Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Lalitavistara
Mahābhārata
Manusmṛti
Saundarānanda
Vṛddhayamasmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kṛṣiparāśara
Mṛgendratantra
Tantrasāra
Śivasūtravārtika
Abhinavacintāmaṇi
Haribhaktivilāsa
Kaṭhāraṇyaka
Rasataraṅgiṇī

Aitareyabrāhmaṇa
AB, 7, 33, 3.0 yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibac chacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti //
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
Atharvaveda (Paippalāda)
AVP, 1, 56, 4.2 jayāmitrān pra padyasva māmīṣāṃ kaṃ canoc chiṣaḥ //
AVP, 1, 90, 1.2 visalpakasyauṣadhe moc chiṣaḥ piśitaṃ cana //
AVP, 5, 9, 8.2 durṇāmnīḥ sarvāḥ saṃgatya māmuṣyoc chiṣṭa kiṃcana //
AVP, 5, 10, 10.2 mādayābhi mādayāhir ivainān pra ropayānyo 'nyasya moc chiṣan //
AVP, 10, 12, 9.2 indrāgnī enān vṛścatāṃ maiṣām uc cheṣi kaś cana //
AVP, 12, 5, 9.1 saṃ vṛścaināṃs te śuṣyantu vṛścainān mopajāṃ śiṣaḥ /
AVP, 12, 6, 4.2 idhmasyeva prakṣāyatas tasya moc cheṣi kiṃcana //
AVP, 12, 20, 9.2 sadā piśācā mriyantāṁ maiṣām uc cheṣi kaścana //
Atharvaveda (Śaunaka)
AVŚ, 2, 31, 3.2 śiṣṭān aśiṣṭān ni tirāmi vācā yathā krimīṇāṃ nakir ucchiṣātai //
AVŚ, 15, 12, 7.0 pary asyāsmiṃl loka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti //
AVŚ, 15, 12, 11.0 nāsyāsmiṃlloka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 26.1 athedhmam abhyajya pari samidhaṃ śinaṣṭi svāhākāreṇābhyādhāyāghārāv āghārayati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 5.0 pari samidhaṃ śinaṣṭi //
BaudhŚS, 4, 6, 3.0 pari samidhaṃ śinaṣṭi //
BaudhŚS, 4, 6, 21.0 pari svāhākṛtībhyaḥ saṃsrāvaṃ śinaṣṭi //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 12.0 uttareṇāgnīdhrīyaṃ pūrvāpare carmaṇī vibadhnīyur dakṣiṇena rathapathaṃ śiṣṭvā //
Gobhilagṛhyasūtra
GobhGS, 4, 8, 1.0 śravaṇāgrahāyaṇīkarmaṇor akṣatāñchiṣṭvā //
Gopathabrāhmaṇa
GB, 1, 2, 4, 8.0 taiś cet striyaṃ parāharaty anagnir iva śiṣyate //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 6, 18.1 śikhām atrāvaśinaṣṭītyekeṣām //
Jaiminīyabrāhmaṇa
JB, 1, 192, 1.0 prajāpatir yad devebhyas tanvo vyabhajat tato yā harivaty āsīt tām ātmane 'śiṃṣat //
JB, 2, 64, 18.0 yadya u vrataprado 'nucchiṣṭāśī vā syāt pari vā śiṃṣyāt tad adbhir abhyukṣya chāyāyāṃ niṣektavai brūyāt //
Kauśikasūtra
KauśS, 14, 5, 36.1 niśi nigadāyāṃ ca vidyuti śiṣṭaṃ nādhīyīta //
Khādiragṛhyasūtra
KhādGS, 1, 3, 26.1 śūrpeṇa śiṣṭān agnāv opya prāgudīcīm utkramayet ekam iṣa iti //
KhādGS, 3, 2, 6.0 śūrpeṇa śiṣṭān agnāvopyātipraṇītād anatipraṇītasyārdhaṃ gatvā nyañcau pāṇī kṛtvā namaḥ pṛthivyā iti japet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 8, 30.0 prastaramātraṃ śiṣṭvā tāvat pratiparyeti //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 3, 9.0 etenāśiṣṭam āpyate //
MS, 2, 3, 8, 21.1 yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendro apibañ śacībhiḥ /
MS, 3, 11, 7, 10.1 yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendro apibañ śacībhiḥ /
Mānavagṛhyasūtra
MānGS, 2, 11, 15.1 tūṣṇīṃ śiṣṭāḥ sthūṇā vaṃśāśca //
Taittirīyāraṇyaka
TĀ, 5, 7, 3.7 usra gharmaṃ śiṃṣosra gharmaṃ pāhi gharmāya śiṃṣety āha /
TĀ, 5, 7, 3.7 usra gharmaṃ śiṃṣosra gharmaṃ pāhi gharmāya śiṃṣety āha /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 16, 5.0 tathaivāṇor aṇīyān iti pātreṇānv apaḥ srāvayitvā śiṣṭābhiḥ sarvatra prokṣayati //
VaikhGS, 3, 22, 9.0 tacchiṣṭena puṣpādinā guhasya śeṣamiti tannāmohitvā bālam alaṃkṛtya śāntiṃ vācayitvā nivartayet //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 3, 2.0 aparigṛhīta uttarasmin parigrāhe vedyagre yūpāvaṭāya deśaṃ śiṣṭvottaravediṃ śamyayā parimimīte //
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
Vaitānasūtra
VaitS, 5, 3, 17.1 saṃ tvā hinvanti dhāyitāyibhiḥ saṃ tvā riṇanti saṃ tvā śiṣanti saṃ tvā tatakṣur iti pratipadaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 3.1 varaṇamayāni śiṣṭāni pātrāṇi //
VārŚS, 2, 1, 5, 12.1 śiṣṭān manasā dhyāyet //
VārŚS, 3, 2, 7, 49.1 yad atra śiṣṭam iti surāgrahān samavanīya dakṣiṇasmād agner dakṣiṇā trīn aṅgārān udūhya sucaryābhijuhoti /
VārŚS, 3, 2, 7, 75.1 samavanīya hotādhvaryuḥ parikrītau yad atra śiṣṭam iti bhakṣayataḥ //
Āpastambagṛhyasūtra
ĀpGS, 22, 11.1 ata eva yathārthaṃ māṃsaṃ śiṣṭvā śvo bhūte 'nvaṣṭakām //
Āpastambaśrautasūtra
ĀpŚS, 18, 12, 1.1 tathābhiṣecanīyasyokthyasya dīkṣāḥ pravardhayati yathā saṃvatsarasya daśarātre śiṣṭe daśapeyo bhaviṣyatīti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 4.1 sūktānām ekaikaṃ śiṣṭvāvaperan //
ĀśvŚS, 9, 9, 13.1 taṃ pratnatheti trayodaśānām ekām śiṣṭvāhūya dūrohaṇam rohet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 7, 7.0 tasmād vā ayam aśiṣyan purastāccopariṣṭāccādbhiḥ paridadhāti //
Ṛgveda
ṚV, 6, 75, 16.2 gacchāmitrān pra padyasva māmīṣāṃ kaṃ canoc chiṣaḥ //
Ṛgvedakhilāni
ṚVKh, 4, 5, 34.1 māsyoc chiṣo dvipadaṃ mo ca kiṃcic catuṣpadam /
Arthaśāstra
ArthaŚ, 1, 17, 45.1 śiṣyamāṇo dharmārthāv upalabhate cānutiṣṭhati ca buddhimān //
Lalitavistara
LalVis, 10, 15.1 iti hi bhikṣavo daśa dārakasahasrāṇi bodhisattvena sārdhaṃ lipiṃ śiṣyante sma /
Mahābhārata
MBh, 1, 2, 175.3 sainye ca hatabhūyiṣṭhe kiṃcicchiṣṭe suyodhanaḥ /
MBh, 1, 41, 21.9 kulatantur hi naḥ śiṣṭastvam evaikastapodhana //
MBh, 1, 57, 17.3 iṣṭapradānam uddiśya śiṣṭānāṃ paripālinīm /
MBh, 2, 57, 11.2 bhasmāpi na sa vindeta śiṣṭaṃ kvacana bhārata //
MBh, 2, 58, 7.3 abrāhmaṇāśca puruṣā rājañ śiṣṭaṃ dhanaṃ mama /
MBh, 2, 58, 29.3 śiṣṭe sati dhane rājan pāpa ātmaparājayaḥ //
MBh, 2, 63, 2.1 praviśya sā naḥ paricārair bhajasva tat te kāryaṃ śiṣṭam āveśya veśma /
MBh, 3, 2, 51.1 saṃvibhāgo hi bhūtānāṃ sarveṣām eva śiṣyate /
MBh, 3, 49, 41.2 vane nivasato rājañśiṣyante sma kadācana //
MBh, 3, 62, 11.1 athāparedyuḥ samprāpte hataśiṣṭā janāstadā /
MBh, 3, 62, 17.3 hataśiṣṭaiḥ saha tadā brāhmaṇair vedapāragaiḥ /
MBh, 3, 158, 14.1 tatas tu hataśiṣṭā ye bhīmasenena rākṣasāḥ /
MBh, 3, 188, 41.1 brāhmaṇāḥ kṣatriyā vaiśyā na śiṣyanti janādhipa /
MBh, 3, 195, 34.1 tasya putrās trayaḥ śiṣṭā yudhiṣṭhira tadābhavan /
MBh, 3, 214, 13.1 śiṣṭānām api sā devī saptarṣīṇāṃ mahātmanām /
MBh, 3, 244, 5.1 vayaṃ mṛgā dvaitavane hataśiṣṭāḥ sma bhārata /
MBh, 3, 244, 13.3 tatremā vasatīḥ śiṣṭā viharanto ramemahi //
MBh, 3, 246, 9.2 śiṣṭaṃ mātsaryahīnasya vardhatyatithidarśanāt //
MBh, 5, 71, 15.2 nāmadheyaṃ ca gotraṃ ca tad apyeṣāṃ na śiṣyate //
MBh, 7, 97, 43.1 hataśiṣṭā virudhirā bhinnamastakapiṇḍikāḥ /
MBh, 7, 139, 19.1 trigartānāṃ ca ye śūrā hataśiṣṭā mahārathāḥ /
MBh, 7, 165, 79.1 bhojānīkena śiṣṭena kaliṅgāraṭṭabāhlikaiḥ /
MBh, 7, 168, 36.1 avadhaścāpi śatrūṇām adharmaḥ śiṣyate 'rjuna /
MBh, 8, 4, 6.1 hataśiṣṭasya bhīṣmeṇa droṇena ca mahātmanā /
MBh, 8, 14, 23.1 tathety uktvārjunaḥ kṣipraṃ śiṣṭān saṃśaptakāṃs tadā /
MBh, 8, 37, 36.1 caturdaśa sahasrāṇi yāni śiṣṭāni bhārata /
MBh, 8, 42, 3.2 saṃśaptakeṣu śūreṣu kiṃcicchiṣṭeṣu bhārata //
MBh, 8, 43, 76.3 arjuno vyadhamacchiṣṭān ahitān niśitaiḥ śaraiḥ //
MBh, 8, 54, 14.1 sarvāṃs tūṇīrān mārgaṇān vānvavekṣya kiṃ śiṣṭaṃ syāt sāyakānāṃ rathe me /
MBh, 9, 1, 13.1 tasmin hate maheṣvāse hataśiṣṭāstrayo rathāḥ /
MBh, 9, 7, 35.2 māmakānāṃ pareṣāṃ ca kiṃ śiṣṭam abhavad balam //
MBh, 9, 7, 36.3 yāvaccāsīd balaṃ śiṣṭaṃ saṃgrāme tannibodha me //
MBh, 9, 22, 55.2 ṣaṭsahasrair hayaiḥ śiṣṭair apāyācchakunistataḥ //
MBh, 9, 22, 56.2 ṣaṭsahasrair hayaiḥ śiṣṭair apāyācchrāntavāhanam //
MBh, 9, 23, 1.3 aśvaiḥ saptaśataiḥ śiṣṭair upāvartata saubalaḥ //
MBh, 9, 26, 15.1 hayāḥ pañcaśatāḥ śiṣṭāḥ śakuneḥ saubalasya ca /
MBh, 9, 26, 15.2 rathānāṃ tu śate śiṣṭe dve eva tu janārdana /
MBh, 9, 27, 48.2 duryodhanaḥ kulāṅgāraḥ śiṣṭastvaṃ tasya mātulaḥ //
MBh, 9, 28, 46.1 trayaḥ kila rathāḥ śiṣṭāstāvakānāṃ narādhipa /
MBh, 9, 29, 12.2 pratirabdhāśca bhūyiṣṭhaṃ ye śiṣṭāstatra sainikāḥ //
MBh, 9, 29, 52.2 pāñcālānāṃ ca ye śiṣṭā draupadeyāśca bhārata /
MBh, 9, 64, 1.3 hataśiṣṭās tato rājan kauravāṇāṃ mahārathāḥ //
MBh, 10, 1, 63.2 vayam eva trayaḥ śiṣṭāstasminmahati vaiśase //
MBh, 10, 8, 61.3 yacca śiṣṭaṃ virāṭasya balaṃ tacca samādravat //
MBh, 10, 9, 6.2 hataśiṣṭāstrayo vīrāḥ śokārtāḥ paryavārayan /
MBh, 12, 10, 17.1 āpatkāle hi saṃnyāsaḥ kartavya iti śiṣyate /
MBh, 12, 38, 23.1 hataśiṣṭāśca rājānaḥ kṛtsnaṃ caiva samāgatam /
MBh, 12, 54, 5.1 hataśiṣṭāśca rājāno yudhiṣṭhirapurogamāḥ /
MBh, 12, 54, 7.2 uvāca pāṇḍavān sarvān hataśiṣṭāṃśca pārthivān //
MBh, 12, 54, 33.1 rājāno hataśiṣṭāstvāṃ rājann abhita āsate /
MBh, 12, 104, 36.1 ekaikam eṣāṃ niṣpiṃṣañ śiṣṭeṣu nipuṇaṃ caret /
MBh, 12, 214, 4.4 tyāgaśca saṃnatiścaiva śiṣyate tapa uttamam //
MBh, 12, 235, 10.1 saṃvibhāgo 'tra bhūtānāṃ sarveṣām eva śiṣyate /
MBh, 12, 309, 8.2 jīvite śiṣyamāṇe ca kim utthāya na dhāvasi //
MBh, 13, 93, 5.1 tyāgasyāpi ca saṃpattiḥ śiṣyate tapa uttamam /
MBh, 13, 153, 14.1 hataśiṣṭair nṛpaiścānyair nānādeśasamāgataiḥ /
MBh, 13, 153, 22.1 hataśiṣṭāśca rājānaḥ sarve ca kurujāṅgalāḥ /
MBh, 14, 28, 14.2 śarīraṃ kevalaṃ śiṣṭaṃ niśceṣṭam iti me matiḥ //
MBh, 14, 52, 18.1 pañca vai pāṇḍavāḥ śiṣṭā hatamitrā hatātmajāḥ /
MBh, 14, 59, 14.1 akṣauhiṇībhiḥ śiṣṭābhir navabhir dvijasattamaḥ /
MBh, 14, 59, 19.2 akṣauhiṇībhiḥ śiṣṭābhir vṛtaḥ pañcabhir āhave //
MBh, 14, 59, 23.2 akṣauhiṇyā nirutsāhāḥ śiṣṭayā paryavārayan //
MBh, 14, 59, 28.1 tataḥ śiṣṭena sainyena samantāt parivārya tam /
MBh, 14, 59, 32.2 yuyudhānadvitīyena pañca śiṣṭāḥ sma pāṇḍavāḥ //
MBh, 14, 91, 5.1 śiṣṭānyaṅgāni yānyāsaṃstasyāśvasya narādhipa /
MBh, 15, 44, 41.2 tasmāt putraka gaccha tvaṃ śiṣṭam alpaṃ hi naḥ prabho //
MBh, 17, 1, 26.2 śiṣṭāḥ parikṣitaṃ tvanyā mātaraḥ paryavārayan //
Manusmṛti
ManuS, 3, 41.1 itareṣu tu śiṣṭeṣu nṛśaṃsānṛtavādinaḥ /
ManuS, 11, 82.1 śiṣṭvā vā bhūmidevānāṃ naradevasamāgame /
Saundarānanda
SaundĀ, 11, 40.1 yadā bhraṣṭasya kuśalaṃ śiṣṭaṃ kiṃcinna vidyate /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 10.2 nānyaśiṣṭāṃ ca nārdrāṃ ca śaucārthaṃ mṛdam āharet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 16, 8.2 seko 'ṣṭabhāgaśiṣṭaḥ kṣaudrayutaḥ sarvadoṣakupite netre //
AHS, Utt., 39, 67.2 aṣṭāṃśaśiṣṭaṃ tatkvāthaṃ sakṣīraṃ śītalaṃ pibet //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 75.1 atītaś ca mahān adhvā śiṣyate stokam antaram /
Harivaṃśa
HV, 2, 38.1 drumakṣayam atho buddhvā kiṃcic chiṣṭeṣu śākhiṣu /
HV, 9, 78.1 tasya putrās trayaḥ śiṣṭā dṛḍhāśvo jyeṣṭha ucyate /
HV, 20, 35.1 tatra śiṣṭās tu ye devās tuṣitāś caiva ye bhārata /
Kāvyālaṃkāra
KāvyAl, 6, 32.1 sarūpaśeṣaṃ tu pumān striyā yatra ca śiṣyate /
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 41, 34.1 tataḥ pañcadaśe bhāge kiṃcicchiṣṭe kalātmake /
KūPur, 1, 41, 35.1 pibanti dvikalaṃ kālaṃ śiṣṭā tasya kalā tu yā /
KūPur, 2, 13, 44.2 na mārgānnoṣarād deśācchaucaśiṣṭāṃ parasya ca //
Liṅgapurāṇa
LiPur, 1, 39, 31.2 tasyāmevālpaśiṣṭāyāṃ siddhyāṃ kālavaśāttadā //
LiPur, 1, 40, 9.2 ekapatnyo na śiṣyanti vardhiṣyantyabhisārikāḥ //
LiPur, 1, 40, 73.2 arūpaśamayuktāstu kaliśiṣṭā hi vai svayam //
LiPur, 1, 40, 76.1 utpannāḥ kaliśiṣṭāstu prajāḥ kārtayugāstadā /
LiPur, 1, 56, 14.1 tataḥ pañcadaśe bhāge kiṃcicchiṣṭe kalātmake /
LiPur, 1, 56, 15.1 pibanti dvikalaṃ kālaṃ śiṣṭā tasya kalā tu yā /
Matsyapurāṇa
MPur, 47, 68.1 prasahya hatvā śiṣṭāṃstu pātālaṃ prāpayāmahe /
MPur, 47, 247.1 tasminneva yuge kṣīṇe saṃdhyāśiṣṭe bhaviṣyati /
MPur, 110, 17.1 prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ /
MPur, 126, 68.1 pibanti dvikalaṃ kālaṃ śiṣṭāstāstu kalāstu yāḥ /
MPur, 144, 84.1 evaṃ kṣayaṃ gamiṣyanti hyalpaśiṣṭāḥ prajāstadā /
MPur, 144, 85.2 tato varṣaśatasyānte alpaśiṣṭāḥ striyaḥ sutāḥ //
MPur, 144, 90.1 kaliśiṣṭeṣu teṣvevaṃ jāyante pūrvavatprajāḥ /
MPur, 144, 93.1 utpannāḥ kaliśiṣṭeṣu prajāḥ kārtayugāstathā /
MPur, 145, 20.1 atha śiṣṭānpravakṣyāmi sādhūnatha tataśca vai /
MPur, 150, 240.1 prāpatatsve rathe bhagne visaṃjñaḥ śiṣṭajīvitaḥ /
MPur, 154, 127.1 na lakṣayāmaḥ śailendra śiṣyate kandarodarāt /
Nāradasmṛti
NāSmṛ, 2, 13, 32.1 yacchiṣṭaṃ pitṛdāyebhyo dattvarṇaṃ paitṛkaṃ ca yat /
Suśrutasaṃhitā
Su, Cik., 9, 31.1 śiṣṭau ca vipacedbhūya etaiḥ ślakṣṇaprapeṣitaiḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.2 śiṣyate pariśiṣyata iti śeṣaḥ /
STKau zu SāṃKār, 5.2, 3.3 sa eva viṣayatayā yasyāstyanumānasya taccheṣavad yad āhuḥ prasaktapratiṣedhe 'nyatrāprasaṅgācchiṣyamāṇe saṃpratyaya iti /
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Viṣṇupurāṇa
ViPur, 1, 15, 5.1 drumakṣayam atho dṛṣṭvā kiṃcicchiṣṭeṣu śākhiṣu /
ViPur, 2, 12, 11.1 śeṣe pañcadaśe bhāge kiṃcicchiṣṭe kalātmake /
ViPur, 2, 12, 12.1 pibanti dvikalaṃ somaṃ śiṣṭā tasya kalā tu yā /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 11.2 śākānnaśiṣṭam upayujya yatastrilokīṃ tṛptām amaṃsta salile vinimagnasaṅghaḥ //
BhāgPur, 10, 3, 25.2 vyakte 'vyaktaṃ kālavegena yāte bhavānekaḥ śiṣyate 'śeṣasaṃjñaḥ //
BhāgPur, 11, 19, 16.2 punas tatpratisaṃkrāme yac chiṣyeta tad eva sat //
Kṛṣiparāśara
KṛṣiPar, 1, 12.3 bhāgaśiṣṭo nṛpo jñeyo nṛpamantrī caturthakaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 5.2 anenānumitiḥ śiṣṭahetoḥ sthūladhiyāmapi //
MṛgT, Vidyāpāda, 5, 8.2 bhavantyetāni liṅgāni kiṃcicchiṣṭe ca dehinām //
Tantrasāra
TantraS, 10, 16.0 vijñānākalaparyantam ātmakalā īśāntaṃ vidyākalā śiṣṭaṃ śivakalā iti tritattvavidhiḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 10.1 anusyūtiḥ parānandarūpā syād iti śiṣyate /
ŚSūtraV zu ŚSūtra, 1, 20.1, 13.0 yoginaḥ sāvadhānasya bhavatīty eva śiṣyate //
ŚSūtraV zu ŚSūtra, 2, 7.1, 2.0 bhavaty uktaguroḥ prītāt sādhakasyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 2, 10.1, 6.0 avadhāne 'valiptasya sādhakasyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 4.1, 5.0 dāhādyāmarśayuktyā vā dhyātavya iti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 5.1, 1.0 bhāvanīyāni yuktena sādhakeneti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 15.1, 3.0 yoginā sāvadhānena kartavyam iti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 18.1, 4.0 vināśo mūlavidhvaṃso bhavaty asyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 24.1, 6.0 tadaikyasampatpūrṇatvaṃ yogīndrasyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 39.1, 1.0 anuprāṇanam ity etad ādadyād iti śiṣyate //
Abhinavacintāmaṇi
ACint, 1, 54.2 jale 'ṣṭaguṇite sādhyaṃ pādaśiṣṭaṃ ca gṛhyate //
Haribhaktivilāsa
HBhVil, 3, 324.1 śiṣṭaṃ tac cāstramantreṇādāyāmbho dakṣapāṇinā /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 71.0 gharmāya śinkṣvety apavartayati //
Rasataraṅgiṇī
RTar, 2, 58.1 lohādīnāṃ mṛtānāṃ vai śiṣṭadoṣāpanuttaye /