Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Bhāradvājagṛhyasūtra
BhārGS, 2, 22, 3.2 śubhike śira āroha śobhayantī mukhaṃ mama /
BhārGS, 2, 22, 3.3 mukhaṃ hi mama śobhaya bhūyāṃsaṃ ca bhagaṃ kuru /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 4.1 śubhike śubhamāroha śobhayantī mukhaṃ mama /
HirGS, 1, 11, 4.2 mukhaṃ ca mama śobhaya bhūyāṃsaṃ ca bhagaṃ kuru /
Buddhacarita
BCar, 4, 4.2 śobhitaṃ lakṣaṇairdīptaiḥ sahajairbhūṣaṇairiva //
BCar, 4, 10.1 śobhayeta guṇairebhirapi tānuttarān kurūn /
BCar, 8, 6.1 sapuṇḍarīkairapi śobhitaṃ jalairalaṃkṛtaṃ puṣpadharairnagairapi /
Mahābhārata
MBh, 1, 23, 4.2 śobhitaṃ puṣpavarṣāṇi muñcadbhir mārutoddhutaiḥ /
MBh, 1, 26, 23.2 maṇikāñcanacitrāṇi śobhayanti mahāgirim //
MBh, 1, 68, 13.18 rājamārgeṇa mahatā suvibhaktena śobhitām /
MBh, 1, 76, 10.6 śrīr ivāyatapadmākṣī sarvalakṣaṇaśobhitā /
MBh, 1, 116, 4.1 jalasthānaiśca vividhaiḥ padminībhiśca śobhitam /
MBh, 1, 118, 7.6 śibikāyām athāropya śobhitāyām alaṃkṛtaiḥ //
MBh, 1, 118, 9.1 tāṃ tathā śobhitāṃ mālyair vāsobhiśca mahādhanaiḥ /
MBh, 1, 119, 30.6 gaṅgāṃ caivānuyāsyāma udyānavanaśobhitām /
MBh, 1, 119, 30.14 upasthānagṛhaiḥ śubhrair valabhībhiśca śobhitam /
MBh, 1, 119, 43.24 gaṅgāṃ vai mānayāmo 'dya udyānavanaśobhitām /
MBh, 1, 119, 43.32 upasthānagṛhaiḥ śuddhair valabhībhiśca śobhitam /
MBh, 1, 124, 24.1 te sma lakṣyāṇi vividhur bāṇair nāmāṅkaśobhitaiḥ /
MBh, 1, 176, 18.2 candanodakasiktaśca mālyadāmaiśca śobhitaḥ //
MBh, 1, 176, 22.1 asaṃbādhaśatadvāraiḥ śayanāsanaśobhitaiḥ /
MBh, 1, 176, 28.2 ratnapradānabahulaḥ śobhito naṭanartakaiḥ //
MBh, 1, 192, 7.189 citramālyāmbaradharaṃ patākāśataśobhitam /
MBh, 1, 199, 25.24 suvarṇamaṇicitreṇa śvetacchatreṇa śobhitam /
MBh, 1, 199, 25.49 aupavāhyam athāruhya divyacchatreṇa śobhitaḥ /
MBh, 1, 199, 33.1 tīkṣṇāṅkuśaśataghnībhir yantrajālaiśca śobhitam /
MBh, 1, 199, 46.7 nirantarā rājamārgāḥ strīratnaiḥ śobhitāḥ sitāḥ /
MBh, 1, 208, 1.3 abhyagacchat supuṇyāni śobhitāni tapasvibhiḥ //
MBh, 1, 211, 3.2 sa deśaḥ śobhito rājan dīpavṛkṣaiśca sarvaśaḥ //
MBh, 1, 211, 12.2 tam utsavaṃ raivatake śobhayāṃcakrire tadā /
MBh, 1, 213, 31.2 viveśa khāṇḍavaprasthaṃ patākādhvajaśobhitam //
MBh, 1, 213, 32.1 siktasaṃmṛṣṭapanthānaṃ puṣpaprakaraśobhitam /
MBh, 1, 216, 6.2 citram uccāvacair varṇaiḥ śobhitaṃ ślakṣṇam avraṇam //
MBh, 1, 216, 15.1 sa taṃ nānāpatākābhiḥ śobhitaṃ ratham uttamam /
MBh, 2, 3, 28.2 puṣpitaiḥ paṅkajaiścitrāṃ kūrmamatsyaiśca śobhitām //
MBh, 2, 5, 42.1 kaccit puruṣakāreṇa puruṣaḥ karma śobhayan /
MBh, 2, 7, 3.2 veśmāsanavatī ramyā divyapādapaśobhitā //
MBh, 2, 31, 18.2 bahukakṣyānvitān rājan dīrghikāvṛkṣaśobhitān //
MBh, 2, 31, 21.1 suvarṇajālasaṃvītānmaṇikuṭṭimaśobhitān /
MBh, 2, 43, 5.1 tataḥ sphāṭikatoyāṃ vai sphāṭikāmbujaśobhitām /
MBh, 3, 44, 27.1 ekāsanopaviṣṭau tau śobhayāṃcakratuḥ sabhām /
MBh, 3, 61, 108.2 kūrmagrāhajhaṣākīrṇāṃ pulinadvīpaśobhitām //
MBh, 3, 76, 6.1 aśobhayacca nagaraṃ patākādhvajamālinam /
MBh, 3, 88, 17.1 gandharvayakṣarakṣobhir apsarobhiś ca śobhitam /
MBh, 3, 98, 17.1 teṣu teṣvavakāśeṣu śobhitaṃ sumanoramam /
MBh, 3, 113, 25.1 tasyāśramaḥ puṇya eṣo vibhāti mahāhradaṃ śobhayan puṇyakīrteḥ /
MBh, 3, 114, 5.1 ṛṣibhiḥ samupāyuktaṃ yajñiyaṃ giriśobhitam /
MBh, 3, 146, 3.1 śobhitaṃ sarvatoramyaiḥ puṃskokilakulākulaiḥ /
MBh, 3, 155, 80.2 śobhayanti mahāśailaṃ nānārajatadhātavaḥ //
MBh, 3, 155, 83.2 ete bahuvidhāḥ śailaṃ śobhayanti mahāprabhāḥ //
MBh, 3, 158, 52.3 nānāpakṣigaṇākīrṇaṃ puṣpitadrumaśobhitam //
MBh, 3, 179, 6.2 sindhavaḥ śobhayāṃcakruḥ kānanāni tapātyaye //
MBh, 3, 198, 6.2 gopurāṭṭālakavatīṃ gṛhaprākāraśobhitām //
MBh, 3, 209, 14.2 agniḥ sa niṣkṛtir nāma śobhayatyabhisevitaḥ //
MBh, 3, 293, 3.2 dattarakṣāpratisarām anvālabhanaśobhitām /
MBh, 4, 13, 9.2 manoharaṃ kāñcanacitrabhūṣaṇaṃ gṛhaṃ mahacchobhayatām iyaṃ mama //
MBh, 5, 19, 2.2 nānāpraharaṇā vīrāḥ śobhayāṃcakrire balam //
MBh, 5, 19, 5.1 tasya meghaprakāśasya śastraistaiḥ śobhitasya ca /
MBh, 5, 19, 11.2 śobhitā puruṣaiḥ śūraiḥ putraiścāsya mahārathaiḥ //
MBh, 5, 181, 18.1 tato mām avahat sūto hayaiḥ paramaśobhitaiḥ /
MBh, 6, 17, 12.2 niryayuḥ svānyanīkāni śobhayanto rathottamaiḥ //
MBh, 6, 17, 23.1 teṣām api mahotsedhāḥ śobhayanto rathottamān /
MBh, 6, 17, 33.2 yantratomaratūṇīraiḥ patākābhiśca śobhitāḥ //
MBh, 6, 116, 7.1 sā pārthivaśatākīrṇā samitir bhīṣmaśobhitā /
MBh, 7, 47, 39.1 sa cakrareṇūjjvalaśobhitāṅgo babhāvatīvonnatacakrapāṇiḥ /
MBh, 7, 50, 52.2 śobhayanmedinīṃ gātrair āditya iva pātitaḥ //
MBh, 7, 80, 7.2 dodhūyamānā rathināṃ śobhayanti mahārathān //
MBh, 7, 80, 16.2 vyāhariṣyann ivātiṣṭhat senāgram api śobhayan //
MBh, 7, 80, 25.1 sa ketuḥ śobhayāmāsa sainyaṃ te bharatarṣabha /
MBh, 7, 150, 9.1 tasya hemamayaṃ citraṃ bahurūpāṅgaśobhitam /
MBh, 7, 172, 60.1 śubhāṅgadaṃ nāgayajñopavītiṃ viśvair gaṇaiḥ śobhitaṃ bhūtasaṃghaiḥ /
MBh, 8, 5, 41.2 śayīta pṛthivīṃ nūnaṃ śobhayan rudhirokṣitaḥ /
MBh, 8, 17, 92.3 yathaiva ca sito meghaḥ śakracāpena śobhitaḥ //
MBh, 8, 26, 58.1 patākinaṃ vajranipātanisvanaṃ sitāśvayuktaṃ śubhatūṇaśobhitam /
MBh, 8, 40, 32.1 tasya te 'śobhayan vaktraṃ karmāraparimārjitāḥ /
MBh, 8, 43, 38.2 udayaṃ parvataṃ yadvacchobhayan vai divākaraḥ //
MBh, 9, 7, 21.2 tasya sītā mahārāja rathasthāśobhayad ratham //
MBh, 9, 8, 23.1 kabandhaśatasaṃkīrṇaṃ chatracāmaraśobhitam /
MBh, 9, 36, 47.2 śobhayantaḥ saricchreṣṭhāṃ gaṅgām iva divaukasaḥ //
MBh, 9, 36, 60.1 atimuktakaṣaṇḍaiśca pārijātaiśca śobhitam /
MBh, 9, 44, 2.1 tato himavatā datte maṇipravaraśobhite /
MBh, 11, 16, 21.1 śobhitaṃ puruṣavyāghrair bhīṣmakarṇābhimanyubhiḥ /
MBh, 11, 23, 11.2 śvāpadair bhakṣyamāṇasya śobhayantīva mūrdhajān //
MBh, 12, 48, 2.1 rathaiste nagarākāraiḥ patākādhvajaśobhitaiḥ /
MBh, 12, 69, 58.2 śobhayeyuḥ puravaraṃ modayeyuśca sarvaśaḥ //
MBh, 12, 87, 8.1 ūrjasvinaranāgāśvaṃ catvarāpaṇaśobhitam /
MBh, 13, 11, 15.2 nadīṣu haṃsasvananāditāsu krauñcāvaghuṣṭasvaraśobhitāsu //
MBh, 13, 11, 16.1 vistīrṇakūlahradaśobhitāsu tapasvisiddhadvijasevitāsu /
MBh, 13, 14, 31.2 puṣpagulmalatākīrṇaṃ kadalīṣaṇḍaśobhitam //
MBh, 13, 27, 53.2 manyate puruṣo ''tmānaṃ diviṣṭham iva śobhitam //
MBh, 13, 27, 89.1 madhupravāhā ghṛtarāgoddhṛtābhir mahormibhiḥ śobhitā brāhmaṇaiśca /
MBh, 13, 110, 66.3 vaijayantīsahasraiśca śobhitaṃ gītanisvanaiḥ //
MBh, 13, 126, 38.2 tapasvivratasaṃdīptā jñānavijñānaśobhitāḥ //
MBh, 13, 139, 15.2 prāsādair apsarobhiśca divyaiḥ kāmaiśca śobhitam /
MBh, 14, 90, 35.2 gandharvagaṇasaṃkīrṇaḥ śobhito 'psarasāṃ gaṇaiḥ //
MBh, 15, 8, 14.1 kratubhir dakṣiṇāvadbhir annaparvataśobhitaiḥ /
MBh, 15, 31, 3.2 śūnyaṃ mṛgagaṇākīrṇaṃ kadalīvanaśobhitam //
Rāmāyaṇa
Rām, Bā, 5, 8.1 rājamārgeṇa mahatā suvibhaktena śobhitā /
Rām, Bā, 5, 16.2 sarvaratnasamākīrṇāṃ vimānagṛhaśobhitām //
Rām, Bā, 23, 13.2 siṃhavyāghravarāhaiś ca vāraṇaiś cāpi śobhitam //
Rām, Bā, 30, 22.1 bhagavan ko nv ayaṃ deśaḥ samṛddhavanaśobhitaḥ /
Rām, Bā, 76, 10.1 maṅgalālāpanaiś caiva śobhitāḥ kṣaumavāsasaḥ /
Rām, Ay, 9, 32.1 jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam /
Rām, Ay, 13, 23.1 prapanno rājamārgaṃ ca patākādhvajaśobhitam /
Rām, Ay, 13, 25.1 mahākapāṭapihitaṃ vitardiśataśobhitam /
Rām, Ay, 30, 12.2 rāghavaṃ śobhayanty ete ṣaḍguṇāḥ puruṣottamam //
Rām, Ay, 32, 3.2 śobhayantu kumārasya vāhinīṃ suprasāritāḥ //
Rām, Ay, 42, 9.1 śobhayiṣyanti kākutstham aṭavyo ramyakānanāḥ /
Rām, Ay, 45, 19.2 harmyaprāsādasampannāṃ gaṇikāvaraśobhitām //
Rām, Ay, 74, 15.2 bhūyas taṃ śobhayāmāsur bhūṣābhir bhūṣaṇopamam //
Rām, Ay, 74, 17.2 tatrendrakīlapratimāḥ pratolīvaraśobhitāḥ //
Rām, Ay, 74, 18.2 patākāśobhitāḥ sarve sunirmitamahāpathāḥ //
Rām, Ay, 75, 14.2 daśarathasutaśobhitā sabhā sadaśaratheva babhau yathā purā //
Rām, Ay, 85, 41.1 suvarṇamaṇimuktena pravālena ca śobhitāḥ /
Rām, Ay, 93, 19.2 rukmapṛṣṭhair mahāsāraiḥ śobhitāṃ śatrubādhakaiḥ //
Rām, Ay, 93, 20.2 śobhitāṃ dīptavadanaiḥ sarpair bhogavatīm iva //
Rām, Ay, 93, 21.2 rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām //
Rām, Ay, 94, 38.1 prahṛṣṭanaranārīkaḥ samājotsavaśobhitaḥ /
Rām, Ay, 110, 18.1 mayā dattam idaṃ sīte tava gātrāṇi śobhayet /
Rām, Ay, 110, 19.2 śobhayiṣyāmi bhartāraṃ yathā śrīr viṣṇum avyayam //
Rām, Ār, 1, 4.2 samidbhis toyakalaśaiḥ phalamūlaiś ca śobhitam //
Rām, Ār, 1, 7.2 puṇyaiś ca niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ //
Rām, Ār, 10, 37.1 sthalaprāye vanoddeśe pippalīvanaśobhite /
Rām, Ār, 10, 65.1 tasyāyam āśramo bhrātus taṭākavanaśobhitaḥ /
Rām, Ār, 14, 11.2 adūre dṛśyate ramyā padminī padmaśobhitā //
Rām, Ār, 33, 14.1 atyantaniyatāhāraiḥ śobhitaṃ paramarṣibhiḥ /
Rām, Ār, 36, 12.1 śobhayan daṇḍakāraṇyaṃ dīptena svena tejasā /
Rām, Ār, 46, 12.2 sarvakāmaphalair vṛkṣaiḥ saṃkulodyānaśobhitā //
Rām, Ār, 58, 28.2 sā hi campakavarṇābhā grīvā graiveyaśobhitā //
Rām, Ār, 59, 13.2 idaṃ ca hi vanaṃ śūra bahukandaraśobhitam //
Rām, Ār, 68, 12.1 ṛṣyamūke girivare pampāparyantaśobhite /
Rām, Ār, 69, 6.2 rāma saṃjātavālūkāṃ kamalotpalaśobhitām //
Rām, Ār, 71, 16.2 matsyakacchapasambādhāṃ tīrasthadrumaśobhitām //
Rām, Ki, 3, 6.1 imāṃ nadīṃ śubhajalāṃ śobhayantau tarasvinau /
Rām, Ki, 13, 7.2 śobhitān sajalān mārge taṭākāṃś ca vyalokayan //
Rām, Ki, 25, 37.1 hṛṣṭapuṣṭajanākīrṇā patākādhvajaśobhitā /
Rām, Ki, 32, 6.2 divyamālyāmbaradhāraiḥ śobhitāṃ priyadarśanaiḥ //
Rām, Ki, 32, 13.2 prabhūtadhanadhānyāni strīratnaiḥ śobhitāni ca //
Rām, Ki, 39, 20.2 mahīṃ kālamahīṃ caiva śailakānanaśobhitām //
Rām, Ki, 41, 31.2 jātarūpamayair vṛkṣaiḥ śobhitāni supuṣpitaiḥ //
Rām, Ki, 41, 39.1 śobhitaṃ tarubhiś citrair nānāpakṣisamākulaiḥ /
Rām, Su, 12, 33.2 maṇipravarasopānāṃ muktāsikataśobhitām //
Rām, Su, 45, 4.1 tatastapaḥsaṃgrahasaṃcayārjitaṃ prataptajāmbūnadajālaśobhitam /
Rām, Yu, 3, 17.2 kāñcanair bahubhiḥ stambhair vedikābhiśca śobhitaḥ //
Rām, Yu, 3, 22.2 śobhayanti purīṃ laṅkāṃ rāvaṇasya durātmanaḥ //
Rām, Yu, 17, 35.1 yastu bhīmāṃ pravalgantīṃ camūṃ tiṣṭhati śobhayan /
Rām, Yu, 29, 14.1 tāṃ śubhāṃ pravaradvārāṃ prākāravaraśobhitām /
Rām, Yu, 30, 21.2 kāñcanena ca sālena rājatena ca śobhitā //
Rām, Yu, 31, 21.1 patākāmālinīṃ ramyām udyānavanaśobhitām /
Rām, Yu, 59, 14.2 śobhayanti rathaśreṣṭhaṃ śakrapātam ivāmbaram //
Rām, Yu, 109, 23.2 śobhitaṃ kāñcanair harmyair hemapadmavibhūṣitam //
Rām, Yu, 115, 7.2 śobhayantu ca veśmāni sūryasyodayanaṃ prati //
Rām, Utt, 13, 5.1 sphāṭikaiḥ kāñcanaiścitraiḥ stambhaiḥ sarvatra śobhitam /
Rām, Utt, 25, 32.2 nirvṛto vihariṣyāmi trailokyaiśvaryaśobhitaḥ //
Rām, Utt, 31, 23.1 sa tasyāḥ puline ramye nānākusumaśobhite /
Rām, Utt, 41, 5.2 śobhitāṃ śataśaścitraiścūtavṛkṣāvataṃsakaiḥ //
Rām, Utt, 41, 8.2 prākārair vividhākāraiḥ śobhitāśca śilātalaiḥ //
Rām, Utt, 62, 11.1 ardhacandrapratīkāśā yamunātīraśobhitā /
Rām, Utt, 62, 11.2 śobhitā gṛhamukhyaiśca śobhitā catvarāpaṇaiḥ //
Rām, Utt, 62, 11.2 śobhitā gṛhamukhyaiśca śobhitā catvarāpaṇaiḥ //
Rām, Utt, 62, 12.2 śobhayāmāsa tad vīro nānāpaṇyasamṛddhibhiḥ //
Rām, Utt, 79, 14.2 dṛṣṭapūrvā mayā kācid rūpeṇaitena śobhitā //
Rām, Utt, 91, 14.1 śobhite śobhanīyaiśca devāyatanavistaraiḥ /
Saundarānanda
SaundĀ, 11, 49.1 saṃsadaṃ śobhayitvaindrīm upendraścendravikramaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 38.2 nivṛtte gomukhenoktam aho tātena śobhitam //
BKŚS, 17, 90.2 yakṣīkāmuka vandyo 'si sarvathā śobhitaṃ tvayā //
BKŚS, 20, 180.1 yuvām api rucau satyāṃ śobhitāśāvihāyasau /
Divyāvadāna
Divyāv, 8, 427.0 śatasahasraśobhitā bhaviṣyanti //
Divyāv, 8, 462.0 tataḥ supriyeṇa sārthavāhena trirākoṭite dvāre dvātriṃśat kinnarakanyā nirgatāḥ tāsāṃ pūrvikāṇāmantikādabhirūpatarāśca darśanīyatarāścāpsarasaḥ pratispardhinyaḥ śatasahasraśobhitāḥ //
Kūrmapurāṇa
KūPur, 1, 46, 38.1 nṛtyadbhirapsaraḥsaṅghair itaścetaśca śobhitam /
KūPur, 1, 47, 52.1 nandanairvividhākāraiḥ sravantībhiśca śobhitam /
KūPur, 1, 47, 53.1 patākābhirvicitrābhiranekābhiśca śobhitam /
KūPur, 1, 47, 60.1 praphullakusumodyānairitaścetaśca śobhitam /
Laṅkāvatārasūtra
LAS, 1, 44.60 rākṣasendra āha kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhita dharmā eva prahātavyāḥ prāgevādharmāḥ /
Liṅgapurāṇa
LiPur, 1, 8, 84.1 nānāpuṣpasamākīrṇe vitānopari śobhite /
LiPur, 1, 45, 21.2 tathānyair vividhair vīraistalaṃ caiva suśobhitam //
LiPur, 1, 71, 26.2 padmarāgamayaiḥ śubhraiḥ śobhitaṃ candrasaṃnibhaiḥ //
LiPur, 1, 71, 27.2 śobhitaṃ tripuraṃ teṣāṃ pṛthakpṛthaganuttamaiḥ //
LiPur, 1, 71, 124.1 kalpakadrumajaiḥ puṣpaiḥ śobhitairalakaiḥ śubhaiḥ /
LiPur, 1, 72, 18.1 cāmarāsaktahastāgrāḥ sarvāḥ strīrūpaśobhitāḥ /
LiPur, 1, 72, 18.2 tatratatra kṛtasthānāḥ śobhayāṃcakrire ratham //
LiPur, 1, 76, 21.1 nṛtyadbhir apsaraḥsaṃghaiḥ sarvataḥ sarvaśobhitaiḥ /
LiPur, 1, 77, 22.2 hemnā yastu prakurvīta prāsādaṃ ratnaśobhitam //
LiPur, 1, 80, 30.2 śobhitābhiś ca vāpībhir divyāmṛtajalais tathā //
LiPur, 1, 84, 46.2 sarvadhātusamākīrṇaṃ vicitradhvajaśobhitam //
LiPur, 1, 84, 53.1 śṛṅgaiścaturbhiḥ saṃyuktaṃ vitānacchatraśobhitam /
LiPur, 1, 84, 53.2 gandhamālyais tathā dhūpaiścitraiścāpi suśobhitam //
LiPur, 1, 92, 12.1 praphullanānāvidhagulmaśobhitaṃ latāpratānādimanoharaṃ bahiḥ /
LiPur, 1, 92, 19.2 kusumitataruśākhālīnamattadvirephaṃ navakisalayaśobhāśobhitaṃ prāṃśuśākham //
LiPur, 1, 92, 40.2 nānāvṛkṣasamākīrṇe nānāvihagaśobhite //
LiPur, 2, 5, 6.1 triśaṅkordayitā bhāryā sarvalakṣaṇaśobhitā /
LiPur, 2, 5, 56.2 brūhi dharmabhṛtāṃ śreṣṭha sarvalakṣaṇaśobhitā //
LiPur, 2, 5, 99.2 namracāpānukaraṇapaṭubhrūyugaśobhitam //
LiPur, 2, 28, 24.1 aṣṭamaṅgalasaṃyuktaṃ vitānopariśobhitam /
LiPur, 2, 28, 47.2 aṣṭamāṅgulasaṃyuktaṃ maṅgalāṅkuraśobhitam //
LiPur, 2, 33, 3.2 phalāni padmarāgaiśca parito 'sya suśobhayet //
LiPur, 2, 35, 7.1 suvarṇadaśaniṣkeṇa sarvaratnasuśobhitam /
LiPur, 2, 50, 46.1 bhūtale darpaṇaprakhye vitānopari śobhite /
Matsyapurāṇa
MPur, 23, 29.1 kadācidudyānagatāmapaśyadanekapuṣpābharaṇaiśca śobhitām /
MPur, 119, 32.1 samākuñcitajānusthamaṇibandhena śobhitam /
MPur, 119, 38.1 śobhitottamapārśvaṃ taṃ devamutpalaśīrṣakam /
MPur, 140, 55.2 sakapāṭagavākṣāṇi balibhiḥ śobhitāni ca //
MPur, 148, 53.1 sitacāmarajālena śobhite dakṣiṇāṃ diśam /
MPur, 154, 425.2 tvaramāṇā yayau veśma piturdivyārthaśobhitam //
MPur, 161, 88.2 sa dadarśa mṛgādhipaḥ sabhāyāṃ suracitaratnagavākṣaśobhitāyām //
MPur, 163, 65.2 mahānadaṃ ca lauhityaṃ śailakānanaśobhitam //
MPur, 172, 35.2 pitāmahamahāvīryaṃ sarvastrīratnaśobhitam //
MPur, 173, 3.2 ruciraṃ ratnajālaiśca hemajālaiśca śobhitam //
MPur, 173, 12.2 śobhitaṃ trāsayānaiśca tomaraiśca paraśvadhaiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 1.0 atra trividhena kāryeṇa vidyākalāpaśusaṃjñakena tatraiva sthityutpattipralayān prāpnuvatā kalitaṃ śobhitaśabditaṃ nabhastārābhir ivetyarthaḥ //
Viṣṇupurāṇa
ViPur, 2, 5, 3.2 bhūmayo yatra maitreya varaprāsādaśobhitāḥ //
ViPur, 2, 5, 7.1 daityadānavakanyābhiritaścetaśca śobhite /
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 5, 23, 14.1 mahodyānāṃ mahāvaprāṃ taḍāgaśataśobhitām /
ViPur, 5, 30, 30.2 śaityāhlādakaraṃ tāmrabālapallavaśobhitam //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 6.1 sadā manojñaṃ svanadutsavotsukaṃ vikīrṇavistīrṇakalāpiśobhitam /
ṚtuS, Dvitīyaḥ sargaḥ, 9.1 vilolanetrotpalaśobhitānanairmṛgaiḥ samantād upajātasādhvasaiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 16.1 sampannaśālinicayāvṛtabhūtalāni svasthasthitapracuragokulaśobhitāni /
ṚtuS, Caturthaḥ sargaḥ, 9.1 praphullanīlotpalaśobhitāni sonmādakādambavibhūṣitāni /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 10.2 jīvema te sundarahāsaśobhitam apaśyamānā vadanaṃ manoharam //
BhāgPur, 1, 15, 18.1 narmāṇyudārarucirasmitaśobhitāni he pārtha he 'rjuna sakhe kurunandaneti /
BhāgPur, 3, 15, 39.2 śyāme pṛthāv urasi śobhitayā śriyā svaścūḍāmaṇiṃ subhagayantam ivātmadhiṣṇyam //
BhāgPur, 3, 22, 21.3 dhiyopagṛhṇan smitaśobhitena mukhena ceto lulubhe devahūtyāḥ //
BhāgPur, 3, 25, 12.3 dhiyābhinandyātmavatāṃ satāṃ gatir babhāṣa īṣatsmitaśobhitānanaḥ //
BhāgPur, 4, 24, 47.1 prītiprahasitāpāṅgamalakai rūpaśobhitam /
BhāgPur, 8, 6, 6.1 kāñcīkalāpavalayahāranūpuraśobhitām /
Garuḍapurāṇa
GarPur, 1, 46, 18.2 pañcavarṇaiśca kusumaiḥ śobhitāni prakalpayet //
GarPur, 1, 47, 38.2 ādhārastu caturdhāraścaturmaṇḍapaśobhitaḥ //
GarPur, 1, 65, 98.1 nābhiḥ pradakṣiṇāvartā madhyaṃ trivaliśobhitam /
Kathāsaritsāgara
KSS, 4, 3, 4.2 piśaṅgajaṭayā mūrtyā śobhitaṃ śūlahastayā //
Rasaprakāśasudhākara
RPSudh, 1, 2.1 kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām /
RPSudh, 1, 3.2 kanakaratnasuśobhitaśekharaṃ gaṇapatiṃ prathamaṃ praṇamāmyaham //
RPSudh, 3, 2.1 haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ /
RPSudh, 3, 36.2 rasavaraṃ vimalaṃ ca suśobhitaṃ saśukapicchasamaṃ parimarditam //
Rasaratnasamuccaya
RRS, 6, 14.2 atiguptaṃ suvistīrṇaṃ kapāṭārgalaśobhitam //
RRS, 6, 34.1 aśvatthapattrasadṛśayonideśasuśobhitā /
RRS, 6, 41.2 kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam //
RRS, 7, 2.2 nānopakaraṇopetāṃ prākāreṇa suśobhitām //
Rasaratnākara
RRĀ, V.kh., 1, 46.1 aśvatthapattrasadṛśayonideśena śobhitā /
RRĀ, V.kh., 1, 52.1 kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam /
RRĀ, V.kh., 1, 54.1 kamalaṃ caturasraṃ ca caturdvāreṣu śobhitam /
Rasendracūḍāmaṇi
RCūM, 3, 2.2 nānopakaraṇopetāṃ prākāreṇa suśobhitām //
Rasārṇava
RArṇ, 2, 70.1 śvetacāmarayormadhye muktāchattreṇa śobhitām /
RArṇ, 18, 222.2 dīptahemamayaṃ divyaṃ ratnamāṇikyaśobhitam //
Skandapurāṇa
SkPur, 13, 65.1 citrā mārakatī bhūmiḥ sauvarṇastambhaśobhitā /
SkPur, 13, 75.2 kumudāpītaśuklābhirbalākābhiśca śobhitā //
SkPur, 13, 121.2 śobhayāmāsa śṛṅgāṇi prāleyādreḥ samantataḥ //
Tantrāloka
TĀ, 5, 46.1 parānandagatastiṣṭhedapānaśaśiśobhitaḥ /
TĀ, 8, 356.2 vāmā jyeṣṭhā ca raudrīti bhuvanatrayaśobhitam //
TĀ, 8, 360.2 mānāvṛteḥ suśuddhāvṛtpuratritayaśobhitā //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 19.1 bahucāmaraghaṇṭādidevakanyāsuśobhitam /
Ānandakanda
ĀK, 1, 2, 11.1 dīrghottuṅgaghrāṇakeśā vidrumādharaśobhitā /
ĀK, 1, 2, 242.2 cañcalā manmathāsaktā vidrumādharaśobhitāḥ //
ĀK, 1, 3, 38.1 caturbhujaṃ śūlapātravaradābhayaśobhitam /
ĀK, 1, 4, 8.2 digdvāraśobhitaṃ tasya karṇikāyāṃ nyasecchive //
ĀK, 1, 15, 254.1 svarṇapuṣpī ca kharjūrapatravat patraśobhitā /
ĀK, 1, 17, 77.1 nikṣipedathavā sārdrasikatātalpaśobhite /
ĀK, 1, 19, 20.2 malayānilasañcāro navapallavaśobhitāḥ //
ĀK, 1, 19, 42.1 diśaḥ praphullarucirakāśacāmaraśobhitāḥ /
ĀK, 1, 19, 92.2 uśīrapāṭalīpaṅktiśobhite bisavistṛte //
ĀK, 1, 19, 127.1 nṛtyatkekikalākīrṇakokilālāpaśobhite /
ĀK, 1, 20, 4.1 kundāgradantasubhagapallavādharaśobhita /
ĀK, 1, 21, 17.2 pāradenduhimaśvetaṃ bālaṃ dvibhujaśobhitam //
ĀK, 1, 21, 18.1 kiṅkiṇīmālayā baddhakarṇanūpuraśobhitam /
Āryāsaptaśatī
Āsapt, 2, 238.2 śobhayasi śuṣkaruditairapi sundari mandiradvāram //
Śyainikaśāstra
Śyainikaśāstra, 6, 1.2 hṛṣṭān puṣṭān samālakṣya nūtanacchadaśobhitān //
Haribhaktivilāsa
HBhVil, 4, 50.2 kṛṣṇālayaṃ yaḥ kurute patākābhiś ca śobhitam /
HBhVil, 4, 54.1 yaḥ kuryāt kṛṣṇabhavanaṃ kadalīstambhaśobhitam /
HBhVil, 5, 350.2 suvarṇarekhābahulaṃ sphaṭikadyutiśobhitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 27.1 tathāca kokilākīrṇaṃ manaḥkāntaṃ suśobhitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 29.2 divyahāṭakacitrāṅgī kanakojjvalaśobhitā //
SkPur (Rkh), Revākhaṇḍa, 10, 29.1 nagaragrāmaghoṣāḍhyāṃ purapattanaśobhitām /
SkPur (Rkh), Revākhaṇḍa, 10, 42.2 devatāyatanairnaikaiḥ pūjāsaṃskāraśobhitā //
SkPur (Rkh), Revākhaṇḍa, 10, 46.2 evaṃvidhaistapobhiśca narmadātīraśobhitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 4.1 suraiḥ pravālakamayairlāṅguladhvajaśobhitām /
SkPur (Rkh), Revākhaṇḍa, 20, 19.2 mukuṭena vicitreṇa dīptikāntena śobhitam //
SkPur (Rkh), Revākhaṇḍa, 20, 22.1 śobhitaṃ kaṭibhāgena vibhaktaṃ jānujaṅghayoḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 62.1 tasya madhye mahākāyaṃ saptakakṣaṃ suśobhitam /
SkPur (Rkh), Revākhaṇḍa, 26, 63.2 rukmapaṭṭatalākīrṇaṃ ratnabhūmyā suśobhitam //
SkPur (Rkh), Revākhaṇḍa, 28, 47.1 girikūṭanibhāstatra prāsādā ratnaśobhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 35.2 tathā punarnavo jātaḥ sarvāvayavaśobhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 1.3 dadarśa svapuraṃ rājañchobhitaṃ citracatvaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 4.1 devatāyatanair divyair dhvajamālāsuśobhitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 21.1 svarṇaprākārasaṃyuktaṃ śobhitaṃ vividhāśramaiḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 43.2 riporbhayaṃkaraṃ divyaṃ dhvajamālādiśobhitam //
SkPur (Rkh), Revākhaṇḍa, 51, 16.2 guhāmadhye mahādeva liṅgaṃ paramaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 52, 7.1 yantrādānaiḥ pratolībhiruccaiścānyaiḥ suśobhitā /
SkPur (Rkh), Revākhaṇḍa, 67, 71.1 vasantamāsaṃ saṃsṛjya udyānavanaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 83, 41.2 pāṭalair badarairyuktaiḥ śamītindukaśobhitam //
SkPur (Rkh), Revākhaṇḍa, 83, 42.2 pārāvatakasaṅghānāṃ samantātsvaraśobhitam //
SkPur (Rkh), Revākhaṇḍa, 85, 32.2 kadambapāṭalākīrṇe bilvanāraṅgaśobhite //
SkPur (Rkh), Revākhaṇḍa, 85, 33.2 prabhūtabhūtasaṃyuktaṃ vanaṃ sarvatra śobhitam //
SkPur (Rkh), Revākhaṇḍa, 103, 180.1 sargapradaṃ samastasya kamalākaraśobhitam /
SkPur (Rkh), Revākhaṇḍa, 118, 11.1 phalānyetāni dharmasya śobhayanti janeśvaram /
Sātvatatantra
SātT, 5, 22.2 dīrghāyatacaturbāhuṃ karapallavaśobhitam //