Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Haṭhayogapradīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 10, 6.0 sarvato yajñasya peśasā śobhate ya evaṃ veda //
Atharvaveda (Paippalāda)
AVP, 4, 10, 4.1 adbhir ātmānaṃ tanvaṃ śumbhamānā gṛhān prehi mahiṣī bhavāsi /
AVP, 4, 39, 4.2 yasmai śukraḥ pavate brahmaśumbhitaḥ sa no muñcatv aṃhasaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 24, 4.2 yasmai śukraḥ pavate brahmaśumbhitaḥ sa no muñcatv aṃhasaḥ //
AVŚ, 5, 12, 5.1 vyacasvatīr urviyā vi śrayantāṃ patibhyo na janayaḥ śumbhamānāḥ /
AVŚ, 6, 54, 1.1 idaṃ tad yuja uttaram indraṃ śumbhāmy aṣṭaye /
AVŚ, 6, 115, 3.2 pūtaṃ pavitreṇevājyaṃ viśve śumbhantu mainasaḥ //
AVŚ, 7, 106, 1.2 tataḥ pāhi tvaṃ naḥ pracetaḥ śubhe sakhibhyo amṛtatvam astu naḥ //
AVŚ, 8, 2, 17.2 śubhaṃ mukhaṃ mā na āyuḥ pra moṣīḥ //
AVŚ, 11, 1, 14.1 emā agur yoṣitaḥ śumbhamānā ut tiṣṭha nāri tavasaṃ rabhasva /
AVŚ, 12, 2, 40.2 āpo mā tasmācchumbhantvagneḥ saṃkasukāc ca yat //
AVŚ, 12, 3, 13.2 yad vā dāsy ārdrahastā samaṅkta ulūkhalaṃ musalaṃ śumbhatāpaḥ //
AVŚ, 12, 3, 21.2 etāṃ tvacaṃ lohinīṃ tāṃ nudasva grāvā śumbhāti malaga iva vastrā //
AVŚ, 12, 3, 26.2 śuddhāḥ satīs tā u śumbhanta eva tā naḥ svargam abhi lokaṃ nayantu //
AVŚ, 14, 1, 28.2 sūryāyāḥ paśya rūpāṇi tāni brahmota śumbhati //
AVŚ, 14, 1, 32.2 śubhaṃ yatīr usriyāḥ somavarcaso viśve devāḥ krann iha vo manāṃsi //
AVŚ, 14, 1, 53.1 tvaṣṭā vāso vyadadhāc chubhe kaṃ bṛhaspateḥ praśiṣā kavīnām /
AVŚ, 18, 3, 56.2 apāṃ payaso yat payas tena mā saha śumbhatu //
AVŚ, 18, 4, 67.1 śumbhantāṃ lokāḥ pitṛṣadanāḥ pitṛṣadane tvā loka ā sādayāmi //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 2, 31.0 devebhyaḥ śundhasva iti devebhyaḥ śumbhasva iti sikatābhir anuprakirati //
Bhāradvājaśrautasūtra
BhārŚS, 7, 3, 11.0 sikatāḥ prakirati devebhyaḥ śumbhasveti //
BhārŚS, 7, 14, 12.0 devebhyaḥ śundhasva devebhyaḥ śumbhasveti prayauti //
Jaiminigṛhyasūtra
JaimGS, 1, 18, 21.0 ādarśo 'sītyādarśa ātmānaṃ vīkṣetādarśo 'sy ā mā dṛśyāsan devamanuṣyā ubhaye śobho 'si śobhāsam ahaṃ devamanuṣyeṣu roco 'si rocāsam ahaṃ devamanuṣyeṣviti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 5, 4.1 tato haiva stomaṃ dadarśāntarikṣe vitatam bahu śobhamānam /
JUB, 4, 20, 12.1 sa tasminn evākāśe striyam ājagāma bahu śobhamānām umāṃ haimavatīm /
Jaiminīyabrāhmaṇa
JB, 1, 304, 12.0 bhūyo vai paśavaḥ paśubhiḥ samākṛtāḥ śobhanta iti //
Kāṭhakasaṃhitā
KS, 3, 6, 32.0 devebhyaś śumbhasva //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 1.21 devebhyaḥ śumbhasva /
MS, 1, 2, 16, 1.10 devebhyaḥ śumbhasva /
MS, 1, 2, 16, 3.8 devebhyaḥ śumbhasva //
MS, 2, 4, 7, 6.2 na vo dasrā upadasyanti dhenavaḥ śubhe kam anu rathā avṛtsata //
MS, 2, 6, 12, 2.2 aśūśubhanta yajñiyā ṛtena ni trito jarimāṇaṃ na ānaṭ //
MS, 3, 16, 2, 5.2 ṛṣvāḥ satīḥ kavaṣaḥ śumbhamānā dvāro devīḥ suprāyaṇā bhavantu //
MS, 3, 16, 4, 4.1 bṛhat sāma kṣatrabhṛd vṛddhavṛṣṇaṃ triṣṭubhaujaḥ śubhitam ugravīram /
Taittirīyasaṃhitā
TS, 5, 1, 11, 5.2 ṛṣvāḥ satīḥ kavaṣaḥ śumbhamānā dvāro devīḥ suprāyaṇā bhavantu //
TS, 6, 2, 7, 32.0 devebhyaḥ śumbhasveti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 4, 8.0 devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir anuprakīrya yat te krūraṃ yad āsthitam ity uttareṇottaravediṃ prokṣaṇīr ninayati punar eva tābhir avokṣed ity eke //
VaikhŚS, 10, 15, 3.0 devebhyaḥ śundhasveti tāṃ prokṣya devebhyaḥ śumbhasveti svadhitinā vapām unmṛjya devebhyaḥ kalpasvety abhimantryācchinno rāyaḥ suvīreti tām adhastād utkṛntati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 10.3 siṃhy asi sapatnasāhī devebhyaḥ śumbhasva //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 7.2 devebhyaḥ śumbhasvetītarān //
VārŚS, 1, 6, 1, 29.0 devebhyaḥ śumbhasveti sikatābhiḥ prarocayati //
VārŚS, 1, 6, 5, 27.1 devebhyaḥ śumbhasveti lohitaṃ pratyūhati //
Āpastambaśrautasūtra
ĀpŚS, 6, 25, 7.4 agne śumbhasva tanvaḥ saṃ mā rayyā sṛjety abhyaiti //
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.7 bṛhatsāma kṣatrabhṛd vṛddhavṛṣyaṃ triṣṭubha ojaḥ śubhitam ugravīram /
ĀśvŚS, 7, 7, 4.0 vaiśvānaraṃ manaseti tisraḥ pra ye śumbhante janasya gopā ity āgnimārutam //
Śatapathabrāhmaṇa
ŚBM, 10, 1, 3, 8.4 sacetaso viśve devā yajñam prāvantu naḥ śubha iti //
Ṛgveda
ṚV, 1, 21, 2.1 tā yajñeṣu pra śaṃsatendrāgnī śumbhatā naraḥ /
ṚV, 1, 22, 8.2 dātā rādhāṃsi śumbhati //
ṚV, 1, 33, 8.1 cakrāṇāsaḥ parīṇaham pṛthivyā hiraṇyena maṇinā śumbhamānāḥ /
ṚV, 1, 84, 10.2 yā indreṇa sayāvarīr vṛṣṇā madanti śobhase vasvīr anu svarājyam //
ṚV, 1, 85, 1.1 pra ye śumbhante janayo na saptayo yāman rudrasya sūnavaḥ sudaṃsasaḥ /
ṚV, 1, 87, 3.1 praiṣām ajmeṣu vithureva rejate bhūmir yāmeṣu yaddha yuñjate śubhe /
ṚV, 1, 88, 2.1 te 'ruṇebhir varam ā piśaṅgaiḥ śubhe kaṃ yānti rathatūrbhir aśvaiḥ /
ṚV, 1, 92, 10.1 punaḥ punar jāyamānā purāṇī samānaṃ varṇam abhi śumbhamānā /
ṚV, 1, 117, 5.2 śubhe rukmaṃ na darśataṃ nikhātam ud ūpathur aśvinā vandanāya //
ṚV, 1, 119, 3.1 saṃ yan mithaḥ paspṛdhānāso agmata śubhe makhā amitā jāyavo raṇe /
ṚV, 1, 120, 5.1 pra yā ghoṣe bhṛgavāṇe na śobhe yayā vācā yajati pajriyo vām /
ṚV, 1, 127, 6.3 adha smāsya harṣato hṛṣīvato viśve juṣanta panthāṃ naraḥ śubhe na panthām //
ṚV, 1, 130, 6.2 śumbhanto jenyaṃ yathā vājeṣu vipra vājinam /
ṚV, 1, 140, 6.2 ojāyamānas tanvaś ca śumbhate bhīmo na śṛṅgā davidhāva durgṛbhiḥ //
ṚV, 1, 165, 5.1 ato vayam antamebhir yujānāḥ svakṣatrebhis tanvaḥ śumbhamānāḥ /
ṚV, 2, 39, 2.2 mene iva tanvā śumbhamāne dampatīva kratuvidā janeṣu //
ṚV, 3, 5, 8.2 āpa iva pravatā śumbhamānā uruṣyad agniḥ pitror upasthe //
ṚV, 3, 26, 4.1 pra yantu vājās taviṣībhir agnayaḥ śubhe sammiślāḥ pṛṣatīr ayukṣata /
ṚV, 4, 32, 23.2 babhrū yāmeṣu śobhete //
ṚV, 5, 2, 4.1 kṣetrād apaśyaṃ sanutaś carantaṃ sumad yūthaṃ na puru śobhamānam /
ṚV, 5, 10, 4.1 ye agne candra te giraḥ śumbhanty aśvarādhasaḥ /
ṚV, 5, 22, 4.2 taṃ tvā suśipra dampate stomair vardhanty atrayo gīrbhiḥ śumbhanty atrayaḥ //
ṚV, 5, 39, 5.2 tasmā u brahmavāhase giro vardhanty atrayo giraḥ śumbhanty atrayaḥ //
ṚV, 5, 44, 5.2 dhāravākeṣv ṛjugātha śobhase vardhasva patnīr abhi jīvo adhvare //
ṚV, 5, 52, 8.2 uta sma te śubhe naraḥ pra syandrā yujata tmanā //
ṚV, 5, 55, 1.2 īyante aśvaiḥ suyamebhir āśubhiḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 2.2 utāntarikṣam mamire vy ojasā śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 3.2 virokiṇaḥ sūryasyeva raśmayaḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 4.2 uto asmāṁ amṛtatve dadhātana śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 5.2 na vo dasrā upa dasyanti dhenavaḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 6.2 viśvā it spṛdho maruto vy asyatha śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 7.2 uta dyāvāpṛthivī yāthanā pari śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 8.2 viśvasya tasya bhavathā navedasaḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 55, 9.2 adhi stotrasya sakhyasya gātana śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 57, 2.2 svaśvā stha surathāḥ pṛśnimātaraḥ svāyudhā maruto yāthanā śubham //
ṚV, 5, 57, 3.2 kopayatha pṛthivīm pṛśnimātaraḥ śubhe yad ugrāḥ pṛṣatīr ayugdhvam //
ṚV, 5, 63, 5.1 rathaṃ yuñjate marutaḥ śubhe sukhaṃ śūro na mitrāvaruṇā gaviṣṭiṣu /
ṚV, 6, 63, 6.1 yuvaṃ śrībhir darśatābhir ābhiḥ śubhe puṣṭim ūhathuḥ sūryāyāḥ /
ṚV, 6, 64, 2.2 āvir vakṣaḥ kṛṇuṣe śumbhamānoṣo devi rocamānā mahobhiḥ //
ṚV, 7, 56, 11.1 svāyudhāsa iṣmiṇaḥ suniṣkā uta svayaṃ tanvaḥ śumbhamānāḥ //
ṚV, 7, 57, 3.2 ā rodasī viśvapiśaḥ piśānāḥ samānam añjy añjate śubhe kam //
ṚV, 7, 59, 7.1 sasvaś ciddhi tanvaḥ śumbhamānā ā haṃsāso nīlapṛṣṭhā apaptan /
ṚV, 7, 72, 1.2 abhi vāṃ viśvā niyutaḥ sacante spārhayā śriyā tanvā śubhānā //
ṚV, 7, 82, 5.2 kṣemeṇa mitro varuṇaṃ duvasyati marudbhir ugraḥ śubham anya īyate //
ṚV, 7, 87, 5.2 gṛtso rājā varuṇaś cakra etaṃ divi preṅkhaṃ hiraṇyayaṃ śubhe kam //
ṚV, 7, 88, 3.2 adhi yad apāṃ snubhiś carāva pra preṅkha īṅkhayāvahai śubhe kam //
ṚV, 8, 6, 11.1 aham pratnena manmanā giraḥ śumbhāmi kaṇvavat /
ṚV, 8, 44, 12.1 agniḥ pratnena manmanā śumbhānas tanvaṃ svām /
ṚV, 8, 44, 26.2 agniṃ śumbhāmi manmabhiḥ //
ṚV, 8, 70, 2.1 indraṃ taṃ śumbha puruhanmann avase yasya dvitā vidhartari /
ṚV, 9, 2, 7.2 yābhir madāya śumbhase //
ṚV, 9, 25, 3.1 saṃ devaiḥ śobhate vṛṣā kavir yonāv adhi priyaḥ /
ṚV, 9, 36, 4.1 śumbhamāna ṛtāyubhir mṛjyamāno gabhastyoḥ /
ṚV, 9, 38, 3.2 yābhir madāya śumbhate //
ṚV, 9, 40, 1.2 śumbhanti vipraṃ dhītibhiḥ //
ṚV, 9, 43, 2.1 taṃ no viśvā avasyuvo giraḥ śumbhanti pūrvathā /
ṚV, 9, 62, 6.1 ād īm aśvaṃ na hetāro 'śūśubhann amṛtāya /
ṚV, 9, 64, 5.1 śumbhamānā ṛtāyubhir mṛjyamānā gabhastyoḥ /
ṚV, 9, 69, 3.2 harir akrān yajataḥ saṃyato mado nṛmṇā śiśāno mahiṣo na śobhate //
ṚV, 9, 96, 17.1 śiśuṃ jajñānaṃ haryatam mṛjanti śumbhanti vahnim maruto gaṇena /
ṚV, 10, 21, 2.1 tvām u te svābhuvaḥ śumbhanty aśvarādhasaḥ /
ṚV, 10, 77, 1.2 sumārutaṃ na brahmāṇam arhase gaṇam astoṣy eṣāṃ na śobhase //
ṚV, 10, 95, 9.2 tā ātayo na tanvaḥ śumbhata svā aśvāso na krīḍayo dandaśānāḥ //
ṚV, 10, 107, 10.1 bhojāyāśvaṃ sam mṛjanty āśum bhojāyāste kanyā śumbhamānā /
ṚV, 10, 110, 5.1 vyacasvatīr urviyā vi śrayantām patibhyo na janayaḥ śumbhamānāḥ /
Avadānaśataka
AvŚat, 21, 4.1 atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitakuśalamūlasya taddarśanād yoniśo manasikāra utpannaḥ yathemāni padmāni utpannamātrāṇi śobhante arkaraśmiparitāpitāni mlāyanti śuṣyanti evam etad api śarīram iti /
Buddhacarita
BCar, 8, 13.2 na śobhate tena hi no vinā puraṃ marutvatā vṛtravadhe yathā divam //
Carakasaṃhitā
Ca, Indr., 9, 6.1 śarīrāntāśca śobhante śarīraṃ copaśuṣyati /
Lalitavistara
LalVis, 3, 36.2 udyānaārāmavihāramaṇḍitā kapilāhvaye śobhati janmabhūmiḥ //
LalVis, 6, 54.3 sa tasmin kūṭāgāre paryaṅkaniṣaṇṇo 'tīva śobhate sma /
LalVis, 11, 21.2 yathā śakro 'thavā brahmā śriyā tejena śobhate //
LalVis, 12, 91.1 vivṛtaḥ śobhate ārya āsanasthānacaṃkrame /
LalVis, 12, 92.1 gacchan vai śobhate ārya āgacchannapi śobhate /
LalVis, 12, 92.1 gacchan vai śobhate ārya āgacchannapi śobhate /
LalVis, 12, 92.2 sthito vātha niṣaṇṇo vā āryaḥ sarvatra śobhate //
LalVis, 12, 93.1 kathayaṃ śobhate āryastūṣṇībhūto 'pi śobhate /
LalVis, 12, 93.1 kathayaṃ śobhate āryastūṣṇībhūto 'pi śobhate /
LalVis, 12, 94.2 śobhate 'sau svatejena guṇavān guṇabhūṣitaḥ //
LalVis, 12, 95.1 sarveṇa śobhate āryo yasya pāpaṃ na vidyate /
LalVis, 12, 95.2 kiyadvibhūṣito bālaḥ pāpacārī na śobhate //
Mahābhārata
MBh, 1, 3, 100.7 śobhamānā yathā tābhyāṃ kuṇḍalābhyāṃ tasminn ahani saṃpādayasva /
MBh, 1, 64, 12.2 aśobhata vanaṃ tat tair mahendradhvajasaṃnibhaiḥ /
MBh, 1, 64, 32.4 amitātmabhiḥ suniyataiḥ śuśubhe sa tadāśramaḥ //
MBh, 1, 118, 21.3 śuśubhe puruṣavyāghro mahārhaśayanocitaḥ /
MBh, 1, 119, 30.18 jalaṃ tacchuśubhe channaṃ phullair jalaruhaistathā /
MBh, 1, 119, 43.36 jalaṃ tu śuśubhe channaṃ phullair jalaruhaistathā /
MBh, 1, 160, 26.2 vibhrājamānā śuśubhe pratimeva hiraṇmayī /
MBh, 1, 168, 20.2 aśobhata tadā tena śakreṇevāmarāvatī //
MBh, 1, 176, 16.2 samājavāṭaḥ śuśubhe bhavanaiḥ sarvato vṛtaḥ //
MBh, 1, 187, 6.1 kāmayā brūhi satyaṃ tvaṃ satyaṃ rājasu śobhate /
MBh, 1, 189, 38.1 divyair vastrair arajobhiḥ suvarṇair mālyaiścāgryaiḥ śobhamānān atīva /
MBh, 1, 192, 7.119 saputragaṇamadhyasthaḥ śuśubhe rājasattamaḥ /
MBh, 1, 199, 14.1 taiste parivṛtā vīrāḥ śobhamānā mahārathāḥ /
MBh, 1, 199, 30.2 śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā //
MBh, 1, 199, 32.3 talpaiścābhyāsikair yuktaṃ śuśubhe yodharakṣitam //
MBh, 1, 199, 33.2 āyasaiśca mahācakraiḥ śuśubhe tat purottamam //
MBh, 1, 199, 36.2 śuśubhe dhanasampūrṇaṃ dhanādhyakṣakṣayopamam /
MBh, 1, 199, 46.6 tathā prāsādamālāśca śobhante sma sahasraśaḥ /
MBh, 1, 199, 49.2 śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā /
MBh, 1, 206, 10.2 śuśubhe 'tīva tad rājan gaṅgādvāraṃ mahātmabhiḥ //
MBh, 1, 213, 18.1 sādhikaṃ tena rūpeṇa śobhamānā yaśasvinī /
MBh, 1, 216, 13.5 vinardann iva tatrasthaḥ saṃsthito mūrdhnyaśobhata //
MBh, 2, 2, 17.2 anugamyamānaḥ śuśubhe śiṣyair iva guruḥ priyaiḥ /
MBh, 2, 11, 40.2 brāhmyā śriyā dīpyamānā śuśubhe vigataklamā //
MBh, 2, 11, 61.2 abhiṣiktaḥ sa śuśubhe sāmrājyena narādhipa /
MBh, 2, 16, 18.1 sa tābhyāṃ śuśubhe rājā patnībhyāṃ manujādhipa /
MBh, 2, 19, 26.2 aśobhanta mahārāja bāhavo bāhuśālinām //
MBh, 2, 19, 40.2 satyaṃ vadata ke yūyaṃ satyaṃ rājasu śobhate //
MBh, 2, 22, 15.2 śuśubhe rathavaryo 'sau durjayaḥ sarvadhanvibhiḥ //
MBh, 2, 22, 20.2 adhiṣṭhitaḥ sa śuśubhe kṛṣṇenātīva bhārata //
MBh, 2, 32, 14.2 aśobhata sado rājan kaunteyasya mahātmanaḥ //
MBh, 2, 33, 2.2 samāsīnāḥ śuśubhire saha rājarṣibhistadā //
MBh, 2, 33, 17.2 parayā śuśubhe lakṣmyā nakṣatrāṇām ivoḍurāṭ //
MBh, 2, 53, 20.1 śuśubhe sā sabhā rājan rājabhistaiḥ samāgataiḥ /
MBh, 2, 58, 9.2 rājaputrā ime rājañ śobhante yena bhūṣitāḥ /
MBh, 3, 1, 41.3 sa taiḥ parivṛto rājā śuśubhe brahmavādibhiḥ //
MBh, 3, 39, 16.2 śuśubhe himavatpṛṣṭhe vasamāno 'rjunas tadā //
MBh, 3, 40, 5.2 aśobhata tadā rājan sa devo 'tīva bhārata //
MBh, 3, 42, 14.2 śuśubhe tārakārājaḥ sitam abhram ivāsthitaḥ //
MBh, 3, 54, 7.2 mukhāni rājñāṃ śobhante nakṣatrāṇi yathā divi //
MBh, 3, 65, 18.2 eṣā virahitā tena śobhanāpi na śobhate //
MBh, 3, 81, 149.2 śobhamāno mahārāja viṣṇulokaṃ prapadyate //
MBh, 3, 83, 108.2 tathā tvaṃ kuruśārdūla svena dharmeṇa śobhase //
MBh, 3, 103, 11.2 nihatya bahvaśobhanta puṣpitā iva kiṃśukāḥ //
MBh, 3, 112, 1.3 suvarṇavarṇaḥ kamalāyatākṣaḥ sutaḥ surāṇām iva śobhamānaḥ //
MBh, 3, 123, 7.2 śobhethās tvanavadyāṅgi na tvevaṃ malapaṅkinī //
MBh, 3, 155, 72.2 saṃśliṣṭāḥ pārtha śobhante gandhamādanasānuṣu //
MBh, 3, 158, 6.1 śuśubhe sa mahābāhur gadākhaḍgadhanurdharaḥ /
MBh, 3, 158, 8.1 taiś caturbhir maheṣvāsair giriśṛṅgam aśobhata /
MBh, 3, 158, 25.1 śobhamānā rathe yuktās tariṣyanta ivāśugāḥ /
MBh, 3, 172, 4.3 pārthivaṃ ratham āsthāya śobhamāno dhanaṃjayaḥ //
MBh, 3, 218, 23.3 atīva śuśubhe tatra pūjyamāno maharṣibhiḥ //
MBh, 3, 220, 21.2 śuśubhe kāñcane śaile dīpyamānaḥ śriyā vṛtaḥ //
MBh, 3, 220, 22.1 tena vīreṇa śuśubhe sa śailaḥ śubhakānanaḥ /
MBh, 3, 220, 24.2 divyaiḥ pakṣigaṇaiś caiva śuśubhe śvetaparvataḥ //
MBh, 3, 221, 71.2 śuśubhe kṛttikāputraḥ prakīrṇāṃśur ivāṃśumān //
MBh, 3, 240, 43.1 rathair nāgaiḥ padātaiś ca śuśubhe 'tīva saṃkulā /
MBh, 3, 249, 1.2 kā tvaṃ kadambasya vinamya śākhām ekāśrame tiṣṭhasi śobhamānā /
MBh, 3, 262, 34.1 tatra tvaṃ varanārīṣu śobhiṣyasi mayā saha /
MBh, 3, 264, 34.1 sa mālayā tadā vīraḥ śuśubhe kaṇṭhasaktayā /
MBh, 3, 268, 8.2 śuśubhe meghamālābhir āditya iva saṃvṛtaḥ //
MBh, 3, 275, 20.2 śuśubhe tārakācitraṃ śaradīva nabhastalam //
MBh, 3, 285, 11.1 śobhase kuṇḍalābhyāṃ hi rucirābhyāṃ mahādyute /
MBh, 4, 13, 11.2 adhāryamāṇā srag ivottamā yathā na śobhase sundari śobhanā satī //
MBh, 4, 15, 24.2 dasyūnām iva dharmaste na hi saṃsadi śobhate //
MBh, 4, 15, 37.1 śuśubhe vadanaṃ tasyā rudantyā virataṃ tadā /
MBh, 4, 18, 13.1 kirīṭaṃ sūryasaṃkāśaṃ yasya mūrdhani śobhate /
MBh, 4, 30, 29.1 tad anīkaṃ virāṭasya śuśubhe bharatarṣabha /
MBh, 4, 30, 30.1 tad balāgryaṃ virāṭasya samprasthitam aśobhata /
MBh, 4, 38, 22.2 pṛṣṭhe vibhaktāḥ śobhante kasyaitad dhanur uttamam //
MBh, 4, 51, 4.2 śuśubhe 'bhravinirmuktaṃ grahair iva nabhastalam //
MBh, 4, 51, 7.2 vimānaṃ devarājasya śuśubhe khecaraṃ tadā //
MBh, 4, 59, 3.2 śuśubhe sa naravyāghro giriḥ sūryodaye yathā //
MBh, 4, 63, 2.2 aśobhata mahārājaḥ saha pārthaiḥ śriyā vṛtaḥ //
MBh, 4, 67, 37.2 nagaraṃ matsyarājasya śuśubhe bharatarṣabha //
MBh, 5, 19, 4.2 tailadhautaiḥ prakāśadbhistad aśobhata vai balam //
MBh, 5, 19, 18.2 aśobhata yathā mattair vanaṃ prakrīḍitair gajaiḥ //
MBh, 5, 46, 10.2 śuśubhe sā sabhā rājan siṃhair iva girer guhā //
MBh, 5, 143, 11.1 karṇa śobhiṣyase nūnaṃ pañcabhir bhrātṛbhir vṛtaḥ /
MBh, 5, 155, 38.2 śuśubhe tārakācitrā dyauścandreṇeva bhārata //
MBh, 5, 185, 9.2 aśobhata mahārāja saśṛṅga iva parvataḥ //
MBh, 5, 197, 4.3 aśobhanta maheṣvāsā grahāḥ prajvalitā iva //
MBh, 6, 16, 26.2 atīva śuśubhe tatra pitā te pūrṇacandravat //
MBh, 6, 17, 15.2 tānyanīkānyaśobhanta rathair atha padātibhiḥ //
MBh, 6, 17, 29.2 śuśubhe ketumukhyena rājatena jayadrathaḥ //
MBh, 6, 17, 31.2 anantarathanāgāśvam aśobhata mahad balam //
MBh, 6, 17, 34.1 śuśubhe ketumukhyena pādapena kaliṅgapaḥ /
MBh, 6, 44, 43.3 aśobhanta mahārāja puṣpitā iva kiṃśukāḥ //
MBh, 6, 46, 56.2 śvetacchatrāṇyaśobhanta vāraṇeṣu ratheṣu ca //
MBh, 6, 55, 15.2 śuśubhe tad raṇasthānaṃ śaradīva nabhastalam //
MBh, 6, 57, 17.2 prayuktarathanāgāśvaṃ yotsyamānam aśobhata //
MBh, 6, 65, 8.1 aśobhata mukhe tasya bhīmaseno mahābalaḥ /
MBh, 6, 71, 26.2 śuśubhe pāṇḍavī senā nakṣatrair iva śarvarī //
MBh, 6, 74, 28.1 taiścāpi viddhaḥ śuśubhe rudhireṇa samukṣitaḥ /
MBh, 6, 77, 4.2 rathāśca bahusāhasrāḥ śobhamānā mahādhvajāḥ //
MBh, 6, 77, 20.3 sarvataḥ śuśubhe rājan raṇe 'rīṇāṃ durāsadaḥ //
MBh, 6, 80, 34.1 saumadattir uraḥsthaistair bhṛśaṃ bāṇair aśobhata /
MBh, 6, 83, 30.2 aśobhanta raṇe rājan patamānāni sarvaśaḥ //
MBh, 6, 83, 31.2 aśobhetāṃ yathā daityadevasene samudyate /
MBh, 6, 93, 22.2 śuśubhe vimalārciṣmañ śaradīva divākaraḥ //
MBh, 6, 93, 31.2 śuśubhe candramā yukto dīptair iva mahāgrahaiḥ //
MBh, 6, 96, 7.1 tānyanīkāni saubhadro drāvayan bahvaśobhata /
MBh, 6, 96, 38.1 sa tair bhinnatanutrāṇaḥ śuśubhe rākṣasottamaḥ /
MBh, 6, 97, 15.2 sa tair vibhinnasarvāṅgaḥ śuśubhe rākṣasottamaḥ /
MBh, 6, 98, 34.2 phullāśokanibhaḥ pārthaḥ śuśubhe raṇamūrdhani //
MBh, 6, 102, 57.2 śuśubhe vidravan bhīṣmaṃ vidyunmālī yathāmbudaḥ //
MBh, 6, 106, 33.1 lalāṭasthaistu tair bāṇaiḥ śuśubhe pāṇḍavottamaḥ /
MBh, 6, 112, 35.1 bhīmaseno gajānīkaṃ yodhayan bahvaśobhata /
MBh, 6, 116, 7.2 śuśubhe bhāratī dīptā divīvādityamaṇḍalam //
MBh, 7, 14, 14.2 mahāvidyutpratīkāśā śalyasya śuśubhe gadā //
MBh, 7, 18, 14.2 aśobhanta raṇe yodhāḥ puṣpitā iva kiṃśukāḥ //
MBh, 7, 18, 24.1 uhyamānāstu te rājan bahvaśobhanta vāyunā /
MBh, 7, 19, 17.2 āsthitaḥ śuśubhe rājann aṃśumān udaye yathā //
MBh, 7, 19, 51.2 mātaṅgaiḥ śuśubhe bhūmir vikīrṇair iva parvataiḥ //
MBh, 7, 24, 33.2 lakṣmaṇe śarajālāni visṛjan bahvaśobhata //
MBh, 7, 25, 8.1 sa teṣu visṛjan bāṇān bhīmo nāgeṣvaśobhata /
MBh, 7, 25, 33.1 sa kuñjarastho rathibhiḥ śuśubhe sarvato vṛtaḥ /
MBh, 7, 35, 27.1 taiḥ sphuradbhir mahārāja śuśubhe lohitokṣitaiḥ /
MBh, 7, 44, 2.2 abhimanyustadānīkaṃ loḍayan bahvaśobhata //
MBh, 7, 47, 2.2 sa tair ācitasarvāṅgo bahvaśobhata bhārata //
MBh, 7, 48, 14.2 aśobhata hato vīro vyādhair vanagajo yathā //
MBh, 7, 48, 22.1 tasmiṃstu nihate vīre bahvaśobhata medinī /
MBh, 7, 48, 26.2 vividhair āyudhaiścānyaiḥ saṃvṛtā bhūr aśobhata //
MBh, 7, 48, 44.2 mahārathair bhūḥ śuśubhe vicūrṇitaiḥ purair ivāmitrahatair narādhipa //
MBh, 7, 58, 26.2 dodhūyamānaḥ śuśubhe vidyudbhir iva toyadaḥ //
MBh, 7, 71, 12.2 manaḥ pañcendriyāṇīva śuśubhe yodhayan raṇe //
MBh, 7, 71, 18.2 aśobhata paraṃ lakṣmyā puṣpāḍhya iva kiṃśukaḥ //
MBh, 7, 72, 22.1 te hayāḥ sādhvaśobhanta vimiśrā vātaraṃhasaḥ /
MBh, 7, 72, 22.3 hayāḥ śuśubhire rājanmeghā iva savidyutaḥ //
MBh, 7, 80, 21.1 śuśubhe ketunā tena rājatena jayadrathaḥ /
MBh, 7, 80, 21.2 yathā devāsure yuddhe purā pūṣā sma śobhate //
MBh, 7, 80, 35.1 aśobhata mahābāhur gāṇḍīvaṃ vikṣipan dhanuḥ /
MBh, 7, 83, 20.2 śuśubhe sarvato rājan pradīpta iva kiṃśukaḥ //
MBh, 7, 91, 27.2 aśobhata mahārāja savidyud iva toyadaḥ //
MBh, 7, 92, 12.1 sātyakiḥ kururājena nirviddho bahvaśobhata /
MBh, 7, 99, 10.2 aśobhata mahārāja kiṃśukair iva puṣpitaiḥ //
MBh, 7, 101, 68.2 samantād drāvayan droṇo bahvaśobhata māriṣa //
MBh, 7, 107, 27.1 te hayā bahvaśobhanta miśritā vātaraṃhasaḥ /
MBh, 7, 138, 22.2 vaktrāṇyaśobhanta tadā narāṇāṃ vāyvīritānīva mahāmbujāni //
MBh, 7, 150, 9.2 toraṇapratimaṃ śubhraṃ kirīṭaṃ mūrdhnyaśobhata //
MBh, 7, 150, 83.1 sa hatvā rākṣasīṃ senāṃ śuśubhe sūtanandanaḥ /
MBh, 7, 159, 38.1 gajāḥ śuśubhire tatra niḥśvasanto mahītale /
MBh, 7, 162, 37.2 aśobhanta yathā meghāḥ śāradāḥ samupasthitāḥ //
MBh, 7, 164, 130.1 te miśrā bahvaśobhanta javanā vātaraṃhasaḥ /
MBh, 7, 168, 5.2 avipaścid yathā vākyaṃ vyāharannādya śobhase //
MBh, 8, 6, 46.1 tava putrair vṛtaḥ karṇaḥ śuśubhe tatra bhārata /
MBh, 8, 8, 33.1 sa bhīmasenaḥ śuśubhe tomarair aṅgamāśritaiḥ /
MBh, 8, 17, 92.1 tataḥ sa śuśubhe rājan kaṇṭhāsaktamahādhanuḥ /
MBh, 8, 24, 90.2 jaṅgamājaṅgamaṃ rājañ śuśubhe 'dbhutadarśanam //
MBh, 8, 24, 94.1 sa śobhamāno varadaḥ khaḍgī bāṇī śarāsanī /
MBh, 8, 31, 18.2 vāhinīpramukhaṃ vīraḥ samprakarṣann aśobhata //
MBh, 8, 31, 21.2 aśobhata mahārāja devair iva śatakratuḥ //
MBh, 8, 32, 4.2 dhṛṣṭadyumnamukhair vyūḍham aśobhata mahad balam //
MBh, 8, 37, 10.1 tataḥ sā śuśubhe senā niśceṣṭāvasthitā nṛpa /
MBh, 8, 39, 5.2 śuśubhe bharataśreṣṭha vitānam iva viṣṭhitam //
MBh, 8, 40, 26.2 aśobhata maheṣvāso dhṛṣṭadyumnaḥ kṛtavraṇaḥ //
MBh, 8, 40, 69.2 ekaḥ saṃkhye maheṣvāso yodhayan bahv aśobhata //
MBh, 8, 40, 77.2 bhīmasenaḥ kurūṃś cāpi drāvayan bahv aśobhata //
MBh, 8, 43, 33.1 paśya pārtha dhanuḥ śreṣṭhaṃ vikarṣan sādhu śobhate /
MBh, 8, 44, 18.1 dhārayaṃs tu sa tān bāṇāñ śikhaṇḍī bahv aśobhata /
MBh, 8, 45, 40.2 dahañ śatrūn naravyāghra śuśubhe sa paraṃtapaḥ //
MBh, 8, 55, 33.2 śuśubhe bharataśreṣṭha nakṣatrair iva candramāḥ //
MBh, 8, 57, 4.2 karṇena bhagnān pāñcālān drāvayan bahu śobhate //
MBh, 8, 57, 6.2 sūtaputrarathaṃ kṛṣṇa vāhayan bahu śobhate //
MBh, 8, 68, 60.1 mahāhave taṃ bahu śobhamānaṃ dhanaṃjayaṃ bhūtagaṇāḥ sametāḥ /
MBh, 9, 8, 13.2 aśobhata yathā nārī karajakṣatavikṣatā //
MBh, 9, 8, 23.2 senāvanaṃ tacchuśubhe vanaṃ puṣpācitaṃ yathā //
MBh, 9, 9, 15.2 nakulaḥ śuśubhe rājaṃstriśṛṅga iva parvataḥ //
MBh, 9, 9, 42.2 śuśubhe bharataśreṣṭho giristha iva kesarī /
MBh, 9, 11, 11.2 vidyud abhrapratīkāśā bhīmasya śuśubhe gadā //
MBh, 9, 21, 28.2 yodhayañ śuśubhe rājan balaṃ śakra ivāhave //
MBh, 9, 22, 44.2 saṃpatantībhir ākāśam āvṛtaṃ bahvaśobhata //
MBh, 9, 24, 24.2 aśobhanta naravyāghrā grahā vyāptā ghanair iva //
MBh, 9, 28, 31.2 rathe śvetahaye tiṣṭhann arjuno bahvaśobhata //
MBh, 9, 36, 44.2 aśobhata saricchreṣṭhā dīpyamānaiḥ samantataḥ //
MBh, 9, 54, 17.2 aśobhetāṃ mahārāja candrasūryāvivoditau //
MBh, 9, 54, 42.1 śuśubhe rājamadhyastho nīlavāsāḥ sitaprabhaḥ /
MBh, 9, 56, 14.2 aśobhata tadā vīro bhūya eva vṛkodaraḥ //
MBh, 9, 56, 29.2 adrisāramayīṃ gurvīm āvidhyan bahvaśobhata //
MBh, 9, 56, 32.2 aśobhetāṃ mahārāja śoṇitena pariplutau //
MBh, 9, 56, 58.1 sa bhūyaḥ śuśubhe pārthastāḍito gadayā raṇe /
MBh, 10, 9, 7.2 śuśubhe saṃvṛto rājā vedī tribhir ivāgnibhiḥ //
MBh, 10, 13, 6.1 aśobhetāṃ mahātmānau dāśārham abhitaḥ sthitau /
MBh, 10, 16, 35.2 śuśubhe sa mahārājaḥ sacandra iva parvataḥ //
MBh, 11, 22, 6.1 atīva mukhavarṇo 'sya nihatasyāpi śobhate /
MBh, 11, 27, 5.2 vīrapatnībhir ākīrṇaṃ gaṅgātīram aśobhata //
MBh, 12, 29, 7.1 śuśubhe vadanaṃ tasya sudaṃṣṭraṃ cārulocanam /
MBh, 12, 34, 28.2 marudgaṇavṛtaḥ śakraḥ śuśubhe bhāsayan diśaḥ //
MBh, 12, 38, 35.2 śuśubhe tārakārājasitam abhram ivāmbare //
MBh, 12, 39, 2.1 sa rājamārgaḥ śuśubhe samalaṃkṛtacatvaraḥ /
MBh, 12, 39, 8.2 alaṃkṛtaṃ śobhamānam upāyād rājaveśma ha //
MBh, 12, 39, 16.2 śuśubhe vimalaścandrastārāgaṇavṛto yathā //
MBh, 12, 150, 17.2 tathā sārthādhivāsaiśca śobhase meruvad druma //
MBh, 12, 282, 3.1 sadbhistu saha saṃsargaḥ śobhate dharmadarśibhiḥ /
MBh, 12, 282, 21.1 damena śobhate vipraḥ kṣatriyo vijayena tu /
MBh, 12, 282, 21.2 dhanena vaiśyaḥ śūdrastu nityaṃ dākṣyeṇa śobhate //
MBh, 12, 315, 13.1 brahmaghoṣair virahitaḥ parvato 'yaṃ na śobhate /
MBh, 12, 337, 12.2 śuśubhe himavatpāde bhūtair bhūtapatir yathā //
MBh, 13, 14, 110.2 aśobhata mahādevaḥ paurṇamāsyām ivoḍurāṭ //
MBh, 13, 14, 120.1 aśobhata ca devasya mālā gātre sitaprabhe /
MBh, 13, 14, 148.2 aśobhanta mahātmānastrayastraya ivāgnayaḥ //
MBh, 14, 9, 16.3 nāsau devaṃ yājayitvā mahendraṃ martyaṃ santaṃ yājayann adya śobhet //
MBh, 14, 64, 7.2 śuśubhe sthānam atyarthaṃ devadevasya pārthiva //
MBh, 14, 69, 16.2 śuśubhe tat puraṃ cāpi samudraughanibhasvanam //
MBh, 14, 75, 19.1 sa patañ śuśubhe nāgo dhanaṃjayaśarāhataḥ /
MBh, 14, 76, 12.2 taiḥ kīrṇaḥ śuśubhe pārtho ravir meghāntare yathā //
MBh, 14, 90, 30.2 śuśubhe cayanaṃ tatra dakṣasyeva prajāpateḥ //
MBh, 14, 90, 35.1 sa yajñaḥ śuśubhe tasya sākṣād devarṣisaṃkulaḥ /
MBh, 14, 91, 29.2 sabhājyamānaḥ śuśubhe mahendro daivatair iva //
MBh, 14, 91, 30.2 aśobhanta mahārāja grahāstārāgaṇair iva //
MBh, 14, 91, 32.2 visṛjañ śuśubhe rājā yathā vaiśravaṇastathā //
MBh, 14, 93, 53.2 anena nityaṃ sādhvī tvaṃ śīlavṛttena śobhase /
MBh, 15, 30, 13.2 śuśubhe pāṇḍavaṃ sainyaṃ tat tadā bharatarṣabha //
MBh, 15, 34, 20.1 sa taiḥ parivṛto rājā śuśubhe 'tīva kauravaḥ /
Rāmāyaṇa
Rām, Bā, 17, 7.1 kausalyā śuśubhe tena putreṇāmitatejasā /
Rām, Bā, 21, 18.3 vidyāsamudito rāmaḥ śuśubhe bhūrivikramaḥ //
Rām, Bā, 31, 7.2 pañcānāṃ śailamukhyānāṃ madhye māleva śobhate //
Rām, Bā, 76, 18.2 atīva rāmaḥ śuśubhe 'tikāmayā vibhuḥ śriyā viṣṇur ivāmareśvaraḥ //
Rām, Ay, 15, 3.1 śobhamānam asaṃbādhaṃ taṃ rājapatham uttamam /
Rām, Ay, 30, 2.1 tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe /
Rām, Ay, 42, 3.2 na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ //
Rām, Ay, 46, 57.2 aśobhetām ṛṣisamau bhrātarau rāmalakṣmaṇau //
Rām, Ay, 72, 17.2 aśobhata tadā bhūyaḥ śāradaṃ gaganaṃ yathā //
Rām, Ay, 74, 4.2 aśobhata mahāvegaḥ sāgarasyeva parvaṇi //
Rām, Ay, 74, 13.2 bahv aśobhata senāyāḥ panthāḥ svargapathopamaḥ //
Rām, Ay, 83, 11.2 śobhamānāḥ patākinyo yuktavātāḥ susaṃhatāḥ //
Rām, Ay, 88, 20.1 śilāḥ śailasya śobhante viśālāḥ śataśo 'bhitaḥ /
Rām, Ār, 3, 13.2 pragṛhyāśobhata tadā vyāttānana ivāntakaḥ //
Rām, Ār, 15, 14.2 sīteva cātapaśyāmā lakṣyate na tu śobhate //
Rām, Ār, 15, 16.2 śobhante 'bhyudite sūrye nadadbhiḥ krauñcasārasaiḥ //
Rām, Ār, 15, 17.2 śobhante kiṃcidālambāḥ śālayaḥ kanakaprabhāḥ //
Rām, Ār, 15, 19.2 saṃraktaḥ kiṃcid āpāṇḍur ātapaḥ śobhate kṣitau //
Rām, Ār, 15, 20.2 vanānāṃ śobhate bhūmir niviṣṭataruṇātapā //
Rām, Ār, 33, 10.1 kāmagaṃ ratham āsthāya śuśubhe rākṣasādhipaḥ /
Rām, Ār, 41, 13.2 dyotayan vanam avyagraṃ śobhate śaśisaṃnibhaḥ //
Rām, Ār, 41, 25.2 śobhante mṛgam āśritya citrāḥ kanakabindubhiḥ //
Rām, Ār, 50, 20.2 śuśubhe na vinā rāmaṃ divā candra ivoditaḥ //
Rām, Ār, 50, 21.2 śuśubhe kāñcanī kāñcī nīlaṃ maṇim ivāśritā //
Rām, Ār, 50, 22.2 vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā //
Rām, Ār, 69, 30.1 rāma tasya tu śailasya mahatī śobhate guhā /
Rām, Ki, 1, 29.2 mātaṃgamṛgayūthaiś ca śobhate salilārthibhiḥ //
Rām, Ki, 1, 44.2 adhikaṃ śobhate pampā vikūjadbhir vihaṃgamaiḥ //
Rām, Ki, 12, 37.1 sa tathā śuśubhe śrīmāṃl latayā kaṇṭhasaktayā /
Rām, Ki, 17, 7.2 tridheva racitā lakṣmīḥ patitasyāpi śobhate //
Rām, Ki, 39, 50.2 jātarūpamayair divyaiḥ śobhate sūryasaṃnibhaiḥ //
Rām, Ki, 66, 4.1 aśobhata mukhaṃ tasya jṛmbhamāṇasya dhīmataḥ /
Rām, Su, 1, 47.2 śuśubhe meghasaṃkāśaḥ khadyotair iva parvataḥ //
Rām, Su, 1, 57.1 lāṅgalaṃ ca samāviddhaṃ plavamānasya śobhate /
Rām, Su, 1, 62.1 patatpataṃgasaṃkāśo vyāyataḥ śuśubhe kapiḥ /
Rām, Su, 1, 70.2 tasya sā śuśubhe chāyā vitatā lavaṇāmbhasi //
Rām, Su, 2, 38.1 arthānarthāntare buddhir niścitāpi na śobhate /
Rām, Su, 2, 50.2 talaiḥ śuśubhire tāni bhavanānyatra rakṣasām //
Rām, Su, 7, 37.1 sā tasya śuśubhe śālā tābhiḥ strībhir virājitā /
Rām, Su, 7, 38.1 sa ca tābhiḥ parivṛtaḥ śuśubhe rākṣasādhipaḥ /
Rām, Su, 7, 60.2 māleva grathitā sūtre śuśubhe mattaṣaṭpadā //
Rām, Su, 8, 12.1 śuśubhe rākṣasendrasya svapataḥ śayanottamam /
Rām, Su, 8, 20.2 śuśubhe 'calasaṃkāśaḥ śṛṅgābhyām iva mandaraḥ //
Rām, Su, 9, 8.1 tāsāṃ madhye mahābāhuḥ śuśubhe rākṣaseśvaraḥ /
Rām, Su, 9, 9.1 sa rākṣasendraḥ śuśubhe tābhiḥ parivṛtaḥ svayam /
Rām, Su, 9, 20.1 saṃtatā śuśubhe bhūmir mālyaiśca bahusaṃsthitaiḥ /
Rām, Su, 12, 11.1 puṣpāvakīrṇaḥ śuśubhe hanumānmārutātmajaḥ /
Rām, Su, 13, 9.2 vivṛddhamūlā bahavaḥ śobhante sma supuṣpitāḥ //
Rām, Su, 14, 26.2 eṣā hi rahitā tena śobhanārhā na śobhate //
Rām, Su, 17, 18.1 ekayā dīrghayā veṇyā śobhamānām ayatnataḥ /
Rām, Su, 27, 8.2 aśobhatāryā vadanena śukle śītāṃśunā rātrir ivoditena //
Rām, Su, 28, 38.1 arthānarthāntare buddhir niścitāpi na śobhate /
Rām, Su, 33, 78.2 aśobhata viśālākṣyā rāhumukta ivoḍurāṭ /
Rām, Su, 42, 8.1 tasya tacchuśubhe tāmraṃ śareṇābhihataṃ mukham /
Rām, Su, 64, 4.2 vadhūkāle yathā baddham adhikaṃ mūrdhni śobhate //
Rām, Su, 64, 7.1 ayaṃ hi śobhate tasyāḥ priyāyā mūrdhni me maṇiḥ /
Rām, Yu, 4, 37.1 kapibhyām uhyamānau tau śuśubhate nararṣabhau /
Rām, Yu, 15, 22.2 śuśubhe subhagaḥ śrīmān svātīpatha ivāmbare //
Rām, Yu, 15, 26.2 aśobhata mahāsetuḥ sīmanta iva sāgare //
Rām, Yu, 19, 31.1 yasyaiṣā kāñcanī mālā śobhate śatapuṣkarā /
Rām, Yu, 30, 5.1 śuśubhe puṣpitāgraiśca latāparigatair drumaiḥ /
Rām, Yu, 30, 8.2 vanaṃ sarvartukaṃ ramyaṃ śuśubhe ṣaṭpadāyutam //
Rām, Yu, 46, 4.2 pragṛhītānyaśobhanta vānarān abhidhāvatām //
Rām, Yu, 57, 23.1 tribhiḥ kirīṭaistriśirāḥ śuśubhe sa rathottame /
Rām, Yu, 59, 22.1 kāñcanāṅgadanaddhābhyāṃ bhujābhyām eṣa śobhate /
Rām, Yu, 62, 28.1 aśobhata tadā rāmo dhanur visphārayanmahat /
Rām, Yu, 62, 46.2 rākṣasānāṃ balaṃ śreṣṭhaṃ bhūyastaram aśobhata //
Rām, Yu, 63, 6.1 tasya tacchuśubhe bhūyaḥ saśaraṃ dhanur uttamam /
Rām, Yu, 67, 11.2 āropitamahācāpaḥ śuśubhe syandanottame //
Rām, Yu, 75, 17.2 śuśubhe lakṣmaṇaḥ śrīmān vidhūma iva pāvakaḥ //
Rām, Yu, 78, 7.1 taiḥ pṛṣatkair lalāṭasthaiḥ śuśubhe raghunandanaḥ /
Rām, Yu, 116, 73.1 hanūmāṃs tena hāreṇa śuśubhe vānararṣabhaḥ /
Saundarānanda
SaundĀ, 1, 9.2 śuśubhe vavṛdhe caiva naraḥ sādhanavāniva //
SaundĀ, 4, 7.2 dvandvaṃ dhruvaṃ tadvikalaṃ na śobhetānyonyahīnāviva rātricandrau //
SaundĀ, 8, 2.2 dhṛtimehi niyaccha vikriyāṃ na hi bāṣpaśca śamaśca śobhate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 63.1 goṣṭhīmahotsavodyānaṃ na yasyāḥ śobhate vinā /
AHS, Utt., 39, 168.1 bhavati vigatarogo yo 'pyasādhyāmayārtaḥ prabalapuruṣakāraḥ śobhate yo 'pi vṛddhaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 49.2 aho śobhanta ity uccaiḥ prāśaṃsat khaṇḍamodakān //
BKŚS, 15, 73.1 śatruhaste gatasyāpi kṣatriyasya na śobhate /
BKŚS, 17, 91.2 avagrahe hi jīmūto visphūrjann api śobhate //
BKŚS, 17, 98.2 yathā paricitaśrīkas tathā māṃ prati śobhate //
BKŚS, 25, 101.1 pratimāḥ kāṣṭhamayyo 'pi śobhante bhūṣitās tathā /
Divyāvadāna
Divyāv, 2, 323.0 pūrṇaḥ kathayati bhrātaḥ tadānīṃ na śobhate idānīṃ tu yuktam //
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Harivaṃśa
HV, 8, 31.2 tavātitejasāviṣṭam idaṃ rūpaṃ na śobhate /
HV, 8, 35.2 kāntāt kāntataraṃ draṣṭum adhikaṃ śuśubhe tadā //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 12, 8.2 tasya daśanakiraṇaiḥ śuśubhe pariveṣabhīṣaṇam ivārkamaṇḍalam //
Kir, 15, 43.2 haimīṣumālā śuśubhe vidyutām iva saṃhatiḥ //
Kumārasaṃbhava
KumSaṃ, 7, 22.1 ātmānam ālokya ca śobhamānam ādarśabimbe stimitāyatākṣī /
Kāvyālaṃkāra
KāvyAl, 1, 54.1 saṃniveśaviśeṣāttu duruktamapi śobhate /
KāvyAl, 6, 59.2 asau dadhadalaṃkāraṃ srajaṃ bibhracca śobhate //
Liṅgapurāṇa
LiPur, 1, 21, 75.2 kaṇṭhaste śobhate śrīmān hemasūtravibhūṣitaḥ //
LiPur, 1, 21, 76.2 padmamālākṛtoṣṇīṣaṃ śiro dyauḥ śobhate 'dhikam //
LiPur, 1, 48, 18.2 parvatasya diganteṣu śobhate divi sarvadā //
LiPur, 1, 53, 58.2 umā śubhairābharaṇairanekaiḥ suśobhamānā tvanu cāvirāsīt //
LiPur, 1, 53, 59.1 tāṃ śakramukhyā bahuśobhamānāmumāmajāṃ haimavatīmapṛcchan /
LiPur, 1, 53, 59.2 kimetadīśe bahuśobhamāne vāṃbike yakṣavapuścakāsti //
LiPur, 1, 64, 62.2 amba maṅgalavibhūṣaṇair vinā dehayaṣṭiranaghe na śobhate /
LiPur, 1, 72, 29.1 suśobhamāno varadaḥ samprekṣyaiva ca sārathim /
Matsyapurāṇa
MPur, 83, 32.1 śobhase mandara kṣipramatastuṣṭikaro bhava /
MPur, 113, 39.1 merustu śuśubhe divyo rājavatsa tu veṣṭitaḥ /
MPur, 130, 14.1 ratnācitāni śobhante purāṇyamaravidviṣām /
MPur, 139, 42.1 citrāmbaraścoddhṛtakeśapāśaḥ saṃdolyamānaḥ śuśubhe'surīṇām /
MPur, 148, 101.3 sahasradṛgbandisahasrasaṃstutastriviṣṭape'śobhata pākaśāsanaḥ //
MPur, 150, 227.1 tasyāśobhanta te bāṇā hṛdaye taptakāñcanāḥ /
MPur, 154, 448.2 śobhase deva rūpeṇa jagadānandadāyinā //
MPur, 174, 18.1 sa rājarājaḥ śuśubhe yuddhārthī naravāhanaḥ /
Saṃvitsiddhi
SaṃSi, 1, 87.1 hanta brahmopadeśo 'yaṃ śraddadhāneṣu śobhate /
Viṣṇupurāṇa
ViPur, 5, 8, 12.2 daityagardabhadehaiśca maitreya śuśubhe 'dhikam //
ViPur, 5, 25, 17.2 nīlāmbaradharaḥ sragvī śuśubhe kāntisaṃyutaḥ //
ViPur, 5, 30, 36.2 sapatnīnāmahaṃ madhye śobheyamiti kāmaye //
Śatakatraya
ŚTr, 1, 44.2 kalāśeṣaś candraḥ suratamṛditā bālavanitā tannimnā śobhante galitavibhavāś cārthiṣu narāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 26.2 jīvanmuktaḥ sukhī śrīmān saṃsarann api śobhate //
Aṣṭāvakragīta, 18, 60.2 mahāhrada ivākṣobhyo gatakleśaḥ suśobhate //
Aṣṭāvakragīta, 18, 73.2 nirmamo nirahaṅkāro niṣkāmaḥ śobhate budhaḥ //
Aṣṭāvakragīta, 18, 84.2 niścintaḥ svaśarīre 'pi nirāśaḥ śobhate budhaḥ //
Aṣṭāvakragīta, 18, 88.1 nirmamaḥ śobhate dhīraḥ samaloṣṭāśmakāñcanaḥ /
Aṣṭāvakragīta, 18, 91.1 bhikṣur vā bhūpatir vāpi yo niṣkāmaḥ sa śobhate /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 12.1 naiṣkarmyam apyacyutabhāvavarjitaṃ na śobhate jñānam alaṃ nirañjanam /
BhāgPur, 1, 8, 39.1 neyaṃ śobhiṣyate tatra yathedānīṃ gadādhara /
BhāgPur, 3, 28, 24.1 ūrū suparṇabhujayor adhi śobhamānāv ojonidhī atasikākusumāvabhāsau /
BhāgPur, 4, 7, 36.3 tvām ṛte 'dhīśa nāṅgair makhaḥ śobhate śīrṣahīnaḥ kabandho yathā puruṣaḥ //
BhāgPur, 8, 7, 17.2 jaitrair dorbhir jagadabhayadair dandaśūkaṃ gṛhītvā mathnan mathnā pratigiririvāśobhatātho dhṛtādriḥ //
Bhāratamañjarī
BhāMañj, 1, 624.2 śobhate sakhyasaṃbandho hāsāya tu viparyaye //
BhāMañj, 1, 684.2 pañcānanānukāro hi mārjārasya na śobhate //
BhāMañj, 1, 1174.2 vinayane ca śobhante yatsatyaṃ prabhaviṣṇavaḥ //
BhāMañj, 1, 1280.1 śuśubhe śaśiśubhreṇa hāreṇa hariṇekṣaṇā /
BhāMañj, 5, 14.1 svabandhuvadhalabdhā śrī pravṛttāpi na śobhate /
BhāMañj, 5, 126.2 alobhābharaṇā eva śobhante tvādṛśāṃ śriyaḥ //
BhāMañj, 5, 338.1 śuśubhe sphāṭikasabhābhittiṣu pratibimbitaḥ /
BhāMañj, 5, 345.2 kulābhimānābharaṇāḥ śobhante hi satāṃ śriyaḥ //
BhāMañj, 5, 470.2 ārjavaṃ brahmasulabhaṃ na te kṣatriya śobhate //
BhāMañj, 7, 489.2 māṃsāsthikūṭakuṭṭāka sūdaśālāsu śobhase //
BhāMañj, 8, 17.2 pāṇḍusenā na śuśubhe śaśihīneva śarvarī //
BhāMañj, 13, 61.2 rājanna paścimavayāḥ sarvatyāgī na śobhase //
BhāMañj, 13, 716.2 śvaḥ kartāsmīdamityeṣā vāṇī tasyaiva śobhate //
BhāMañj, 13, 1091.1 vikalpaṃ pṛcchato naiṣā muktatā tava śobhate /
Garuḍapurāṇa
GarPur, 1, 110, 11.2 na hi cūḍāmaṇiḥ pāde śobhate vai kadācana //
GarPur, 1, 110, 14.2 na ca virauti na cāpi sa śobhate bhavati yojayiturvacanīyatā //
GarPur, 1, 115, 80.2 sabhāmadhye na śobhante haṃsamadhye bakā yathā //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 17.2 śobhāṃ vakṣyaty adhikalalitāṃ śobhamānām atīndor devasyāder upajanayato mānasād indubimbam //
Hitopadeśa
Hitop, 0, 37.3 na śobhate sabhāmadhye haṃsamadhye bako yathā //
Hitop, 0, 38.2 vidyāhīnā na śobhante nirgandhā iva kiṃśukāḥ //
Hitop, 0, 39.3 na śobhate sabhāmadhye jāragarbha iva striyāḥ //
Hitop, 1, 103.7 sthānabhraṣṭā na śobhante dantāḥ keśā nakhā narāḥ /
Hitop, 2, 72.3 na sa virauti na cāpi na śobhate bhavati yojayitur vacanīyatā //
Hitop, 3, 28.3 eṣā virahitā tena śobhanāpi na śobhate //
Kathāsaritsāgara
KSS, 2, 1, 11.2 śuśubhe sa pitā tena vinayena guṇo yathā //
KSS, 3, 4, 10.2 sā pravāsāgate patyau tatkālaṃ śuśubhe purī //
KSS, 3, 4, 131.2 alpabhāveṣu dhīrāṇāmavajñaiva hi śobhate //
KSS, 6, 1, 56.1 yayā sa rājā śuśubhe rītimatyā suvṛttayā /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 110.2, 1.0 ye puruṣā vituṣīkṛtāyā indurājyāścūrṇair yuktāt kṣīrāt sujātāt sāraṃ navanītākhyam uddhṛtya mākṣikeṇa saha lihanti paścāt tadeva takraṃ ca ye pibanti te kuṣṭhavantaḥ śīryamāṇaśarīrāḥ samudbhūtāṅgulighrāṇāḥ śobhante //
Skandapurāṇa
SkPur, 13, 66.2 śuśubhe devadevasya maheśasya mahātmanaḥ //
SkPur, 13, 96.1 prāleyapaṭalacchannaiḥ śṛṅgaiḥ sa śuśubhe nagaḥ /
SkPur, 13, 107.2 śuśubhuḥ kāryamuddiśya vṛddhā iva samāgatāḥ //
Ānandakanda
ĀK, 1, 2, 150.2 rudhirāpūrṇapātreṇa śobhamānakarāmbujām //
ĀK, 1, 19, 126.1 haṃsasārasakāraṇḍaśobhamānasarovare /
Āryāsaptaśatī
Āsapt, 2, 262.2 karṇa iva kāminīnāṃ na śobhate nirbharaḥ premā //
Śukasaptati
Śusa, 23, 5.2 ātmānamālokya ca śobhamānamādarśabimbe stimitāyatākṣī /
Śusa, 23, 8.3 yatra maṇikuṭṭimamārgeṣu śobhate ravivistaraḥ /
Śyainikaśāstra
Śyainikaśāstra, 2, 4.2 daṇḍeṣu vyavahāre ca śobhate nānyadā kvacit //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 126.2 rājayogaṃ vinā mudrā vicitrāpi na śobhate //
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 7.0 rasair mahārasoparasair antarbhūto rājate śobhate vā prakāśate iti rasarājaḥ athavā raseṣu mahārasoparaseṣu anādarībhūteṣu satsu rājata iti viśeṣārthaḥ //
MuA zu RHT, 14, 1.2, 1.2 madhusamaye parapuṣṭaḥ pravarajavaḥ śobhate satatam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 19.1 sthānādi daśa catvāri na śobhante sureśvara /
SkPur (Rkh), Revākhaṇḍa, 9, 20.2 tāvacchobhanti śāstrāṇi samastāni jagadguro //
SkPur (Rkh), Revākhaṇḍa, 10, 40.1 śobhate narmadā devī svarge mandākinī yathā /
SkPur (Rkh), Revākhaṇḍa, 28, 20.2 rathamadhye sthito devaḥ śuśubhe ca yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 111, 5.2 na śobhate muhūrtaṃ vai tathā senā vināyakā //