79, 30.2 sūryāyutasamaiḥ ślakṣṇairyānaiḥ śivapuraṃ vrajet //
LiPur, 1, 81, 52.2 varṣamekaṃ caredevaṃ tāṃstānprāpya śivaṃ vrajet //
LiPur, 1, 85, 177.1 vaded yadi mahāmohād rauravaṃ narakaṃ vrajet /
LiPur, 1, 86, 50.1 pañcārthayogasampanno duḥkhāntaṃ vrajate sudhīḥ /
LiPur, 1, 89, 31.2 sarvāṃllokān vinirjitya brahmalokaṃ vrajanti te //
LiPur, 1, 89, 67.1 bhūmistham udakaṃ śuddhaṃ vaitṛṣṇyaṃ yatra gaurvrajet /
LiPur, 1, 91, 15.2 gāyannṛtyan vrajet svapne vidyānmṛtyurupasthitaḥ //
LiPur, 1, 92, 76.2 dṛṣṭvainamapi deveśaṃ mama lokaṃ vrajennaraḥ //
LiPur, 1, 92, 86.2 dṛṣṭvaitanmanujo devi na durgatimato vrajet //
LiPur, 1, 93, 19.1 śaraṇaṃ prāpya tiṣṭhanti tameva śaraṇaṃ vrajet /
LiPur, 2, 6, 28.1 dūrato vraja tān hitvā sarvapāpavivarjitān /
LiPur, 2, 6, 29.1 tān hitvā vraja cānyatra duḥsaha tvaṃ sahānayā /
LiPur, 2, 11, 35.2 sa nṛpaḥ saha deśena rauravaṃ narakaṃ vrajet //
Matsyapurāṇa
MPur, 22, 6.1 eṣṭavyā bahavaḥ putrā yadyeko'pi gayāṃ vrajate /
MPur, 22, 16.1 yaḥ prayāti sa pūtātmā nārāyaṇapadaṃ vrajet /
MPur, 25, 59.2 prāleyādriprojjvaladbhālasaṃsthaṃ pāpāṃllokāṃste vrajantyapratiṣṭhāḥ //
MPur, 29, 10.2 samudraṃ praviśadhvaṃ vo diśo vā vrajatāsurāḥ /
MPur, 31, 9.3 apīdānīṃ sa dharmātmā raho me darśanaṃ vrajet //
MPur, 34, 11.2 nālamekasya tatsarvamiti matvā śamaṃ vrajet //
MPur, 39, 19.1 puṇyāṃ yoniṃ puṇyakṛto viśanti pāpāṃ yoniṃ pāpakṛto vrajanti /
MPur, 54, 15.2 kūrmasya pādau śaraṇaṃ vrajāmi jyeṣṭhāsu kaṇṭhe harirarcanīyaḥ //
MPur, 87, 7.2 pitṛbhirdevagandharvaiḥ pūjyamāno divaṃ vrajet //
MPur, 93, 136.3 sarvānkāmānavāpnoti tato viṣṇupadaṃ vrajet //
MPur, 101, 22.1 janmāyutaṃ sa rājā syāttataḥ śivapuraṃ vrajet /
MPur, 101, 28.1 haimaṃ siṃhaṃ ca viprāya dattvā śivapadaṃ vrajet /
MPur, 102, 31.3 dvijaṃ gāṃ kāñcanaṃ spṛṣṭvā tato viṣṇugṛhaṃ vrajet //
MPur, 131, 11.2 vrajati sma sukhaṃ kālaḥ svargasthānāṃ yathā tathā //
MPur, 133, 59.2 vrajanti te'śvā javanāḥ kṣayakāla ivānilāḥ //
MPur, 133, 68.2 rathastripure sakāñcanācalo vrajati sapakṣa ivādrirambare //
MPur, 133, 70.2 vrajati rathavaro 'tibhāsvaro hyaśaninipātapayodaniḥsvanaḥ //
MPur, 137, 33.1 vihitaparabalābhighātabhūtaṃ vraja jaladhestu yataḥ purāṇi tasthuḥ /
MPur, 151, 5.2 śumbho'pi vipulaṃ meṣaṃ samāruhyāvrajadraṇam //
MPur, 154, 458.1 svavāhanaiḥ pavanavidhūtacāmaraiś caladhvajairvrajata vihāraśālibhiḥ /
MPur, 155, 17.1 tasyā vrajantyāḥ kopena punarāha purāntakaḥ /
MPur, 155, 25.1 tasyāṃ vrajantyāṃ deveśagaṇaiḥ kilakilo dhvaniḥ /
MPur, 155, 27.1 ahaṃ tvāmanuyāsyāmi vrajantīṃ snehavarjitām /
MPur, 160, 33.3 tanukṣaye ca sāyujyaṃ ṣaṇmukhasya vrajennaraḥ //
MPur, 172, 44.2 śāntiṃ vrajata bhadraṃ vo mā bhaiṣṭa marutāṃ gaṇāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 16.2 sadyaḥ sīrotkaṣaṇasurabhi kṣetram āruhya mālaṃ kiṃcit paścād vraja laghugatir bhūya evottareṇa //
Megh, Pūrvameghaḥ, 28.1 viśrāntaḥ san vraja vananadītīrajānāṃ niṣiñcannudyānānāṃ navajalakaṇair yūthikājālakāni /
Megh, Pūrvameghaḥ, 51.1 tām uttīrya vraja paricitabhrūlatāvibhramāṇāṃ pakṣmotkṣepād uparivilasatkṛṣṇaśāraprabhāṇām /
Megh, Uttarameghaḥ, 46.2 gharmānte 'smin vigaṇaya kathaṃ vāsarāṇi vrajeyur diksaṃsaktapravitataghanavyastasūryātapāni //
Nāradasmṛti
NāSmṛ, 2, 12, 24.1 pratigṛhya ca yaḥ kanyāṃ naro deśāntaraṃ vrajet /
NāSmṛ, 2, 12, 84.1 tathāniyukto bhāryāyāṃ yavīyāñ jyāyaso vrajet /
NāSmṛ, 2, 15/16, 22.2 vacanāt tulyadoṣaḥ syān mithyā dvir doṣatāṃ vrajet //
NāSmṛ, 2, 20, 18.2 hastābhyāṃ piṇḍam ādāya śanaiḥ saptapadaṃ vrajet //
Nāṭyaśāstra
NāṭŚ, 2, 21.2 yasmādavyaktabhāvaṃ hi tatra nāṭyaṃ vrajediti //
NāṭŚ, 2, 22.2 aniḥsaraṇadharmatvādvisvaratvaṃ bhṛśaṃ vrajet //
NāṭŚ, 2, 23.2 sa veśmanaḥ prakṛṣṭatvād vrajedavyaktatāṃ parām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 19.2 nābhivyaktiṃ vrajaty evaṃ sūtraṃ vigrahavarjitam //
PABh zu PāśupSūtra, 1, 9, 76.1 nāsūryaṃ ca vrajenmārgaṃ nādṛṣṭāṃ bhūmim ākramet /
PABh zu PāśupSūtra, 1, 9, 285.1 tathaiva ca gṛhasthasya nirāśo bhikṣuko vrajet /
PABh zu PāśupSūtra, 3, 4, 6.3 puṇyā nadyaḥ sarvalokopabhogyās tāṃs tān deśānsiddhikāmo vrajeta //
PABh zu PāśupSūtra, 5, 34, 76.2 nālamekasya tat tṛptyai tasmād vidvān śamaṃ vrajet //
Suśrutasaṃhitā
Su, Sū., 1, 41.3 sa puṇyakarmā bhuvi pūjito nṛpair asukṣaye śakrasalokatāṃ vrajet //
Su, Sū., 31, 30.2 anityatvācca jantūnāṃ jīvitaṃ nidhanaṃ vrajet //
Su, Sū., 46, 467.1 laghu śīghraṃ vrajet pākaṃ snigdhoṣṇaṃ balavahnidam /
Su, Nid., 1, 64.1 vāyurūrdhvaṃ vrajet sthānāt kupito hṛdayaṃ śiraḥ /
Su, Nid., 13, 50.1 savedanaḥ sadāhaśca pākaṃ ca vrajati kvacit /
Su, Śār., 3, 12.2 puṣpakāle śucistasmād apatyārthī striyaṃ vrajet //
Su, Cik., 9, 22.2 śvitraṃ pralimpedatha sampraghṛṣya tayā vrajedāśu savarṇabhāvam //
Su, Cik., 24, 114.1 sarveṣvṛtuṣu gharmeṣu pakṣāt pakṣādvrajedbudhaḥ /
Su, Cik., 26, 33.2 dhāroṣṇena naraḥ pītvā payasā na kṣayaṃ vrajet //
Su, Cik., 29, 13.4 tataścaturthe māse paurṇamāsyāṃ śucau deśe brāhmaṇānarcayitvā kṛtamaṅgalo niṣkramya yathoktaṃ vrajediti //
Su, Cik., 30, 8.1 vrajanti pakṣiṇo yena jalalambāś ca toyadāḥ /
Su, Cik., 33, 13.1 chinne tarau puṣpaphalaprarohā yathā vināśaṃ sahasā vrajanti /
Su, Cik., 33, 34.2 guṇotkarṣād vrajatyūrdhvam apakvaṃ vamanaṃ punaḥ //
Su, Utt., 26, 43.2 na cecchāntiṃ vrajantyevaṃ snigdhasvinnāṃstato bhiṣak //
Su, Utt., 39, 90.1 kṛtakṛtyo vrajecchāntiṃ dehaṃ hatvā tathā jvaraḥ /
Su, Utt., 45, 5.2 āmāśayādvrajedūrdhvamadhaḥ pakvāśayādvrajet //
Su, Utt., 45, 5.2 āmāśayādvrajedūrdhvamadhaḥ pakvāśayādvrajet //
Su, Utt., 55, 42.2 na cecchāntiṃ vrajatyevamudāvartaḥ sudāruṇaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.32 arke cenmadhu vindeta kim arthaṃ parvataṃ vrajet /
Sūryasiddhānta
SūrSiddh, 1, 25.1 paścād vrajanto 'tijavān nakṣatraiḥ satataṃ grahāḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.2 sthite gurau stheyād utthite pūrvam utthāya vrajantam anugacched āsīne śayāne ca niyukto nīcair anvāsanaśayane kuryāt /
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Varāhapurāṇa
VarPur, 27, 5.3 bhavaṃ śarvaṃ mahādevaṃ vrajāma śaraṇārthinaḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 34.2 parāvareśaṃ śaraṇaṃ vrajadhvam asurārdanam //
ViPur, 1, 9, 56.2 prasīda viṣṇo bhaktānāṃ vraja no dṛṣṭigocaram //
ViPur, 1, 9, 57.3 praṇamyocuḥ prasīdeti vraja no dṛṣṭigocaram //
ViPur, 1, 15, 17.1 anujñāṃ dehi bhagavan vrajāmi tridaśālayam /
ViPur, 1, 20, 18.2 nātha yonisahasreṣu yeṣu yeṣu vrajāmyaham /
ViPur, 2, 12, 47.1 yaccaitad bhuvanagataṃ mayā tavoktaṃ sarvatra vrajati hi karmavaśya ekaḥ /
ViPur, 3, 7, 18.2 tamapagatasamastapāpabandhaṃ vraja parihṛtya yathāgnimājyasiktam //
ViPur, 3, 9, 4.1 sthite tiṣṭhedvrajedyāte nīcairāsīta cāsati /
ViPur, 3, 9, 32.2 viprastu bhikṣopagatairhavirbhiścitāgninā sa vrajati sma lokān //
ViPur, 3, 11, 62.2 asampūjyātithiṃ bhuñjanbhoktukāmaṃ vrajatyadhaḥ //
ViPur, 3, 11, 103.2 vrajanti te durātmānastāmisraṃ narakaṃ nṛpa //
ViPur, 3, 11, 116.2 sakāmaḥ sānurāgaśca vyavāyaṃ puruṣo vrajet //
ViPur, 3, 11, 126.1 iti matvā svadāreṣu ṛtumatsu budho vrajet /
ViPur, 3, 12, 33.2 satkartā cātithīnāṃ yaḥ sa lokānuttamānvrajet //
ViPur, 3, 12, 38.2 śarīratrāṇakāmo vai sopānatkaḥ sadā vrajet //
ViPur, 4, 24, 134.1 dṛṣṭvā mamatvādṛtacittam ekaṃ vihāya māṃ mṛtyupathaṃ vrajantam /
ViPur, 5, 3, 16.2 mathurādvārapālāśca vrajatyānakadundubhau //
ViPur, 5, 6, 22.1 sthāneneha na naḥ kāryaṃ vrajāmo 'nyanmahāvanam /
ViPur, 5, 7, 75.3 sabhṛtyaparivārastvaṃ samudrasalilaṃ vraja //
ViPur, 5, 13, 25.1 kṛṣṇo 'hametallalitaṃ vrajāmyālokyatāṃ gatiḥ /
ViPur, 5, 16, 27.2 tvayā sabhājitaścāhaṃ svasti te 'stu vrajāmyaham //
ViPur, 5, 17, 17.2 puruṣastamajaṃ nityaṃ vrajāmi śaraṇaṃ harim //
ViPur, 5, 17, 33.1 tasmādahaṃ bhaktivinamracetā vrajāmi sarveśvaramīśvarāṇām /
ViPur, 5, 18, 29.1 anurāgeṇa śaithilyamasmāsu vrajato hareḥ /
ViPur, 5, 20, 11.2 vastre pragṛhya govindaṃ vraja gehaṃ mameti vai //
ViPur, 5, 20, 64.1 bhūmāvāsphoṭitastena cāṇūraḥ śatadhāvrajat /
ViPur, 5, 30, 40.2 mauḍhyātprārthayase kṣemī gṛhītvainaṃ hi ko vrajet //
ViPur, 5, 34, 7.2 ātmano jīvitārthāya tato me praṇatiṃ vraja //
ViPur, 6, 7, 19.1 anekajanmasāhasrīṃ saṃsārapadavīṃ vrajan /
ViPur, 6, 7, 86.2 vrajatas tiṣṭhato 'nyad vā svecchayā karma kurvataḥ /
Viṣṇusmṛti
ViSmṛ, 11, 6.1 tam ādāya nātidrutaṃ nātivilambitaṃ maṇḍaleṣu pādanyāsaṃ kurvan vrajet //
ViSmṛ, 85, 71.1 eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 32.1, 9.1 śayyāsanastho 'tha pathi vrajan vā //
Yājñavalkyasmṛti
YāSmṛ, 1, 274.1 vrajann api tathātmānaṃ manyate 'nugataṃ paraiḥ /
YāSmṛ, 1, 349.1 yadā sasyaguṇopetaṃ pararāṣṭraṃ tadā vrajet /
YāSmṛ, 2, 106.1 sa tam ādāya saptaiva maṇḍalāni śanair vrajet /
YāSmṛ, 3, 45.2 vānaprastho brahmacārī sāgniḥ sopāsano vrajet //
YāSmṛ, 3, 196.2 kramāt te sambhavantīha punar eva vrajanti ca //
Śatakatraya
ŚTr, 2, 59.1 na gamyo mantrāṇāṃ na ca bhavati bhaiṣajyaviṣayo na cāpi pradhvaṃsaṃ vrajati vividhaiḥ śāntikaśataiḥ /
ŚTr, 3, 13.2 vrajantaḥ svātantryād atulaparitāpāya manasaḥ svayaṃ tyaktā hy ete śamasukham anantaṃ vidadhati //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 28.2 vrajatu tava nidāghaḥ kāminībhiḥ sameto niśi sulalitagīte harmyapṛṣṭhe sukhena //
ṚtuS, Caturthaḥ sargaḥ, 11.1 pākaṃ vrajantī himajātaśītair ādhūyamānā satataṃ marudbhiḥ /
ṚtuS, Pañcamaḥ sargaḥ, 11.2 priyatamaparibhuktaṃ vīkṣamāṇā svadehaṃ vrajati śayanavāsādvāsamanyaṃ hasantī //
ṚtuS, Pañcamaḥ sargaḥ, 14.1 pṛthujaghanabharārtāḥ kiṃcidānamramadhyāḥ stanabharaparikhedānmandamandaṃ vrajantyaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 8, 3.2 kāmaṃ vrajet pratibhṛguṃ jijīviṣur nāstage śukre //
Ṭikanikayātrā, 9, 2.2 dhyāyan digīśam avilambitaṃ vrajed bhūpatiḥ sumanāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 5, 2.2 saṅghātavilayaṃ kurvann evam eva layaṃ vraja //
Aṣṭāvakragīta, 5, 3.2 iti jñātvaikam ātmānam evam eva layaṃ vraja //
Aṣṭāvakragīta, 5, 4.2 rajjusarpa iva vyaktam evam eva layaṃ vraja //
Aṣṭāvakragīta, 5, 5.2 samajīvitamṛtyuḥ sann evam eva layaṃ vraja //
Aṣṭāvakragīta, 17, 13.1 paśyan śṛṇvan spṛśan jighrann aśnan gṛhṇan vadanvrajan /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 22.2 vrajanti tat pāramahaṃsyam antyaṃ yasminn ahiṃsopaśamaḥ svadharmaḥ //
BhāgPur, 2, 2, 37.2 punanti te viṣayavidūṣitāśayaṃ vrajanti taccaraṇasaroruhāntikam //
BhāgPur, 3, 1, 20.1 itthaṃ vrajan bhāratam eva varṣaṃ kālena yāvad gatavān prabhāsam /
BhāgPur, 3, 2, 23.2 lebhe gatiṃ dhātryucitāṃ tato 'nyaṃ kaṃ vā dayāluṃ śaraṇaṃ vrajema //
BhāgPur, 3, 4, 24.1 sa taṃ mahābhāgavataṃ vrajantaṃ kauravarṣabhaḥ /
BhāgPur, 3, 5, 21.2 yasya jñānopadeśāya mādiśad bhagavān vrajan //
BhāgPur, 3, 5, 41.2 jñānena vairāgyabalena dhīrā vrajema tat te 'ṅghrisarojapīṭham //
BhāgPur, 3, 5, 42.2 vrajema sarve śaraṇaṃ yad īśa smṛtaṃ prayacchaty abhayaṃ svapuṃsām //
BhāgPur, 3, 15, 23.1 yan na vrajanty aghabhido racanānuvādāc chṛṇvanti ye 'nyaviṣayāḥ kukathā matighnīḥ /
BhāgPur, 3, 15, 25.1 yac ca vrajanty animiṣām ṛṣabhānuvṛttyā dūre yamā hy upari naḥ spṛhaṇīyaśīlāḥ /
BhāgPur, 3, 15, 34.2 lokān ito vrajatam antarabhāvadṛṣṭyā pāpīyasas traya ime ripavo 'sya yatra //
BhāgPur, 3, 15, 36.2 mā vo 'nutāpakalayā bhagavatsmṛtighno moho bhaved iha tu nau vrajator adho 'dhaḥ //
BhāgPur, 3, 28, 19.1 sthitaṃ vrajantam āsīnaṃ śayānaṃ vā guhāśayam /
BhāgPur, 3, 29, 35.2 yayor ekatareṇaiva puruṣaḥ puruṣaṃ vrajet //
BhāgPur, 3, 31, 12.3 so 'haṃ vrajāmi śaraṇaṃ hy akutobhayaṃ me yenedṛśī gatir adarśy asato 'nurūpā //
BhāgPur, 3, 32, 11.2 śrutānubhāvaṃ śaraṇaṃ vraja bhāvena bhāmini //
BhāgPur, 3, 32, 20.1 dakṣiṇena pathāryamṇaḥ pitṛlokaṃ vrajanti te /
BhāgPur, 4, 3, 6.1 vrajantīḥ sarvato digbhya upadevavarastriyaḥ /
BhāgPur, 4, 3, 8.3 vayaṃ ca tatrābhisarāma vāma te yady arthitāmī vibudhā vrajanti hi //
BhāgPur, 4, 3, 12.2 yāsāṃ vrajadbhiḥ śitikaṇṭha maṇḍitaṃ nabho vimānaiḥ kalahaṃsapāṇḍubhiḥ //
BhāgPur, 4, 3, 25.1 yadi vrajiṣyasy atihāya madvaco bhadraṃ bhavatyā na tato bhaviṣyati /
BhāgPur, 4, 6, 13.2 vrajantam iva mātaṅgair gṛṇantam iva nirjharaiḥ //
BhāgPur, 4, 12, 36.2 yannāvrajanjantuṣu ye 'nanugrahā vrajanti bhadrāṇi caranti ye 'niśam //
BhāgPur, 4, 12, 36.2 yannāvrajanjantuṣu ye 'nanugrahā vrajanti bhadrāṇi caranti ye 'niśam //
BhāgPur, 4, 19, 22.1 vīraścāśvamupādāya pitṛyajñamathāvrajat /
BhāgPur, 4, 23, 26.1 saiṣā nūnaṃ vrajatyūrdhvamanu vainyaṃ patiṃ satī /
BhāgPur, 4, 26, 8.2 guṇapravāhapatito naṣṭaprajño vrajatyadhaḥ //
BhāgPur, 10, 1, 40.1 vrajaṃstiṣṭhanpadaikena yathaivaikena gacchati /
BhāgPur, 10, 5, 11.2 nandālayaṃ savalayā vrajatīrvirejur vyālolakuṇḍalapayodharahāraśobhāḥ //
BhāgPur, 11, 4, 10.2 svauko vilaṅghya paramaṃ vrajatāṃ padaṃ te /
BhāgPur, 11, 8, 39.2 tyaktvā durāśāḥ śaraṇaṃ vrajāmi tam adhīśvaram //
BhāgPur, 11, 9, 13.2 yatheṣukāro nṛpatiṃ vrajantam iṣau gatātmā na dadarśa pārśve //
BhāgPur, 11, 15, 34.2 yogenāpnoti tāḥ sarvā nānyair yogagatiṃ vrajet //
Bhāratamañjarī
BhāMañj, 1, 48.1 vrajan pathi dadarśātha puruṣaṃ vṛṣavāhanam /
BhāMañj, 1, 61.1 uktveti tūrṇaṃ prayayau vrajatastasya vartmani /
BhāMañj, 1, 92.1 jaratkāruriti khyāto brahmacārī purā vrajan /
BhāMañj, 1, 124.1 svasti te 'stu vraja kṣipramiti māturgirā khagaḥ /
BhāMañj, 1, 125.3 vrajannavāpa janakaṃ kaśyapaṃ tejasāṃ nidhim //
BhāMañj, 1, 150.2 vrajanpaścātsa vajreṇa vajriṇābhyetya tāḍitaḥ //
BhāMañj, 1, 256.1 smarakelikalākrāntāṃ tāmāmantrya vrajannṛpaḥ /
BhāMañj, 1, 318.1 eṣa daityānparityajya vrajāmīti nigadya saḥ /
BhāMañj, 1, 402.2 vrajāmīti vrataṃ viddhi mama mānini sarvadā //
BhāMañj, 1, 617.1 vitīrya kaśyapāyorvīṃ vrajantaṃ jaladhestaṭīm /
BhāMañj, 1, 737.1 vrajanbhavati deśajño diśo jānāti tārakaiḥ /
BhāMañj, 1, 806.2 jaṭāvalkalinaśchannā vrajantaḥ pāṇḍunandanāḥ //
BhāMañj, 1, 961.2 vrajanvaśiṣṭhatanayaṃ dadarśaikāyane pathi //
BhāMañj, 1, 1016.1 vrajanto dvijasārthena samāje jagatībhujām /
BhāMañj, 1, 1126.2 vrajantīṃ vīcinicayaiḥ kṣaṇamāvartanartitām //
BhāMañj, 1, 1226.1 sa vrajannāyudhāgāraṃ sthitaṃ tatra yudhiṣṭhiram /
BhāMañj, 5, 81.1 tato munirathaṃ kṛtvā vrajannahuṣadevarāṭ /
BhāMañj, 5, 276.1 svayaṃ vrajāmyahaṃ tatra śreyase sarvabhūbhujām /
BhāMañj, 5, 298.1 tasminvrajati durvārarajaḥpihitadiṅmukhāḥ /
BhāMañj, 5, 299.1 taṃ vrajantaṃ sametyāhurmunayo bhārgavādayaḥ /
BhāMañj, 5, 367.2 vrajanto balarūpeṇa punarjātā nareśvarāḥ //
BhāMañj, 5, 430.1 taṃ vrajantaṃ pathi munirviśvāmitro yadṛcchayā /
BhāMañj, 5, 441.2 samādāyāśvaśeṣārthī vrajanprāpa khagādhipam //
BhāMañj, 5, 480.1 śrutaṃ saṃjaya kaṃsāreḥ vrajato nayaśālinaḥ /
BhāMañj, 5, 494.2 dakṣiṇāśāṃ vrajandṛṣṭo mayā gardabhavāhanaḥ //
BhāMañj, 5, 547.1 yathāgataṃ vrajetyuktaḥ sa sāvajñaṃ kirīṭinā /
BhāMañj, 6, 264.1 vrajatsu rājacakreṣu bhīṣmānalapataṅgatām /
BhāMañj, 7, 240.2 lokān vrajeyaṃ tattulyānhanyāṃ yadi na taṃ yudhi //
BhāMañj, 7, 282.1 prasaktaṃ vrajatastasya puraḥ kuñjarabhedinaḥ /
BhāMañj, 7, 295.1 jayoddhūtapatākāgraṃ vrajantaṃ vānaradhvajam /
BhāMañj, 7, 310.2 praviśantyeṣa bībhatsuṃ vrajāmi yadi pṛṣṭhataḥ //
BhāMañj, 7, 385.1 sa vrajandurjayāñjitvā kṛtavarmamukhānraṇe /
BhāMañj, 7, 440.2 sa vrajanbhojakāmbojānvijitya vijayāgrajaḥ //
BhāMañj, 7, 772.1 bho bhoḥ śastraṃ parityajya rathebhyo vrajata kṣitim /
BhāMañj, 8, 78.1 ekastu haṃso jaladhau vrajāva iti saṃvidā /
BhāMañj, 8, 79.1 tena vātajavenābdhau vāyasaḥ khe vrajansamam /
BhāMañj, 8, 199.1 khāṇḍave kṛtavairaṃ taṃ khaṃ vrajantaṃ mahoragam /
BhāMañj, 11, 72.1 vrajatastasya kālāgneriva lokāndidhakṣataḥ /
BhāMañj, 13, 483.1 vrajāmyahaṃ sahasrākṣaṃ yaste śiṣyo 'bhavaddvijaḥ /
BhāMañj, 13, 514.1 tūrṇaṃ varteta sāmnā vā tyaktātmā vāraṇaṃ vrajet /
BhāMañj, 13, 560.1 vrajantīṃ brahmadattastāṃ harmyādālokya saṃbhramāt /
BhāMañj, 13, 640.1 vanaṃ vrajata vairāgyāttapaḥ kuruta vā mahat /
BhāMañj, 13, 687.2 suhṛdaṃ me virūpākṣaṃ rākṣasendramito vraja //
BhāMañj, 13, 760.1 vaiśyo dhanamadādhmātaḥ syandanena purā vrajan /
BhāMañj, 13, 1180.1 sa vrajanvipulāyāmaṃ dviśṛṅgaṃ divyabhūdharam /
BhāMañj, 13, 1318.1 sa kadācinmṛgaprepsurvājinā vipine vrajan /
BhāMañj, 13, 1431.2 vrajanvāhaṃ pratodena kharaṃ gāḍhamatāḍayat //
BhāMañj, 13, 1775.3 tvāmāmantrya vrajāmyeṣa putra lokānsanātanān //
BhāMañj, 14, 22.1 vrajanvinaṣṭasaṃkalpo dadarśa pathi nāradam /
BhāMañj, 14, 24.2 saṃvartaḥ sa parijñeyo vrajethāḥ śaraṇaṃ tu tam //
BhāMañj, 14, 33.2 uvāca vahnimāhūya maruttaṃ vraja pārthivam //
BhāMañj, 14, 91.1 sa vrajansātyakisakhastejorañjitadiṅmukhaḥ /
BhāMañj, 15, 15.2 daśāṃ vṛddhocitāṃ labdhuṃ vrajāmyeṣa tapovanam //
BhāMañj, 16, 22.2 tataḥ śaurirhaladharaṃ draṣṭuṃ duḥkhākulo vrajan //
BhāMañj, 16, 46.2 indraprasthaṃ vrajanprāpa durgamāṃ vikaṭāṭavīm //
BhāMañj, 16, 66.1 vrajanvṛṣṇiviyogārtaḥ kirīṭī hastināpuram /
BhāMañj, 17, 17.1 rājā pṛṣṭo 'tha bhīmena vrajannevābravītpunaḥ /
BhāMañj, 17, 18.1 ityukte vrajatā rājñā nipapāta dhanaṃjayaḥ /
BhāMañj, 17, 21.1 tato 'bhūdeka evātha vrajannanugataḥ śunā /
BhāMañj, 17, 28.2 svasti te vraja bhūpāla saśarīraḥ surālayam //
BhāMañj, 18, 5.1 na tatra mama vāso 'sti vrajāmyeṣa namo 'stu te /
BhāMañj, 18, 7.1 sa devadūtādiṣṭena vrajansapadi vartmanā /
Garuḍapurāṇa
GarPur, 1, 19, 31.1 viṣamṛddhiṃ na vrajecca uṣṇaṃ pibati yo ghṛtam /
GarPur, 1, 31, 3.1 kṛtvā snānaṃ tataḥ sandhyāṃ tato yāgagṛhaṃ vrajet /
GarPur, 1, 34, 8.2 ādau snātvā tathācamya tato yāgagṛhaṃ vrajet //
GarPur, 1, 43, 43.2 vrajeḥ pavitrakedānīṃ viṣṇulokaṃ visarjitaḥ //
GarPur, 1, 45, 31.1 viṣṇormūrtimayaṃ stotraṃ yaḥ paṭhetsa divaṃ vrajet /
GarPur, 1, 51, 33.2 nivārayati pāpātmā tiryagyoniṃ vrajennaraḥ //
GarPur, 1, 61, 10.1 kṛttikādau ca pūrveṇa saptarkṣāṇi ca vai vrajet /
GarPur, 1, 64, 5.2 raktābhiḥ sukhamāpnoti kṛṣṇābhiḥ preṣyatāṃ vrajet //
GarPur, 1, 82, 18.2 sarpadaṣṭā gayāśrāddhānmuktāḥ svargaṃ vrajanti te //
GarPur, 1, 83, 35.1 dharmāraṇye mataṅgasya vāpyāṃ śrāddhāddivaṃ vrajet /
GarPur, 1, 84, 16.2 prathame 'hni vidhiḥ prokto dvitīyadivase vrajet //
GarPur, 1, 84, 33.2 eṣṭavyā bahavaḥ puttrā yadyeko 'pi gayāṃ vrajet //
GarPur, 1, 84, 42.2 muktīkṛtās tataḥ sarve vrajāmaḥ svargamuttamam //
GarPur, 1, 86, 19.2 jñānaṃ prāpya śriyaṃ putrānvrajanti puruṣottamam //
GarPur, 1, 86, 34.1 siddheśvaraṃ ca sampūjya siddho brahmapuraṃ vrajet /
GarPur, 1, 89, 31.2 tṛpyantu te 'sminpitaro 'nnatoyairgandhādinā puṣṭimito vrajantu //
GarPur, 1, 89, 40.2 vrajantu tṛptiṃ śrāddhe 'sminpitarastarpitā mayā //
GarPur, 1, 109, 49.2 sudūramapi vidyārtho vrajedgaruḍavegavān //
GarPur, 1, 109, 54.1 arthādbhraṣṭastīrthayātrāṃ tu gacchetsatyādbhraṣṭo rauravaṃ vai vrajecca /
GarPur, 1, 109, 54.2 yogādbhraṣṭaḥ satyaghṛtiṃ ca gacchedrājyādbhraṣṭo mṛgayāyāṃ vrajecca //
GarPur, 1, 121, 7.2 śvetadvīpaṃ trirātrāttu vrajetṣaṣṭhānnakṛnnaraḥ //
GarPur, 1, 123, 2.2 sarvapāpavinirmuktaḥ prāptakāmo hariṃ vrajet //
GarPur, 1, 124, 22.1 kīrtiśrīputrarājyādi prāpya śaivaṃ puraṃ vrajet /
GarPur, 1, 129, 20.2 japañjuhvatsmaranvidyā svargaṃ nirvāṇatāṃ vrajet //
GarPur, 1, 129, 31.1 yajedbhādrasite nāgānaṣṭau muktiṃ divaṃ vrajet /
GarPur, 1, 141, 16.2 dharmaṃ kuryātsthiraṃ yena pāpaṃ hitvā hariṃ vrajet //
GarPur, 1, 145, 43.2 bhāratāṃścāvatārāṃśca śrutvā svargaṃ vrajennaraḥ //
GarPur, 1, 149, 6.2 soṃgaharṣo kaphaṃ śuṣkaṃ kṛcchrānmuktvālpatāṃ vrajet //
GarPur, 1, 166, 17.1 adhaḥ pratihato vāyurvrajedūrdhvaṃ yadā punaḥ /
Hitopadeśa
Hitop, 2, 48.1 yāty adho 'dhaḥ vrajaty uccair naraḥ svair eva karmabhiḥ /
Hitop, 2, 117.3 vihāya śīghraṃ vanitā vrajanti narāntaraṃ śīlaguṇādihīnam //
Hitop, 3, 22.1 rājāha tataḥ śuka eva vrajatu /
Hitop, 4, 36.3 vraja /
Hitop, 4, 83.2 vrajanti na nivartante srotāṃsi saritāṃ yathā /
Kathāsaritsāgara
KSS, 1, 2, 35.2 ahamapyavadaṃ mātardraṣṭumetadvrajāmyaham //
KSS, 1, 3, 39.2 tam ūcuḥ pūrvam ekas tvaṃ paśya devīṃ vrajāntaram //
KSS, 1, 5, 84.1 ṛkṣaṃ mānuṣametaṃ me kṣipa yāvadvrajāmyaham /
KSS, 1, 6, 53.2 yaiṣā caturikā nāma veśyā tasyā gṛhaṃ vraja //
KSS, 1, 7, 79.1 putro me proṣitaḥ kvāpi tamanveṣṭuṃ vrajāmyaham /
KSS, 2, 4, 129.2 samādiśadvrajādyaiva taṃ drakṣyasi vibhīṣaṇam //
KSS, 2, 4, 164.1 vṛddhānenaiva dehena yathā svargaṃ vrajāmyaham /
KSS, 3, 3, 115.2 tasmādbhagini ceto me śaṅkitaṃ tadvrajāmyaham //
KSS, 3, 3, 127.2 etadgṛhaṃ vrajāmīti pratyavocat sa tāṃ mṛṣā //
KSS, 4, 1, 66.1 tatpārśvaṃ vraja rājyaṃ te sādhayiṣyati vatsa saḥ /
KSS, 4, 3, 87.1 so 'pi vrajatsu divaseṣvatha rājaputro vṛddhiṃ śiśuḥ pratipadindur ivājagāma /
KSS, 5, 2, 24.2 tatpārśvaṃ vraja jānīyāt sa vṛddho jātu tāṃ purīm //
KSS, 5, 2, 78.2 tad dattvā mittrabandhubhyo vrajāmo viṣayād itaḥ //
KSS, 5, 2, 133.1 ko 'tra rātrau vrajed deva tad gacchāmyaham ātmanā /
KSS, 5, 2, 261.1 vrajataṃ ca nijaṃ dhāma svīkṛtasvajanau yuvām /
KSS, 5, 3, 65.1 tad vrajāmi caturdaśyām āgāminyāṃ bhavatkṛte /
KSS, 5, 3, 108.2 tad vrajāmyadhunā siddhyai nijaṃ vaidyādharaṃ padam //
Kālikāpurāṇa
KālPur, 55, 90.1 sarveṣāmeva mantrāṇāṃ smaraṇānnarakaṃ vrajet /
Kṛṣiparāśara
KṛṣiPar, 1, 42.2 vaiśākhe karakāḥ patanti satataṃ jyaiṣṭhe pracaṇḍātapāḥ tāvadvarṣati vāsavo ravirasau yāvattulāyāṃ vrajet //
KṛṣiPar, 1, 80.3 goṣu cātmasamaṃ dadyāt svayameva kṛṣiṃ vrajet //
KṛṣiPar, 1, 149.1 hale pravāhamāṇe tu vṛṣo dhāvan yadā vrajet /
KṛṣiPar, 1, 165.2 vidhānyaṃ guḍakonmiśraṃ tadbījaṃ vandhyatāṃ vrajet //
KṛṣiPar, 1, 208.2 spṛṣṭvā na kimapi kvāpi vrajenmaunena mandiram //
KṛṣiPar, 1, 233.1 tataḥ pramuditāḥ sarve vrajeyuḥ svaniketanam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 53.2 puruṣas tam ajaṃ nityaṃ vrajāmi śaraṇaṃ harim //
KAM, 1, 80.2 yair hi na vrajate jantuḥ keśavālayadarśane //
KAM, 1, 120.3 kartavya upavāsaś ca anyathā narakaṃ vrajet //
KAM, 1, 184.1 āsīnasya śayānasya tiṣṭhato vrajato 'pi vā /
Mātṛkābhedatantra
MBhT, 7, 25.3 yasya śravaṇamātreṇa vāgīśasamatāṃ vrajet //
MBhT, 7, 44.2 sa nāpnoti phalaṃ tasya pare ca narakaṃ vrajet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 10.1 tad śuddhiṃ vrajati uktaṃ /
Narmamālā
KṣNarm, 1, 100.2 śvajagdhajīrṇaśīrṇāgropānatkhañjaḥ śanairvrajan //
KṣNarm, 1, 108.1 tato 'pi vrajato grāmaṃ karaṇḍaśayanādikam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 488.1 vipravrājinī vividhaṃ prakarṣeṇa vrajatīti vipravrājinī svairiṇītyarthaḥ /
Rasahṛdayatantra
RHT, 4, 18.2 abhiṣavayogāccarati vrajati raso nātra sandehaḥ //
RHT, 18, 54.2 tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat //
Rasamañjarī
RMañj, 1, 8.2 vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet //
RMañj, 3, 37.2 caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet //
RMañj, 5, 48.2 śuṣkāśvatthabhavairvalkaiḥ saptadhā bhasmatāṃ vrajet //
RMañj, 5, 56.3 puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet //
Rasaprakāśasudhākara
RPSudh, 2, 64.1 vajradrutisamāyogātsūto bandhanakaṃ vrajet /
Rasaratnasamuccaya
RRS, 3, 23.1 iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet /
RRS, 4, 70.2 amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet //
RRS, 4, 72.3 saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet //
RRS, 5, 134.2 ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet //
RRS, 9, 30.2 ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //
RRS, 11, 71.1 bandho yaḥ khoṭatāṃ yāti dhmāto dhmātaḥ kṣayaṃ vrajet /
RRS, 11, 92.1 hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ /
RRS, 15, 32.2 tattailabhāvitairgandhaiḥ puṭitvā bhasmatāṃ vrajet //
Rasaratnākara
RRĀ, R.kh., 2, 24.1 bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet /
RRĀ, R.kh., 2, 28.2 puṭayedbhūdhare yantre mūṣāyāṃ bhasmatāṃ vrajet //
RRĀ, R.kh., 2, 35.1 ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet /
RRĀ, R.kh., 3, 32.2 na dhamecca punastāvadyāvat kaṭhinatāṃ vrajet //
RRĀ, R.kh., 4, 42.1 mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet /
RRĀ, R.kh., 5, 48.1 kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet /
RRĀ, R.kh., 6, 6.1 vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet /
RRĀ, R.kh., 9, 48.2 ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet //
RRĀ, R.kh., 10, 72.1 draveṇa yāvatā dravyamekībhūyārdratāṃ vrajet /
RRĀ, Ras.kh., 2, 3.2 akṣetrīkaraṇe sūto hy amṛto viṣatāṃ vrajet //
RRĀ, Ras.kh., 2, 103.2 ācchādyairaṇḍapattraistu yāmārdhe'tyuṣṇatāṃ vrajet //
RRĀ, Ras.kh., 3, 209.1 dhamann atraiva yatnena yāvat tat kalkatāṃ vrajet /
RRĀ, Ras.kh., 4, 66.1 tasya mūtrapurīṣābhyāṃ tāmraṃ sauvarṇatāṃ vrajet /
RRĀ, Ras.kh., 6, 16.1 ramayetstrīśataṃ nityaṃ tattyāgādandhatāṃ vrajet /
RRĀ, Ras.kh., 8, 66.1 miśrīkṛtya kṣipedvaṅge tadvaṅgaṃ tāratāṃ vrajet /
RRĀ, V.kh., 3, 48.2 jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 3, 55.3 taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 3, 58.2 veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet //
RRĀ, V.kh., 6, 69.1 punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet /
RRĀ, V.kh., 8, 104.3 tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet //
RRĀ, V.kh., 8, 136.2 ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 8, 137.2 taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 17, 66.2 jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet //
RRĀ, V.kh., 17, 70.1 saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet /
RRĀ, V.kh., 19, 67.0 tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet //
RRĀ, V.kh., 19, 74.2 drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet //
RRĀ, V.kh., 19, 98.1 cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet /
RRĀ, V.kh., 20, 114.1 trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet /
Rasendracintāmaṇi
RCint, 3, 35.2 dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet //
RCint, 3, 197.3 tadā jīvenmahākalpaṃ pralayānte śivaṃ vrajet //
RCint, 4, 3.1 yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet /
Rasendracūḍāmaṇi
RCūM, 10, 59.4 svedakledavadhānvrajanti ca punardhmātāśca sattvāni te //
RCūM, 16, 33.2 tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //
Rasendrasārasaṃgraha
RSS, 1, 138.1 kṣiptvā ruddhvā pacedevaṃ yāvattadbhasmatāṃ vrajet /
RSS, 1, 143.2 caturthaṃ ca varaṃ jñeyaṃ na vahnau vikṛtiṃ vrajet //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 18.1 sa kiṃ bandhaḥ ślāghyo vrajati śithilībhāvamasakṛdvicāreṇākṣipto nanu bhavati ṭīkāpi kimu sā /
Rasādhyāya
RAdhy, 1, 38.2 triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ //
RAdhy, 1, 79.2 svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet //
Rasārṇava
RArṇ, 3, 32.0 rasāṅkuśena jñānena trailokyaṃ vaśyatāṃ vrajet //
RArṇ, 4, 19.2 ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //
RArṇ, 6, 117.2 jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet //
RArṇ, 7, 123.2 ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet //
RArṇ, 11, 143.1 tenāśrāntagatirdevi yojanānāṃ śataṃ vrajet /
RArṇ, 12, 11.1 hemārdhe militaṃ hema mātṛkāsamatāṃ vrajet /
RArṇ, 12, 14.1 taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet /
RArṇ, 12, 200.2 trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet //
RArṇ, 12, 218.1 anena vidhinā devi nāgaḥ sindūratāṃ vrajet /
RArṇ, 12, 269.2 tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet //
RArṇ, 12, 273.2 uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet //
RArṇ, 12, 337.3 krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet //
RArṇ, 12, 380.3 ṣaṇmāsena prayogeṇa hy ajarāmaratāṃ vrajet //
RArṇ, 13, 3.1 abaddhaṃ jārayed yastu jīryamāṇaḥ kṣayaṃ vrajet /
RArṇ, 14, 125.1 vāpayecca prayatnena yāvat kaṭhinatāṃ vrajet /
RArṇ, 14, 154.2 susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te //
RArṇ, 15, 44.0 baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet //
RArṇ, 15, 68.2 śodhayet tat prayatnena yāvannirmalatāṃ vrajet //
RArṇ, 15, 76.2 hemārdhaṃ militaṃ tattu mātṛkāsamatāṃ vrajet //
RArṇ, 15, 138.3 ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet //
RArṇ, 15, 171.2 sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet //
RArṇ, 16, 11.2 ārdrakādyair drutaṃ caiva tatsūtaṃ svedyatāṃ vrajet //
RArṇ, 17, 112.2 kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet //
RArṇ, 17, 137.1 sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet /
RArṇ, 17, 138.0 śulvātiriktaṃ kanakaṃ puṭaṃ nirmalatāṃ vrajet //
RArṇ, 17, 140.2 taptataptaṃ niṣektavyaṃ yāvat tanmṛdutāṃ vrajet //
RArṇ, 17, 142.1 tāvatpacet paceddhīmān yāvannirmalatāṃ vrajet /
RArṇ, 17, 161.1 punaśca vāpayettāvat yāvat kaṭhinatāṃ vrajet /
RArṇ, 18, 24.1 hemajīrṇe bhasmasūte rudratvaṃ bhakṣite vrajet /
RArṇ, 18, 26.2 jalena jalarūpaḥ syāt sthalena sthalatāṃ vrajet //
RArṇ, 18, 30.3 śulvaṃ ca vaṅgaghoṣaṃ ca tatsvedāt tāratāṃ vrajet //
RArṇ, 18, 31.2 mūtreṇa tasya spṛṣṭaṃ tu vaṅgaṃ vrajati tāratām //
RArṇ, 18, 40.2 evaṃ jīvenmahākalpaṃ pralayānte śivaṃ vrajet //
RArṇ, 18, 151.1 asthivedhena deveśi tīkṣṇaṃ kanakatāṃ vrajet /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 159.2 labdhvā yat sauhṛdayyaṃ jagati budhajanastena vargaḥ kṛto'smin pānīyādiḥ prasiddhiṃ vrajati manumito nāmagīrmauliratne //
RājNigh, Kṣīrādivarga, 131.2 vargastasya vrajati nṛharer nāmanirmāṇanāmnaś cūḍāratne khalu tithimitaḥ kṣīrakādiḥ samāptim //
Skandapurāṇa
SkPur, 4, 39.1 tasya vai vrajataḥ kṣipraṃ yatra nemir aśīryata /
SkPur, 5, 66.3 sa dehabhedamāsādya sāyujyaṃ brahmaṇo vrajet //
SkPur, 11, 8.1 atha sa vrajamānastu vyāghreṇābhīṣito dvijaḥ /
SkPur, 20, 63.2 na hiṃsati tathā tasmāditastāta vrajāmyaham //
SkPur, 20, 64.2 na pratīkṣati vai mṛtyuriti buddhvā śamaṃ vraja //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 1.2 na vrajen na viśecchaktir marudrūpā vikāsite /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.5 sa svacchandapade yuktaḥ svacchandasamatāṃ vrajet /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 5.2 tvaṃ kañcuke śīryamāṇe nije'smin dehe heye mūḍhatāṃ mā vrajethāḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 1.1 bhāve tyakte niruddhā cinnaiva bhāvāntaraṃ vrajet /
Tantrasāra
TantraS, Trayodaśam āhnikam, 36.0 devīcakrāgragaṃ tyaktakramaḥ khecaratāṃ vrajet //
Tantrāloka
TĀ, 1, 51.1 vikalpayuktacitastu piṇḍapātācchivaṃ vrajet /
TĀ, 1, 90.1 paraṃ śivaṃ tu vrajati bhairavākhyaṃ japādapi /
TĀ, 3, 96.1 trikoṇadvitvayogena vrajataḥ ṣaḍarasthitim /
TĀ, 3, 180.2 yonirūpeṇa tasyāpi yoge kṣobhāntaraṃ vrajet //
TĀ, 4, 73.1 ākasmikaṃ vrajedbodhaṃ kalpitākalpito hi saḥ /
TĀ, 5, 23.1 hṛdayākhye mahākuṇḍe jājvalan sphītatāṃ vrajet /
TĀ, 5, 36.2 visṛjaṃśca tato bhūyaḥ śaśvadbhairavatāṃ vrajet //
TĀ, 5, 109.1 yogī viśettadā tattaccakreśatvaṃ haṭhādvrajet /
TĀ, 8, 5.2 anusaṃdadhadeva drāg yogī bhairavatāṃ vrajet //
TĀ, 12, 8.2 yadvā kiṃcitkvacitpaśyettatra tanmayatāṃ vrajet //
TĀ, 16, 251.2 tadyogāddaiśikasyāpi vikalpaḥ śivatāṃ vrajet //
TĀ, 19, 1.2 tatkṣaṇāccopabhogādvā dehapāte śivaṃ vrajet /
TĀ, 19, 3.1 śivaṃ vrajedityartho 'tra pūrvāparavivecanāt /
TĀ, 19, 4.2 tatra mande 'tha gurvādisevayāyuḥ kṣayaṃ vrajet //
TĀ, 19, 22.2 utkramyordhvanimeṣeṇa śiṣya itthaṃ paraṃ vrajet //
TĀ, 21, 26.1 etenācchādanīyaṃ vrajati paravaśaṃ saṃmukhīnatvamādau paścād ānīyate cetsakalamatha tato 'pyadhvamadhyādyatheṣṭam /
TĀ, 21, 31.2 na tadā mucyate dehāddehānte tu śivaṃ vrajet //
TĀ, 21, 60.1 śāṭhyaṃ tatra na kāryaṃ ca tatkṛtvādho vrajecchiśuḥ /
TĀ, 21, 60.2 na punaḥ kīrtayettasya pāpaṃ kīrtayitā vrajet //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 12.1 ihaloke daridraḥ syānmṛte śūkaratāṃ vrajet /
ToḍalT, Navamaḥ paṭalaḥ, 30.2 anāhate mahāpadme japād brahmapuraṃ vrajet //
Ānandakanda
ĀK, 1, 3, 56.2 punaḥ saṃsthāpayetsvānte sevāyai svagurorvrajet //
ĀK, 1, 3, 109.2 evaṃ niṣkalarūpaṃ taṃ dhyātvā tanmayatāṃ vrajet //
ĀK, 1, 5, 51.1 tenāśrāntagatir devi yojanānāṃ śataṃ vrajet /
ĀK, 1, 6, 56.2 jalena jalarūpī syātsthalena sthalatāṃ vrajet //
ĀK, 1, 6, 61.2 mūtreṇa tasya spṛṣṭaṃ tu vaṅgaṃ vrajati tāratām //
ĀK, 1, 6, 69.2 evaṃ jīvanmahākalpaṃ pralayānte śivaṃ vrajet //
ĀK, 1, 9, 78.1 mahābalo mahātejā vāksiddhaḥ siddhatāṃ vrajet /
ĀK, 1, 10, 49.1 tathā bhūdharapākaśca yāvatkaṭhinatāṃ vrajet /
ĀK, 1, 10, 70.1 kurvīta pūrvavat sarvaṃ yāvat kaṭhinatāṃ vrajet /
ĀK, 1, 10, 132.2 mahākalpāntakāle'pi vināśaṃ na vrajeddhruvam //
ĀK, 1, 11, 23.1 tejastattvarasaṃ paścātkṣipettanmāṃsatāṃ vrajet /
ĀK, 1, 12, 30.1 dṛśyate praviśettatra pūrvāsyaśca tato vrajet /
ĀK, 1, 12, 31.2 gṛhītvā bandhayedvastre tadvastraṃ raktatāṃ vrajet //
ĀK, 1, 12, 37.1 dugdhāntaḥ prakṣipettāṃśca tatkṣīraṃ kṛṣṇatāṃ vrajet /
ĀK, 1, 12, 42.1 vrajetkharjūravṛkṣo'sti kṛṣṇavarṇaḥ phalānvitaḥ /
ĀK, 1, 12, 53.2 vartulaṃ śatahastaṃ tu chidraṃ tasyāpyadho vrajet //
ĀK, 1, 12, 78.2 saṃmiśrya nikṣipedvaṅge drute tattāratāṃ vrajet //
ĀK, 1, 12, 94.2 tataḥ paścimadigbhāge vrajettīrtvā mahānadīm //
ĀK, 1, 12, 95.2 triyojanaṃ vrajettatra vibhīr eko 'vikalpakaḥ //
ĀK, 1, 12, 108.1 vrajedudīcīdigbhāge tatsaro yojanārdhake /
ĀK, 1, 12, 113.2 sarasastasya bhāge ca paścime yojanaṃ vrajet //
ĀK, 1, 12, 118.2 samuccaranmahāmantraṃ vrajettatraiva sādhakaḥ //
ĀK, 1, 12, 120.1 tasmāddakṣiṇadigdvāre vrajedbhītikaraṃ param /
ĀK, 1, 12, 123.2 atha vrajet pūrvadiśo dvāraṃ tatra gaṇādhipam //
ĀK, 1, 12, 163.1 vrajed ghaṇṭāpathenaiva tasya pūrvottare sudhīḥ /
ĀK, 1, 13, 34.1 tanmūtramalayogena tāmraṃ kāñcanatāṃ vrajet /
ĀK, 1, 13, 38.2 tasya dehalayo nāsti hyadṛśyaḥ śivatāṃ vrajet //
ĀK, 1, 15, 514.2 ghṛtena bharjayetkandaṃ śuddhakoṣṭhaḥ kuṭīṃ vrajet //
ĀK, 1, 16, 104.1 drutaṃ pātragataṃ nāgaṃ cālayed bhasmatāṃ vrajet /
ĀK, 1, 19, 97.2 snigdhān guṇāṃśca kṣapayetkaphastasmātkṣayaṃ vrajet //
ĀK, 1, 19, 182.2 rogā bhavanti tasmāttacchīlatyāgau śanairvrajet //
ĀK, 1, 20, 48.1 yathāgnitvaṃ vrajet kāṣṭhaḥ kīṭo bhramaratāṃ yathā /
ĀK, 1, 20, 76.1 vāyunā manasā sārdhaṃ madhyanāḍyā vrajecchive /
ĀK, 1, 20, 174.1 dhyātvātmānaṃ sarvagataṃ mokṣaṃ vrajati saṃyamī /
ĀK, 1, 20, 189.2 kṣiptaṃ vrajettanmayatvaṃ tathā brahmaṇi līyate //
ĀK, 1, 23, 70.1 pacellaghupuṭairevaṃ caturbhirbhasmatāṃ vrajet /
ĀK, 1, 23, 427.1 trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet /
ĀK, 1, 23, 433.1 anena vidhinā devi nāgaḥ sindūratāṃ vrajet /
ĀK, 1, 23, 471.2 tāraṃ ca tena mārgeṇa niṣiktaṃ hematāṃ vrajet //
ĀK, 1, 23, 537.1 krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet /
ĀK, 1, 23, 581.1 ṣaṇmāsopaprayogeṇa hyajarāmaratāṃ vrajet /
ĀK, 1, 23, 584.2 abaddhaṃ jārayedyastu kṣīyamāṇaḥ kṣayaṃ vrajet //
ĀK, 1, 23, 705.1 vāpayecca prayatnena yāvatkaṭhinatāṃ vrajet /
ĀK, 1, 23, 732.2 susūkṣmā ravakā bhūtvā hyekībhāvaṃ vrajanti ca //
ĀK, 1, 24, 60.2 śodhayettaṃ prayatnena yāvannirmalatāṃ vrajet //
ĀK, 1, 24, 66.1 hemārdhamilitaṃ taṃ tu mātṛkāsamatāṃ vrajet /
ĀK, 1, 26, 106.1 ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet /
ĀK, 2, 2, 13.2 dāhe śvetāsitaṃ śvetaṃ nikaṣe laghu ca vrajet //
ĀK, 2, 2, 31.1 amlapiṣṭena puṭayeddhema nirjīvatāṃ vrajet /
ĀK, 2, 8, 116.2 jānumadhye sthitaṃ yāmaṃ tad vajraṃ mṛdutāṃ vrajet //
ĀK, 2, 8, 124.1 taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet /
ĀK, 2, 8, 126.2 veṣṭitaṃ jānumadhyasthaṃ dinānte mṛdutāṃ vrajet //
ĀK, 2, 8, 135.1 amlabhāṇḍagataṃ secyaṃ saptāhād dravatāṃ vrajet /
ĀK, 2, 8, 184.1 kṣiptvā ruddhvā puṭedevaṃ saptadhā bhasmatāṃ vrajet /
ĀK, 2, 8, 193.1 saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet /
ĀK, 2, 9, 63.2 gandharvetyuditā sā hi tayā bandhaṃ raso vrajet //
Āryāsaptaśatī
Āsapt, 2, 233.1 chāyāgrāhī candraḥ kūṭatvaṃ satatam ambujaṃ vrajati /
Āsapt, 2, 250.1 tvam alabhyā mama tāvan moktum aśaktasya saṃmukhaṃ vrajataḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 5.2 atibālo hy asaṃpūrṇasarvadhātuḥ striyo vrajan /
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 6.2 spṛṣṭamāśu viśīryeta tathā vṛddhaḥ striyo vrajan iti //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 2.0 vrajeccābhyadhikam iti punaḥ punargacchet vyajyate iti vā pāṭhaḥ tatrāpi bhūyo gamanena nārīṣu puṃstvena vyajyate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 43.1, 19.0 saṃvidaṃ vimṛśann āste sa lokottaratāṃ vrajet //
Śukasaptati
Śusa, 2, 5.1 buddhirasti yadaiṣā te vraja subhru parāntikam /
Śusa, 13, 1.3 vraja devi sukhaṃ bhuṅkṣva ardhabhukte patau yathā /
Śusa, 15, 6.23 evaṃ cet śriyādevīvatkartuṃ jānāsi tadā vraja /
Śusa, 21, 1.2 vraja devi na doṣo 'sti vrajatāṃ sarvakarmasu /
Śusa, 21, 1.2 vraja devi na doṣo 'sti vrajatāṃ sarvakarmasu /
Śusa, 21, 6.2 vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ /
Śusa, 26, 3.1 ato ruṣṭo vrajati /
Śusa, 27, 2.17 uktaśca hataka anena pauruṣeṇa kṣayaṃ vrajasi /
Śusa, 28, 1.3 kṛśodari vrajādya tvaṃ yadi jānāsi bhāṣitum /
Śāktavijñāna
ŚāktaVij, 1, 15.2 bodhayitvā vrajed āśu padaṃ cānāśritaṃ śivam //
ŚāktaVij, 1, 28.1 yatra viśramaṇaṃ śaktermanastatra layaṃ vrajet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 69.1 marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim /
ŚdhSaṃh, 2, 11, 93.2 ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 11.2 vajrābhrakaṃ tu vahnisthaṃ na kvacidvikṛtiṃ vrajet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 10.0 evamiti gajapuṭavidhānādinā balāprabhṛtīnāṃ pañcadravyāṇāṃ dravaiḥ kṛtvā pratyekena trivelaṃ marditaṃ pañcād vahnau puṭitaṃ cābhrakaṃ mṛtiṃ vrajed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 24.0 tacchuddhaṃ śuddhatāṃ vrajediti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 25.0 nanu pūrvaṃ yacchuddhaṃ syāttatkathaṃ paścācchuddhatāṃ vrajedityatra śuddhaśabdadvayaṃ ca kimartham ucyate pūrvaṃ śilājatupiṇḍaṃ dhūpādinā saṃśodhya paścādanena vidhinā śodhayedityadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 73.1 mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet /
Abhinavacintāmaṇi
ACint, 1, 53.1 draveṇa yāvad vā dravyam ekībhūyārdratāṃ vrajet /
Bhāvaprakāśa
BhPr, 6, 8, 121.2 vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet //
Caurapañcaśikā
CauP, 1, 15.2 ākṛṣṭahemarucirāmbaram utthitāyā lajjāvaśāt karaghṛtaṃ ca tato vrajantyāḥ //
Gheraṇḍasaṃhitā
GherS, 3, 26.1 evaṃ nityaṃ samabhyāsāllambikā dīrghatāṃ vrajet /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 98.2 bhuktveha bhogān vividhān śivalokaṃ vrajed asau //
GokPurS, 3, 30.2 mahat puṇyaṃ puṇyakṛtāṃ variṣṭhaṃ snātās tasmin nākapṛṣṭhaṃ vrajanti //
GokPurS, 11, 4.1 na vyayaṃ kṛtavān so 'pi deśād deśaṃ vrajann api /
Gorakṣaśataka
GorŚ, 1, 48.2 sūcīvad guṇam ādāya vrajaty ūrdhvaṃ suṣumṇayā //
GorŚ, 1, 70.2 vrajaty ūrdhvaṃ hṛtaḥ śaktyā niruddho yonimudrayā //
Haribhaktivilāsa
HBhVil, 1, 102.3 tāv ubhau narakaṃ ghoraṃ vrajataḥ kālam akṣayam //
HBhVil, 1, 110.2 arir mitraṃ viṣṃ pathyam adharmo dharmatāṃ vrajet /
HBhVil, 2, 203.3 ekādaśyām upoṣyātha snātvā devālayaṃ vrajet //
HBhVil, 3, 24.2 puruṣas tam ajaṃ nityaṃ vrajāmi śaraṇaṃ harim //
HBhVil, 3, 69.3 saṃkalpitārthapradam ādidevaṃ smṛtvā vrajen muktipadaṃ manuṣyaḥ //
HBhVil, 3, 136.1 aruṇodayavelāyāṃ nirmālyaṃ śalyatāṃ vrajet /
HBhVil, 3, 169.3 na garteṣu sasattveṣu na tiṣṭhan na vrajann api //
HBhVil, 3, 247.2 prātaḥsnānena niṣpāpo naro na nirayaṃ vrajet //
HBhVil, 3, 270.3 snātakaṃ taṃ tu tat tīrtham abhiśapya kṣaṇād vrajet //
HBhVil, 4, 250.3 rahitaḥ sarvadharmebhyaḥ pracyuto narakaṃ vrajet //
HBhVil, 4, 350.3 yan no 'tītya vrajed viṣṇuṃ śiṣyo bhaktyā gurau dhruvan //
HBhVil, 4, 366.2 avaiṣṇavopadiṣṭena mantreṇa nirayaṃ vrajet /
HBhVil, 5, 115.3 samupetya ramāṃ prathīyasīṃ punar ante haritāṃ vrajaty asau //
HBhVil, 5, 142.2 sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca sumahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ /
Haṃsadūta
Haṃsadūta, 1, 9.2 ato'haṃ duḥkhārtā śaraṇam avalā tvāṃ gatavatī na bhikṣā satpakṣe vrajati hi kadācid viphalatām //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 77.2 evam abhyāsayogena rājayogapadaṃ vrajet //
HYP, Tṛtīya upadeshaḥ, 43.2 vrajaty ūrdhvaṃ hṛtaḥ śaktyā nibaddho yonimudrayā //
HYP, Tṛtīya upadeshaḥ, 68.2 daṇḍāhatā bhujaṃgīva niśvasya ṛjutāṃ vrajet //
HYP, Tṛtīya upadeshaḥ, 69.1 bilaṃ praviṣṭeva tato brahmanāḍyantaraṃ vrajet /
HYP, Tṛtīya upadeshaḥ, 118.2 jahāti tasmāt prāṇo'yaṃ suṣumṇāṃ vrajati svataḥ //
HYP, Caturthopadeśaḥ, 14.1 citte samatvam āpanne vāyau vrajati madhyame /
HYP, Caturthopadeśaḥ, 82.2 tatra cittaṃ sthirīkuryād yāvat sthirapadaṃ vrajet //
Janmamaraṇavicāra
JanMVic, 1, 58.1 ekarātroṣitaṃ retaḥ siktaṃ kalilatāṃ vrajet /
JanMVic, 1, 120.1 āsanaṃ śayanaṃ puṃsāṃ daśabhir daśabhir vrajet //
JanMVic, 1, 143.0 ity upakramya tatkṣaṇād vopabhogād vā dehapāte śivaṃ vrajet //
JanMVic, 1, 153.2 vrajed āyatanaṃ naiva sa phalaṃ kiṃcid aśnute //
JanMVic, 1, 163.2 śarīram evāyatanaṃ nānyad āyatanaṃ vrajet /
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 28, 1.0 śeṣamudakaṃ pārśvadeśe nikṣipya yat te krūraṃ yadāsthitaṃ tacchundhasveti mantreṇa tato patnī yathārthaṃ vrajati //
Kokilasaṃdeśa
KokSam, 1, 9.1 yāvatkālaṃ mahitapatagādhīśa kārye niyoktuṃ saṅkocaṃ me vrajati rasanā saṃdidikṣormṛgākṣyāḥ /
KokSam, 1, 18.1 uḍḍīyāsmād bakulasarasāt sa tvamudyānadeśāt prādakṣiṇyād vraja parisare puṇyamekāmravṛkṣam /
KokSam, 1, 55.1 itthaṃ stutvā bahirupavanopāntamākandaśṛṅge yāvadbhānurvrajati caramaṃ bhūdharaṃ tāvadāssva /
KokSam, 1, 63.2 deśāddeśaṃ vrajasi kutukottānamugdhānanānāṃ vāmākṣīṇāṃ nayanaculakaiḥ sādaraṃ pīyamānaḥ //
KokSam, 1, 70.1 brahmābhyāsapraśamitakalīn prāpya dīprān prakāśān śvetāraṇyaṃ vraja bahumataṃ dhāma mṛtyuñjayasya /
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 15.3 dhmāto druto bhavetkhoṭas tv āhataścūrṇatāṃ vrajet //
MuA zu RHT, 3, 4.2, 4.2 ityetā vikriyā jñeyā aṣṭabhiḥ ṣaṇḍhatāṃ vrajet //
MuA zu RHT, 4, 18.2, 5.0 cāritaṃ yat taddravati taddrutaṃ rase vrajati pṛthaktvāt saṃ milati nātrasandehaḥ niḥ saṃdigdhamiva //
MuA zu RHT, 18, 55.2, 5.0 punaryāvannirutthabhāvaṃ aśīratvaṃ vrajet tāvanmṛditapuṭitaṃ marditapācitaṃ kuryād ityarthaḥ //
MuA zu RHT, 19, 34.2, 5.2 baddho yaḥ khoṭatāṃ yāto dhmāto dhmātaḥ kṣayaṃ vrajet /
MuA zu RHT, 19, 66.2, 12.0 hemnā vā rajatena vāpi sahito dhmāto vrajatyekatāmakṣīṇo niviḍo guḍaśca guṭikāḥ karoti dīrghojjvalāḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 56.2 jvaraṃ śaityaṃ vepathorvā sambandhaṃ vrajati drutam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 57.2 sarve te narakaṃ yānti kākayoniṃ vrajanti ca //
ParDhSmṛti, 1, 67.2 vedākṣaravicāreṇa śūdraś cāṇḍālatāṃ vrajet //
ParDhSmṛti, 4, 17.2 āyuṣyaṃ harate bhartuḥ sā nārī narakaṃ vrajet //
ParDhSmṛti, 5, 8.2 yāṃ diśaṃ vrajate somas tāṃ diśaṃ vāvalokayet //
ParDhSmṛti, 8, 6.2 prāyaścittī bhavet pūtaḥ kilbiṣaṃ parṣadi vrajet //
Rasakāmadhenu
RKDh, 1, 1, 174.1 mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet /
RKDh, 1, 1, 174.3 mūṣābandhaḥ prakartavyo dhamanādvajratāṃ vrajet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 69.2, 3.3 dinaṃ saṃsveditaḥ sūto niyamāt sthiratāṃ vrajet //
RRSBoṬ zu RRS, 11, 71.2, 3.0 dhmāto dhmātaḥ bhastrayā punaḥ punar ādhmāpita ityarthaḥ kṣayaṃ vrajet dravyāntareṇa saha ekībhāvāt adarśanatāṃ gacchedityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 18.0 tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati //
RRSṬīkā zu RRS, 10, 16.3, 6.2 tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat //
RRSṬīkā zu RRS, 11, 71.2, 2.4 tābhir viliptamūṣāyāṃ dhamanāt khoṭatāṃ vrajet //
RRSṬīkā zu RRS, 11, 71.2, 13.2 dhmāto druto bhavet khoṭa āhataścūrṇatāṃ vrajet /
RRSṬīkā zu RRS, 11, 92.2, 5.0 tānyeva lakṣaṇāny āha dhmāto vrajatyekatām ityādinā //
Rasasaṃketakalikā
RSK, 1, 35.2 kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet //
RSK, 2, 8.2 triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet //
RSK, 4, 101.1 ūrdhvaliṅgaḥ sadā tiṣṭhellalanāmakṣayaṃ vrajet /
Rasataraṅgiṇī
RTar, 2, 50.1 draveṇa yāvatā dravyaṃ cūrṇitaṃ tvārdratāṃ vrajet /
Rasārṇavakalpa
RAK, 1, 81.1 hemārddhamilite hemamātrikā samatāṃ vrajet /
RAK, 1, 321.1 ṣaṇmāsasya prayogena ajarāmaratāṃ vrajet /
RAK, 1, 391.2 tālakaṃ pācayettāvad yāvannirgandhatāṃ vrajet //
RAK, 1, 402.2 tālakaṃ pācayettāvadyāvannirgandhatāṃ vrajet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 54.2 so 'nantapuṇyabhāgī syānmṛto brahmapuraṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 9, 50.2 vrajanti saṃsāramanādibhāvaṃ tyaktvā ciraṃ mokṣapadaṃ viśuddham //
SkPur (Rkh), Revākhaṇḍa, 10, 58.2 trikālam ambhaḥ pravigāhya bhaktyā devaṃ samabhyarcya śivaṃ vrajanti //
SkPur (Rkh), Revākhaṇḍa, 11, 61.2 japa pañcākṣarīṃ vidyāṃ vraja sthānaṃ ca vāñchitam //
SkPur (Rkh), Revākhaṇḍa, 20, 64.2 tatastasya kṣaye jāte kākayoniṃ vrajetpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 94.2 saṅkaṭe 'bhyupagacchanti vrajantamekagāminam //
SkPur (Rkh), Revākhaṇḍa, 37, 22.1 devatīrthasya caritaṃ devalokaṃ vrajanti te //
SkPur (Rkh), Revākhaṇḍa, 50, 12.2 teṣāṃ yaddīyate dānaṃ sarvamakṣayatāṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 51, 14.2 śrāddhadastu vrajet tatra yatra devo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 18.3 sakṛtpiṇḍodakenaiva naro nirmalatāṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 60, 69.3 mārtaṇḍagrahaṇe prāpte ye vrajanti ṣaḍānana /
SkPur (Rkh), Revākhaṇḍa, 60, 72.2 saṃkrāntau grahaṇe 'māyāṃ ye vrajanti jitendriyāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 27.2 utthitaścāpyasau daityo vrajate vṛṣapṛṣṭhataḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 31.2 yatrayatra vrajeddevo bhayātsaha divaukasaiḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 56.1 ye dadante paraṃ bhaktyā te vrajanti triviṣṭapam /
SkPur (Rkh), Revākhaṇḍa, 72, 62.2 satyaṃ te svargādāyātāḥ svarge vāsaṃ vrajanti te //
SkPur (Rkh), Revākhaṇḍa, 83, 17.3 śravaṇājjanmajanitaṃ dviguṇaṃ kīrtanād vrajet //
SkPur (Rkh), Revākhaṇḍa, 85, 87.1 ye vrajanti mahātmānaḥ saṅgame suradurlabhe /
SkPur (Rkh), Revākhaṇḍa, 90, 75.2 vaiṣṇavīṃ bhāvanāṃ kṛtvā jaleśaṃ tu vrajeta vai //
SkPur (Rkh), Revākhaṇḍa, 90, 107.1 tānsukhena vyatikramya dharmarājālayaṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 90, 115.1 vrajanti vaiṣṇavaṃ lokaṃ dattvā pādaṃ yamopari /
SkPur (Rkh), Revākhaṇḍa, 94, 1.2 tasyaivānantaraṃ rājannanditīrthaṃ vrajecchubham /
SkPur (Rkh), Revākhaṇḍa, 98, 33.1 sa gatvā bhāskaraṃ lokaṃ rudraloke śubhe vrajet /
SkPur (Rkh), Revākhaṇḍa, 98, 34.2 etadvrajati yastīrthaṃ prabhāsaṃ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 103, 82.2 yonivāse mahāprājñi devā naiva vrajanti ca //
SkPur (Rkh), Revākhaṇḍa, 106, 12.1 dehapāte vrajet svargam ityevaṃ śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 142, 42.1 pratyuvācācyutaṃ kruddhas tiṣṭha tiṣṭheti mā vraja /
SkPur (Rkh), Revākhaṇḍa, 154, 7.1 tena puṇyena pūtātmā prāṇatyāgāddivaṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 159, 16.2 annaṃ paryuṣitaṃ vipre dadānaḥ klībatāṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 159, 25.1 vrajeddevalako rājanyoniṃ cāṇḍālasaṃjñitām /
SkPur (Rkh), Revākhaṇḍa, 159, 95.1 evaṃ kṛte naraśreṣṭha na janturnarakaṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 159, 101.2 vimuktā narakairduḥkhaiḥ śivalokaṃ vrajanti te //
SkPur (Rkh), Revākhaṇḍa, 171, 17.2 kena karmavipākena iha jātyantaraṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 171, 19.2 vrajanti narake ghore yānti te tvantyajāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 176, 2.2 piṅgaleśvaramāsādya tatsarvaṃ vilayaṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 179, 11.2 mucyate sarvapāpebhyo mṛtaḥ śivapuraṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 179, 16.3 sarvānkāmānavāpnoti mṛtaḥ śivapuraṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 184, 5.2 praviśenna sadā bhītā praviṣṭāpi kṣayaṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 198, 49.1 yasyāḥ saṃsmaraṇād eva daurbhāgyaṃ pralayaṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 209, 149.1 anyathāsau kṛto lābhaḥ kṛto vrajati tān prati /
SkPur (Rkh), Revākhaṇḍa, 220, 18.2 loṭaṇeśvaram āsādya sarvaṃ vilayatāṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 220, 39.1 snātvā tatra mahātīrthe luṭhamāno vrajennaraḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 39.2 pāpakarmānyato yāti dharmakarmā vrajen nadīm //
SkPur (Rkh), Revākhaṇḍa, 221, 9.2 tena smṛto 'pi bhavatā nāvrajaṃ bhavadantike //
SkPur (Rkh), Revākhaṇḍa, 221, 12.1 śāpasya vānugrahasyāpi śaktastvatto nānyaḥ śaraṇaṃ kaṃ vrajāmi /
SkPur (Rkh), Revākhaṇḍa, 221, 14.2 niṣkarmākhilakarmāsi tvāmataḥ śaraṇaṃ vraje //
SkPur (Rkh), Revākhaṇḍa, 225, 5.1 brahmaghnī yāhi pāpiṣṭhe parityaktā gṛhādvraja //
SkPur (Rkh), Revākhaṇḍa, 227, 24.3 tadā devāśca pitaras taṃ vrajantyanu khecarāḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 26.2 vrajeddvijābhyanujñāto gṛhītvā niyamānapi //
SkPur (Rkh), Revākhaṇḍa, 227, 33.2 prāyaścittanimittaṃ ca yo vrajedyatamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 36.2 vrajecca nirupānatko vasāno vāsasī śuciḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 37.1 saṃkalpaṃ manasā kṛtvā brāhmaṇānujñayā vrajet /
SkPur (Rkh), Revākhaṇḍa, 227, 42.2 caturviṃśatisaṃkhyebhyo yojanebhyo vrajennaraḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 44.1 tanmadhye ca mahārāja yo vrajecchuddhikāṅkṣayā /
SkPur (Rkh), Revākhaṇḍa, 227, 58.1 yena yātrāṃ vrajan vetti phalamānaṃ nijārjitam /
Uḍḍāmareśvaratantra
UḍḍT, 2, 33.1 etad unmattakaraṃ cūrṇaṃ bhakṣaṇāt tatkaraṃ vrajet /
Yogaratnākara
YRā, Dh., 6.2 puṭaiśca dvādaśaiḥ paraṃ vrajanti bhasmatāṃ sadā //
YRā, Dh., 13.1 trivāraṃ vai gajapuṭe suvarṇaṃ bhasmatāṃ vrajet /
YRā, Dh., 26.2 dvitrivāramatha bhasmatāṃ vrajet pātakaugha iva śaṅkarasmṛteḥ //
YRā, Dh., 386.2 pācayedyāmamātraṃ tu jaipālaḥ śuddhatāṃ vrajet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 6, 12.0 sarvāsu gatiṣu yathā vrajanty anyathā tataḥ pratyāyanti //
ŚāṅkhŚS, 5, 6, 5.0 yena vrajeyus tenānusamiyāt //