Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Śira'upaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Acintyastava
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Mukundamālā
Mṛgendratantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
AĀ, 5, 1, 5, 12.0 rājaputreṇa carma vyādhayanty āghnanti bhūmidundubhiṃ patnyaś ca kāṇḍavīṇā bhūtānāṃ ca maithunaṃ brahmacāripuṃścalyoḥ saṃpravādo 'nekena sāmnā niṣkevalyāya stuvate rājanastotriyeṇa pratipadyate //
AĀ, 5, 1, 6, 10.1 anyāsu cet samāmnātāsu rājanena sāmnā stuvīran yathāsthānaṃ tā ihaivemāḥ //
AĀ, 5, 1, 6, 11.1 asamāmnātāsu cet stuvīran samāmnātasya tāvatīr uddhṛtya tatra tāḥ śaṃsed iho evemāḥ //
AĀ, 5, 2, 1, 7.1 anyāsu cet samāmnātāsu stuvīrann ubhayā saṃsthānaviparyayo 'samāmnātāsu cet stuvīran miśrāsu ca //
AĀ, 5, 2, 1, 7.1 anyāsu cet samāmnātāsu stuvīrann ubhayā saṃsthānaviparyayo 'samāmnātāsu cet stuvīran miśrāsu ca //
AĀ, 5, 2, 2, 10.0 tam u ṣṭuhi yo abhibhūtyojāḥ suta it tvaṃ nimiśla indra soma iti trīṇy abhūr eko rayipate rayīṇām ity aṣṭau sūktāni //
AĀ, 5, 3, 2, 22.1 cyaveta ced yajñāyajñīyam agne tava śravo vaya iti ṣaṭ stotriyānurūpau yadīḍāndaṃ bhūyasīṣu cet stuvīrann āgnim na svavṛktibhir iti tāvatīr anurūpaḥ //
Aitareyabrāhmaṇa
AB, 2, 18, 6.0 āhutibhāgā vā anyā devatā anyāḥ stomabhāgāś chandobhāgās tā yā agnāv āhutayo hūyante tābhir āhutibhāgāḥ prīṇāty atha yat stuvanti ca śaṃsanti ca tena stomabhāgāś chandobhāgāḥ //
AB, 2, 37, 4.0 tad āhur yathā vāva stotram evaṃ śastram pāvamānīṣu sāmagāḥ stuvata āgneyaṃ hotājyaṃ śaṃsati katham asya pāvamānyo 'nuśastā bhavantīti //
AB, 2, 37, 8.0 tad āhur yathā vāva stotram evaṃ śastraṃ gāyatrīṣu sāmagāḥ stuvata ānuṣṭubhaṃ hotājyaṃ śaṃsati katham asya gāyatryo 'nuśastā bhavantīti //
AB, 3, 1, 1.0 grahokthaṃ vā etad yat praugaṃ nava prātar grahā gṛhyante navabhir bahiṣpavamāne stuvate stute stome daśamaṃ gṛhṇāti hiṃkāra itarāsāṃ daśamaḥ so sā sammā //
AB, 3, 1, 1.0 grahokthaṃ vā etad yat praugaṃ nava prātar grahā gṛhyante navabhir bahiṣpavamāne stuvate stute stome daśamaṃ gṛhṇāti hiṃkāra itarāsāṃ daśamaḥ so sā sammā //
AB, 3, 4, 1.0 tad āhur yathā vāva stotram evaṃ śastram āgneyīṣu sāmagāḥ stuvate vāyavyayā hotā pratipadyate katham asya āgneyyo 'nuśastā bhavantīti //
AB, 3, 17, 4.0 pavamānokthaṃ vā etad yan marutvatīyaṃ ṣaṭsu vā atra gāyatrīṣu stuvate ṣaṭsu bṛhatīṣu tisṛṣu triṣṭupsu sa vā eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamānas tad āhuḥ kathaṃ ta eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavatīti //
AB, 3, 17, 6.0 tāsu vā etāsu bṛhatīṣu sāmagā rauravayaudhājayābhyām punarādāyaṃ stuvate tasmād etau pragāthāvastutau santau punarādāyaṃ śasyete tac chastreṇa stotram anvaiti //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 39, 1.0 devā vā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 39, 1.0 devā vā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 39, 1.0 devā vā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 39, 1.0 devā vā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 39, 4.0 sā vā eṣā gāyatry eva yad agniṣṭomaś caturviṃśatyakṣarā vai gāyatrī caturviṃśatiragniṣṭomasya stutaśastrāṇi //
AB, 3, 39, 6.0 sa vā eṣa saṃvatsara eva yad agniṣṭomaś caturviṃśatyardhamāso vai saṃvatsaraś caturviṃśatir agniṣṭomasya stutaśastrāṇi //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 2.0 taṃ rudrā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te pañcadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 2.0 taṃ rudrā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te pañcadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 2.0 taṃ rudrā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te pañcadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 3.0 tam ādityā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te saptadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 3.0 tam ādityā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te saptadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 3.0 tam ādityā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te saptadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 4.0 taṃ viśve devā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ ta ekaviṃśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 4.0 taṃ viśve devā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ ta ekaviṃśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 4.0 taṃ viśve devā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ ta ekaviṃśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 5.0 ekaikena vai taṃ devāḥ stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 5.0 ekaikena vai taṃ devāḥ stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 6.0 atha hainam eṣa etaiḥ sarvaiḥ stomaiḥ stauti yo yajate //
AB, 3, 43, 1.0 sa vā eṣo 'gnir eva yad agniṣṭomas taṃ yad astuvaṃs tasmād agnistomas tam agnistomaṃ santam agniṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 2.0 taṃ yac catuṣṭayā devāś caturbhiḥ stomair astuvaṃs tasmāccatustomas taṃ catustomaṃ santaṃ catuṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 3.0 atha yad enam ūrdhvaṃ santaṃ jyotir bhūtam astuvaṃs tasmāj jyotistomas taṃ jyotistomaṃ santaṃ jyotiṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 4, 2, 4.0 tad yadi nānadaṃ kuryur avihṛtaḥ ṣoᄆaśī śaṃstavyo 'vihṛtāsu hi tāsu stuvate yadi gaurivītaṃ vihṛtaḥ ṣoᄆaśī śaṃstavyo vihṛtāsu hi tāsu stuvate //
AB, 4, 2, 4.0 tad yadi nānadaṃ kuryur avihṛtaḥ ṣoᄆaśī śaṃstavyo 'vihṛtāsu hi tāsu stuvate yadi gaurivītaṃ vihṛtaḥ ṣoᄆaśī śaṃstavyo vihṛtāsu hi tāsu stuvate //
AB, 4, 6, 4.0 prathamena paryāyeṇa stuvate prathamāny eva padāni punar ādadate yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 6, 5.0 madhyamena paryāyeṇa stuvate madhyamāny eva padāni punar ādadate yad evaiṣām manorathā āsaṃs tad evaiṣāṃ tenādadate //
AB, 4, 6, 6.0 uttamena paryāyeṇa stuvata uttamāny eva padāni punar ādadate yad evaiṣāṃ vāso hiraṇyam maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate //
AB, 4, 6, 9.0 yad evendrāya madvane sutam idaṃ vaso sutam andha idaṃ hy anv ojasā sutam iti stuvanti ca śaṃsanti ca tena rātriḥ pavamānavatī tenobhe pavamānavatī bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 6, 11.0 dvādaśa stotrāṇy apiśarvarāṇi tisṛbhir devatābhiḥ saṃdhinā rāthaṃtareṇa stuvate tena rātriḥ pañcadaśastotrā tenobhe pañcadaśastotre bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 6, 12.0 parimitaṃ stuvanty aparimitam anuśaṃsati parimitaṃ vai bhūtam aparimitam bhavyam aparimitasyāvaruddhyā iti //
AB, 4, 10, 6.0 abhi tvā śūra nonuma iti rāthaṃtarīṃ yoniṃ śaṃsati rāthaṃtareṇa vai saṃdhināśvināya stuvate tad yad rāthaṃtarīṃ yoniṃ śaṃsati rathaṃtarasyaiva sayonitvāya //
AB, 5, 7, 1.0 mahānāmnīṣv atra stuvate śākvareṇa sāmnā rāthaṃtare 'hani pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 10.0 stuṣe janaṃ suvrataṃ navyasībhir iti vaiśvadevam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 23, 1.0 te tataḥ sarpanti te sadaḥ samprapadyante yathāyatham anya ṛtvijo vyutsarpanti saṃsarpanty udgātāras te sarparājñyā ṛkṣu stuvate //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 5, 34, 6.0 sa yad āhendravantaḥ studhvam ity aindro vai yajña indro yajñasya devatā sendram eva tad udgīthaṃ karotīndrān mā gād indravantaḥ studhvam iti evaināṃs tad āha tad āha //
AB, 5, 34, 6.0 sa yad āhendravantaḥ studhvam ity aindro vai yajña indro yajñasya devatā sendram eva tad udgīthaṃ karotīndrān mā gād indravantaḥ studhvam iti evaināṃs tad āha tad āha //
AB, 6, 12, 2.0 tad āhur yan nārbhavīṣu stuvate 'tha kasmād ārbhavaḥ pavamāna ity ācakṣata iti //
AB, 6, 12, 3.0 prajāpatir vai pitarbhūn martyān sato 'martyān kṛtvā tṛtīyasavana ābhajat tasmān nārbhavīṣu stuvate 'thārbhavaḥ pavamāna ity ācakṣate //
AB, 6, 14, 7.0 athāhāsty udgātṝṇām praiṣaḥ nāṁ iti astīti brūyād yad evaitat praśāstā japaṃ japitvā studhvam ity āha sa eṣām praiṣaḥ //
AB, 6, 23, 4.0 te syāma deva varuṇa nū ṣṭuta iti vimuñcati //
AB, 7, 16, 7.0 taṃ varuṇa uvācāgnir vai devānām mukhaṃ suhṛdayatamas taṃ nu stuhy atha tvotsrakṣyāma iti so 'gniṃ tuṣṭāvāta uttarābhir dvāviṃśatyā //
AB, 7, 16, 7.0 taṃ varuṇa uvācāgnir vai devānām mukhaṃ suhṛdayatamas taṃ nu stuhy atha tvotsrakṣyāma iti so 'gniṃ tuṣṭāvāta uttarābhir dvāviṃśatyā //
AB, 7, 16, 8.0 tam agnir uvāca viśvān nu devān stuhy atha tvotsrakṣyāma iti sa viśvān devāṃs tuṣṭāva namo mahadbhyo namo arbhakebhya ity etayarcā //
AB, 7, 16, 8.0 tam agnir uvāca viśvān nu devān stuhy atha tvotsrakṣyāma iti sa viśvān devāṃs tuṣṭāva namo mahadbhyo namo arbhakebhya ity etayarcā //
AB, 7, 16, 9.0 taṃ viśve devā ūcur indro vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutamas taṃ nu stuhy atha tvotsrakṣyāma iti sa indraṃ tuṣṭāva yacciddhi satya somapā iti caitena sūktenottarasya ca pañcadaśabhiḥ //
AB, 7, 16, 9.0 taṃ viśve devā ūcur indro vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutamas taṃ nu stuhy atha tvotsrakṣyāma iti sa indraṃ tuṣṭāva yacciddhi satya somapā iti caitena sūktenottarasya ca pañcadaśabhiḥ //
AB, 7, 16, 10.0 tasmā indraḥ stūyamānaḥ prīto manasā hiraṇyarathaṃ dadau tam etayā pratīyāya śaśvad indra iti //
AB, 7, 16, 11.0 tam indra uvācāśvinau no stuhy atha tvotsrakṣyāma iti so 'śvinau tuṣṭāvāta uttareṇa tṛcena //
AB, 7, 16, 11.0 tam indra uvācāśvinau no stuhy atha tvotsrakṣyāma iti so 'śvinau tuṣṭāvāta uttareṇa tṛcena //
AB, 7, 16, 12.0 tam aśvinā ūcatur uṣasaṃ nu stuhy atha tvotsrakṣyāma iti sa uṣasaṃ tuṣṭāvāta uttarena tṛcena //
AB, 7, 16, 12.0 tam aśvinā ūcatur uṣasaṃ nu stuhy atha tvotsrakṣyāma iti sa uṣasaṃ tuṣṭāvāta uttarena tṛcena //
AB, 7, 18, 4.0 atha ha viśvāmitraḥ pratītaḥ putrāṃs tuṣṭāva //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
AB, 8, 3, 1.0 tam u ṣṭuhi yo abhibhūtyojā iti sūktam abhivad abhibhūtyai rūpam //
AB, 8, 4, 3.0 tasya triṃśat stutaśastrāṇi bhavanti triṃśadakṣarā vai virāḍ virāḍ annādyaṃ virājy evainaṃ tad annādye pratiṣṭhāpayati tasmāt tadukthyaḥ pañcadaśaḥ syād ity āhuḥ //
AB, 8, 4, 6.0 tasya caturviṃśatiḥ stutaśastrāṇi bhavanti caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsare kṛtsnam annādyaṃ kṛtsna evainaṃ tad annādye pratiṣṭhāpayati tasmāj jyotiṣṭoma evāgniṣṭomaḥ syād agniṣṭomaḥ syāt //
Atharvaprāyaścittāni
AVPr, 2, 5, 14.1 mā bradhnaḥ śarmabhiḥ ṣṭuhi /
AVPr, 6, 1, 17.2 sthirair aṅgais tuṣṭuvāṃsas tanūbhir vyaśema devahitaṃ yad āyuḥ //
AVPr, 6, 3, 14.0 grāvṇi śīrṇe dyotānasya mārutasya brahmasāmena stuvīrann ity eke bhakṣaṇīyam uparaveṣv apinayet //
AVPr, 6, 5, 9.0 rāthaṃtaraṃ cet stūyamānaṃ vyāpadyeta samyag digbhya iti dvābhyāṃ juhuyāt //
Atharvaveda (Paippalāda)
AVP, 4, 4, 1.1 stuvānam agna ā naya yātudhānaṃ kimīdinam /
AVP, 4, 4, 8.2 yadīdaṃ strī pumān akar iha sa stuvatāṃ janaḥ //
AVP, 4, 4, 9.2 ni stuvānasya pātaya param akṣy utāvaram //
AVP, 4, 4, 10.1 ayaṃ stuvāna āgamat taṃ smota prati haryata /
AVP, 4, 33, 7.2 staumy agniṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //
AVP, 4, 34, 7.2 staumi devaṃ savitāraṃ ca vāyuṃ tau no muñcatam aṃhasaḥ //
AVP, 4, 35, 7.2 staumi maruto nāthito johavīmi te no muñcantv aṃhasaḥ //
AVP, 4, 36, 7.2 staumi dyāvāpṛthivī nāthito johavīmi te no muñcatam aṃhasaḥ //
AVP, 4, 37, 7.2 staumi bhavāśarvau nāthito johavīmi tau no muñcatam aṃhasaḥ //
AVP, 4, 38, 7.2 staumi mitrāvaruṇā nāthito johavīmi tau no muñcatam aṃhasaḥ //
AVP, 4, 39, 7.2 staumīndraṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 7, 1.1 stuvānam agna ā vaha yātudhānaṃ kimīdinam /
AVŚ, 1, 8, 1.2 ya idaṃ strī pumān akar iha sa stuvatāṃ janaḥ //
AVŚ, 1, 8, 2.1 ayaṃ stuvāna āgamad imaṃ sma prati haryata /
AVŚ, 1, 8, 3.2 ni stuvānasya pātaya param akṣy utāvaram //
AVŚ, 3, 15, 7.1 upa tvā namasā vayaṃ hotar vaiśvānara stumaḥ /
AVŚ, 4, 23, 7.2 staumy agniṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //
AVŚ, 4, 24, 7.2 staumīndraṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //
AVŚ, 4, 25, 7.2 staumi devaṃ savitāraṃ ca vāyuṃ tau no muñcantv aṃhasaḥ //
AVŚ, 4, 26, 7.2 staumi dyāvāpṛthivī nāthito johavīmi te no muñcatam aṃhasaḥ //
AVŚ, 4, 27, 7.2 staumi maruto nāthito johavīmi te no muñcantv aṃhasaḥ //
AVŚ, 4, 28, 3.1 sahasrākṣau vṛtrahanā huve 'haṃ dūregavyūtī stuvann emy ugrau /
AVŚ, 4, 28, 7.2 staumi bhavāśarvau nāthito johavīmi tau no muñcatam aṃhasaḥ //
AVŚ, 4, 29, 7.2 staumi mitrāvaruṇau nāthito johavīmi tau no muñcatam aṃhasaḥ //
AVŚ, 5, 2, 7.1 stuṣva varṣman puruvartmānaṃ sam ṛbhvāṇam inatamam āptam āptyānām /
AVŚ, 5, 11, 11.1 devo devāya gṛṇate vayodhā vipro viprāya stuvate sumedhāḥ /
AVŚ, 6, 1, 1.2 ātharvaṇa stuhi devaṃ savitāram //
AVŚ, 6, 1, 2.1 tam u ṣṭuhi yo antaḥ sindhau sūnuḥ /
AVŚ, 7, 26, 2.1 pra tad viṣṇu stavate vīryāṇi mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
AVŚ, 9, 2, 2.2 tad duṣvapnyaṃ prati muñcāmi sapatne kāmaṃ stutvod ahaṃ bhideyam //
AVŚ, 9, 4, 11.2 tasya ṛṣabhasyāṅgāni brahmā saṃ stautu bhadrayā //
AVŚ, 9, 6, 45.1 tasmā uṣā hiṅ kṛṇoti savitā pra stauti /
AVŚ, 9, 6, 46.1 tasmā udyant sūryo hiṅ kṛṇoti saṃgavaḥ pra stauti /
AVŚ, 9, 6, 47.1 tasmā abhro bhavan hiṅ kṛṇoti stanayan pra stauti /
AVŚ, 9, 6, 48.1 atithīn prati paśyati hiṅ kṛṇoty abhi vadati pra stauty udakam yācaty ud gāyati /
AVŚ, 13, 2, 2.2 stavāma sūryaṃ bhuvanasya gopāṃ yo raśmibhir diśa ābhāti sarvāḥ //
AVŚ, 18, 1, 37.2 stuṣa ū ṣu nṛtamāya dhṛṣṇave //
AVŚ, 18, 1, 40.1 stuhi śrutaṃ gartasadaṃ janānāṃ rājānaṃ bhīmam upahatnum ugram /
AVŚ, 18, 1, 40.2 mṛḍā jaritre rudra stavāno anyam asmat te ni vapantu senyam //
AVŚ, 18, 4, 61.2 astoṣata svabhānavo viprā yaviṣṭhā īmahe //
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 26.2 stuvato duhitā tvaṃ vai yācataḥ pratigṛhṇataḥ /
BaudhDhS, 2, 4, 26.3 athāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 12.0 vaiṣṇavībhiḥ ṛgyajuḥsāmātharvabhiḥ stotraiḥ stutibhiḥ stuvanti //
BaudhGS, 3, 8, 5.0 stutibhiḥ stunvanti brahma vai brahmā brahmaṇaḥ sāyujyaṃ salokatām āpnoti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 21, 12.0 stuvate māhendrāya //
BaudhŚS, 18, 15, 19.0 hotra eva stuvīran hotānuśaṃsyāt tathā madhyato yajñaḥ samādhīyata iti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 10.1 yājñavalkyeti hovāca katy ayam adyodgātāsmin yajñe stotriyāḥ stoṣyatīti /
Chāndogyopaniṣad
ChU, 1, 3, 8.3 yena sāmnā stoṣyan syāt tat sāmopadhāvet //
ChU, 1, 3, 10.1 yena chandasā stoṣyan syāt tac chanda upadhāvet /
ChU, 1, 3, 10.2 yena stomena stoṣyamāṇaḥ syāt taṃ stomam upadhāvet //
ChU, 1, 3, 12.1 ātmānam antata upasṛtya stuvīta kāmaṃ dhyāyann apramattaḥ /
ChU, 1, 3, 12.2 abhyāśo ha yad asmai sa kāmaḥ samṛdhyeta yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti //
ChU, 1, 3, 12.2 abhyāśo ha yad asmai sa kāmaḥ samṛdhyeta yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti //
ChU, 1, 10, 8.1 tatrodgātṝn āstāve stoṣyamāṇān upopaviveśa /
ChU, 1, 11, 3.3 atha tarhy eta eva samatisṛṣṭāḥ stuvatām /
ChU, 1, 12, 4.1 te ha yathaivedaṃ bahiṣpavamānena stoṣyamāṇāḥ saṃrabdhāḥ sarpantīty evam āsasṛpuḥ /
ChU, 2, 22, 2.2 svadhāṃ pitṛbhya āśāṃ manuṣyebhyas tṛṇodakaṃ paśubhyaḥ svargaṃ lokaṃ yajamānāyānnam ātmana āgāyānīty etāni manasā dhyāyann apramattaḥ stuvīta //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 1.0 ṣoḍaśisāmnā stoṣyamāṇo yathāsanam upaviśya havirdhānaṃ gatvā ṣoḍaśigraham avekṣetodgātā yasmād anya iti //
DrāhŚS, 7, 1, 15.0 yadopākuryuḥ stuvīrannevāhani channaṃ rātrāvāviḥ //
DrāhŚS, 7, 1, 18.0 udasya harivad aharikāsu cet stuvīran //
DrāhŚS, 8, 2, 28.0 bahirasyaike bahiṣpavamānena stuvate //
DrāhŚS, 9, 1, 3.0 upavājayamānā vairūpeṇa stuvīrann upavājyamānā vā //
DrāhŚS, 9, 1, 10.0 jāte stuvīran //
DrāhŚS, 9, 1, 14.0 apaḥ sāvakā upanidhāya mahānāmnībhiḥ stuvīran //
DrāhŚS, 9, 2, 11.0 etasyānyatarasmiṃstryahe 'tigrāhyāṇāṃ bhakṣayeyuḥ stutvā pṛṣṭhena //
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
DrāhŚS, 9, 4, 4.0 yadādhvaryur upākuryāt tadā mānasena stuvīran //
DrāhŚS, 11, 4, 4.0 caturviṃśena vā stutvā madhyamām ahiṃkṛtāṃ tṛcasya prastuyāt //
DrāhŚS, 11, 4, 10.0 adha āsīnāḥ śeṣeṇa stuvīran //
DrāhŚS, 12, 2, 17.0 stotravatprastāvā virāṭsu stuvanti purīṣeṇa stuvate iti ca bahuśruteḥ //
DrāhŚS, 12, 2, 17.0 stotravatprastāvā virāṭsu stuvanti purīṣeṇa stuvate iti ca bahuśruteḥ //
DrāhŚS, 13, 2, 7.3 pra nūnaṃ pūrṇavandhuraḥ stuto yāsi vaśāṁ anu yojā nvindra te harī iti dvitīyā /
DrāhŚS, 15, 3, 2.0 taiḥ pṛthag anupūrvaṃ stotrāṇyanumantrayeta brahmantstoṣyāmaḥ praśāstarityukte //
DrāhŚS, 15, 3, 4.0 savitṛprasūtā bṛhaspataye stutetyekaikasyāntaḥ //
DrāhŚS, 15, 3, 8.4 savitṛprasūtā bṛhaspataye stuteti //
DrāhŚS, 15, 3, 9.0 stuta devena savitrā prasūtā ity anumantrayeta mānasaṃ vājapeye ca bṛhat //
DrāhŚS, 15, 3, 16.0 stute bahiṣpavamāne vapāyāṃ hutāyāṃ mārjayitvā dhiṣṇyān upasthāyoktaṃ sadasyupaveśanam //
Gopathabrāhmaṇa
GB, 1, 1, 27, 16.0 vibhaktyām ṛṣiniṣevitām iti vācaṃ stuvanti //
GB, 1, 2, 1, 5.0 eṣa dīkṣita eṣa dīrghaśmaśrur eṣa evācāryasthāne tiṣṭhann ācārya iti stūyate //
GB, 1, 2, 1, 6.0 vaidyutasthāne tiṣṭhan vāyur iti stūyate dyausthāne tiṣṭhann āditya iti stūyate //
GB, 1, 2, 1, 6.0 vaidyutasthāne tiṣṭhan vāyur iti stūyate dyausthāne tiṣṭhann āditya iti stūyate //
GB, 1, 2, 19, 26.0 asyām eva māṃ hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 19, 27.0 taṃ tasyām eva hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhan //
GB, 1, 2, 19, 28.0 taṃ yat tasyām eva hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad brāhmaṇācchaṃsy abhavat //
GB, 1, 2, 19, 34.0 asyām eva māṃ hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 19, 35.0 taṃ tasyām eva hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhan //
GB, 1, 2, 19, 36.0 taṃ yat tasyām eva hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tat potābhavat //
GB, 1, 2, 19, 42.0 asyām eva māṃ hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 19, 43.0 taṃ tasyām eva hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭhan //
GB, 1, 2, 19, 44.0 taṃ yat tasyām eva hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad āgnīdhro 'bhavat //
GB, 1, 3, 3, 2.0 tasmād brahmā stute bahiḥpavamāne vācoyamyam upāṃśv antaryāmābhyām //
GB, 1, 5, 11, 11.0 tasmād brahmā stute bahiṣpavamāne vācayati //
GB, 1, 5, 24, 8.2 ṛgbhi stuvanto 'harahaḥ pṛthivyā agniṃ pādaṃ brahmaṇā dhārayanti //
GB, 1, 5, 24, 9.2 sam antarikṣaṃ yajuṣā stuvanto vāyuṃ pādaṃ brahmaṇā dhārayanti //
GB, 1, 5, 24, 11.1 sāmnā divy ekaṃ nihitaṃ stuvantaḥ sūryaṃ pādaṃ brahmaṇā dhārayanti /
GB, 2, 1, 2, 17.0 tasmāddhiraṇyapāṇir iti stutaḥ //
GB, 2, 2, 10, 20.0 devasya savituḥ prasave bṛhaspataye stuteti //
GB, 2, 2, 10, 22.0 savitṛprasūtā eva stuvanti //
GB, 2, 2, 14, 13.0 savitṛprasūtā eva stuvanti //
GB, 2, 2, 14, 15.0 bṛhaspataye stuteti //
GB, 2, 2, 14, 18.0 ṛgbhir evobhayato 'tharvāṅgirobhir guptābhir guptai stuteti //
GB, 2, 2, 14, 21.0 stutety evoṃ svar janad iti tṛtīyasavane //
GB, 2, 2, 14, 22.0 sāmabhir evobhayato 'tharvāṅgirobhir guptābhir guptai stutety eva //
GB, 2, 2, 14, 24.0 oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat taccham om indravanta stuteti sendrān māpagāyata sendrān stutety eva //
GB, 2, 2, 14, 24.0 oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat taccham om indravanta stuteti sendrān māpagāyata sendrān stutety eva //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
GB, 2, 2, 16, 7.0 bahiṣpavamāne stuta āha //
GB, 2, 3, 9, 23.0 hiṃkṛtyodgātāraḥ sāmnā stuvanti //
GB, 2, 3, 20, 12.0 yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti //
GB, 2, 4, 2, 15.0 sa na stuto vīravaddhātu gomad iti //
GB, 2, 4, 13, 1.0 tad āhur yad dvayor devatayo stuvata indrāgnyor ity atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti //
GB, 2, 4, 13, 3.0 kanīyasīṣu devatāsu stuvate tiṣṭheti //
GB, 2, 5, 2, 1.0 prathameṣu paryāyeṣu stuvate prathamāny eva padāni punar ādadate //
GB, 2, 5, 2, 3.0 madhyameṣu paryāyeṣu stuvate madhyamāny eva padāni punar ādadate //
GB, 2, 5, 2, 5.0 uttameṣu paryāyeṣu stuvata uttamāny eva padāni punar ādadate //
GB, 2, 6, 6, 40.0 stuto dvitīyo yenedaṃ saha vyaśnavāmahā iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 5, 6.1 tad bahiṣpavamāne stūyamāne manasodgṛhṇīyāt //
JUB, 1, 11, 6.2 tasmād u te stuvata ivedam me bhaviṣyaty ado me bhaviṣyatīti //
JUB, 1, 58, 10.2 asya sarvābhir devatābhiḥ stutam bhavati ya evaṃ veda /
JUB, 1, 59, 12.2 yaddevatyāsu stuvata iti hovāca taddevatyam iti //
JUB, 3, 16, 3.1 sa yaddha so 'pi stūyamāne vā śasyamāne vā vāvadyamāna āsītānyatarām evāsyāpi tarhi sa vācā vartaniṃ saṃskuryāt //
Jaiminīyabrāhmaṇa
JB, 1, 76, 1.0 tad āhur adhvaryo kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti //
JB, 1, 76, 3.0 hotaḥ kiṃ stutaṃ stotraṃ prātaranuvākenānvaśaṃsīr iti //
JB, 1, 76, 5.0 udgātaḥ kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti //
JB, 1, 83, 7.0 tam etad atrāptvāstuvan //
JB, 1, 83, 8.0 yatraitad udañca itvā bahiṣpavamānena stuvanti yajñam evaitad āptvā stuvanti //
JB, 1, 83, 8.0 yatraitad udañca itvā bahiṣpavamānena stuvanti yajñam evaitad āptvā stuvanti //
JB, 1, 87, 16.0 parācīṣu hi stuvanti //
JB, 1, 87, 17.0 sa yadaiva sarvābhiḥ stuyur athottamām agre brūyād athāvarām athāvarām //
JB, 1, 89, 12.0 yad bahiṣpavamānam araṇye stuvanti tasmād āraṇyāḥ paśavo 'raṇyaṃ sacante //
JB, 1, 89, 13.0 parācīṣu stuvanti //
JB, 1, 89, 15.0 ekarūpāsu stuvanti //
JB, 1, 89, 20.0 stutvoddravanti //
JB, 1, 91, 6.0 tayāstuta //
JB, 1, 91, 10.0 samṛddhayaivāsya stotriyayā stutaṃ bhavati //
JB, 1, 91, 15.0 sarveṣām asya sāmnāṃ pratipadā stutaṃ bhavati //
JB, 1, 95, 4.0 tayāstuvātām //
JB, 1, 95, 6.0 aśnute ha vai svānām aiśvaryam ādhipatyam etayā pratipadā tuṣṭuvānaḥ //
JB, 1, 95, 20.0 vijayata etayā pratipadā tuṣṭuvānaḥ //
JB, 1, 105, 4.0 tair astuvata //
JB, 1, 106, 15.0 yad ājyāny antaḥsadasaṃ stuvanti tasmād grāmyāḥ paśavo 'ntar grāme nyokasaḥ //
JB, 1, 106, 18.0 nānārūpāsu stuvanti //
JB, 1, 106, 20.0 nānādevatyāsu stuvanti //
JB, 1, 110, 2.0 āgneyīṣu stuvanti tenāgneyam //
JB, 1, 110, 5.0 tad etad aindrāgnam eva maitrāvaruṇīṣu stuvanti tena maitrāvaruṇam //
JB, 1, 110, 8.0 tad etad aindrāgnam evaindrīṣu stuvanti tenaindram //
JB, 1, 110, 11.0 tad etad aindrāgnam evaindrāgnīṣu stuvanti tenaindrāgnam //
JB, 1, 117, 13.0 sa yo vṛṣṭikāmaḥ syād etenaivāpanidhanena stuvīta //
JB, 1, 117, 27.0 tenāstuta //
JB, 1, 118, 1.0 sa stauṣa ity eva nidhanam upait //
JB, 1, 121, 15.0 pūto medhyaḥ śṛto bhavati gacchati svargaṃ lokam etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 122, 6.0 tenāstuta //
JB, 1, 122, 19.0 tenāstuta //
JB, 1, 123, 21.0 sarvayāsya sāmakᄆptyā sarveṇa sāmabandhunā stutaṃ bhavati ya evaṃ veda //
JB, 1, 124, 10.0 devānāṃ vā asurā yajñaveśasam acikīrṣan yāvaty etad dakṣiṇānāṃ kāle na stuvanti na śaṃsanti //
JB, 1, 124, 13.0 tenāstuvata //
JB, 1, 127, 7.0 ava paśūn runddhe bahupaśur bhavaty etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 127, 11.0 tenāstuta //
JB, 1, 127, 14.0 aśnute deveṣv amartyaṃ gandharvalokam etena tuṣṭuvānaḥ //
JB, 1, 127, 20.0 tad yad iheva ceheva ca pavamāne na stuvata etasyaiva samatāyai samaṃ kᄆptyai //
JB, 1, 134, 12.0 kāmaṃ ha vā etābhyām apanidhanābhyāṃ grāme stuvīta //
JB, 1, 135, 20.0 te devā rathantareṇaiva stutvā rathantaraṃ samāruhya svargaṃ lokam agacchan //
JB, 1, 138, 11.0 sa prajāpatir abravīt sarveṣām eva va etad vāmaṃ saha sarvān va etena stoṣyanti sarvān va etad avaiṣyati mā vibhagdhvam iti //
JB, 1, 138, 12.0 tad yad gāyatrīṣu stuvanti tenāgneyam //
JB, 1, 138, 15.0 yat kavatīṣu stuvanti tena prājāpatyam //
JB, 1, 138, 17.0 yan maitrāvaruṇāya stuvanti tena maitrāvaruṇam //
JB, 1, 142, 11.0 tad evainān abravīt sarvān eva vo mayā stoṣyanti sarvān vo 'ham avaiṣyāmi mā mā vibhagdhvam iti //
JB, 1, 142, 12.0 tad yad gāyatrīṣu stuvanti tenāgneyam //
JB, 1, 142, 15.0 yat kavatīṣu stuvanti tena prājāpatyam //
JB, 1, 142, 17.0 yan maitrāvaruṇāya stuvanti tena maitrāvaruṇam //
JB, 1, 143, 29.0 tasmāc chākvarasya stotre 'pa upanidhāya stuvanti //
JB, 1, 144, 9.0 tad yāni ha vai stutāni sāmāni paścāttvaṃ teṣāṃ vāmadevyam //
JB, 1, 144, 10.0 atha yāny astutāni purastvaṃ teṣām //
JB, 1, 146, 5.0 rathantareṇa stuvanti //
JB, 1, 146, 12.0 bṛhatā stuvanti //
JB, 1, 147, 7.0 tenāstuta //
JB, 1, 147, 12.0 brahmaṇā hāsya rasena stutaṃ bhavati ya evaṃ vidvān naudhasena stute //
JB, 1, 147, 12.0 brahmaṇā hāsya rasena stutaṃ bhavati ya evaṃ vidvān naudhasena stute //
JB, 1, 148, 6.0 tenāstuta //
JB, 1, 149, 5.0 tābhyām astuta //
JB, 1, 150, 4.0 tābhyām astuta //
JB, 1, 151, 11.0 tenāstuta //
JB, 1, 152, 7.0 tenāstuta //
JB, 1, 155, 6.0 tenāstuta //
JB, 1, 155, 10.0 vindate lokam etena tuṣṭuvānaḥ //
JB, 1, 155, 18.0 tenāstuvata //
JB, 1, 155, 27.0 yathā ha vā idaṃ baddhavatsā hiṃkarakṛtī dhāvaty evaṃ ha vāva tam indraḥ somam āgacchati yasmin kāleyena stuvanti //
JB, 1, 156, 8.0 indreṇa hāsya devatānāṃ stutaṃ bhavati ya evaṃ vidvāṃs tṛtīyasavanena stute //
JB, 1, 156, 8.0 indreṇa hāsya devatānāṃ stutaṃ bhavati ya evaṃ vidvāṃs tṛtīyasavanena stute //
JB, 1, 157, 9.0 tenāstuvata //
JB, 1, 160, 3.0 sabham avibham asad iti ha vā etena stuvanti //
JB, 1, 160, 12.0 tenāstuta //
JB, 1, 160, 32.0 tenāstuta //
JB, 1, 163, 12.0 tair astuta //
JB, 1, 163, 17.0 hanti dviṣantaṃ bhrātṛvyam apa rakṣaḥ pāpmānaṃ hata etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 163, 23.0 tenāstuta //
JB, 1, 165, 5.0 tad yathā vā adaḥ samudraṃ prasnāya dvīpaṃ vittvopotsnāya viśrāmyann āsta evaṃ ha vā etan nidhanam upetya kāmaṃ viśrāmyanta āsīrann astuvānāḥ //
JB, 1, 165, 16.0 tenāstuta //
JB, 1, 166, 13.0 sarvam āyur ety etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 166, 17.0 tenāstuta //
JB, 1, 166, 20.0 aśnute deveṣv amartyaṃ gandharvalokam etena tuṣṭuvānaḥ //
JB, 1, 166, 26.0 tad yad iheva ceheva ca pavamāne na stuvata etasyaiva samatāyai samaṃ kᄆptyai //
JB, 1, 171, 5.0 taddha yajñāyajñīyenaivāstutam āsa //
JB, 1, 171, 11.0 tenāstuta //
JB, 1, 172, 6.0 tenāstuta //
JB, 1, 172, 14.0 tenāstuta //
JB, 1, 173, 14.0 etena ha sma vai purā sarvāṇi stotrāṇi stuvanti //
JB, 1, 173, 17.0 tad yad yajñāyajñīyenopariṣṭāt stuvanti iyaṃ vai yajñāyajñīyam asyām evaitat pratitiṣṭhanti //
JB, 1, 173, 18.0 apa upanidhāya stuvanty agnir vā eṣa vaiśvānaro yad yajñāyajñīyaṃ tasya śāntyā apradāhāya //
JB, 1, 180, 6.0 tasmād āgneyīṣu stuvanti //
JB, 1, 180, 8.0 tasmād u gāyatrīṣu stuvanti //
JB, 1, 180, 15.0 tasmād aindrīṣu stuvanti //
JB, 1, 180, 17.0 tasmād u kakupsu stuvanti //
JB, 1, 180, 24.0 tasmād aindrīṣu stuvanti //
JB, 1, 180, 26.0 tasmād v anuṣṭupsu stuvanti //
JB, 1, 182, 4.0 tenāstuvata //
JB, 1, 182, 21.0 tenāstuta //
JB, 1, 183, 5.0 tenāstuta //
JB, 1, 184, 9.0 tenāstuta //
JB, 1, 185, 4.0 ta indram astuvan //
JB, 1, 185, 5.0 tān abravīt kiṃkāmā mā kumārāḥ stutheti //
JB, 1, 185, 14.0 tenāstuta //
JB, 1, 186, 27.0 bhāradvājāyanān ha sattram āsīnān papracchuḥ kena prajākāmā astoḍhvam iti //
JB, 1, 186, 40.0 yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate //
JB, 1, 188, 1.0 nārmedhenātirātre 'cchāvākāya stuvanti //
JB, 1, 188, 12.0 chandasāṃ hāsya rasena stutaṃ bhavati ya evaṃ veda //
JB, 1, 191, 11.0 ṛdhnuvanty evaitābhyāṃ tuṣṭuvānāḥ //
JB, 1, 191, 14.0 tābhyām astuta //
JB, 1, 192, 4.0 tad yaddharivatīṣu stuvanti taddhy eva jyaiṣṭhyam //
JB, 1, 192, 8.0 yat pañcatriṃśadakṣarāsu stuyuḥ paraṃ rūpam upapadyeran bārhatam //
JB, 1, 192, 9.0 yat trayastriṃśadakṣarāsu stuyur aparaṃ rūpam upapadyerann ānuṣṭubham //
JB, 1, 192, 12.0 yat ṣoḍaśinā ṣoḍaśastomena catustriṃśadakṣarāsu stuvanti svenaivainaṃ tad āyatanena samardhayanti //
JB, 1, 195, 27.0 sa yatraivaitaṃ virājaṃ sampadyamānaṃ manyeta tad evaitena stotavyam //
JB, 1, 198, 7.0 paṅktiṣu ṣoḍaśinā stuvanti //
JB, 1, 198, 12.0 tad yad anuṣṭupsu stuvanti yathā kumbhyāṃ sūpadastāsu mahodadhīn upadhāvayet tādṛk tat //
JB, 1, 199, 7.0 janadvatīṣu stuvanti //
JB, 1, 199, 11.0 yaj janadvatīṣu stuvanty udgātainaṃ tena prajanayati //
JB, 1, 200, 3.0 taṃ viśve devā abruvan vayaṃ tvā harivatā mantreṇa stoṣyāmas tathā tvā haro nātirekṣyata iti //
JB, 1, 200, 4.0 taṃ viśve devā harivatā mantreṇāstuvan //
JB, 1, 200, 6.0 tad yaddharivatīṣu stuvantīndram eva taddharasā samardhayanti //
JB, 1, 200, 8.0 tad yaddharivatīṣu stuvanti yajamānam eva taddharasā tejasā samardhayanti //
JB, 1, 201, 11.0 yad ukthānām antataḥ ṣoḍaśinā stuvanti vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
JB, 1, 203, 8.0 ati śriyā dviṣantaṃ bhrātṛvyaṃ ricyate ya evaṃ veda gāyatrīṣu dvipadāsu bṛhatā ṣoḍaśinā tuṣṭuvānaḥ //
JB, 1, 204, 4.0 yad gaurīvitena ṣoḍaśinā stuvanty atirikta eva tad atiriktaṃ dadhati yajñasya salomatāyai //
JB, 1, 205, 10.0 hiraṇyaṃ saṃpradāyaṃ ṣoḍaśinā stuvanti //
JB, 1, 206, 11.0 bṛhatīṣu stuvanti //
JB, 1, 209, 11.0 mahati rātre saṃdhinā stuvanti //
JB, 1, 210, 21.0 tasmān nānādevatyāsu stuvanty athāśvinam ity evākhyāyate //
JB, 1, 211, 11.0 yad agnim abruvaṃs tava chandaseti tasmād gāyatrīṣu stuvanti //
JB, 1, 213, 13.0 tasmān nānādevatyāsu stuvanty athāśvinam ity ākhyāyate //
JB, 1, 213, 14.0 agnaye prathamāya stuvanty athoṣase 'thāśvibhyām //
JB, 1, 214, 14.0 tenāstuta //
JB, 1, 214, 20.0 yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate //
JB, 1, 215, 14.0 tenāstuvata //
JB, 1, 216, 4.0 tenāstuta //
JB, 1, 217, 4.0 tenāstuta //
JB, 1, 220, 4.0 tenāstuta //
JB, 1, 220, 12.0 tenāstuta //
JB, 1, 221, 22.0 yatkāma evaitena sāmnā stute sam asmai sa kāma ṛdhyate //
JB, 1, 222, 4.0 tenāstuta //
JB, 1, 222, 11.0 tenāstuta //
JB, 1, 223, 7.0 tenāstuvata //
JB, 1, 223, 11.0 sa yo garagīr manyetāpratigṛhyasya pratigṛhyānāśyānnasyānnam aśitvā sa etena stuvīta //
JB, 1, 224, 10.0 tābhyām astuvātām //
JB, 1, 224, 11.0 tau stutvaiva ghṛtaścute madhuścuta ity eva svargaṃ lokam anūdapatatām //
JB, 1, 227, 5.0 tenāstuvata //
JB, 1, 227, 13.0 tenāstuta //
JB, 1, 229, 11.0 bṛhatā śrīkāmaḥ svargakāmaḥ stuvīta //
JB, 1, 229, 16.0 rathantareṇa pratiṣṭhākāmaḥ stuvīta //
JB, 1, 229, 19.0 gāyatrīṣu saṃdhinā brahmavarcasakāmaḥ stuvīta //
JB, 1, 229, 43.0 tad āhur ekasmin vāvaitasya chandasy ekasmin kāme stutaṃ bhavati ya evaṃ stute //
JB, 1, 229, 43.0 tad āhur ekasmin vāvaitasya chandasy ekasmin kāme stutaṃ bhavati ya evaṃ stute //
JB, 1, 229, 44.0 athaitasya sarveṣu chandassu sarveṣu kāmeṣu stutaṃ bhavati yo bṛhatīṣu stute //
JB, 1, 229, 44.0 athaitasya sarveṣu chandassu sarveṣu kāmeṣu stutaṃ bhavati yo bṛhatīṣu stute //
JB, 1, 229, 50.0 tasmād bṛhatīṣv eva stotavyam eteṣāṃ sarveṣāṃ chandasāṃ sarveṣāṃ kāmānām upāptyai //
JB, 1, 231, 4.0 tena sakṛddhiṃkṛtena parācā stuvate //
JB, 1, 231, 9.0 yathā reta eva siktaṃ syān na prajāyeta tādṛk tad yat sakṛddhiṃkṛtaiḥ stuvīran //
JB, 1, 231, 12.0 atho haiṣām eka eva paryāya āyatanavān syād anāyatanau dvau syātāṃ yat sakṛddhiṃkṛtaiḥ stuvīran //
JB, 1, 238, 9.0 tān avindamānān abravīt stuta meti //
JB, 1, 239, 1.0 taṃ vasavo gāyatryā chandasā gāyatreṇa sāmnā prātassavanenāstuvan //
JB, 1, 239, 3.0 taṃ rudrās triṣṭubhā chandasā traiṣṭubhena sāmnā mādhyaṃdinena savanenāstuvan //
JB, 1, 239, 5.0 tam ādityā jagatyā chandasā jāgatena sāmnā tṛtīyasavanenāstuvan //
JB, 1, 239, 7.0 taṃ viśve devā vāṅmanaś ca prajāpatir anuṣṭubhā chandasā yajñāyajñīyena sāmnā tṛtīyasavanenāstuvan //
JB, 1, 240, 6.0 tena yad agnim astuvan sāsyāgniṣṭomatā //
JB, 1, 240, 7.0 agniṃ hainenāstuvan //
JB, 1, 240, 8.0 stuvate hainena svās stuvate 'raṇāḥ //
JB, 1, 240, 8.0 stuvate hainena svās stuvate 'raṇāḥ //
JB, 1, 240, 9.0 stuvate hainena jane svā ya evaṃ veda //
JB, 1, 276, 17.0 tad yat pavamānaiḥ parācīnair eva stuvate tasmāt parāñco devāḥ //
JB, 1, 276, 19.0 atha yasmāt pṛṣṭhokthaiḥ parācīnaiś cārvācīnaiś ca stuvate tasmād u parācīś cārvācīś ca prajāḥ //
JB, 1, 278, 4.0 tad yat pavamānān pāvamānīṣv eva stuvate tasmād devā ekarūpāḥ sarve śuklāḥ //
JB, 1, 278, 5.0 atha yasmāt pṛṣṭhokthair nānārūpāsu nānādevatyāsu stuvate tasmād u prajā nānārūpāś śveto rohitaḥ kṛṣṇaḥ //
JB, 1, 278, 9.0 tena sakṛddhiṃkṛtena parācā stuvate //
JB, 1, 278, 14.0 tam etaṃ yajñasya rasaṃ pravṛhya purānyasmāt prajāpataye prayacchati tasmād bahiṣpavamānena stoṣyantaḥ prahvārā iva prakupitā iva sarpanti //
JB, 1, 278, 20.0 tenāsyāpīnena rasavatā stutaṃ bhavati //
JB, 1, 285, 30.0 atha ha saṃgamanaḥ kṣaimiḥ satyayajñaṃ pauluṣiṃ papracchācāryeṇa prahita āruṇinā satyayajña pauluṣe yat stutā gāyatrī bhavati stūyate triṣṭub astutā jagatī kathaṃ tāḥ sarvāḥ sampadya mādhyaṃdinaṃ savanam udyacchantīti //
JB, 1, 285, 30.0 atha ha saṃgamanaḥ kṣaimiḥ satyayajñaṃ pauluṣiṃ papracchācāryeṇa prahita āruṇinā satyayajña pauluṣe yat stutā gāyatrī bhavati stūyate triṣṭub astutā jagatī kathaṃ tāḥ sarvāḥ sampadya mādhyaṃdinaṃ savanam udyacchantīti //
JB, 1, 285, 30.0 atha ha saṃgamanaḥ kṣaimiḥ satyayajñaṃ pauluṣiṃ papracchācāryeṇa prahita āruṇinā satyayajña pauluṣe yat stutā gāyatrī bhavati stūyate triṣṭub astutā jagatī kathaṃ tāḥ sarvāḥ sampadya mādhyaṃdinaṃ savanam udyacchantīti //
JB, 1, 292, 21.0 āyuṣmanto ha bhavanty enayā tuṣṭuvānāḥ //
JB, 1, 293, 9.0 stuvata enena svā ayaṃ naś śreṣṭha iti //
JB, 1, 293, 14.0 stuvata enena svā ayaṃ naś śreṣṭha iti //
JB, 1, 316, 22.0 brahmaṇā hāsya stutaṃ bhavati ya evaṃ vidvān retasyayā stute //
JB, 1, 316, 22.0 brahmaṇā hāsya stutaṃ bhavati ya evaṃ vidvān retasyayā stute //
JB, 1, 318, 5.0 etābhir asya sarvābhir devatābhiḥ stutaṃ bhavati ya evaṃ veda //
JB, 1, 322, 9.0 tenāsyāpīnena rasavatā stutaṃ bhavati //
JB, 1, 324, 4.0 te devā etayā triḥ stutvāsurān pāpmānaṃ bhrātṛvyān aghnan //
JB, 1, 324, 5.0 evam evaivaṃ vidvān etayā triḥ stutvā dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ hanti //
JB, 1, 327, 1.0 rathantareṇa stoṣyamāṇaḥ pṛthivīm abhimṛśati namo mātre pṛthivyai rathantara mā mā hiṃsīr iti //
JB, 1, 333, 21.0 tenāsyāpīnena rasavatā stutaṃ bhavati //
JB, 1, 333, 22.0 sa yadi vṛṣṭikāmaḥ syād āpo vāyur āpo vāyur iti purastād vyāhṛtya vāmadevyena stuvīta //
JB, 1, 333, 25.0 sa paśumān bhavati ya evaṃ vidvān vāmadevyena stute //
JB, 1, 336, 9.0 tenāsyāpīnena rasavatā stutaṃ bhavati //
JB, 1, 345, 5.0 abhiṣutya somam anyad agṛhītvā grahān yā dakṣiṇāḥ sraktīs tad asthāni nidhāya mārjālīye stuvīran //
JB, 1, 345, 6.0 arbudasyargbhiḥ stuvate //
JB, 1, 345, 11.0 tisṛṣu stuvanti //
JB, 1, 345, 14.0 parācīṣu stuvanti //
JB, 1, 345, 21.0 stutam anuśaṃsanty etā ṛco 'nubruvanto dakṣiṇān ūrūn upāghnānāḥ //
JB, 1, 348, 10.0 yady ekasmin paryāye 'stute 'bhivyucchet pañcadaśabhir hotre stuyuḥ pañcabhiḥ pañcabhir itarebhyaḥ //
JB, 1, 348, 10.0 yady ekasmin paryāye 'stute 'bhivyucchet pañcadaśabhir hotre stuyuḥ pañcabhiḥ pañcabhir itarebhyaḥ //
JB, 1, 348, 11.0 yadi dvayoḥ paryāyayor astutayor abhivyuccheddhotre ca maitrāvaruṇāya ca pūrve stuyur brahmaṇe cācchāvākāya cottare //
JB, 1, 348, 11.0 yadi dvayoḥ paryāyayor astutayor abhivyuccheddhotre ca maitrāvaruṇāya ca pūrve stuyur brahmaṇe cācchāvākāya cottare //
JB, 1, 348, 12.0 yadi sarveṣu paryāyeṣv astuteṣv abhivyucchet ṣaḍbhir hotre stuyus tisṛbhis tisṛbhir itarebhyaḥ //
JB, 1, 348, 12.0 yadi sarveṣu paryāyeṣv astuteṣv abhivyucchet ṣaḍbhir hotre stuyus tisṛbhis tisṛbhir itarebhyaḥ //
JB, 1, 349, 4.0 yan mām āmantrayiṣyateti hovāca dvādaśaivaitān ekarcān upetyaindraṃ dvādaśam agne vivasvad uṣasa ity etasmiṃs tṛce rāthantaraṃ saṃdhim astoṣyat //
JB, 1, 349, 13.0 te hāparāṃ rātriṃ sametya tuṣṭuvur iyaṃ vāva sā yā naḥ pūrvātyagād iti //
JB, 1, 350, 1.0 yadi prātassavanāt somo 'tiricyeta gaur dhayati marutām iti mādhyaṃdinasya pavamānasya purastāt stuyuḥ //
JB, 1, 350, 2.0 gāyatrīṣu stuvanti //
JB, 1, 350, 4.0 marutvatīṣu stuvanti //
JB, 1, 350, 6.0 dhayadvatīṣu stuvanti //
JB, 1, 350, 10.0 yadi mādhyaṃdināt savanāt somo 'tiricyeta baṇ mahaṃ asi sūryety ārbhavasya pavamānasya purastāt stuyuḥ //
JB, 1, 350, 11.0 bṛhatīṣu stuvanti //
JB, 1, 350, 13.0 saurīṣu stuvanti //
JB, 1, 350, 23.0 triṣṭupsu stuvanti bṛhatsāma //
JB, 1, 353, 23.0 yadi grāvā viśīryeta dyutānasya mārutasya brahmasāmnā stuvīran //
JB, 1, 356, 1.0 yad arvāk stutam astutaṃ tat //
JB, 1, 356, 1.0 yad arvāk stutam astutaṃ tat //
JB, 1, 356, 3.0 yat samprati tat stutam //
JB, 1, 356, 4.0 yad arvāk stuyur uttare stotre tāvatīr vopaprastuyur bhūyo'kṣarāsu vā stuvīran //
JB, 1, 356, 4.0 yad arvāk stuyur uttare stotre tāvatīr vopaprastuyur bhūyo'kṣarāsu vā stuvīran //
JB, 1, 356, 6.0 yady atiṣṭuyur uttare stotre tāvatībhir vā na stuvīran kanīyo'kṣarāsu vā stuvīran //
JB, 1, 356, 6.0 yady atiṣṭuyur uttare stotre tāvatībhir vā na stuvīran kanīyo'kṣarāsu vā stuvīran //
JB, 1, 356, 9.0 yad arvāk stuyus trīḍam agniṣṭomasāma kuryuḥ //
JB, 3, 120, 12.0 tenāstuta //
JB, 3, 121, 1.0 taṃ tuṣṭuvānaṃ śaryāto mānavo grāmeṇādhyavāsyat //
JB, 3, 203, 7.0 te hocur etendram eva stavāma sa vāvāsyeśe //
JB, 3, 203, 9.0 te 'trim abruvann ṛṣe tvaṃ stutād iti //
JB, 3, 203, 25.0 yatkāma evaitābhir ṛgbhi stute sam asmai sa kāma ṛdhyate //
JB, 3, 273, 5.0 tenāstuta //
Jaiminīyaśrautasūtra
JaimŚS, 11, 10.0 brahman stoṣyāmaḥ praśāstar iti //
JaimŚS, 11, 12.0 te sakṛddhiṃkṛtena parācā bahiṣpavamānena stuvate //
JaimŚS, 11, 14.0 stute yajamānaṃ vācayati śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃpārayā mā stutasya stutaṃ gamyād indravanto vanāmahe dhukṣīmahi prajām iṣam āpaṃ samāpaṃ sāmnā samāpam iti //
JaimŚS, 11, 14.0 stute yajamānaṃ vācayati śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃpārayā mā stutasya stutaṃ gamyād indravanto vanāmahe dhukṣīmahi prajām iṣam āpaṃ samāpaṃ sāmnā samāpam iti //
JaimŚS, 11, 14.0 stute yajamānaṃ vācayati śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃpārayā mā stutasya stutaṃ gamyād indravanto vanāmahe dhukṣīmahi prajām iṣam āpaṃ samāpaṃ sāmnā samāpam iti //
JaimŚS, 11, 17.0 stutasya stutam asy ūrjasvat payasvad ity āvartiṣu //
JaimŚS, 11, 17.0 stutasya stutam asy ūrjasvat payasvad ity āvartiṣu //
JaimŚS, 11, 18.0 atha stuvānaḥ pavamāneṣu madhyamām adhvaryave prāhottamām āvartiṣu hotre //
JaimŚS, 16, 9.0 hiraṇyaṃ sampradāya ṣoḍaśinā stuvanti //
JaimŚS, 16, 32.0 te pañcadaśenāgneyenājyena stuvate yathāstomaṃ vā //
JaimŚS, 17, 2.0 saṃprasarpya sadasi pavamānena stuvate //
JaimŚS, 17, 4.0 stute dadhigharmeṇa caranti //
JaimŚS, 18, 16.0 sa rathantareṇa stute bṛhatā vā //
JaimŚS, 18, 17.0 rathantare stute ho ity uktvādim ādadīta //
JaimŚS, 19, 7.0 tayaivāvṛtā saṃprasarpya sadasi pavamānena stuvate //
JaimŚS, 19, 10.0 stute paśunā caranti //
JaimŚS, 21, 6.0 dakṣiṇena cātvālam apsuṣomān somabhakṣāvṛtāvaghreṇa bhakṣayanti yugapat samupahūtā ity abhivyāhṛtyāpsu dhautasya deva soma te mativido nṛbhi stutasya stutastomasya śastokthasyeṣṭayajuṣo yo bhakṣo 'śvasanir gosanis tasya ta upahūtasyopahūto bhakṣayāmi //
JaimŚS, 21, 6.0 dakṣiṇena cātvālam apsuṣomān somabhakṣāvṛtāvaghreṇa bhakṣayanti yugapat samupahūtā ity abhivyāhṛtyāpsu dhautasya deva soma te mativido nṛbhi stutasya stutastomasya śastokthasyeṣṭayajuṣo yo bhakṣo 'śvasanir gosanis tasya ta upahūtasyopahūto bhakṣayāmi //
Kauśikasūtra
KauśS, 1, 8, 25.0 stuvānam idaṃ haviḥ nissālām arāyakṣayaṇam śaṃ no devī pṛśniparṇī ā paśyati tānt satyaujāḥ tvayā pūrvam purastād yuktaḥ rakṣohaṇam iti anuvākaś cātanāni //
KauśS, 3, 4, 23.0 stuṣva varṣman iti prājāpatyāmāvāsyāyām astamite valmīkaśirasi darbhāvastīrṇe 'dhyadhi dīpaṃ dhārayaṃs trir juhoti //
KauśS, 11, 6, 19.0 stuhi śrutam iti madhye gartaṃ khātvā pāśisikatoṣodumbaraśaṅkhaśālūkasarvasurabhiśamīcūrṇāni nivapati //
KauśS, 13, 15, 2.8 pra stomam urvarīṇāṃ śaśayānām astāviṣam /
Kauṣītakibrāhmaṇa
KauṣB, 3, 2, 28.0 svena eva tacchandasāgniṃ stauti //
KauṣB, 3, 3, 13.0 tena sarveṇāgniṃ stavānīti //
KauṣB, 6, 5, 28.0 brahman pracariṣyāmo brahman praṇeṣyāmo brahman prasthāsyāmo brahmant stoṣyāma iti vā //
KauṣB, 6, 8, 12.0 tasmāddhiraṇyapāṇir iti stutaḥ //
KauṣB, 8, 8, 28.0 atha vai sute pravargya ity ācakṣate stute bahiṣpavamāne //
KauṣB, 8, 8, 32.0 evam evāpyatra stutyāyām //
KauṣB, 9, 4, 17.0 hriyamāṇaṃ hyagniṃ stauti //
KauṣB, 12, 2, 20.0 apo hi yatīḥ stauti //
KauṣB, 12, 3, 15.0 sa ha kruddhaḥ pradravant sarasvatīm etena sūktena tuṣṭāva //
KauṣB, 12, 7, 1.0 sa stute pavamāna etaṃ japaṃ japet //
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 17.0 stūyamāne kumbhe carjīṣasyāvadhānam //
KātyŚS, 10, 7, 12.0 stutaśastre adhike ṣoḍaśī cet //
KātyŚS, 20, 5, 5.0 stuvīran vā //
Kāṭhakasaṃhitā
KS, 7, 10, 33.0 stuta meti //
KS, 7, 10, 35.0 nāstuto vīryaṃ kartum arhāmīti //
KS, 7, 10, 38.0 sa tvā stautv iti //
KS, 7, 10, 39.0 tam agnir astaut //
KS, 7, 10, 40.0 sa stutas sarvā mṛdhas sarvā nāṣṭrās sarvāṇi rakṣāṃsy atarat //
KS, 14, 10, 13.0 vājavatībhir madhyaṃdine stuvanti //
KS, 14, 10, 25.0 vaiṣṇavīṣu śipiviṣṭavatīṣu stuvanti //
KS, 14, 10, 27.0 tasmāc chipiviṣṭavatīṣu stuvanti //
KS, 20, 12, 27.0 ekayāstuvata prajā adhīyanteti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 12.1 pra tad viṣṇuḥ stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
MS, 1, 3, 30, 1.3 stutastomasya te deva soma śastokthasyeṣṭayajuṣaḥ //
MS, 1, 3, 39, 6.7 apsu dhautasya te deva soma nṛbhiḥ ṣṭutasya yas te gosanir bhakṣo yo aśvasanis tasya tā upahūtā upahūtasya bhakṣayāmi /
MS, 1, 5, 2, 2.1 sam ṛṣīṇāṃ stutena saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīya //
MS, 1, 9, 7, 29.0 stutaṃ vā etad anuśaṃsati //
MS, 1, 10, 3, 3.1 pra nūnaṃ pūrṇavandhuraḥ stuto yāsi vaśaṃ anu yojā nv indra te harī //
MS, 1, 10, 3, 9.2 astoṣata svabhānavo viprā naviṣṭhayā matī yojā nv indra te harī //
MS, 1, 11, 9, 34.0 śipiviṣṭavatīṣu stuvate //
MS, 1, 11, 9, 36.0 tasmāñ śipiviṣṭavatīṣu stuvate //
MS, 1, 11, 9, 42.0 yad bṛhatā stuvate indriye vā etad vīrye tato yajñasya yajamānaḥ pratitiṣṭhati //
MS, 2, 7, 4, 4.1 ud u tiṣṭha svadhvara stavāno devyā kṛpā /
MS, 2, 7, 9, 10.1 astāvy agnir nṛṇāṃ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ /
MS, 2, 8, 6, 1.0 ekayāstuvata //
MS, 2, 8, 6, 4.0 tisṛbhir astuvata //
MS, 2, 8, 6, 7.0 pañcabhir astuvata //
MS, 2, 8, 6, 10.0 saptabhir astuvata //
MS, 2, 8, 6, 13.0 navabhir astuvata //
MS, 2, 8, 6, 16.0 ekādaśabhir astuvata //
MS, 2, 8, 6, 19.0 trayodaśabhir astuvata //
MS, 2, 8, 6, 22.0 pañcadaśabhir astuvata //
MS, 2, 8, 6, 25.0 saptadaśabhir astuvata //
MS, 2, 8, 6, 28.0 navadaśabhir astuvata //
MS, 2, 8, 6, 31.0 ekaviṃśatyāstuvata //
MS, 2, 8, 6, 34.0 trayoviṃśatyāstuvata //
MS, 2, 8, 6, 37.0 pañcaviṃśatyāstuvata //
MS, 2, 8, 6, 40.0 saptaviṃśatyāstuvata //
MS, 2, 8, 6, 43.0 navaviṃśatyāstuvata //
MS, 2, 8, 6, 47.0 ekatriṃśatāstuvata //
MS, 2, 8, 6, 50.0 trayastriṃśatāstuvata //
MS, 2, 13, 9, 6.1 sa tvaṃ naś citra vajrahasta dhṛṣṇuyā mahaḥ stavāno adrivaḥ /
MS, 3, 2, 10, 32.0 yadyad evaitābhir yajamānaḥ kāmayate tattat spṛṇoty ekayāstuvata //
MS, 3, 11, 12, 1.1 vasantena ṛtunā devā vasavas trivṛtā stutam /
MS, 3, 11, 12, 2.1 grīṣmeṇa ṛtunā devā rudrāḥ pañcadaśe stutam /
MS, 3, 11, 12, 3.1 varṣābhir ṛtunādityāḥ stome saptadaśe stutam /
MS, 3, 11, 12, 4.1 śāradena ṛtunā devā ekaviṃśa ṛbhavaḥ stutam /
MS, 3, 11, 12, 5.1 hemantena ṛtunā devās triṇave marutaḥ stutam /
MS, 3, 11, 12, 6.1 śaiśireṇa ṛtunā devās trayastriṃśe 'mṛtaṃ stutam /
MS, 3, 16, 5, 2.2 staumy agniṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //
MS, 3, 16, 5, 4.2 staumīndraṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //
MS, 3, 16, 5, 6.2 staumi mitrāvaruṇau nāthito johavīmi tā no muñcatamāgasaḥ //
MS, 3, 16, 5, 8.2 staumi vāyuṃ savitāraṃ nāthito johavīmi tā no muñcatam āgasaḥ //
MS, 3, 16, 5, 10.2 staumi devā aśvinau nāthito johavīmi tā no muñcatam āgasaḥ //
MS, 3, 16, 5, 12.2 staumi devān maruto nāthito johavīmi te no muñcantv enasaḥ //
MS, 3, 16, 5, 14.2 staumi viśvān devān nāthito johavīmi te no muñcantv enasaḥ //
MS, 3, 16, 5, 16.2 staumi dyāvāpṛthivī nāthito johavīmi te no muñcatam aṃhasaḥ //
MS, 3, 16, 5, 17.2 staumi dyāvāpṛthivī nāthito johavīmi te no muñcatam aṃhasaḥ //
Mānavagṛhyasūtra
MānGS, 1, 1, 21.1 sthirair aṅgais tuṣṭuvāṃsas tanūbhir vy aśema devahitaṃ yad āyur ity aṅgāni //
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 3.0 stutasya stutam asy ūrjasvat payasvad ā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 6, 4.0 iṣṭayajuṣas te deva soma stutastomasya śastokthasya tirohnyasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 9.0 hāriyojanasya te deva someṣṭayajuṣaḥ stutastomasya śastokthasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi //
PB, 1, 9, 1.0 raśmir asi kṣayāya tvā kṣayaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 2.0 pretir asi dharmaṇe tvā dharmaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 3.0 anvitir asi dive tvā divaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 4.0 saṃdhir asy antarikṣāya tvāntarikṣaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 5.0 pratidhir asi pṛthivyai tvā pṛthivīṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 6.0 viṣṭambho 'si vṛṣṭyai tvā vṛṣṭiṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 7.0 prāco 'sy ahne tvāhar jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 8.0 anvāsi rātryai tvā rātriṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 9.0 uśig asi vasubhyas tvā vasūn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 10.0 praketo 'si rudrebhyas tvā rudrān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 11.0 sudītir asy ādityebhyas tvādityān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 12.0 ojo 'si pitṛbhyas tvā pitṝn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 1.0 tantur asi prajābhyas tvā prajā jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 2.0 revad asy oṣadhībhyas tvauṣadhīr jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 3.0 pṛtanāṣāḍ asi paśubhyas tvā paśūn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 4.0 abhijid asi yuktagrāvendrāya tvendraṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 5.0 adhipatir asi prāṇāya tvā prāṇān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 6.0 dharuṇo 'sy apānāya tvāpānān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 7.0 saṃsarpo 'si cakṣuṣe tvā cakṣur jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 8.0 vayodhā asi śrotrāya tvā śrotraṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 9.0 trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 10.0 niroho 'si nirohāya tvā saṃroho 'si saṃrohāya tvā praroho 'si prarohāya tvānuroho 'sy anurohāya tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 11.0 vasuko 'si vasyaṣṭir asi veṣaśrīr asi savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 12.0 ākramo 'sy ākramāya tvā saṃkramo 'si saṃkramāya tvotkramo 'sy utkramāya tvotkrāntir asy utkrāntyai tvā savitṛprasūtā bṛhaspataye stuta //
PB, 2, 1, 2.0 jyeṣṭho jyaiṣṭhineya stuvīta //
PB, 2, 1, 3.0 agrād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 1, 4.0 pāpavasīyaso vidhṛtir vipāpmanā vartate ya etayā stute nāvagato 'parudhyate nāparuddho 'vagacchati //
PB, 2, 1, 5.0 eṣā vai pratiṣṭhitā trivṛto viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 2, 2.0 praparīvartam āpnoti ya etayā stute saṃtatā viṣṭutiḥ prāṇo 'pāno vyānas ta ṛcas tān hiṅkāreṇa saṃtanoti //
PB, 2, 3, 2.0 prajākāmo vā paśukāmo vā stuvīta prajā vai kulāyaṃ paśavaḥ kulāyaṃ kulāyam eva bhavati //
PB, 2, 4, 2.0 pāṅktaḥ puruṣaḥ pāṅktāḥ paśavas tayā puruṣaṃ ca paśūṃś cāpnoti vajro vai pañcadaśo yat pañca pañca vyūhati vajram eva tad vyūhati śāntyā eṣā vai pratiṣṭhitā pañcadaśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 5, 2.0 trīn stomān prativihitā brahmavarcasakāmaḥ stuvīta //
PB, 2, 5, 4.1 vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 2, 6, 2.0 etayā vai devāḥ svargaṃllokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 2, 6, 2.0 etayā vai devāḥ svargaṃllokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 2, 6, 3.0 abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 7, 2.0 etayā vai devā asurān atyakrāmann ati pāpmānaṃ bhrātṛvyaṃ krāmati ya etayā stute //
PB, 2, 7, 3.0 abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 7, 4.0 garbhiṇī viṣṭutiḥ pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 2, 7, 9.0 eṣā vai pratiṣṭhitā saptadaśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 8, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat prathamā bhūyiṣṭhā bhājayati brahmaṇy eva tad ojo vīryaṃ dadhāti brahmaṇa eva tat kṣatraṃ ca viśaṃ cānuge karoti kṣatrasyāsya prakāśo bhavati ya etayā stute //
PB, 2, 9, 2.0 bhrātṛvyavāṁ stuvīta yathā saptāsthitena matyena samīkaroty evaṃ pāpmānaṃ bhrātṛvyaṃ prarujati //
PB, 2, 10, 1.2 ānujāvara stuvītāloko vā eṣa yad ānujāvaro yat sapta prathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃlloke pratitiṣṭhati /
PB, 2, 11, 2.0 catura stomān prativihitā brahmavarcasakāmaḥ stuvīta pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ navabhis triṇavaṃ svayaṃ saptadaśaḥ sampanno vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 2, 11, 2.0 catura stomān prativihitā brahmavarcasakāmaḥ stuvīta pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ navabhis triṇavaṃ svayaṃ saptadaśaḥ sampanno vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 2, 12, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 12, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 12, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 13, 2.0 yaṃ dviṣyāt tasya kuryād yathāvācīnabilayā bhastrayā pradhūnuyād evaṃ yajamānasya paśūn pradhūnoty apakrāmantī viṣṭutis tayā yajamānasya paśavo 'pakrāmanti pāpīyān bhavati ya etayā stute //
PB, 2, 14, 3.0 eṣā vai pratiṣṭhitaikaviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 15, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 15, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 15, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 2, 16, 3.0 ya eva stomā yajñaṃ vahanti tān uttame stotre saṃtarpayati yathānaḍuho vāśvān vāśvatarān voḍhuṣaḥ saṃtarpayed evam etad uttame stotre stomān saṃtarpayati tṛpyati prajayā paśubhir ya etayā stute //
PB, 2, 16, 4.0 etām eva purodhākāmāya kuryād brahma vai trivṛt kṣatram ekaviṃśo yat trivṛtaikaviṃśaṃ pratipadyate brahma tat kṣatrasya purastān nidadhāti gacchati purodhāṃ na purodhāyāś cyavate ya etayā stute //
PB, 2, 17, 2.0 brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya //
PB, 2, 17, 4.0 etām evābhiśasyamānāya kuryācchamalaṃ vā etam ṛcchati yam aślīlā vāg ṛcchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivṛtau niṣṭapatas tejasvī bhavati ya etayā stute //
PB, 3, 1, 3.0 pañcabhir vihitaikā paricarā pāṅktāḥ paśavo yajamānaḥ paricarā yat pañcabhir vidadhāty ekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā triṇavasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 2, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 2, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 2, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 4, 3.0 pañcabhir vihitās tisraḥ paricarāḥ pāṅktāḥ paśava etāvān puruṣo yadātmā prajā jāyā yat pañcabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tat paśuṣu pratiṣṭhāpayati paśumān bhavati ya etayā stute //
PB, 3, 5, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmādetayā stotavyam ṛddhyā eva //
PB, 3, 5, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmādetayā stotavyam ṛddhyā eva //
PB, 3, 5, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmādetayā stotavyam ṛddhyā eva //
PB, 3, 6, 3.0 trivṛtā praiti trivṛtodeti prāṇā vai trivṛt prāṇenaiva praiti prāṇam abhyudeti sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 3, 7, 2.0 yo vai trayastriṃśam ekaviṃśe pratiṣṭhitaṃ veda pratitiṣṭhati pratiṣṭhā vā ekaviṃśaḥ stomānāṃ yad etāḥ sapta trayastriṃśasyottamā bhavanti saptavidhaikaviṃśasya viṣṭutir ekaviṃśa eva tat trayastriṃśaṃ pratiṣṭhāpayati pratitiṣṭhati ya etayā stute //
PB, 3, 8, 3.0 catasṛbhir vihitaikā paricarā catuṣpādāḥ paśavo yajamānaḥ paricarā yaccatasṛbhir vidadhātyekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā caturviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 9, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute //
PB, 3, 9, 4.0 eṣā vai pratiṣṭhitā catuścatvāriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 3, 11, 4.0 paśavo vai samīṣantī yad eṣā sarvāṇi savanāny anusaṃcaraty anusavanam evainaṃ paśubhiḥ samardhayati paśumān bhavati ya etayā stute //
PB, 3, 12, 3.0 dvādaśabhir vihitaikā paricarā dvādaśa māsāḥ saṃvatsaro yajamānaḥ paricarā yad dvādaśabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antatas saṃvatsare paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitāṣṭācatvāriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 13, 3.1 daśabhir vihitā tisraḥ paricarā daśākṣarā virāḍ etāvān puruṣo yad ātmā prajā jāyā yad daśabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tad virājy annādye 'ntataḥ pratiṣṭhāpayatyannādo bhavati ya etayā stute //
PB, 4, 8, 12.0 ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān brūyād apratiṣṭhānā bhaviṣyantīti ye bṛhatā stutyottiṣṭhanti te sthitād uttiṣṭhanti tān brūyāt sthāyukaiṣāṃ śrīr bhaviṣyati na vasīyāṃso bhaviṣyantīti //
PB, 4, 8, 12.0 ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān brūyād apratiṣṭhānā bhaviṣyantīti ye bṛhatā stutyottiṣṭhanti te sthitād uttiṣṭhanti tān brūyāt sthāyukaiṣāṃ śrīr bhaviṣyati na vasīyāṃso bhaviṣyantīti //
PB, 4, 8, 13.0 ye vāmadevyena stutvottiṣṭhanti te sataḥ sad abhyuttiṣṭhanti pūrṇāt pūrṇam āyatanād āyatanam antarikṣāyatanā hi prajā //
PB, 4, 9, 4.0 pratyañcaḥ prapadya sārparājñyā ṛgbhiḥ stuvanti //
PB, 4, 9, 7.0 tisṛbhiḥ stuvanti traya ime lokā eṣv eva pratitiṣṭhanti //
PB, 4, 9, 11.0 pariśrite stuvanti brahmaṇaḥ parigṛhītyai //
PB, 4, 9, 13.0 caturhotāraṃ hotā vyācaṣṭe stutam eva tad anuśaṃsati nahi tat stutaṃ yad ananuśastam //
PB, 4, 9, 13.0 caturhotāraṃ hotā vyācaṣṭe stutam eva tad anuśaṃsati nahi tat stutaṃ yad ananuśastam //
PB, 5, 1, 5.0 sakṛddhiṃkṛtena śirasā parācā stuvate //
PB, 5, 1, 7.0 punar abhyāvartam itareṇātmanā stuvate tasmād itara ātmā medyati ca kṛśyati ca //
PB, 5, 4, 14.0 indraṃ sarvāṇi bhūtāny astuvaṃs tasyarśya ekam aṅgam astutam acāyat tad asyaitenāstaut tenāsya priyaṃ dhāmopāgacchat priyam evāsyaitena dhāmopagacchanti //
PB, 5, 4, 14.0 indraṃ sarvāṇi bhūtāny astuvaṃs tasyarśya ekam aṅgam astutam acāyat tad asyaitenāstaut tenāsya priyaṃ dhāmopāgacchat priyam evāsyaitena dhāmopagacchanti //
PB, 5, 4, 14.0 indraṃ sarvāṇi bhūtāny astuvaṃs tasyarśya ekam aṅgam astutam acāyat tad asyaitenāstaut tenāsya priyaṃ dhāmopāgacchat priyam evāsyaitena dhāmopagacchanti //
PB, 5, 5, 7.0 ekasyāṃ stotrīyāyām astutāyāṃ pādāv upāharati //
PB, 5, 6, 1.0 sarve sahartvijo mahāvratena stuvīran //
PB, 5, 6, 3.0 tad yady evaṃ kuryur ekaikayā stotrīyayāstutayodgātāram abhisameyuḥ //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 5, 7, 2.0 yad gaurīvitenānvahaṃ stuvate vācy eva tad vācā rasaṃ dadhati //
PB, 5, 7, 9.0 cyavante vā ete 'smāllokād ity āhur ye svarṇidhanam upayantīti yad ṛcā svarūpaṃ yanty asmiṃlloke pratitiṣṭhanti yad ekāro 'ntarikṣe yat sāmnāmuṣmin sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ //
PB, 6, 7, 24.0 cātvālam avekṣya bahiṣpavamānaṃ stuvanty atra vā asāv āditya āsīt taṃ devā bahiṣpavamānena svargaṃ lokam aharan yac cātvālam avekṣya bahiṣpavamānaṃ stuvanti yajamānam eva tat svargaṃ lokaṃ haranti //
PB, 6, 7, 24.0 cātvālam avekṣya bahiṣpavamānaṃ stuvanty atra vā asāv āditya āsīt taṃ devā bahiṣpavamānena svargaṃ lokam aharan yac cātvālam avekṣya bahiṣpavamānaṃ stuvanti yajamānam eva tat svargaṃ lokaṃ haranti //
PB, 6, 8, 2.0 navabhiḥ stuvanti hiṅkāro daśamo daśākṣarā virāḍ virājam evāsya yajñamukhe dadhāti //
PB, 6, 8, 3.0 navabhiḥ stuvanti nava prāṇāḥ prāṇair evainaṃ samardhayanti hiṅkāro daśamas tasmān nābhir anavatṛṇṇā daśamī prāṇānām //
PB, 6, 8, 4.0 navabhiḥ stuvanti navādhvaryuḥ prātaḥsavane grahān gṛhṇāti tān eva tat pāvayanti teṣāṃ prāṇān utsṛjanti //
PB, 6, 8, 8.0 āraṇyebhyo vā etat paśubhyaḥ stuvanti yad bahiṣpavamānam ekarūpābhiḥ stuvanti tasmād ekarūpā āraṇyāḥ paśavaḥ //
PB, 6, 8, 8.0 āraṇyebhyo vā etat paśubhyaḥ stuvanti yad bahiṣpavamānam ekarūpābhiḥ stuvanti tasmād ekarūpā āraṇyāḥ paśavaḥ //
PB, 6, 8, 9.0 parācībhiḥ stuvanti tasmāt parāñcaḥ prajāyante parāñco vitiṣṭhante //
PB, 6, 8, 10.0 apariśrite stuvanti tasmād aparigṛhītā āraṇyāḥ paśavaḥ //
PB, 6, 8, 11.0 bahiḥ stuvanty antar anuśaṃsanti tasmād grāmam āhṛtair bhuñjate //
PB, 6, 8, 12.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyair nānārūpaiḥ stuvanti tasmān nānārūpā grāmyāḥ paśavaḥ //
PB, 6, 8, 12.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyair nānārūpaiḥ stuvanti tasmān nānārūpā grāmyāḥ paśavaḥ //
PB, 6, 8, 13.0 punarabhyāvartaṃ stuvanti tasmāt pretvaryaḥ pretya punar āyanti //
PB, 6, 8, 14.0 pariśrite stuvanti tasmāt parigṛhītā grāmyāḥ paśavaḥ //
PB, 6, 8, 15.0 amuṣmai vā etal lokāya stuvanti yad bahiṣpavamānaṃ sakṛddhiṃkṛtābhiḥ parācībhiḥ stuvanti sakṛddhīto 'sau parāṅ lokaḥ //
PB, 6, 8, 15.0 amuṣmai vā etal lokāya stuvanti yad bahiṣpavamānaṃ sakṛddhiṃkṛtābhiḥ parācībhiḥ stuvanti sakṛddhīto 'sau parāṅ lokaḥ //
PB, 6, 8, 16.0 asmai vā etal lokāya stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmād ayaṃ lokaḥ punaḥ punaḥ prajāyate //
PB, 6, 8, 16.0 asmai vā etal lokāya stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmād ayaṃ lokaḥ punaḥ punaḥ prajāyate //
PB, 6, 8, 17.0 parāñco vā eteṣāṃ prāṇā bhavantīty āhur ye parācībhir bahiṣpavamānībhiḥ stuvata ity āvatīm uttamāṃ gāyet prāṇānāṃ dhṛtyai //
PB, 6, 8, 18.0 cyavante vā ete 'smāl lokād ity āhur ye parācībhir bahiṣpavamānībhiḥ stuvata iti rathantaravarṇām uttamāṃ gāyed iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
PB, 7, 2, 5.0 sarvāṇi svārāṇy ājyāni taj jāmi nānādevatyaiḥ stuvanty ajāmitāyai //
PB, 7, 2, 6.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmāt parāñcaḥ prājyante pratyañcaḥ prajāyante tasmād u pretya punar āyanti //
PB, 7, 2, 6.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmāt parāñcaḥ prājyante pratyañcaḥ prajāyante tasmād u pretya punar āyanti //
PB, 7, 3, 3.0 yan mādhyandinena pavamānena stuvanti mādhyandinam eva tat savanaṃ pāvayanti //
PB, 7, 3, 6.0 yan mādhyandinena pavamānena stuvanti sarvair eva tat sāmabhiḥ stuvanti //
PB, 7, 3, 6.0 yan mādhyandinena pavamānena stuvanti sarvair eva tat sāmabhiḥ stuvanti //
PB, 7, 3, 7.0 ātmā vai yajñasya pavamāno mukhaṃ gāyatrī prāṇo gāyatraṃ yad gāyatryāṃ gāyatreṇa stuvanti mukhata eva tat prāṇān dadhati //
PB, 7, 3, 8.0 prāṇāpānā vā etāni chandāṃsi prāṇo gāyatrī vyāno bṛhaty apānas triṣṭub yad etaiś chandobhiḥ stuvanti prāṇāpānānām avicchedāya //
PB, 7, 3, 9.0 ime vai lokā etāni chandāṃsy ayam eva gāyatry ayaṃ madhyamo bṛhaty asāv uttamas triṣṭub yad etaiś chandobhiḥ saṃhitaiḥ stuvanty eṣāṃ lokānām avicchedāya //
PB, 7, 3, 11.0 gāyatreṇa stutvā nidhanavatā stuvantīyaṃ vai gāyatry asyām eva tad āyatanaṃ kriyate //
PB, 7, 3, 11.0 gāyatreṇa stutvā nidhanavatā stuvantīyaṃ vai gāyatry asyām eva tad āyatanaṃ kriyate //
PB, 7, 3, 12.0 yad anidhanenāgre stuyur anāyatano yajamānaḥ syāt //
PB, 7, 3, 13.0 nidhanavatā stuvanti vīryaṃ vai gāyatrī vīryaṃ nidhanaṃ vīryeṇaiva tad vīryaṃ samardhayati //
PB, 7, 4, 6.0 yannvity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kasmād bṛhatyā madhyandine stuvantīti //
PB, 7, 4, 7.0 bahiṣpavamānena vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ bṛhatyā madhyandine 'stabhnuvaṃs tasmād bṛhatyā madhyandinaṃ stuvanty ādityaṃ hy eṣā madhyandine dādhāra //
PB, 7, 4, 8.0 yair u kaiśca chandobhir madhyandine stuvanti tāni triṣṭubham abhisaṃpadyante tasmāt triṣṭubho na yanti mādhyandināt savanāt //
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 7, 7, 18.0 tasya vaśiṣṭho mahimno vinidhāya tena stutvā svargaṃ lokam ait tān saṃbhṛtyodgāyet //
PB, 7, 9, 6.0 yad rathantareṇa stuvanti ye rathantarāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti yad bṛhatā stuvanti ye bārhatāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti te vāmadevyasya stotreṇāvaruddhāḥ //
PB, 7, 9, 6.0 yad rathantareṇa stuvanti ye rathantarāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti yad bṛhatā stuvanti ye bārhatāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti te vāmadevyasya stotreṇāvaruddhāḥ //
PB, 7, 9, 19.0 revatīṣu vāmadevyena paśukāmaḥ stuvīta //
PB, 7, 10, 6.0 yad rathantareṇa stuvantīmaṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena naudhasenāmuṃ yad bṛhatā stuvanty amuṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena śyaitenemam //
PB, 7, 10, 6.0 yad rathantareṇa stuvantīmaṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena naudhasenāmuṃ yad bṛhatā stuvanty amuṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena śyaitenemam //
PB, 7, 10, 9.0 ubhābhyāṃ bṛhadrathantarābhyāṃ stute ya evaṃ veda //
PB, 7, 10, 11.0 brahmavarcasakāma etena stuvīta brahmavarcasī bhavati //
PB, 7, 10, 14.0 paśukāma etena stuvīta paśumān bhavati //
PB, 8, 1, 6.0 yaḥ paśukāmaḥ syād yaḥ pratiṣṭhākāma etasmin pragātha etena sāmnā stuvīta pra sahasraṃ paśūn āpnoti pratitiṣṭhati //
PB, 8, 5, 10.0 vindate gātuṃ pratitiṣṭhaty etena tuṣṭuvānaḥ //
PB, 8, 6, 2.0 brahmaṇo vā eṣa raso yad yajñāyajñīyaṃ yad yajñāyajñīyena stuvanti brahmaṇa eva rase yajñaṃ pratiṣṭhāpayati //
PB, 8, 6, 4.0 tasmād vā etena purā brāhmaṇā bahiṣpavamānam astoṣata yoner yajñaṃ pratanavāmahā iti yajñaṃ tataḥ stuvanti yonau yajñaṃ pratiṣṭhāpayanti //
PB, 8, 6, 4.0 tasmād vā etena purā brāhmaṇā bahiṣpavamānam astoṣata yoner yajñaṃ pratanavāmahā iti yajñaṃ tataḥ stuvanti yonau yajñaṃ pratiṣṭhāpayanti //
PB, 8, 8, 8.0 paśūn vā ebhyas tān āharat paśavo vā ukthāni paśukāma ukthena stuvīta paśumān bhavati //
PB, 8, 8, 10.0 jāmi vā etad yajñe kriyata ity āhur yad rathantaraṃ pṛṣṭhaṃ rathantaraṃ saṃdhir nāntarā bṛhatā stuvantīti yat saubhareṇa stuvanti bṛhataiva tad antarā stuvanti bṛhato hy etat tejo yat saubharam //
PB, 8, 8, 10.0 jāmi vā etad yajñe kriyata ity āhur yad rathantaraṃ pṛṣṭhaṃ rathantaraṃ saṃdhir nāntarā bṛhatā stuvantīti yat saubhareṇa stuvanti bṛhataiva tad antarā stuvanti bṛhato hy etat tejo yat saubharam //
PB, 8, 8, 10.0 jāmi vā etad yajñe kriyata ity āhur yad rathantaraṃ pṛṣṭhaṃ rathantaraṃ saṃdhir nāntarā bṛhatā stuvantīti yat saubhareṇa stuvanti bṛhataiva tad antarā stuvanti bṛhato hy etat tejo yat saubharam //
PB, 8, 8, 13.0 devānāṃ vai svargaṃ lokaṃ yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastabhnuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃ lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃ lokaṃ jānāti pratitiṣṭhati //
PB, 8, 8, 18.0 yo vṛṣṭikāmaḥ syād yo 'nnādyakāmo yaḥ svargakāmaḥ saubhareṇa stuvīta //
PB, 8, 8, 23.0 gātuvid vā etat sāma vindate gātuṃ pratitiṣṭhaty etena tuṣṭuvānaḥ //
PB, 8, 9, 8.0 eṣa hy eva pṛṣṭhais tuṣṭuvāno ya udvaṃśīyena stuvate //
PB, 8, 9, 8.0 eṣa hy eva pṛṣṭhais tuṣṭuvāno ya udvaṃśīyena stuvate //
PB, 8, 9, 21.0 aṣṭādaṃṣṭro vairūpo 'putro 'prajā ajīryat sa imāṃ lokān vicichidivān amanyata sa ete jarasi sāmanī apaśyat tayor aprayogād abibhet so 'bravīd ṛdhnavad yobhe sāmabhyāṃ stavātā iti //
PB, 9, 1, 9.0 vītahavyaḥ śrāyaso jyog niruddha etat sāmāpaśyat so 'vagacchat pratyatiṣṭhad avagacchati pratitiṣṭhaty etena tuṣṭuvānaḥ //
PB, 9, 2, 14.0 akūpārāṅgirasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate //
PB, 9, 3, 3.0 yadi paryāyair astutam abhivyucchet pañcadaśabhir hotre stuyuḥ pañcabhiḥ pañcabhir itarebhyaḥ //
PB, 9, 3, 3.0 yadi paryāyair astutam abhivyucchet pañcadaśabhir hotre stuyuḥ pañcabhiḥ pañcabhir itarebhyaḥ //
PB, 9, 3, 4.0 agne vivasvad uṣasa iti sandhinā stuyuḥ prāṇā vai trivṛt stomānāṃ pratiṣṭhā rathantaraṃ sāmnāṃ prāṇāṃś caivopayanti pratiṣṭhāṃ ca //
PB, 9, 3, 7.0 yad arvāk stuvanti tad astutaṃ yat samprati stuvanti tat stutaṃ yad atiṣṭuvanti tat suṣṭutam //
PB, 9, 3, 7.0 yad arvāk stuvanti tad astutaṃ yat samprati stuvanti tat stutaṃ yad atiṣṭuvanti tat suṣṭutam //
PB, 9, 3, 7.0 yad arvāk stuvanti tad astutaṃ yat samprati stuvanti tat stutaṃ yad atiṣṭuvanti tat suṣṭutam //
PB, 9, 3, 7.0 yad arvāk stuvanti tad astutaṃ yat samprati stuvanti tat stutaṃ yad atiṣṭuvanti tat suṣṭutam //
PB, 9, 3, 8.0 yady arvāk stuyur yāvatībhir na stuyus tāvatībhir vātiṣṭuyur bhūyo 'kṣarābhir vā //
PB, 9, 3, 8.0 yady arvāk stuyur yāvatībhir na stuyus tāvatībhir vātiṣṭuyur bhūyo 'kṣarābhir vā //
PB, 9, 3, 9.0 yady atiṣṭuyur yāvatībhir atiṣṭuyus tāvatībhir vā na stuyuḥ kanīyo 'kṣarābhir vā //
PB, 9, 3, 10.0 yady arvāk stuyus trīḍam agniṣṭomasāma kāryaṃ nidhanam ekeḍayā ye dve tābhyām eva tat samaṃ kriyate //
PB, 9, 7, 1.0 yadi prātassavanāt somo 'tiricyeta asti somo ayaṃ suta iti marutvatīṣu gāyatreṣu stuyuḥ //
PB, 9, 7, 2.0 mādhyandinaṃ vā eṣa savanaṃ nikāmayamāno 'bhyatiricyate yaḥ prātassavanād atiricyate tasmān marutvatīṣu stuvanti marutvaddhi mādhyandinaṃ savanaṃ tasmād u gāyatrīṣu gāyatraṃ hi prātassavanam //
PB, 9, 7, 6.0 yadi mādhyandināt savanād atiricyeta baṇ mahāṁ asi sūryety ādityavatīṣu gaurīvitena stuyuḥ //
PB, 9, 7, 7.0 tṛtīyasavanaṃ vā eṣa nikāmayamāno 'bhyatiricyate yo mādhyandināt savanād atiricyate tasmād ādityavatīṣu stuvanty ādityaṃ hi tṛtīyasavanaṃ tasmād u bṛhatīṣu bārhataṃ hi mādhyandinaṃ savanam //
PB, 9, 7, 9.0 yadi tṛtīyasavanād atiricyeta viṣṇoḥ śipiviṣṭavatīṣu gaurīvitena stuyuḥ //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 7, 12.0 amuṃ vā eṣa lokaṃ nikāmayamāno 'bhyatiricyate yo rātrer atiricyate bṛhatā stuvanti bṛhad amuṃ lokam āptum arhati tam evāpnoti //
PB, 9, 8, 2.0 etad anyat kuryur abhiṣutyānyat somam agṛhītvā grahān yāsau dakṣiṇā sraktis tad vā stuyur mārjālīye vā //
PB, 9, 8, 4.0 yāmena stuvanti yamalokam evainaṃ gamayanti //
PB, 9, 8, 5.0 tisṛbhiḥ stuvanti tṛtīye hi loke pitaraḥ //
PB, 9, 8, 6.0 parācībhiḥ stuvanti parāṅ hīto 'sau lokaḥ //
PB, 9, 8, 7.0 sarparājñyā ṛgbhiḥ stuvanti //
PB, 9, 8, 10.0 stutam anuśaṃsaty amuṣminn evainaṃ loke nidhunvanti //
PB, 9, 9, 13.0 yadi grāvāpiśīryate paśubhir yajamāno vyṛdhyate paśavo vai grāvāṇo dyutānasya mārutasya sāmnā stuyuḥ //
PB, 11, 3, 5.0 aśvo vai bhūtvā prajāpatiḥ prajā asṛjata sa prājāyata bahur abhavat prajāyate bahur bhavaty āśvena tuṣṭuvānaḥ //
PB, 11, 3, 9.0 yathā vā imā anyā oṣadhayaḥ evaṃ soma āsīt sa tapo 'tapyata sa etat somasāmāpaśyat tena rājyamādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati somasāmnā tuṣṭuvānaḥ //
PB, 11, 5, 9.0 tāsu devāsurā aspardhanta te devā asurān kāmadughābhya ākṣāreṇānudanta nudate bhrātṛvyaṃ kāmadughābhya ākṣāreṇa tuṣṭuvānaḥ //
PB, 11, 5, 15.0 atiriktaṃ vā etad atiriktena stuvanti yad gaurīvitenāhīnāñchvastanavad bhavaty api prajāyā upakᄆptam //
PB, 11, 5, 16.0 vṛṣā vā etad vājisāma vṛṣabho retodhā adya stuvanti śvaḥ prajāyate //
PB, 11, 5, 22.0 sāmārṣeyavat svargāya yujyate svargāllokānna cyavate tuṣṭuvānaḥ //
PB, 11, 5, 25.0 lokavindu sāma vindate lokaṃ kāvena tuṣṭuvānaḥ //
PB, 11, 8, 10.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annādyam āśnāt taṃ śug ārchat sa tapo 'tapyata sa ete āyāsye apaśyat tābhyāṃ śucam apāhatāpa śucaṃ hata āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 11, 8, 11.0 ebhyo vai lokebhyo vṛṣṭir apākrāmat tām ayāsya āyāsyābhyām acyāvayat cyāvayati vṛṣṭim āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 11, 8, 12.0 annādyaṃ vāva tad ebhyo lokebhyo 'pākrāmat tad ayāsya āyāsyābhyām acyāvayat cyāvayaty annādyam āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 11, 8, 14.0 vasiṣṭho vā etena vaiḍavaḥ stutvāñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 11, 8, 14.0 vasiṣṭho vā etena vaiḍavaḥ stutvāñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 11, 9, 6.0 mādhucchandasaṃ bhavati sāmārṣeyavat svargāya yujyate svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 11, 10, 12.0 tad u sīdantīyam ity āhur etena vai prajāpatir ūrdhva imān lokān asīdad yad asīdat tat sīdantīyasya sīdantīyatvam ūrdhva imān lokān sīdati sīdantīyena tuṣṭuvānaḥ //
PB, 11, 10, 19.0 vāg vai krauñcaṃ vāg dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai //
PB, 11, 10, 21.0 etena vai yamo 'napajayyam amuṣya lokasyādhipatyam āśnutānapajayyam amuṣya lokasyādhipatyam aśnute yāmena tuṣṭuvānaḥ //
PB, 11, 10, 22.0 etena vai yamī yamaṃ svargaṃ lokam agamayat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 12, 3, 13.0 ahar vā etad avlīyamānaṃ tad rakṣāṃsy anvasacanta tasmād devāḥ paurūmadgena rakṣāṃsyapāghnann apa pāpmānaṃ hate paurūmadgena tuṣṭuvānaḥ //
PB, 12, 3, 19.0 antarikṣadevatyam etad ahar yat tṛtīyam antarikṣa eva tad antarikṣeṇa stuvate pratiṣṭhāyai //
PB, 12, 3, 23.0 etena vā aṅgirasaḥ saṃkrośamānāḥ svargaṃ lokam āpan svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 12, 4, 22.0 satobṛhatīṣu stuvanti pūrvayor ahnoḥ pratyudyamāya //
PB, 12, 4, 26.0 abhy abhy evāsya paśavaḥ krāmanti ya evaṃ vidvān rauraveṇa stuvate //
PB, 12, 5, 13.0 vāg vai dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai //
PB, 12, 5, 16.0 śuktir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokānna cyavate tuṣṭuvānaḥ //
PB, 12, 6, 10.0 apa śucaṃ hate hārivarṇasya nidhanena śriyaṃ ca haraś copaiti tuṣṭuvānaḥ //
PB, 12, 6, 12.0 aṅgirasaḥ svargaṃ lokaṃ yanto rakṣāṃsy anvasacanta tāny etena tiraścyāṅgirasas tiryaṅ paryavaid yat tiryaṅ paryavait tasmāt tairaścyaṃ pāpmā vāva sa tān asacata taṃ tairaścyenāpāghnatāpa pāpmānaṃ hate tairaścyena tuṣṭuvānaḥ //
PB, 12, 9, 22.0 satrā bhrātṛvyaṃ sahate sattrāsāhīyena tuṣṭuvānaḥ //
PB, 12, 9, 23.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti //
PB, 12, 10, 10.0 vairājaṃ sāma bhavati virāṭsu stuvanti vairājā viṣṭambhāḥ samīcīr virājo dadhāty annādyāya //
PB, 12, 10, 21.0 atijagatīṣu stuvanty ahna utkrāntyā ud vā etenāhnā krāmanti //
PB, 12, 10, 22.0 diveti nidhanam upayanti pāpmano 'pahatyā apa pāpmānaṃ hate traiśokena tuṣṭuvānaḥ //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 12, 11, 12.0 svargyaṃ vā etat sāma svargalokaḥ puṇyaloko bhavaty aurṇāyavena tuṣṭuvānaḥ //
PB, 12, 11, 22.0 padyā vā anyā virāḍ akṣaryānyāsmāl lokāt padyayā virājānnādyamavarunddhe 'muṣmād akṣaryayobhayor anayor lokayor annādyam avarunddha āndhīgavena tuṣṭuvānaḥ //
PB, 12, 11, 24.0 etasmin vai vairājaṃ pratiṣṭhitaṃ pratitiṣṭhati vātsapreṇa tuṣṭuvānaḥ //
PB, 12, 12, 6.0 sindhukṣid vai rājanyarṣir jyog aparuddhaś caran sa etat saindhukṣitam apaśyat so 'vāgacchat pratyatiṣṭhad avagacchati pratitiṣṭhati saindhukṣitena tuṣṭuvānaḥ //
PB, 12, 12, 10.0 etena vai vasiṣṭha indrasya premāṇam agacchat premāṇaṃ devatānāṃ gacchati vāsiṣṭhena tuṣṭuvānaḥ stomaḥ //
PB, 12, 13, 2.0 ati śriyā bhrātṛvyaṃ ricyate yo gāyatrīṣu dvipadāsu bṛhatā ṣoḍaśinā stute //
PB, 12, 13, 3.0 upa no haribhiḥ sutam ity etā vai gāyatryo dvipadā etāsu stotavyam //
PB, 12, 13, 7.0 tasmāddharivatīṣu stuvanti harivatīḥ śaṃsanti harivatīṣu graho gṛhyate haro hy asmai nirmāya prāyacchat //
PB, 12, 13, 10.0 gaurīvitirvā etacchāktyo brahmaṇo 'tiriktam apaśyat tad gaurīvitam abhavad atiriktaṃ etad atiriktena stuvanti yad gaurīvitena ṣoḍaśinaṃ śvastanavān bhavaty api prajāyā upakᄆptaḥ //
PB, 12, 13, 11.0 viśālaṃ libujayā bhūtyābhyadhād iti hovācopoditir gopāleyo 'nuṣṭubhi nānadam akar gaurīvitena ṣoḍaśinam astoṣṭāñjasā śriyam upāgān na śriyā avapadyata iti //
PB, 12, 13, 12.0 eṣa vai viśālaṃ libujayā bhūtyābhidadhāti yo 'nuṣṭubhi nānadaṃ kṛtvā gaurīvitena ṣoḍaśinā stute 'ñjasā śriyam upaiti na śriyā avapadyate //
PB, 12, 13, 13.0 śakvarīṣu ṣoḍaśinā stuvīta yaḥ kāmayeta vajrī syām iti //
PB, 12, 13, 15.0 anuṣṭupsu ṣoḍaśinā stuvīta yaḥ kāmayeta na mā vāg ativadet //
PB, 12, 13, 17.0 asāvi soma indra ta ity etāsu stotavyam //
PB, 12, 13, 18.0 virāṭsv annādyakāmaḥ ṣoḍaśinā stuvīta vajro vai ṣoḍaśī vairājam annaṃ vajreṇaivāsmā annaṃ spṛṇoty annādo bhavati //
PB, 12, 13, 19.0 pra vo mahe mahe vṛdhe bharadhvam ity etāsu stotavyam //
PB, 12, 13, 25.0 hiraṇyaṃ saṃpradāyaṃ ṣoḍaśinā stuvate jyotiṣmān asya ṣoḍaśī bhavati //
PB, 13, 3, 10.0 etena vai śakalaḥ pañcame 'hani pratyatiṣṭhat pratitiṣṭhati śākalena tuṣṭuvānaḥ //
PB, 13, 3, 15.0 etena vai manuḥ prajātiṃ bhūmānam agacchat prajāyate bahur bhavati mānavena tuṣṭuvānaḥ //
PB, 13, 3, 17.0 etena vai vadhryaśva ānūpaḥ paśūnāṃ bhūmānam āśnuta paśūnāṃ bhūmānam aśnuta ānūpena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 25.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti //
PB, 13, 4, 8.0 āpo vai kṣīrarasā āsaṃste devāḥ pāpavasīyasād abibhayur yad apa upanidhāya stuvate pāpavasīyaso vidhṛtyai //
PB, 13, 4, 12.0 śakvarībhiḥ stutvā purīṣeṇa stuvate //
PB, 13, 4, 12.0 śakvarībhiḥ stutvā purīṣeṇa stuvate //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 5, 12.0 prajātir vai cyāvanaṃ prajāyate bahur bhavati cyāvanena tuṣṭuvānaḥ //
PB, 13, 5, 13.0 ebhyo vai lokebhyo vṛṣṭir apākrāmat tāṃ prajāpatiś cyāvanenācyāvayad yad acyāvayat taccyāvanasya cyāvanatvaṃ cyāvayati vṛṣṭiṃ cyāvanena tuṣṭuvānaḥ //
PB, 13, 5, 20.0 etena vai pṛthī vainya ubhayeṣāṃ paśūnām ādhipatyam āśnutobhayeṣāṃ paśūnām ādhipatyam aśnute pārthena tuṣṭuvānaḥ //
PB, 13, 5, 23.0 pāpmā vāva sa tam agṛhṇāt taṃ padastobhenāpāhatāpa pāpmānaṃ hate padastobhena tuṣṭuvānaḥ //
PB, 13, 6, 10.0 sumitraḥ san krūram akar ity enaṃ vāg abhyavadat taṃ śug ārchat sa tapo 'tapyata sa etat saumitram apaśyat tena śucam apāhatāpa śucaṃ hate saumitreṇa tuṣṭuvānaḥ //
PB, 13, 8, 3.0 anto vai sūro 'nta etat ṣaṣṭham ahar ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
PB, 13, 9, 19.0 ukṣṇorandhro vā etābhyāṃ kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 13, 9, 23.0 etena vai varuṇo rājyam ādhipatyam agacchad rājyam ādhipatyaṃ gacchati varuṇasāmnā tuṣṭuvānaḥ //
PB, 13, 9, 28.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti //
PB, 13, 10, 1.0 yātayāmāny anyāni chandāṃsy ayātayāmā gāyatrī tasmād gāyatrīṣu stuvanti //
PB, 13, 10, 5.0 apāṃ vā eṣa raso yad revatyo revatīnāṃ raso yad vāravantīyaṃ sarasā eva tad revatīḥ prayuṅkte yad vāravantīyena pṛṣṭhena stuvate //
PB, 13, 10, 17.0 ṣaṭpadāsu stuvanti ṣaḍrātrasya dhṛtyai //
PB, 13, 11, 10.0 vidanvān vai bhārgava indrasya pratyahaṃs taṃ śug ārchat sa tapo 'tapyata sa etāni vaidanvatāny apaśyat taiḥ śucam apāhatāpa śucaṃ hate vaidanvatais tuṣṭuvānaḥ //
PB, 13, 11, 13.0 kārṇaśravasaṃ bhavati śṛṇvanti tuṣṭuvānam //
PB, 13, 11, 22.0 śnuṣṭir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāt lokānna cyavate tuṣṭuvānaḥ //
PB, 14, 3, 16.0 tejo vā etad rathantarasya yat kaṇvarathantaram sarasam eva tad rathantaraṃ prayuṅkte yat kaṇvarathantareṇa saptame 'hani stuvate //
PB, 14, 4, 5.0 abhinidhanena vā indro vṛtrāya vajraṃ prāharat tam astṛṇuta stṛṇute bhrātṛvyam abhinidhanena tuṣṭuvānaḥ //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 5, 23.0 apa pāpmānaṃ hate kārtayaśena tuṣṭuvānaḥ //
PB, 14, 5, 25.0 suhavir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 14, 5, 30.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti //
PB, 14, 7, 7.0 vāṇavān bhavaty anto vai vāṇo 'nta etad aṣṭamam ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 14, 9, 12.0 devaṃ vā etaṃ mṛgayur iti vadanty etena vai sa ubhayeṣāṃ paśūnām ādhipatyam āśnutobhayeṣāṃ paśūnām ādhipatyam aśnute mārgīyaveṇa tuṣṭuvānaḥ //
PB, 14, 9, 16.0 iḍhan vā etena kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 29.0 puruhanmā vā etena vaikhānaso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 34.0 indras tejaskāmo haraskāmas tapo 'tapyata sa etaddhārāyaṇam apaśyat tena tejo haro 'vārunddha tejasvī harasvī bhavati hārāyaṇena tuṣṭuvānaḥ //
PB, 14, 10, 5.0 sāmārṣeyavat svargāya yujyate svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 14, 11, 12.0 bhāsaṃ bhavati bhāti tuṣṭuvānaḥ //
PB, 14, 11, 17.0 kakṣīvān vā etenauśijaḥ prajātiṃ bhūmānam agacchat prajāyate bahur bhavati kākṣīvatena tuṣṭuvānaḥ //
PB, 14, 11, 20.0 aiṣiraṃ bhavati prajātirvā aiṣirāṇi prajāyate bahurbhavatyaiṣireṇa tuṣṭuvānaḥ //
PB, 14, 11, 28.0 indro yatīn sālāvṛkebhyaḥ prāyacchat tam aślīlā vāg abhyavadat so 'śuddho 'manyata sa etacchuddhāśuddhīyam apaśyat tenāśudhyacchudhyati śuddhāśuddhīyena tuṣṭuvānaḥ //
PB, 14, 11, 33.0 udalo vā etena vaiśvāmitraḥ prajātiṃ bhūmānam agacchat prajāyate bahur bhavatyaudalena tuṣṭuvānaḥ //
PB, 14, 11, 36.0 agnir akāmayata viśo viśo 'tithis syāṃ viśo viśa ātithyam aśnuvīyeti sa tapo 'tapyata sa etad viśoviśīyam apaśyat tena viśo viśo 'tithir abhavat viśo viśa ātithyam āśnuta viśo viśo 'tithir bhavati viśo viśa ātithyam aśnute viśoviśīyena tuṣṭuvānaḥ //
PB, 14, 11, 37.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti //
PB, 14, 12, 7.0 devānāṃ vai yajñaṃ rakṣāṃsyajighāṃsaṃs tānyetena indraḥ saṃvartam apāvapad yat saṃvartam apāvapat tasmāt sāṃvartaṃ pāpmā vāva sa tān asacata taṃ sāṃvartenāpāghnatāpa pāpmānaṃ hate sāṃvartena tuṣṭuvānaḥ //
PB, 15, 2, 3.0 yo dīdāya samiddha sve duroṇa iti dīdāyeva hy eṣa yo navabhir aharbhis tuṣṭuvānaḥ svāhutam iti svāhuto hy eṣa yo navabhir aharbhir āhuto viśvataḥ pratyañcam iti viśvato hy eṣa pratyaṅ //
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
PB, 15, 3, 10.0 paśavo vai hariśriyaḥ paśūnām avaruddhyai śriyaṃ ca haraś copaiti tuṣṭuvānaḥ //
PB, 15, 3, 13.0 babhrur vā etena kaumbhyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 15, 3, 19.0 pṛṣṭhaṃ vā etad ahnāṃ yan navamaṃ pṛṣṭha eva tat pṛṣṭhena stuvate pratiṣṭhāyai //
PB, 15, 3, 21.0 kulmalabarhir vā etena svargaṃ lokam apaśyat prajātiṃ bhūmānam agacchat prajāyate bahur bhavati kaulmalabarhiṣeṇa tuṣṭuvānaḥ //
PB, 15, 3, 23.0 annaṃ vai devā arka iti vadanti rasam asya puṣpam iti sarasam evānnādyam avarunddhe 'rkapuṣpeṇa tuṣṭuvānaḥ //
PB, 15, 3, 25.0 dīrghaśravā vai rājanya ṛṣir jyog aparuddho 'śanāyaṃś caran sa etad dairghaśravasam apaśyat tena sarvābhyo digbhyo 'nnādyam avārunddha sarvābhyo digbhyo 'nnādyam avarunddhe dairghaśravasena tuṣṭuvānaḥ //
PB, 15, 3, 32.0 bhargo bhargeṇa tuṣṭuvāno bhavati yaśo yaśasā //
PB, 15, 3, 35.0 sāmarājaṃ bhavati sāmrājyam ādhipatyaṃ gacchati sāmarājñā tuṣṭuvānaḥ //
PB, 15, 4, 2.0 ādityadevatyaṃ hy etad ahar anto vai sūro 'nta etan navamam ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 15, 4, 6.0 samantena paśukāmaḥ stuvīta purodhākāmaḥ samantena stuvīta //
PB, 15, 4, 6.0 samantena paśukāmaḥ stuvīta purodhākāmaḥ samantena stuvīta //
PB, 15, 4, 7.0 āgneyī pṛthivyāgneyo brāhmaṇa aindrī dyaur aindro rājanyo 'ntarikṣeṇa dyāvāpṛthivī samante antarikṣeṇaivainaṃ samantaṃ karoti vindate paśūn pra purodhām āpnoti ya evaṃ vidvān samantena stuvate stomaḥ //
PB, 15, 5, 11.0 śammad vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 5, 26.0 brahmayaśasaṃ vā etāni sāmāny ṛcā śrotrīyāṇi brahmayaśasī bhavati yadvāhiṣṭhīyena tuṣṭuvānaḥ //
PB, 15, 5, 30.0 akūpāro vā etena kaśyapo jemānaṃ mahimānam agacchajjemānaṃ mahimānaṃ gacchaty ākūpāreṇa tuṣṭuvānaḥ //
PB, 15, 5, 37.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyantīḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣveva tat paśūn dadhāti stomaḥ //
PB, 15, 6, 3.0 āgneyyaindrīṣu stuvanti brahma caiva tat kṣatraṃ ca sayujīkaroti brahmaiva kṣatrasya purastān nidadhāti brāhmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
PB, 15, 7, 6.0 abhi vā ete devān ārohantīty āhur ye daśabhir aharbhiḥ stuvata iti pañcānām ahnām anurūpaiḥ pratyavayanti yathābhyāruhya pratyavarohet tathā tan navarco bhavati yā evāmūḥ prayacchan yā avadadhāti tā etā udasyati //
PB, 15, 8, 2.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdha iva vā eṣa riricāno yo daśabhir aharbhis tuṣṭuvāno yad etāny āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti //
PB, 15, 8, 3.0 yad adya sūra udita iti sūravan maitrāvaruṇam anto vai sūro 'nta etad daśamam ahnām anta eva tad antena stuvate pratiṣṭhāyā ut tvā madantu somā ity udvad aindram utthānasya rūpam //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 13.1 abhojyabhojane 'medhyaprāśane vā niṣpurīṣībhāvas trirātrāvaraṃ tūpavasan neto nv indraṃ stavāma śuddham iti pūrvaṃ sadā sahasrakṛtva āvartayan //
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 3.3 parācā stuvanti /
TB, 1, 2, 6, 4.4 dvipadāsu stuvanti pratiṣṭhityai /
TB, 1, 2, 6, 4.5 sarveṇa saha stuvanti /
TB, 2, 2, 6, 1.3 daśame 'han sarparājñiyā ṛgbhiḥ stuvanti /
TB, 2, 2, 6, 1.6 tisṛbhiḥ stuvanti /
TB, 2, 2, 6, 2.9 yat sarparājñiyā ṛgbhiḥ stuvanti /
Taittirīyasaṃhitā
TS, 1, 5, 5, 23.2 saṃ tvam agne sūryasya varcasāgathāḥ sam ṛṣīṇāṃ stutena sam priyeṇa dhāmnā /
TS, 1, 5, 9, 21.1 āgneyī rātrir āgneyāḥ paśava imam evāgniṃ stavāma sa na stutaḥ paśūn punar dāsyatīti //
TS, 1, 5, 9, 21.1 āgneyī rātrir āgneyāḥ paśava imam evāgniṃ stavāma sa na stutaḥ paśūn punar dāsyatīti //
TS, 1, 5, 9, 22.1 te 'gnim astuvan //
TS, 1, 5, 9, 23.1 sa ebhya stuto rātriyā adhy ahar abhi paśūn nirārjat //
TS, 1, 5, 9, 31.1 imam evāgniṃ stavāni sa mā stutaḥ suvargaṃ lokaṃ gamayiṣyatīti //
TS, 1, 5, 9, 31.1 imam evāgniṃ stavāni sa mā stutaḥ suvargaṃ lokaṃ gamayiṣyatīti //
TS, 1, 5, 9, 32.1 so 'gnim astaut //
TS, 1, 5, 9, 33.1 sa enaṃ stutaḥ suvargaṃ lokam agamayat //
TS, 1, 8, 5, 7.2 pra nūnam pūrṇavandhura stuto yāsi vaśāṁ anu /
TS, 1, 8, 5, 8.2 astoṣata svabhānavo viprā naviṣṭhayā matī //
TS, 6, 3, 1, 1.8 bahiṣpavamāne stute //
TS, 6, 4, 9, 15.0 tasmād bahiṣpavamāne stuta āśvino gṛhyate //
Taittirīyāraṇyaka
TĀ, 5, 4, 11.1 stauty evainam etat /
TĀ, 5, 7, 3.6 stauty evainām /
TĀ, 5, 9, 9.3 stauty evainam etat /
Vaitānasūtra
VaitS, 3, 7, 3.1 stotropākaraṇāt prastotā brahmāṇam āmantrayate brahman stoṣyāmaḥ praśāsta iti //
VaitS, 3, 7, 4.2 savitṛprasūtā bṛhaspataye stuta /
VaitS, 3, 7, 4.7 bṛhaspate 'numatyoṃ bhūr janad indravanta ity uktvā stuteti prathamayā svaramātrayā prasauti /
VaitS, 3, 7, 7.1 viṣpardhamānayoḥ savṛtasomayoḥ stomabhāgānām uparyupari stuteṣe stutorje stuta devasya savituḥ save /
VaitS, 3, 7, 7.1 viṣpardhamānayoḥ savṛtasomayoḥ stomabhāgānām uparyupari stuteṣe stutorje stuta devasya savituḥ save /
VaitS, 3, 7, 7.1 viṣpardhamānayoḥ savṛtasomayoḥ stomabhāgānām uparyupari stuteṣe stutorje stuta devasya savituḥ save /
VaitS, 3, 7, 10.1 stute bahiṣpavamāne vācayati śyeno 'sīti /
VaitS, 3, 10, 7.1 nārāśaṃsāṃs tūṣṇīṃ pratigṛhya bhakṣayanti narāśaṃsapītasya deva soma te nṛbhiḥ ṣṭutasya matividaḥ /
VaitS, 8, 3, 5.1 dvitīyeṣu tam indraṃ vājayāmasy astāvi manma pūrvyaṃ taṃ te madaṃ gṛṇīmasīti //
VaitS, 8, 4, 4.1 navama eto nv indraṃ stavāmeti //
Vasiṣṭhadharmasūtra
VasDhS, 17, 35.1 śunaḥśepo vai yūpe niyukto devatās tuṣṭāva /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 51.2 astoṣata svabhānavo viprā naviṣṭhayā matī yojā nvindra te harī //
VSM, 3, 52.2 pra nūnaṃ pūrṇabandhura stuto yāsi vaśāṁ anu yojā nvindra te harī //
VSM, 5, 20.1 pra tad viṣṇu stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
VSM, 8, 12.1 yas te aśvasanir bhakṣo yo gosanis tasya ta iṣṭayajuṣa stutasomasya śastokthasyopahūtasyopahūto bhakṣayāmi //
VSM, 12, 29.1 astāvy agnir narāṃ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ /
VSM, 12, 47.2 sahasriṇaṃ vājam atyaṃ na saptiṃ sasavānt sant stūyase jātavedaḥ //
VSM, 14, 28.1 ekayāstuvata prajā adhīyanta prajāpatir adhipatir āsīt /
VSM, 14, 28.2 tisṛbhir astuvata brahmāsṛjyata brahmaṇaspatir adhipatir āsīt /
VSM, 14, 28.3 pañcabhir astuvata bhūtāny asṛjyanta bhūtānāṃ patir adhipatir āsīt /
VSM, 14, 28.4 saptabhir astuvata sapta ṛṣayo 'sṛjyanta dhātādhipatir āsīt //
VSM, 14, 29.1 navabhir astuvata pitaro 'sṛjyantāditir adhipatny āsīt /
VSM, 14, 29.2 ekādaśabhir astuvata ṛtavo 'sṛjyantārtavā adhipataya āsan /
VSM, 14, 29.3 trayodaśabhir astuvata māsā asṛjyanta saṃvatsaro 'dhipatir āsīt /
VSM, 14, 29.4 pañcadaśabhir astuvata kṣatram asṛjyatendro 'dhipatir āsīt /
VSM, 14, 29.5 saptadaśabhir astuvata grāmyāḥ paśavo 'sṛjyanta bṛhaspatir adhipatir āsīt //
VSM, 14, 30.1 navadaśabhir astuvata śūdrāryāv asṛjyetām ahorātre adhipatnī āstām /
VSM, 14, 30.2 ekaviṃśatyāstuvataikaśaphāḥ paśavo 'sṛjyanta varuṇo 'dhipatir āsīt /
VSM, 14, 30.3 trayoviṃśatyāstuvata kṣudrāḥ paśavo 'sṛjyanta pūṣādhipatir āsīt /
VSM, 14, 30.4 pañcaviṃśatyāstuvatāraṇyāḥ paśavo 'sṛjyanta vāyur adhipatir āsīt /
VSM, 14, 30.5 saptaviṃśatyāstuvata dyāvāpṛthivī vyaitāṃ vasavo rudrā ādityā anuvyāyaṃs ta evādhipataya āsan //
VSM, 14, 31.1 navaviṃśatyāstuvata vanaspatayo 'sṛjyanta somo 'dhipatir āsīt /
VSM, 14, 31.2 ekatriṃśatāstuvata prajā asṛjyanta yavāś cāyavāś cādhipataya āsan /
VSM, 14, 31.3 trayastriṃśatāstuvata bhūtāny aśāmyan prajāpatiḥ parameṣṭhy adhipatir āsīt /
Vārāhaśrautasūtra
VārŚS, 1, 1, 6, 6.1 stute grahopasthānakalaśopasthānāntaṃ kṛtvā sadaḥ praviśaty apareṇa dvāreṇa paścārdhena vihārasya dvārye saṃmṛśya yathāpūrve /
VārŚS, 1, 1, 6, 10.1 stutaśastreṣv ā vaṣaṭkārād vācaṃ yacched upākṛte prātaranuvāka upāṃśvantaryāmayor homāddhomāt //
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
VārŚS, 2, 2, 3, 15.1 stutaṃ hotānuśaṃsati //
VārŚS, 3, 4, 3, 10.1 stute śatamānam udgātre dadāti //
Āpastambaśrautasūtra
ĀpŚS, 17, 12, 14.0 stutasya stutam asīty atra pravargyam udvāsayati //
ĀpŚS, 17, 12, 14.0 stutasya stutam asīty atra pravargyam udvāsayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 10, 10.1 stuhi śrutaṃ gartasadaṃ yuvānam iti mṛgasya //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 2.5 stuṣe nareti sūkte yuvo rajāṃsīti pañcānāṃ tṛtīyam uddharet /
ĀśvŚS, 7, 2, 5.0 teṣāṃ yasmint stuvīran sa stotriyaḥ //
ĀśvŚS, 7, 4, 5.1 stotriyānurūpāṇāṃ yady anurūpe stuvīran stotriyo 'nurūpaḥ //
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ mā te amājuro yatheti //
ĀśvŚS, 9, 7, 27.0 indra somam indraṃ staveti madhyaṃdinaḥ //
ĀśvŚS, 9, 7, 30.0 tiṣṭhā harī tam u ṣṭuhīti madhyaṃdina ṛṣabheṇa vijigīṣamāṇaḥ //
ĀśvŚS, 9, 8, 6.0 pibā somam abhīndraṃ staveti madhyaṃdino vyomnānnādyakāmaḥ //
ĀśvŚS, 9, 9, 9.2 tṛtīyena ābhiplavikenoktaṃ tṛtīyasavanaṃ citravatīṣu cet stuvīraṃs tvaṃ naś citra ūtyāgne vivasvad uṣasa ity agniṣṭomasāmnaḥ stotriyānurūpau ṣoḍaśī tv iha //
ĀśvŚS, 9, 9, 11.1 pra tat te adya śipiviṣṭa nāma pra tad viṣṇuḥ stavate vīryeṇeti stotriyānurūpau //
ĀśvŚS, 9, 11, 4.0 garbhakāram cet stuvīraṃs tathaiva stotriyānurūpān //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 6.2 ṛṣayo hyetamagre 'stuvaṃs tasmādāharṣiṣṭuta iti //
ŚBM, 2, 2, 4, 11.3 te pariśritya gāyatreṇāpahiṃkāreṇa tuṣṭuvire /
ŚBM, 2, 2, 4, 12.1 te stutvā prāñca uccakramuḥ punar ema iti /
ŚBM, 4, 5, 3, 4.1 taṃ vai harivatyarcā gṛhṇāti harivatīṣu stuvate harivatīr anuśaṃsati /
ŚBM, 4, 5, 3, 4.4 tasmāddharivatyarcā gṛhṇāti harivatīṣu stuvate harivatīr anuśaṃsati //
ŚBM, 4, 6, 6, 6.1 sa yatrāha brahmant stoṣyāmaḥ praśāstar iti tad brahmā japaty etaṃ te deva savitar yajñaṃ prāhur bṛhaspataye brahmaṇe /
ŚBM, 4, 6, 6, 6.3 stuta savituḥ prasava iti /
ŚBM, 4, 6, 9, 17.1 sarparājñyā ṛkṣu stuvate /
ŚBM, 4, 6, 9, 18.2 etad evaitat stutam anuśaṃsati /
ŚBM, 4, 6, 9, 20.7 astoṣata sāmabhiḥ /
ŚBM, 5, 5, 5, 16.2 tāni brahmaṇe dadāti na vai brahmā pracarati na stute na śaṃsaty atha sa yaśo na vai hiraṇyena kiṃcana kurvanty atha tad yaśas tasmāttrīṇi śatamānāni brahmaṇe dadāti //
ŚBM, 10, 1, 1, 6.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 1, 1, 6.3 na vai mahāvratam idaṃ stutaṃ śeta iti paśyanti no mahad idam uktham iti /
ŚBM, 10, 3, 1, 9.2 tad yāvantam evaṃvicchandasāṃ gaṇam anvāha chandasaś chandaso haivāsya so 'nūkto bhavati stuto vā śasto vopahito vā //
ŚBM, 10, 4, 1, 14.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 4, 1, 20.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 5, 3, 3.9 manasāstuvata /
ŚBM, 10, 5, 3, 3.12 tad yat kiṃ cemāni bhūtāni manasā saṃkalpayanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 4.10 vācāstuvata /
ŚBM, 10, 5, 3, 4.13 tad yat kiṃ cemāni bhūtāni vācā vadanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 5.10 prāṇenāstuvata /
ŚBM, 10, 5, 3, 5.13 tad yat kiṃ cemāni bhūtāni prāṇena prāṇanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 6.10 cakṣuṣāstuvata /
ŚBM, 10, 5, 3, 6.13 tad yat kiṃ cemāni bhūtāni cakṣuṣā paśyanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 7.10 śrotreṇāstuvata /
ŚBM, 10, 5, 3, 7.13 tad yat kiṃ cemāni bhūtāni śrotreṇa śṛṇvanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 9.9 karmaṇāstuvata /
ŚBM, 10, 5, 3, 9.12 tad yat kiṃ cemāni bhūtāni karma kurvate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 11.9 agnināstuvata /
ŚBM, 10, 5, 3, 11.12 tad yat kiṃ cemāni bhūtāny agnim indhate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 13, 5, 1, 16.0 atha purā bahiṣpavamānāt aśvaṃ niktvodānayanti tena pāvamānāya sarpanti tasyoktam brāhmaṇaṃ stute bahiṣpavamāne 'śvam āstāvam ākramayanti sa yady ava vā jighred vi vā vartet samṛddho me yajña iti ha vidyāt tam upākṛtyādhvaryur āha hotar abhiṣṭuhīti tam ekādaśabhir hotābhiṣṭauti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 4, 28.0 teṣu yadā paryāyaṃ sāmagāḥ stuvate atha hotāram āhur anujapeti //
ŚāṅkhĀ, 1, 4, 29.0 te yadi stuvīran athānujapet //
ŚāṅkhĀ, 1, 4, 30.0 yadi caivaṃ stuvīran yadi na stuvīran anveva japet //
ŚāṅkhĀ, 1, 4, 30.0 yadi caivaṃ stuvīran yadi na stuvīran anveva japet //
ŚāṅkhĀ, 2, 18, 24.0 baᄆ itthā tad vapuṣo 'dhāyi darśitam iti jātavedasīyaṃ tasyāstāvyagniḥ śimīvadbhir arkair ity arkavatyuttamā //
ŚāṅkhĀ, 8, 6, 5.0 nāgniṃ cinuyān na mahāvratena stuyān ned ātmano 'pihīyā iti //
Ṛgveda
ṚV, 1, 12, 7.1 kavim agnim upa stuhi satyadharmāṇam adhvare /
ṚV, 1, 12, 11.1 sa na stavāna ā bhara gāyatreṇa navīyasā /
ṚV, 1, 16, 9.2 stavāma tvā svādhyaḥ //
ṚV, 1, 22, 6.1 apāṃ napātam avase savitāram upa stuhi /
ṚV, 1, 31, 8.1 tvaṃ no agne sanaye dhanānāṃ yaśasaṃ kāruṃ kṛṇuhi stavānaḥ /
ṚV, 1, 33, 7.2 avādaho diva ā dasyum uccā pra sunvata stuvataḥ śaṃsam āvaḥ //
ṚV, 1, 44, 5.1 staviṣyāmi tvām ahaṃ viśvasyāmṛta bhojana /
ṚV, 1, 46, 1.2 stuṣe vām aśvinā bṛhat //
ṚV, 1, 51, 9.2 vṛddhasya cid vardhato dyām inakṣata stavāno vamro vi jaghāna saṃdihaḥ //
ṚV, 1, 53, 11.2 tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ //
ṚV, 1, 54, 2.1 arcā śakrāya śākine śacīvate śṛṇvantam indram mahayann abhi ṣṭuhi /
ṚV, 1, 62, 1.2 suvṛktibhi stuvata ṛgmiyāyārcāmārkaṃ nare viśrutāya //
ṚV, 1, 62, 7.1 dvitā vi vavre sanajā sanīḍe ayāsya stavamānebhir arkaiḥ /
ṚV, 1, 77, 5.1 evāgnir gotamebhir ṛtāvā viprebhir astoṣṭa jātavedāḥ /
ṚV, 1, 82, 2.2 astoṣata svabhānavo viprā naviṣṭhayā matī yojā nv indra te harī //
ṚV, 1, 82, 3.2 pra nūnam pūrṇavandhura stuto yāhi vaśāṁ anu yojā nv indra te harī //
ṚV, 1, 89, 8.2 sthirair aṅgais tuṣṭuvāṃsas tanūbhir vy aśema devahitaṃ yad āyuḥ //
ṚV, 1, 92, 7.1 bhāsvatī netrī sūnṛtānāṃ diva stave duhitā gotamebhiḥ /
ṚV, 1, 107, 2.1 upa no devā avasā gamantv aṅgirasāṃ sāmabhi stūyamānāḥ /
ṚV, 1, 113, 17.1 syūmanā vāca ud iyarti vahniḥ stavāno rebha uṣaso vibhātīḥ /
ṚV, 1, 116, 7.1 yuvaṃ narā stuvate pajriyāya kakṣīvate aradatam purandhim /
ṚV, 1, 116, 23.1 avasyate stuvate kṛṣṇiyāya ṛjūyate nāsatyā śacībhiḥ /
ṚV, 1, 117, 7.1 yuvaṃ narā stuvate kṛṣṇiyāya viṣṇāpvaṃ dadathur viśvakāya /
ṚV, 1, 122, 1.2 divo astoṣy asurasya vīrair iṣudhyeva maruto rodasyoḥ //
ṚV, 1, 122, 7.1 stuṣe sā vāṃ varuṇa mitra rātir gavāṃ śatā pṛkṣayāmeṣu pajre /
ṚV, 1, 122, 8.1 asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ /
ṚV, 1, 124, 13.1 astoḍhvaṃ stomyā brahmaṇā me 'vīvṛdhadhvam uśatīr uṣāsaḥ /
ṚV, 1, 130, 10.2 divodāsebhir indra stavāno vāvṛdhīthā ahobhir iva dyauḥ //
ṚV, 1, 136, 6.2 indram agnim upa stuhi dyukṣam aryamaṇam bhagam /
ṚV, 1, 139, 6.3 gīrbhir girvāha stavamāna ā gahi sumṛᄆīko na ā gahi //
ṚV, 1, 141, 13.1 astāvy agniḥ śimīvadbhir arkaiḥ sāmrājyāya prataraṃ dadhānaḥ /
ṚV, 1, 147, 5.2 ataḥ pāhi stavamāna stuvantam agne mākir no duritāya dhāyīḥ //
ṚV, 1, 147, 5.2 ataḥ pāhi stavamāna stuvantam agne mākir no duritāya dhāyīḥ //
ṚV, 1, 154, 2.1 pra tad viṣṇu stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
ṚV, 1, 156, 3.1 tam u stotāraḥ pūrvyaṃ yathā vida ṛtasya garbhaṃ januṣā pipartana /
ṚV, 1, 159, 1.1 pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdhā mahī stuṣe vidatheṣu pracetasā /
ṚV, 1, 169, 8.2 stavānebhi stavase deva devair vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 169, 8.2 stavānebhi stavase deva devair vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 171, 3.1 stutāso no maruto mṛᄆayantūta stuto maghavā śambhaviṣṭhaḥ /
ṚV, 1, 171, 3.1 stutāso no maruto mṛᄆayantūta stuto maghavā śambhaviṣṭhaḥ /
ṚV, 1, 173, 5.1 tam u ṣṭuhīndraṃ yo ha satvā yaḥ śūro maghavā yo ratheṣṭhāḥ /
ṚV, 1, 177, 1.2 stutaḥ śravasyann avasopa madrig yuktvā harī vṛṣaṇā yāhy arvāṅ //
ṚV, 1, 178, 4.2 samarya iṣa stavate vivāci satrākaro yajamānasya śaṃsaḥ //
ṚV, 1, 187, 1.1 pituṃ nu stoṣam maho dharmāṇaṃ taviṣīm /
ṚV, 1, 190, 8.2 sa na stuto vīravad dhātu gomad vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 2, 8, 1.1 vājayann iva nū rathān yogāṁ agner upa stuhi /
ṚV, 2, 11, 6.1 stavā nu ta indra pūrvyā mahāny uta stavāma nūtanā kṛtāni /
ṚV, 2, 11, 6.1 stavā nu ta indra pūrvyā mahāny uta stavāma nūtanā kṛtāni /
ṚV, 2, 11, 6.2 stavā vajram bāhvor uśantaṃ stavā harī sūryasya ketū //
ṚV, 2, 11, 6.2 stavā vajram bāhvor uśantaṃ stavā harī sūryasya ketū //
ṚV, 2, 20, 3.2 yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī pacantaṃ ca stuvantaṃ ca praṇeṣat //
ṚV, 2, 20, 4.1 tam u stuṣa indraṃ taṃ gṛṇīṣe yasmin purā vāvṛdhuḥ śāśaduś ca /
ṚV, 2, 22, 3.2 dātā rādha stuvate kāmyaṃ vasu sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 2, 24, 1.2 yathā no mīḍhvān stavate sakhā tava bṛhaspate sīṣadhaḥ sota no matim //
ṚV, 2, 28, 2.1 tava vrate subhagāsaḥ syāma svādhyo varuṇa tuṣṭuvāṃsaḥ /
ṚV, 2, 31, 5.2 stuṣe yad vām pṛthivi navyasā vaca sthātuś ca vayas trivayā upastire //
ṚV, 2, 33, 11.1 stuhi śrutaṃ gartasadaṃ yuvānam mṛgaṃ na bhīmam upahatnum ugram /
ṚV, 2, 33, 11.2 mṛḍā jaritre rudra stavāno 'nyaṃ te asman ni vapantu senāḥ //
ṚV, 2, 33, 12.2 bhūrer dātāraṃ satpatiṃ gṛṇīṣe stutas tvam bheṣajā rāsy asme //
ṚV, 3, 5, 9.1 ud u ṣṭutaḥ samidhā yahvo adyaud varṣman divo adhi nābhā pṛthivyāḥ /
ṚV, 3, 18, 4.1 ucchociṣā sahasas putra stuto bṛhad vayaḥ śaśamāneṣu dhehi /
ṚV, 3, 22, 1.2 sahasriṇaṃ vājam atyaṃ na saptiṃ sasavān san stūyase jātavedaḥ //
ṚV, 3, 23, 3.2 agniṃ stuhi daivavātaṃ devaśravo yo janānām asad vaśī //
ṚV, 3, 32, 14.1 viveṣa yan mā dhiṣaṇā jajāna stavai purā pāryād indram ahnaḥ /
ṚV, 3, 40, 3.2 tira stavāna viśpate //
ṚV, 3, 51, 3.2 vivasvataḥ sadana ā hi pipriye satrāsāham abhimātihanaṃ stuhi //
ṚV, 3, 53, 12.1 ya ime rodasī ubhe aham indram atuṣṭavam /
ṚV, 4, 11, 2.1 vi ṣāhy agne gṛṇate manīṣāṃ khaṃ vepasā tuvijāta stavānaḥ /
ṚV, 4, 16, 21.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 17, 18.1 sakhīyatām avitā bodhi sakhā gṛṇāna indra stuvate vayo dhāḥ /
ṚV, 4, 17, 19.1 stuta indro maghavā yaddha vṛtrā bhūrīṇy eko apratīni hanti /
ṚV, 4, 17, 21.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 19, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 20, 10.2 navye deṣṇe śaste asmin ta ukthe pra bravāma vayam indra stuvantaḥ //
ṚV, 4, 20, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 21, 1.1 ā yātv indro 'vasa upa na iha stutaḥ sadhamād astu śūraḥ /
ṚV, 4, 21, 2.1 tasyed iha stavatha vṛṣṇyāni tuvidyumnasya tuvirādhaso nṝn /
ṚV, 4, 21, 4.1 sthūrasya rāyo bṛhato ya īśe tam u ṣṭavāma vidatheṣv indram /
ṚV, 4, 21, 7.1 satrā yad īm bhārvarasya vṛṣṇaḥ siṣakti śuṣma stuvate bharāya /
ṚV, 4, 21, 9.1 bhadrā te hastā sukṛtota pāṇī prayantārā stuvate rādha indra /
ṚV, 4, 21, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 22, 7.1 atrāha te harivas tā u devīr avobhir indra stavanta svasāraḥ /
ṚV, 4, 22, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 23, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 24, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 29, 1.1 ā na stuta upa vājebhir ūtī indra yāhi haribhir mandasānaḥ /
ṚV, 4, 32, 8.1 na tvā varante anyathā yad ditsasi stuto magham /
ṚV, 4, 37, 7.2 asmabhyaṃ sūraya stutā viśvā āśās tarīṣaṇi //
ṚV, 4, 39, 1.1 āśuṃ dadhikrāṃ tam u nu ṣṭavāma divas pṛthivyā uta carkirāma /
ṚV, 4, 51, 7.2 yāsv ījānaḥ śaśamāna ukthai stuvañchaṃsan draviṇaṃ sadya āpa //
ṚV, 4, 55, 4.2 indrāviṣṇū nṛvad u ṣu stavānā śarma no yantam amavad varūtham //
ṚV, 4, 55, 6.1 nū rodasī ahinā budhnyena stuvīta devī apyebhir iṣṭaiḥ /
ṚV, 5, 10, 7.1 tvaṃ no agne aṅgira stuta stavāna ā bhara /
ṚV, 5, 10, 7.1 tvaṃ no agne aṅgira stuta stavāna ā bhara /
ṚV, 5, 10, 7.2 hotar vibhvāsahaṃ rayiṃ stotṛbhya stavase ca na utaidhi pṛtsu no vṛdhe //
ṚV, 5, 18, 1.1 prātar agniḥ purupriyo viśa stavetātithiḥ /
ṚV, 5, 33, 1.2 yo asmai sumatiṃ vājasātau stuto jane samaryaś ciketa //
ṚV, 5, 33, 6.2 sa na enīṃ vasavāno rayiṃ dāḥ prārya stuṣe tuvimaghasya dānam //
ṚV, 5, 36, 3.2 rathād adhi tvā jaritā sadāvṛdha kuvin nu stoṣan maghavan purūvasuḥ //
ṚV, 5, 41, 10.1 vṛṣṇo astoṣi bhūmyasya garbhaṃ trito napātam apāṃ suvṛkti /
ṚV, 5, 42, 7.1 upa stuhi prathamaṃ ratnadheyam bṛhaspatiṃ sanitāraṃ dhanānām /
ṚV, 5, 42, 7.2 yaḥ śaṃsate stuvate śambhaviṣṭhaḥ purūvasur āgamaj johuvānam //
ṚV, 5, 42, 11.1 tam u ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya /
ṚV, 5, 42, 15.2 kāmo rāye havate mā svasty upa stuhi pṛṣadaśvāṁ ayāsaḥ //
ṚV, 5, 52, 14.2 divo vā dhṛṣṇava ojasā stutā dhībhir iṣaṇyata //
ṚV, 5, 53, 3.2 naro maryā arepasa imān paśyann iti ṣṭuhi //
ṚV, 5, 53, 16.1 stuhi bhojān stuvato asya yāmani raṇan gāvo na yavase /
ṚV, 5, 53, 16.1 stuhi bhojān stuvato asya yāmani raṇan gāvo na yavase /
ṚV, 5, 58, 1.1 tam u nūnaṃ taviṣīmantam eṣāṃ stuṣe gaṇam mārutaṃ navyasīnām /
ṚV, 5, 61, 5.2 śyāvāśvastutāya yā dor vīrāyopabarbṛhat //
ṚV, 5, 61, 8.1 uta ghā nemo astutaḥ pumāṁ iti bruve paṇiḥ /
ṚV, 5, 67, 5.1 ko nu vām mitrāstuto varuṇo vā tanūnām /
ṚV, 5, 73, 4.1 tad ū ṣu vām enā kṛtaṃ viśvā yad vām anu ṣṭave /
ṚV, 5, 83, 1.1 acchā vada tavasaṃ gīrbhir ābhi stuhi parjanyaṃ namasā vivāsa /
ṚV, 6, 8, 7.2 rakṣā ca no daduṣāṃ śardho agne vaiśvānara pra ca tārī stavānaḥ //
ṚV, 6, 12, 4.1 sāsmākebhir etarī na śūṣair agni ṣṭave dama ā jātavedāḥ /
ṚV, 6, 18, 1.1 tam u ṣṭuhi yo abhibhūtyojā vanvann avātaḥ puruhūta indraḥ /
ṚV, 6, 20, 10.1 sanema te 'vasā navya indra pra pūrava stavanta enā yajñaiḥ /
ṚV, 6, 21, 2.1 tam u stuṣa indraṃ yo vidāno girvāhasaṃ gīrbhir yajñavṛddham /
ṚV, 6, 23, 3.2 kartā vīrāya suṣvaya u lokaṃ dātā vasu stuvate kīraye cit //
ṚV, 6, 23, 5.2 sute some stumasi śaṃsad ukthendrāya brahma vardhanaṃ yathāsat //
ṚV, 6, 23, 10.1 eved indraḥ sute astāvi some bharadvājeṣu kṣayad in maghonaḥ /
ṚV, 6, 24, 2.2 vasuḥ śaṃso narāṃ kārudhāyā vājī stuto vidathe dāti vājam //
ṚV, 6, 26, 7.2 tvayā yat stavante sadhavīra vīrās trivarūthena nahuṣā śaviṣṭha //
ṚV, 6, 29, 4.2 indraṃ nara stuvanto brahmakārā ukthā śaṃsanto devavātatamāḥ //
ṚV, 6, 45, 16.1 ya eka it tam u ṣṭuhi kṛṣṭīnāṃ vicarṣaṇiḥ /
ṚV, 6, 46, 2.1 sa tvaṃ naś citra vajrahasta dhṛṣṇuyā maha stavāno adrivaḥ /
ṚV, 6, 47, 15.1 ka īṃ stavat kaḥ pṛṇāt ko yajāte yad ugram in maghavā viśvahāvet /
ṚV, 6, 48, 14.2 aryamaṇaṃ na mandraṃ sṛprabhojasaṃ viṣṇuṃ na stuṣa ādiśe //
ṚV, 6, 49, 1.1 stuṣe janaṃ suvrataṃ navyasībhir gīrbhir mitrāvaruṇā sumnayantā /
ṚV, 6, 50, 6.2 śravad iddhavam upa ca stavāno rāsad vājāṁ upa maho gṛṇānaḥ //
ṚV, 6, 50, 14.2 viśve devā ṛtāvṛdho huvānā stutā mantrāḥ kaviśastā avantu //
ṚV, 6, 50, 15.2 gnā hutāso vasavo 'dhṛṣṭā viśve stutāso bhūtā yajatrāḥ //
ṚV, 6, 51, 3.1 stuṣa u vo maha ṛtasya gopān aditim mitraṃ varuṇaṃ sujātān /
ṚV, 6, 54, 6.2 asmākaṃ stuvatām uta //
ṚV, 6, 55, 4.1 pūṣaṇaṃ nv ajāśvam upa stoṣāma vājinam /
ṚV, 6, 59, 4.1 ya indrāgnī suteṣu vāṃ stavat teṣv ṛtāvṛdhā /
ṚV, 6, 62, 1.1 stuṣe narā divo asya prasantāśvinā huve jaramāṇo arkaiḥ /
ṚV, 6, 62, 5.2 yā śaṃsate stuvate śambhaviṣṭhā babhūvatur gṛṇate citrarātī //
ṚV, 7, 2, 2.1 narāśaṃsasya mahimānam eṣām upa stoṣāma yajatasya yajñaiḥ /
ṚV, 7, 8, 5.2 stutaś cid agne śṛṇviṣe gṛṇānaḥ svayaṃ vardhasva tanvaṃ sujāta //
ṚV, 7, 12, 2.1 sa mahnā viśvā duritāni sāhvān agni ṣṭave dama ā jātavedāḥ /
ṚV, 7, 18, 18.2 martāṁ ena stuvato yaḥ kṛṇoti tigmaṃ tasmin ni jahi vajram indra //
ṚV, 7, 19, 11.1 nū indra śūra stavamāna ūtī brahmajūtas tanvā vāvṛdhasva /
ṚV, 7, 23, 6.2 sa na stuto vīravad dhātu gomad yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 30, 4.1 vayaṃ te ta indra ye ca deva stavanta śūra dadato maghāni /
ṚV, 7, 33, 5.2 vasiṣṭhasya stuvata indro aśrod uruṃ tṛtsubhyo akṛṇod ulokam //
ṚV, 7, 36, 5.2 vi pṛkṣo bābadhe nṛbhi stavāna idaṃ namo rudrāya preṣṭham //
ṚV, 7, 37, 1.1 ā vo vāhiṣṭho vahatu stavadhyai ratho vājā ṛbhukṣaṇo amṛktaḥ /
ṚV, 7, 37, 8.1 ā no rādhāṃsi savita stavadhyā ā rāyo yantu parvatasya rātau /
ṚV, 7, 38, 3.1 api ṣṭutaḥ savitā devo astu yam ā cid viśve vasavo gṛṇanti /
ṚV, 7, 42, 6.1 evāgniṃ sahasyaṃ vasiṣṭho rāyaskāmo viśvapsnyasya staut /
ṚV, 7, 51, 3.2 indro agnir aśvinā tuṣṭuvānā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 57, 6.1 uta stutāso maruto vyantu viśvebhir nāmabhir naro havīṃṣi /
ṚV, 7, 57, 7.1 ā stutāso maruto viśva ūtī acchā sūrīn sarvatātā jigāta /
ṚV, 7, 62, 3.2 yacchantu candrā upamaṃ no arkam ā naḥ kāmam pūpurantu stavānāḥ //
ṚV, 7, 76, 6.1 prati tvā stomair īᄆate vasiṣṭhā uṣarbudhaḥ subhage tuṣṭuvāṃsaḥ /
ṚV, 7, 88, 6.2 mā ta enasvanto yakṣin bhujema yandhi ṣmā vipra stuvate varūtham //
ṚV, 7, 95, 6.2 vardha śubhre stuvate rāsi vājān yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 96, 3.2 gṛṇānā jamadagnivat stuvānā ca vasiṣṭhavat //
ṚV, 7, 97, 10.2 dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 98, 7.2 dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 8, 1, 1.2 indram it stotā vṛṣaṇaṃ sacā sute muhur ukthā ca śaṃsata //
ṚV, 8, 1, 22.2 sa sunvate ca stuvate ca rāsate viśvagūrto ariṣṭutaḥ //
ṚV, 8, 1, 30.1 stuhi stuhīd ete ghā te maṃhiṣṭhāso maghonām /
ṚV, 8, 1, 30.1 stuhi stuhīd ete ghā te maṃhiṣṭhāso maghonām /
ṚV, 8, 3, 8.2 adyā tam asya mahimānam āyavo 'nu ṣṭuvanti pūrvathā //
ṚV, 8, 3, 14.1 kad u stuvanta ṛtayanta devata ṛṣiḥ ko vipra ohate /
ṚV, 8, 3, 14.2 kadā havam maghavann indra sunvataḥ kad u stuvata ā gamaḥ //
ṚV, 8, 4, 17.1 vemi tvā pūṣann ṛñjase vemi stotava āghṛṇe /
ṚV, 8, 4, 17.2 na tasya vemy araṇaṃ hi tad vaso stuṣe pajrāya sāmne //
ṚV, 8, 5, 4.2 stuṣe kaṇvāso aśvinā //
ṚV, 8, 6, 12.1 ye tvām indra na tuṣṭuvur ṛṣayo ye ca tuṣṭuvuḥ /
ṚV, 8, 6, 12.1 ye tvām indra na tuṣṭuvur ṛṣayo ye ca tuṣṭuvuḥ /
ṚV, 8, 6, 18.1 ya indra yatayas tvā bhṛgavo ye ca tuṣṭuvuḥ /
ṚV, 8, 6, 45.1 arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī /
ṚV, 8, 7, 32.2 stuṣe hiraṇyavāśībhiḥ //
ṚV, 8, 7, 35.2 dhātāra stuvate vayaḥ //
ṚV, 8, 8, 16.2 yo vāṃ sumnāya tuṣṭavad vasūyād dānunas patī //
ṚV, 8, 13, 10.1 stuhi śrutaṃ vipaścitaṃ harī yasya prasakṣiṇā /
ṚV, 8, 13, 26.1 indra tvam avited asītthā stuvato adrivaḥ /
ṚV, 8, 14, 4.2 yad ditsasi stuto magham //
ṚV, 8, 15, 6.1 tad adyā cit ta ukthino 'nu ṣṭuvanti pūrvathā /
ṚV, 8, 16, 1.1 pra samrājaṃ carṣaṇīnām indraṃ stotā navyaṃ gīrbhiḥ /
ṚV, 8, 19, 12.1 viprasya vā stuvataḥ sahaso yaho makṣūtamasya rātiṣu /
ṚV, 8, 20, 14.1 tān vandasva marutas tāṁ upa stuhi teṣāṃ hi dhunīnām /
ṚV, 8, 21, 9.1 yo na idam idaṃ purā pra vasya ānināya tam u va stuṣe /
ṚV, 8, 22, 6.2 tā vām adya sumatibhiḥ śubhas patī aśvinā pra stuvīmahi //
ṚV, 8, 23, 2.2 uta stuṣe viṣpardhaso rathānām //
ṚV, 8, 23, 5.1 ud u tiṣṭha svadhvara stavāno devyā kṛpā /
ṚV, 8, 23, 7.2 tam ayā vācā gṛṇe tam u va stuṣe //
ṚV, 8, 24, 1.2 stuṣa ū ṣu vo nṛtamāya dhṛṣṇave //
ṚV, 8, 24, 3.1 sa na stavāna ā bhara rayiṃ citraśravastamam /
ṚV, 8, 24, 4.2 dhṛṣatā dhṛṣṇo stavamāna ā bhara //
ṚV, 8, 24, 14.2 nūnaṃ śrudhi stuvato aśvyasya //
ṚV, 8, 24, 16.2 evā hi vīra stavate sadāvṛdhaḥ //
ṚV, 8, 24, 19.1 eto nv indraṃ stavāma sakhāya stomyaṃ naram /
ṚV, 8, 24, 22.1 stuhīndraṃ vyaśvavad anūrmiṃ vājinaṃ yamam /
ṚV, 8, 24, 23.1 evā nūnam upa stuhi vaiyaśva daśamaṃ navam /
ṚV, 8, 26, 10.1 aśvinā sv ṛṣe stuhi kuvit te śravato havam /
ṚV, 8, 30, 2.1 iti stutāso asathā riśādaso ye stha trayaś ca triṃśac ca /
ṚV, 8, 32, 30.1 arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī /
ṚV, 8, 35, 11.1 jayataṃ ca pra stutaṃ ca pra cāvatam prajāṃ ca dhattaṃ draviṇaṃ ca dhattam /
ṚV, 8, 39, 1.1 agnim astoṣy ṛgmiyam agnim īᄆā yajadhyai /
ṚV, 8, 46, 17.1 mahaḥ su vo aram iṣe stavāmahe mīᄆhuṣe araṅgamāya jagmaye /
ṚV, 8, 50, 1.2 yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate //
ṚV, 8, 52, 9.1 astāvi manma pūrvyam brahmendrāya vocata /
ṚV, 8, 62, 12.1 satyam id vā u taṃ vayam indraṃ stavāma nānṛtam /
ṚV, 8, 63, 3.2 stuṣe tad asya pauṃsyam //
ṚV, 8, 63, 12.2 yaḥ śaṃsate stuvate dhāyi pajra indrajyeṣṭhā asmāṁ avantu devāḥ //
ṚV, 8, 65, 5.1 indra gṛṇīṣa u stuṣe mahāṁ ugra īśānakṛt /
ṚV, 8, 70, 14.1 bhūribhiḥ samaha ṛṣibhir barhiṣmadbhi staviṣyase /
ṚV, 8, 72, 5.2 veti stotava ambyam //
ṚV, 8, 74, 1.2 agniṃ vo duryaṃ vaca stuṣe śūṣasya manmabhiḥ //
ṚV, 8, 81, 4.1 eto nv indraṃ stavāmeśānaṃ vasvaḥ svarājam /
ṚV, 8, 81, 5.1 pra stoṣad upa gāsiṣac chravat sāma gīyamānam /
ṚV, 8, 84, 1.1 preṣṭhaṃ vo atithiṃ stuṣe mitram iva priyam /
ṚV, 8, 85, 4.1 śṛṇutaṃ jaritur havaṃ kṛṣṇasya stuvato narā /
ṚV, 8, 85, 5.1 chardir yantam adābhyaṃ viprāya stuvate narā /
ṚV, 8, 85, 6.1 gacchataṃ dāśuṣo gṛham itthā stuvato aśvinā /
ṚV, 8, 86, 2.1 kathā nūnaṃ vāṃ vimanā upa stavad yuvaṃ dhiyaṃ dadathur vasyaiṣṭaye /
ṚV, 8, 88, 3.2 yad ditsasi stuvate māvate vasu nakiṣ ṭad ā mināti te //
ṚV, 8, 95, 6.1 tam u ṣṭavāma yaṃ gira indram ukthāni vāvṛdhuḥ /
ṚV, 8, 95, 7.1 eto nv indraṃ stavāma śuddhaṃ śuddhena sāmnā /
ṚV, 8, 96, 6.1 tam u ṣṭavāma ya imā jajāna viśvā jātāny avarāṇy asmāt /
ṚV, 8, 96, 12.1 tad viviḍḍhi yat ta indro jujoṣat stuhi suṣṭutiṃ namasā vivāsa /
ṚV, 8, 99, 4.1 anarśarātiṃ vasudām upa stuhi bhadrā indrasya rātayaḥ /
ṚV, 8, 100, 3.2 nendro astīti nema u tva āha ka īṃ dadarśa kam abhi ṣṭavāma //
ṚV, 8, 102, 10.1 viśveṣām iha stuhi hotṝṇāṃ yaśastamam /
ṚV, 8, 103, 10.1 preṣṭham u priyāṇāṃ stuhy āsāvātithim /
ṚV, 9, 53, 2.2 stavā abibhyuṣā hṛdā //
ṚV, 9, 62, 15.1 girā jāta iha stuta indur indrāya dhīyate /
ṚV, 9, 97, 5.2 nṛbhi stavāno anu dhāma pūrvam agann indram mahate saubhagāya //
ṚV, 10, 22, 2.1 iha śruta indro asme adya stave vajry ṛcīṣamaḥ /
ṚV, 10, 22, 4.2 syantā pathā virukmatā sṛjāna stoṣy adhvanaḥ //
ṚV, 10, 33, 5.2 stavai sahasradakṣiṇe //
ṚV, 10, 45, 12.1 astāvy agnir narāṃ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ /
ṚV, 10, 46, 10.2 sa yāmann agne stuvate vayo dhāḥ pra devayan yaśasaḥ saṃ hi pūrvīḥ //
ṚV, 10, 50, 2.1 so cin nu sakhyā narya ina stutaś carkṛtya indro māvate nare /
ṚV, 10, 61, 16.1 ayaṃ stuto rājā vandi vedhā apaś ca vipras tarati svasetuḥ /
ṚV, 10, 63, 17.2 īśānāso naro amartyenāstāvi jano divyo gayena //
ṚV, 10, 64, 17.2 īśānāso naro amartyenāstāvi jano divyo gayena //
ṚV, 10, 65, 4.2 pṛkṣā iva mahayantaḥ surātayo devā stavante manuṣāya sūrayaḥ //
ṚV, 10, 77, 1.2 sumārutaṃ na brahmāṇam arhase gaṇam astoṣy eṣāṃ na śobhase //
ṚV, 10, 88, 3.1 devebhir nv iṣito yajñiyebhir agniṃ stoṣāṇy ajaram bṛhantam /
ṚV, 10, 89, 1.1 indraṃ stavā nṛtamaṃ yasya mahnā vibabādhe rocanā vi jmo antān /
ṚV, 10, 93, 4.2 kad rudro nṛṇāṃ stuto marutaḥ pūṣaṇo bhagaḥ //
ṚV, 10, 93, 9.1 kṛdhī no ahrayo deva savitaḥ sa ca stuṣe maghonām /
ṚV, 10, 100, 1.1 indra dṛhya maghavan tvāvad id bhuja iha stutaḥ sutapā bodhi no vṛdhe /
ṚV, 10, 105, 11.1 śataṃ vā yad asurya prati tvā sumitra itthāstaud durmitra itthāstaut /
ṚV, 10, 105, 11.1 śataṃ vā yad asurya prati tvā sumitra itthāstaud durmitra itthāstaut /
ṚV, 10, 115, 8.2 tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ //
ṚV, 10, 148, 1.1 suṣvāṇāsa indra stumasi tvā sasavāṃsaś ca tuvinṛmṇa vājam /
ṚV, 10, 148, 5.1 śrudhī havam indra śūra pṛthyā uta stavase venyasyārkaiḥ /
Ṛgvedakhilāni
ṚVKh, 1, 12, 4.1 yo vāṃ bharitrā stuvato maghāni prayantrīṇi dviṣato barhaṇāni /
ṚVKh, 2, 7, 2.2 jātavedo yad astutam //
ṚVKh, 2, 7, 4.2 agne acchā yad astutaṃ rāyaspoṣaṃ ca dhāraya //
ṚVKh, 3, 2, 1.2 yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate //
ṚVKh, 3, 4, 9.1 astāvi manma pūrvyam brahmendrāya vocata /
ṚVKh, 4, 2, 5.1 stoṣyāmi prayato devīṃ śaraṇyām bahvṛcapriyām /
Ṛgvidhāna
ṚgVidh, 1, 2, 5.2 yena yenārtham ṛṣiṇā yadarthaṃ devatāḥ stutāḥ //
Avadānaśataka
AvŚat, 18, 5.8 agrāsane niṣaṇṇaś cendradhvajaḥ samyaksaṃbuddhas tena brāhmaṇena padaśatena stutaḥ praṇītena cāhāreṇa pratipāditaḥ anuttarāyāṃ ca samyaksaṃbodhau praṇidhānaṃ kṛtam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 3, 105.0 stutastomayoś chandasi //
Buddhacarita
BCar, 3, 11.1 taṃ tuṣṭuvuḥ saumyaguṇena kecidvavandire dīptatayā tathānye /
Carakasaṃhitā
Ca, Sū., 1, 35.1 sarva evāstuvaṃs tāṃś ca sarvabhūtahitaiṣiṇaḥ /
Ca, Cik., 3, 22.2 tam ṛgbhir astuvan yāvacchaive bhāve śivaḥ sthitaḥ //
Ca, Cik., 3, 312.1 stuvannāmasahasreṇa jvarān sarvānapohati /
Ca, Cik., 1, 4, 5.0 tacchrutvā vibudhapativacanam ṛṣayaḥ sarva evāmaravaram ṛgbhis tuṣṭuvuḥ prahṛṣṭāśca tadvacanamabhinananduśceti //
Ca, Cik., 1, 4, 48.1 indrāgnī cāśvinau caiva stūyante prāyaśo dvijaiḥ /
Ca, Cik., 1, 4, 48.2 stūyante vedavākyeṣu na tathānyā hi devatāḥ //
Ca, Cik., 2, 1, 21.1 bahuśākho'yamiti ca stūyate nā bahuprajaḥ /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
Mahābhārata
MBh, 1, 1, 214.8 stutyaṃ tasyāsti kiṃ cānyat sarvalokahitaiṣiṇaḥ /
MBh, 1, 3, 58.2 aśvinau stuhi /
MBh, 1, 3, 59.1 sa evam ukta upādhyāyena stotuṃ pracakrame devāv aśvinau vāgbhir ṛgbhiḥ //
MBh, 1, 3, 138.3 praviśya ca nāgān astuvad ebhiḥ ślokaiḥ //
MBh, 1, 20, 9.2 evam uktāstato gatvā garuḍaṃ vāgbhir astuvan /
MBh, 1, 20, 15.1 evaṃ stutaḥ suparṇastu devaiḥ sarṣigaṇaistadā /
MBh, 1, 21, 6.3 tadavasthān sutān dṛṣṭvā kadrūḥ śakram athāstuvat //
MBh, 1, 22, 1.2 evaṃ stutastadā kadrvā bhagavān harivāhanaḥ /
MBh, 1, 43, 5.2 jagāma bhāryām ādāya stūyamāno maharṣibhiḥ //
MBh, 1, 49, 28.4 tuṣṭāva rājānam anantakīrtim ṛtviksadasyāṃśca tathaiva cāgnim //
MBh, 1, 50, 17.2 evaṃ stutāḥ sarva eva prasannā rājā sadasyā ṛtvijo havyavāhaḥ /
MBh, 1, 63, 9.2 tuṣṭuvuḥ puṣpavṛṣṭīśca sasṛjustasya mūrdhani //
MBh, 1, 63, 10.1 tatra tatra ca viprendraiḥ stūyamānaḥ samantataḥ /
MBh, 1, 69, 38.2 sabhājyamāno vipraiśca stūyamānaśca bandibhiḥ /
MBh, 1, 73, 9.3 stauti vandati cābhīkṣṇaṃ nīcaiḥ sthitvā vinītavat //
MBh, 1, 73, 10.1 yācatastvaṃ hi duhitā stuvataḥ pratigṛhṇataḥ /
MBh, 1, 73, 10.2 sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ /
MBh, 1, 73, 32.1 stuvato duhitā hi tvaṃ yācataḥ pratigṛhṇataḥ /
MBh, 1, 73, 32.2 sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ //
MBh, 1, 73, 34.1 yadyahaṃ stuvatastāta duhitā pratigṛhṇataḥ /
MBh, 1, 73, 35.2 stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ /
MBh, 1, 73, 35.3 astotuḥ stūyamānasya duhitā devayānyasi //
MBh, 1, 75, 13.2 stutyo vandyaśca satataṃ mayā tātaśca te śubhe /
MBh, 1, 75, 21.2 stuvato duhitā te 'haṃ bandinaḥ pratigṛhṇataḥ /
MBh, 1, 75, 21.3 stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi //
MBh, 1, 105, 7.9 stūyamānaḥ sa cāśībhir brāhmaṇaiśca maharṣibhiḥ /
MBh, 1, 151, 1.29 vāgbhir evaṃprakārābhiḥ stūyamāno vṛkodaraḥ /
MBh, 1, 162, 18.16 stuto 'smi varadaste 'haṃ varaṃ varaya suvrata /
MBh, 1, 179, 19.2 sūtamāgadhasaṃghāśca astuvaṃstatra susvanāḥ //
MBh, 1, 199, 25.25 jayeti dvijavākyena stūyamānaṃ nṛpaistathā /
MBh, 1, 202, 4.2 cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā //
MBh, 1, 220, 21.2 maharṣir mandapālo 'sau vadhāt stotuṃ pracakrame /
MBh, 1, 220, 29.6 tvam ātmā jagataḥ stutyo devadeva namo 'stu te /
MBh, 1, 220, 30.2 evaṃ stutastatastena mandapālena pāvakaḥ /
MBh, 1, 223, 6.3 tuṣṭāva prāñjalir bhūtvā yathā tacchṛṇu pārthiva //
MBh, 2, 5, 3.4 jayāśīrbhiḥ stutaṃ vipro dharmarājānam ārcayat //
MBh, 2, 7, 22.1 stutibhir maṅgalaiścaiva stuvantaḥ karmabhistathā /
MBh, 2, 9, 23.2 stuvanto varuṇaṃ tasyāṃ sarva eva samāsate //
MBh, 2, 38, 5.1 avaliptasya mūrkhasya keśavaṃ stotum icchataḥ /
MBh, 2, 41, 8.1 daradaṃ stuhi bāhlīkam imaṃ pārthivasattamam /
MBh, 2, 41, 9.2 stuhi karṇam imaṃ bhīṣma mahācāpavikarṣaṇam //
MBh, 2, 41, 10.2 stuhi stutyāvimau bhīṣma satataṃ dvijasattamau //
MBh, 2, 41, 10.2 stuhi stutyāvimau bhīṣma satataṃ dvijasattamau //
MBh, 2, 41, 12.2 aśvatthāmnastathā bhīṣma na caitau stotum icchasi //
MBh, 2, 41, 13.1 śalyādīn api kasmāt tvaṃ na stauṣi vasudhādhipān /
MBh, 2, 41, 16.1 yad astavyam imaṃ śaśvanmohāt saṃstauṣi bhaktitaḥ /
MBh, 2, 52, 36.2 stūyamānāśca viśrāntāḥ kāle nidrām athātyajan //
MBh, 3, 27, 21.2 yudhiṣṭhire stūyamāne bhūyaḥ sumanaso 'bhavan //
MBh, 3, 44, 11.1 āśīrvādaiḥ stūyamāno divyavāditranisvanaiḥ /
MBh, 3, 44, 12.2 indrājñayā yayau pārthaḥ stūyamānaḥ samantataḥ //
MBh, 3, 44, 18.2 stūyamānaṃ dvijāgryaiśca ṛgyajuḥsāmasaṃstavaiḥ //
MBh, 3, 81, 111.3 evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bhavat //
MBh, 3, 103, 13.2 tuṣṭuvur vividhair vākyair idaṃ caivābruvan vacaḥ //
MBh, 3, 114, 9.1 tataḥ kalyāṇarūpābhir vāgbhis te rudram astuvan /
MBh, 3, 129, 18.2 tatra sabhrātṛkaḥ snātvā stūyamāno maharṣibhiḥ /
MBh, 3, 154, 61.2 stūyamāno dvijāgryais tair marudbhir iva vāsavaḥ //
MBh, 3, 158, 26.2 prayayau devagandharvaiḥ stūyamāno mahādyutiḥ //
MBh, 3, 162, 14.2 jagāma tridivaṃ hṛṣṭaḥ stūyamāno maharṣibhiḥ //
MBh, 3, 165, 18.1 tuṣṭuvur māṃ prasannās te yathā devaṃ puraṃdaram /
MBh, 3, 165, 22.2 pratyagṛhṇaṃ jayāyainaṃ stūyamānas tadāmaraiḥ //
MBh, 3, 166, 1.2 tato 'haṃ stūyamānastu tatra tatra maharṣibhiḥ /
MBh, 3, 166, 23.2 astuvan munayo vāgbhir yathendraṃ tārakāmaye //
MBh, 3, 183, 10.3 gatvā ca yajñāyatanam atris tuṣṭāva taṃ nṛpam //
MBh, 3, 183, 11.2 stuvanti tvāṃ munigaṇās tvadanyo nāsti dharmavit //
MBh, 3, 183, 14.3 stoṣyase 'bhyudayaprepsus tasya darśanasaṃśrayāt //
MBh, 3, 183, 23.2 ya ebhiḥ stūyate śabdaiḥ kas taṃ nārcitum arhati //
MBh, 3, 192, 10.2 dṛṣṭvaiva carṣiḥ prahvas taṃ tuṣṭāva vividhaiḥ stavaiḥ //
MBh, 3, 192, 14.2 prahvās tvām upatiṣṭhanti stuvanto vividhaiḥ stavaiḥ //
MBh, 3, 192, 15.2 yoginaḥ sumahāvīryāḥ stuvanti tvāṃ maharṣayaḥ //
MBh, 3, 192, 20.1 evaṃ stuto hṛṣīkeśa uttaṅkena mahātmanā /
MBh, 3, 209, 12.2 agnir niścyavano nāma pṛthivīṃ stauti kevalam //
MBh, 3, 218, 41.2 arcitaś ca stutaś caiva sāntvayāmāsa tā api //
MBh, 3, 219, 14.3 vayaṃ sarvasya lokasya mātaraḥ kavibhiḥ stutāḥ /
MBh, 3, 221, 19.2 saha rājarṣibhiḥ sarvaiḥ stuvāno vṛṣaketanam //
MBh, 3, 225, 10.1 prabodhyate māgadhasūtapūgair nityaṃ stuvadbhiḥ svayam indrakalpaḥ /
MBh, 3, 240, 44.1 jayāśīrbhir dvijendrais tu stūyamāno 'dhirājavat /
MBh, 3, 243, 1.2 praviśantaṃ mahārāja sūtās tuṣṭuvur acyutam /
MBh, 3, 243, 1.3 janāścāpi maheṣvāsaṃ tuṣṭuvū rājasattamam //
MBh, 3, 275, 3.1 rāmaṃ kamalapattrākṣaṃ tuṣṭuvuḥ sarvadevatāḥ /
MBh, 3, 282, 39.1 astauṣaṃ tam ahaṃ devaṃ satyena vacasā vibhum /
MBh, 3, 293, 21.2 stauti madhyaṃdine prāpte prāñjaliḥ salile sthitaḥ //
MBh, 4, 36, 22.1 aham apyatra sairandhryā stutaḥ sārathyakarmaṇi /
MBh, 4, 65, 13.2 astuvanmāgadhaiḥ sārdhaṃ purā śakram ivarṣayaḥ //
MBh, 4, 67, 27.2 stuvantas tān upātiṣṭhan sūtāś ca saha māgadhaiḥ //
MBh, 5, 10, 40.2 ṛṣayaśca mahendraṃ tam astuvan vividhaiḥ stavaiḥ //
MBh, 5, 14, 11.1 indraṃ tuṣṭāva cendrāṇī viśrutaiḥ pūrvakarmabhiḥ /
MBh, 5, 14, 11.2 stūyamānastato devaḥ śacīm āha puraṃdaraḥ //
MBh, 5, 16, 9.2 evaṃ stuto havyavāho bhagavān kavir uttamaḥ /
MBh, 5, 16, 13.2 purāṇaiḥ karmabhir devaṃ tuṣṭāva balasūdanam //
MBh, 5, 17, 17.2 jitendriyo jitāmitraḥ stūyamāno maharṣibhiḥ //
MBh, 5, 18, 1.2 tataḥ śakraḥ stūyamāno gandharvāpsarasāṃ gaṇaiḥ /
MBh, 5, 36, 53.2 na strīṣu rājan ratim āpnuvanti na māgadhaiḥ stūyamānā na sūtaiḥ //
MBh, 5, 88, 14.1 arcitair arcanārhaiśca stuvadbhir abhinanditāḥ /
MBh, 5, 88, 17.1 bandimāgadhasūtaiśca stuvadbhir bodhitāḥ katham /
MBh, 5, 103, 19.2 alam asmatsamakṣaṃ te stotum ātmānam aṇḍaja //
MBh, 5, 138, 26.1 stuvantu tvādya bahuśaḥ stutibhiḥ sūtamāgadhāḥ /
MBh, 5, 149, 57.2 stūyamānā yayū rājan rathair maṇivibhūṣitaiḥ //
MBh, 5, 179, 15.1 stūyamāno jayāśīrbhir niṣkramya gajasāhvayāt /
MBh, 5, 187, 12.1 tato 'haṃ ratham āruhya stūyamāno dvijātibhiḥ /
MBh, 6, 7, 18.2 abhigamyāmaraśreṣṭhāḥ stavai stunvanti cābhibho //
MBh, 6, 7, 18.2 abhigamyāmaraśreṣṭhāḥ stavai stunvanti cābhibho //
MBh, 6, BhaGī 11, 21.2 svastītyuktvā maharṣisiddhasaṃghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ //
MBh, 6, 62, 4.2 vāgbhiḥ stuto variṣṭhābhiḥ śrotum icchāma taṃ vayam //
MBh, 7, 39, 31.2 vāditrāṇi ca saṃjaghnuḥ saubhadraṃ cāpi tuṣṭuvuḥ //
MBh, 7, 55, 8.1 yo 'stūyata purā hṛṣṭaiḥ sūtamāgadhabandibhiḥ /
MBh, 7, 57, 38.1 stūyamānaṃ stavair divyair munibhir brahmavādibhiḥ /
MBh, 7, 57, 48.2 vāsudevārjunau śarvaṃ tuṣṭuvāte mahāmatī //
MBh, 7, 57, 53.1 acintyāyāmbikābhartre sarvadevastutāya ca /
MBh, 7, 57, 59.1 evaṃ stutvā mahādevaṃ vāsudevaḥ sahārjunaḥ /
MBh, 7, 58, 2.2 vaitālikāśca sūtāśca tuṣṭuvuḥ puruṣarṣabham //
MBh, 7, 60, 15.2 stūyamāno jayāśībhir āruroha mahāratham //
MBh, 7, 60, 22.2 prayāntam arjunaṃ sūtā māgadhāścaiva tuṣṭuvuḥ //
MBh, 7, 61, 7.1 stuvatāṃ nādya śrūyante putrāṇāṃ śibire mama /
MBh, 7, 133, 53.1 yaccāpi pāṇḍavān vipra stotum icchasi saṃyuge /
MBh, 7, 133, 62.1 yāṃśca tān stauṣi satataṃ duryodhanaripūn dvija /
MBh, 7, 172, 72.1 astauṣaṃ tvāṃ tava saṃmānam icchan vicinvan vai savṛṣaṃ devavarya /
MBh, 8, 12, 14.1 siddhadevarṣisaṃghāś ca cāraṇāś caiva tuṣṭuvuḥ /
MBh, 8, 21, 39.2 parān avahasantaś ca stuvantaś cācyutārjunau //
MBh, 8, 23, 37.2 mahārathaḥ samākhyātaḥ sevyaḥ stavyaś ca bandinām //
MBh, 8, 24, 38.1 tuṣṭuvur vāgbhir arthyābhir bhayeṣv abhayakṛttamam /
MBh, 8, 24, 46.1 namaḥ stutāya stutyāya stūyamānāya mṛtyave /
MBh, 8, 24, 46.1 namaḥ stutāya stutyāya stūyamānāya mṛtyave /
MBh, 8, 24, 46.1 namaḥ stutāya stutyāya stūyamānāya mṛtyave /
MBh, 8, 24, 123.2 tuṣṭuvur vāgbhir arthyābhiḥ sthāṇum apratimaujasam //
MBh, 8, 69, 39.1 stuvantaḥ stavayuktābhir vāgbhiḥ kṛṣṇau paraṃtapau /
MBh, 9, 6, 7.2 tuṣṭuvuścaiva rājānaṃ śalyam āhavaśobhinam //
MBh, 9, 36, 13.2 prayayau sahito vipraiḥ stūyamānaśca mādhavaḥ //
MBh, 9, 37, 47.1 evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bravīt /
MBh, 9, 41, 28.2 uhyamānaśca tuṣṭāva tadā rājan sarasvatīm //
MBh, 9, 41, 32.1 evaṃ sarasvatī rājan stūyamānā maharṣiṇā /
MBh, 9, 42, 20.1 teṣāṃ te munayaḥ śrutvā tuṣṭuvustāṃ mahānadīm /
MBh, 9, 43, 18.2 stūyamānastadā śete gandharvair munibhistathā //
MBh, 9, 43, 19.2 divyavāditranṛttajñāḥ stuvantyaścārudarśanāḥ //
MBh, 9, 48, 16.1 vanamālī tato hṛṣṭaḥ stūyamāno dvijātibhiḥ /
MBh, 9, 50, 18.1 ityuktvā sa tu tuṣṭāva vacobhir vai mahānadīm /
MBh, 10, 7, 6.1 stutaṃ stutyaṃ stūyamānam amoghaṃ carmavāsasam /
MBh, 10, 7, 6.1 stutaṃ stutyaṃ stūyamānam amoghaṃ carmavāsasam /
MBh, 10, 7, 6.1 stutaṃ stutyaṃ stūyamānam amoghaṃ carmavāsasam /
MBh, 11, 16, 32.1 bandibhiḥ satataṃ kāle stuvadbhir abhinanditāḥ /
MBh, 12, 38, 33.1 mantrair abhyarcitaḥ puṇyaiḥ stūyamāno maharṣibhiḥ /
MBh, 12, 38, 43.2 stūyamāno yayau rājā nagaraṃ nāgasāhvayam //
MBh, 12, 38, 49.2 stūyamānaḥ śubhair vākyaiḥ praviveśa suhṛdvṛtaḥ //
MBh, 12, 43, 4.2 nāmabhistvāṃ bahuvidhaiḥ stuvanti paramarṣayaḥ //
MBh, 12, 43, 17.1 evaṃ stuto dharmarājena kṛṣṇaḥ sabhāmadhye prītimān puṣkarākṣaḥ /
MBh, 12, 47, 8.1 svareṇa puṣṭanādena tuṣṭāva madhusūdanam /
MBh, 12, 47, 9.2 bhīṣmaḥ paramadharmātmā vāsudevam athāstuvat //
MBh, 12, 47, 67.1 te stuvantaśca viprāgryāḥ keśavaṃ puruṣottamam /
MBh, 12, 53, 3.2 astuvan viśvakarmāṇaṃ vāsudevaṃ prajāpatim //
MBh, 12, 58, 26.2 astuvaṃste naravyāghraṃ bhīṣmaṃ dharmabhṛtāṃ varam //
MBh, 12, 68, 54.2 ya evaṃ stūyate śabdaiḥ kastaṃ nārcitum icchati //
MBh, 12, 193, 20.2 tajjyotiḥ stūyamānaṃ sma brahmāṇaṃ prāviśat tadā //
MBh, 12, 202, 28.2 udatiṣṭhanmahādevaḥ stūyamāno maharṣibhiḥ //
MBh, 12, 220, 117.1 maharṣayastuṣṭuvur añjasā ca taṃ vṛṣākapiṃ sarvacarācareśvaram /
MBh, 12, 223, 17.1 samādhir nāsya mānārthe nātmānaṃ stauti karhicit /
MBh, 12, 254, 50.2 yo hanyād yaśca māṃ stauti tatrāpi śṛṇu jājale //
MBh, 12, 258, 62.1 tataḥ pitrā ciraṃ stutvā ciraṃ cāghrāya mūrdhani /
MBh, 12, 272, 26.2 stavena śakra divyena stuvanti tvāṃ jayāya vai //
MBh, 12, 272, 43.2 stuvantaḥ śakram īśānaṃ tathā prācodayann api //
MBh, 12, 272, 44.2 ṛṣibhiḥ stūyamānasya rūpam āsīt sudurdṛśam //
MBh, 12, 278, 28.1 tuṣṭāva ca mahāyogī devaṃ tatrastha eva ca /
MBh, 12, 281, 13.2 ṛgbhiḥ stutvā mahābhāgo devān vai yajñabhāginaḥ //
MBh, 12, 281, 14.2 devīṃ stutvā tu gagane modate tejasā vṛtaḥ //
MBh, 12, 281, 17.1 ete maharṣayaḥ stutvā viṣṇum ṛgbhiḥ samāhitāḥ /
MBh, 12, 281, 18.1 anarhāścārhatāṃ prāptāḥ santaḥ stutvā tam eva ha /
MBh, 12, 311, 15.2 hāhāhūhū ca gandharvau tuṣṭuvuḥ śukasaṃbhavam //
MBh, 12, 325, 4.7 yajñasambhava yajñayone yajñagarbha yajñahṛdaya yajñastuta yajñabhāgahara pañcayajñadhara pañcakālakartṛgate pañcarātrika vaikuṇṭha /
MBh, 12, 326, 1.2 evaṃ stutaḥ sa bhagavān guhyaistathyaiśca nāmabhiḥ /
MBh, 12, 328, 1.2 astauṣīd yair imaṃ vyāsaḥ saśiṣyo madhusūdanam /
MBh, 12, 329, 41.1 tataḥ sa devarāḍ devair ṛṣibhiḥ stūyamānastriviṣṭapastho niṣkalmaṣo babhūva /
MBh, 12, 330, 8.1 stutvā māṃ śipiviṣṭeti yāska ṛṣir udāradhīḥ /
MBh, 12, 330, 31.1 hiraṇyagarbho dyutimān eṣa yaśchandasi stutaḥ /
MBh, 12, 335, 43.1 evaṃ stutaḥ sa bhagavān puruṣaḥ sarvatomukhaḥ /
MBh, 13, 3, 14.2 stutaḥ prītamanāścāsīcchāpāccainam amocayat //
MBh, 13, 14, 146.2 astuvan vividhaiḥ stotrair mahādevaṃ surāstadā //
MBh, 13, 14, 147.1 brahmā bhavaṃ tadā stunvan rathantaram udīrayan /
MBh, 13, 14, 149.3 tato 'ham astuvaṃ devaṃ stavenānena suvratam //
MBh, 13, 14, 167.1 evaṃ stutvāham īśānaṃ pādyam arghyaṃ ca bhaktitaḥ /
MBh, 13, 15, 14.2 astuvanniyatātmānaḥ karmabhiḥ śubhakarmiṇam //
MBh, 13, 15, 25.2 divyatānena gāyantaḥ stuvanti bhavam adbhutam /
MBh, 13, 15, 29.2 tato 'ham astuvaṃ sthāṇuṃ stutaṃ brahmādibhiḥ suraiḥ //
MBh, 13, 15, 29.2 tato 'ham astuvaṃ sthāṇuṃ stutaṃ brahmādibhiḥ suraiḥ //
MBh, 13, 16, 13.1 sa dṛṣṭavānmahādevam astauṣīcca stavair vibhum /
MBh, 13, 16, 66.1 iti taṇḍistapoyogāt tuṣṭāveśānam avyayam /
MBh, 13, 16, 71.2 stūyamānaśca vibudhaistatraivāntaradhīyata //
MBh, 13, 17, 2.3 sarvalokeṣu vikhyātaiḥ sthāṇuṃ stoṣyāmi nāmabhiḥ //
MBh, 13, 17, 10.1 aprāpyeha tato 'nujñāṃ na śakyaḥ stotum īśvaraḥ /
MBh, 13, 17, 10.2 yadā tenābhyanujñātaḥ stuvatyeva sadā bhavam //
MBh, 13, 17, 150.2 yathāpradhānaṃ bhagavān iti bhaktyā stuto mayā //
MBh, 13, 17, 151.2 taṃ stavyam arcyaṃ vandyaṃ ca kaḥ stoṣyati jagatpatim //
MBh, 13, 17, 151.2 taṃ stavyam arcyaṃ vandyaṃ ca kaḥ stoṣyati jagatpatim //
MBh, 13, 17, 152.2 tato 'bhyanujñāṃ prāpyaiva stuto matimatāṃ varaḥ //
MBh, 13, 17, 153.1 śivam ebhiḥ stuvan devaṃ nāmabhiḥ puṣṭivardhanaiḥ /
MBh, 13, 17, 154.2 ṛṣayaścaiva devāśca stuvantyetena tatparam //
MBh, 13, 17, 155.1 stūyamāno mahādevaḥ prīyate cātmanāmabhiḥ /
MBh, 13, 17, 157.2 stuvanti stūyamānāśca tuṣyanti ca ramanti ca /
MBh, 13, 17, 157.2 stuvanti stūyamānāśca tuṣyanti ca ramanti ca /
MBh, 13, 17, 163.2 kṛttivāsāḥ stutaḥ kṛṣṇa taṇḍinā śuddhabuddhinā //
MBh, 13, 18, 8.1 so 'ham īśānam anagham astauṣaṃ śaraṇaṃ gataḥ /
MBh, 13, 18, 11.1 nāmabhiścāstuvaṃ devaṃ tatastuṣṭo 'bhavad bhavaḥ /
MBh, 13, 18, 33.3 tatrasthena stuto devaḥ prāha māṃ vai maheśvaraḥ //
MBh, 13, 27, 13.2 pāṇḍavāstuṣṭuvuḥ sarve praṇemuśca muhur muhuḥ //
MBh, 13, 86, 17.3 ṛṣayastuṣṭuvuścaiva gandharvāśca jagustathā //
MBh, 13, 91, 25.1 stotavyā ceha pṛthivī nivāpasyeha dhāriṇī /
MBh, 13, 91, 26.1 udakānayane caiva stotavyo varuṇo vibhuḥ /
MBh, 13, 119, 15.2 stuvanti māṃ yathā devaṃ mahendraṃ priyavādinaḥ //
MBh, 13, 126, 46.2 vāgbhir ṛgbhūṣitārthābhiḥ stuvanto madhusūdanam //
MBh, 13, 135, 2.2 stuvantaḥ kaṃ kam arcantaḥ prāpnuyur mānavāḥ śubham //
MBh, 13, 135, 4.3 stuvannāmasahasreṇa puruṣaḥ satatotthitaḥ //
MBh, 13, 135, 5.2 dhyāyan stuvannamasyaṃśca yajamānastam eva ca //
MBh, 13, 135, 6.2 lokādhyakṣaṃ stuvannityaṃ sarvaduḥkhātigo bhavet //
MBh, 13, 143, 13.2 sa śūlabhṛcchoṇitabhṛt karālas taṃ karmabhir viditaṃ vai stuvanti //
MBh, 13, 143, 15.1 tam adhvare śaṃsitāraḥ stuvanti rathaṃtare sāmagāśca stuvanti /
MBh, 13, 143, 15.1 tam adhvare śaṃsitāraḥ stuvanti rathaṃtare sāmagāśca stuvanti /
MBh, 13, 143, 15.2 taṃ brāhmaṇā brahmamantraiḥ stuvanti tasmai havir adhvaryavaḥ kalpayanti //
MBh, 13, 143, 26.2 sa mahendraḥ stūyate vai mahādhvare viprair eko ṛksahasraiḥ purāṇaiḥ //
MBh, 13, 151, 29.2 stuvaṃśca pratinandaṃśca mucyate sarvato bhayāt /
MBh, 13, 153, 11.2 stūyamāno mahārāja bhīṣmasyāgnīn anuvrajan //
MBh, 14, 15, 30.3 stūyamānaśca satataṃ bandibhir bharatarṣabha //
MBh, 14, 42, 62.2 rakṣogaṇā bhūtagaṇāśca sarve maharṣayaścaiva sadā stuvanti //
MBh, 14, 53, 10.1 udgātā cāpi māṃ stauti gītaghoṣair mahādhvare /
MBh, 14, 53, 10.3 stuvanti viśvakarmāṇaṃ satataṃ dvijasattamāḥ //
MBh, 14, 69, 7.2 sūtamāgadhasaṃghāścāpyastuvan vai janārdanam /
MBh, 14, 93, 59.2 stuvanto devadūtāśca sthitā dānena vismitāḥ //
MBh, 15, 40, 16.1 gandharvair upagīyantaḥ stūyamānāśca bandibhiḥ /
MBh, 16, 5, 25.2 gandharvāścāpyupatasthuḥ stuvantaḥ prītyā cainaṃ puruhūto 'bhyanandat //
MBh, 18, 3, 41.2 dharmeṇa sahito dhīmān stūyamāno maharṣibhiḥ //
Rāmāyaṇa
Rām, Bā, 11, 20.1 tato dvijās te dharmajñam astuvan pārthivarṣabham /
Rām, Bā, 55, 19.2 tato 'stuvan munigaṇā vasiṣṭhaṃ japatāṃ varam //
Rām, Ay, 6, 7.1 tuṣṭāva praṇataś caiva śirasā madhusūdanam /
Rām, Ay, 13, 20.1 stuvantaṃ taṃ tadā sūtaṃ sumantraṃ mantrakovidam /
Rām, Ay, 23, 11.2 stuvanto nādya dṛśyante maṅgalaiḥ sūtamāgadhāḥ //
Rām, Ay, 75, 1.2 tuṣṭuvur vāgviśeṣajñāḥ stavair maṅgalasaṃhitaiḥ //
Rām, Ār, 15, 38.2 stuvanti smoditaṃ sūryaṃ devatāś ca samāhitāḥ //
Rām, Su, 1, 73.1 ṛṣayastuṣṭuvuścainaṃ plavamānaṃ vihāyasā /
Rām, Su, 1, 74.1 nāgāśca tuṣṭuvur yakṣā rakṣāṃsi vibudhāḥ khagāḥ /
Rām, Yu, 48, 28.1 dhūpaṃ sugandhaṃ sasṛjustuṣṭuvuśca paraṃtapam /
Rām, Yu, 60, 12.2 jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ //
Rām, Yu, 78, 50.2 vijayenābhinandantastuṣṭuvuścāpi lakṣmaṇam //
Rām, Yu, 108, 14.2 ūcuste prathamaṃ stutvā stavārhaṃ sahalakṣmaṇam //
Rām, Yu, 116, 27.2 stūyamānasya rāmasya śuśruve madhuradhvaniḥ //
Rām, Utt, 76, 22.2 jagāma viṣṇur deveśaḥ stūyamānastriviṣṭapam //
Śira'upaniṣad
ŚiraUpan, 1, 1.4 tato ha vai te devā rudram apṛcchan te devā rudram apaśyan te devā rudram adhyāyan te devā ūrdhvabāhavo rudraṃ stuvanti //
Agnipurāṇa
AgniPur, 3, 2.2 stutvā kṣīrābdhigaṃ viṣṇum ūcuḥ pālaya cāsurāt //
AgniPur, 3, 10.2 paśyantaḥ sarvadevāstāṃ stuvantaḥ saśriyo 'bhavan //
AgniPur, 4, 2.1 devair gatvā stuto viṣṇur yajñarūpo varāhakaḥ /
AgniPur, 4, 5.1 svapadasthān surāṃś cakre nārasiṃhaḥ suraiḥ stutaḥ /
AgniPur, 4, 7.1 stuto 'sau vāmano bhūtvā hy adityāṃ sa kratuṃ yayau /
AgniPur, 4, 11.2 śakro devair hariṃ stutvā bhuvaneśaḥ sukhī tvabhūt //
AgniPur, 10, 27.2 rāmo vahnau praviṣṭāṃ tāṃ śuddhāmindrādibhiḥ stutaḥ //
AgniPur, 12, 7.1 devakyā vasudevena stuto bālo dvibāhukaḥ /
AgniPur, 14, 10.2 uttarāyaṇamīkṣaṃś ca dhyāyan viṣṇuṃ stavan sthitaḥ //
AgniPur, 20, 9.2 śriyaṃ ca patnī viṣṇoryā stutā śakreṇa vṛddhaye //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 66.2 yā prītir yā ratir vā vāg yā puṣṭiriti ca stutā //
Bodhicaryāvatāra
BoCA, 2, 23.1 svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṃ guṇodadhīn /
BoCA, 6, 76.1 yadi prītisukhaṃ prāptamanyaiḥ stutvā guṇorjitam /
BoCA, 6, 76.2 manastvamapi taṃ stutvā kasmādevaṃ na hṛṣyasi //
BoCA, 6, 94.1 śabdastāvadacittatvātsa māṃ stautītyasaṃbhavaḥ /
BoCA, 6, 97.1 tasmādahaṃ stuto'smīti prītirātmani jāyate /
BoCA, 8, 21.1 māmevānye jugupsanti kiṃ prahṛṣyāmyahaṃ stutaḥ /
BoCA, 8, 141.2 stūyate'yamahaṃ nindyo duḥkhito'hamayaṃ sukhī //
BoCA, 8, 164.1 nāgantukaguṇāṃśena stutyo doṣamayo hy ayam /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 22.2 stūyamāno jayāśīrbhir āsthānasthānam āgataḥ //
BKŚS, 5, 82.1 praviśya stūyamānaś ca vṛndair brāhmaṇabandinām /
BKŚS, 10, 127.1 mayoditaṃ triyāmānte prabuddhāḥ stutadevatāḥ /
BKŚS, 17, 114.1 tena ca svayam utpādya stuvatā garuḍadhvajam /
BKŚS, 18, 379.1 tatas tāv astuvātāṃ māṃ namas te viśvakarmaṇe /
BKŚS, 18, 413.2 stuvanto devatāḥ svāḥ svāḥ paryakrāman pradakṣiṇam //
BKŚS, 18, 418.1 te stuvantas tato hṛṣṭāḥ sugataṃ saugatā iva /
BKŚS, 20, 417.1 prāptakālam idaṃ stutvā rājā senāpater vacaḥ /
BKŚS, 21, 148.1 huṃhuṃkārādibhiḥ stutvā saṃsthātrayaparaṃ dhruvam /
BKŚS, 24, 22.2 ityādi bahu nirgranthāḥ prītyāstuvata gomukham //
Divyāvadāna
Divyāv, 5, 2.0 anyatamo brāhmaṇo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva parvataṃ samantato bhadrakaṃ dṛṣṭvā ca punarbhagavantamabhigamya gāthābhiḥ stotumārabdhaḥ //
Divyāv, 5, 19.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti paśya bhadanta anena brāhmaṇena bhagavānekayā gāthayā stuto bhagavatā ca pratyekāyāṃ bodhau vyākṛta iti //
Divyāv, 5, 20.0 bhagavānāha na bhikṣava etarhi yathā atīte 'dhvani anenāhamekayā gāthayā stutaḥ mayā ca pañcasu grāmavareṣu pratiṣṭhāpitaḥ //
Divyāv, 5, 28.0 sa brāhmaṇaḥ saṃlakṣayati kiṃ tāvadrājānaṃ stunomi āhosviddhastināgamiti //
Divyāv, 5, 38.0 tadāpyahamanenaikayā gāthayā stutaḥ mayā cāyaṃ pañcagrāmavareṣu pratiṣṭhāpitaḥ //
Divyāv, 5, 39.0 etarhi anenaikagāthayā stutaḥ mayāpi cāyaṃ pratyekabodhau vyākṛta iti //
Harivaṃśa
HV, 5, 34.1 tāv ūcur ṛṣayaḥ sarve stūyatām eṣa pārthivaḥ /
HV, 5, 37.1 ṛṣibhis tau niyuktau tu bhaviṣyaiḥ stūyatām iti /
HV, 20, 11.2 tuṣṭuvur brahmaṇaḥ putrā mānasāḥ sapta ye śrutāḥ //
Kirātārjunīya
Kir, 6, 21.1 adharīcakāra ca vivekaguṇād aguṇeṣu tasya dhiyam astavataḥ /
Kir, 14, 5.1 stuvanti gurvīm abhidheyasampadaṃ viśuddhimukter apare vipaścitaḥ /
Kumārasaṃbhava
KumSaṃ, 6, 83.1 astotuḥ stūyamānasya vandyasyānanyavandinaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 167.1 na stūyase narendra tvaṃ dadāsīti kadācana /
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 1, 29.1 devāśca tuṣṭuvurdevaṃ nāradādyā maharṣayaḥ /
KūPur, 1, 1, 67.2 jānubhyāmavaniṃ gatvā tuṣṭāva garuḍadhvajam //
KūPur, 1, 1, 79.1 evaṃ stuvantaṃ bhagavān bhūtātmā bhūtabhāvanaḥ /
KūPur, 1, 6, 10.2 astuvañjanalokasthāḥ siddhā brahmarṣayo harim //
KūPur, 1, 9, 66.2 atharvaśirasā devaṃ tuṣṭāva ca kṛtāñjaliḥ //
KūPur, 1, 10, 42.2 tuṣṭāva jagatāmekaṃ kṛtvā śirasi cāñjalim //
KūPur, 1, 10, 71.1 evaṃ stutvā mahādevaṃ brahmā tadbhāvabhāvitaḥ /
KūPur, 1, 11, 75.2 nāmnām aṣṭasahasreṇa tuṣṭāva parameśvarīm //
KūPur, 1, 11, 211.1 evaṃ nāmnāṃ sahasreṇa stutvāsau himavān giriḥ /
KūPur, 1, 13, 29.2 samprekṣamāṇo bhāsvantaṃ tuṣṭāva parameśvaram //
KūPur, 1, 14, 70.2 tuṣṭāva bhagavān brahmā dakṣaḥ sarve divaukasaḥ //
KūPur, 1, 14, 82.2 stūyate vaidikairmantrairdevadevo maheśvaraḥ //
KūPur, 1, 15, 19.3 dṛṣṭvā lebhe varān divyān stutvāsau vividhaiḥ stavaiḥ //
KūPur, 1, 15, 59.1 stutvā nārāyaṇaiḥ stotraiḥ ṛgyajuḥsāmasaṃbhavaiḥ /
KūPur, 1, 15, 105.2 astuvan laukikaiḥ stotrairucchiṣṭā iva sarvagau //
KūPur, 1, 15, 178.2 stūyate vividhair mantrair vedavidbhir vicakṣaṇaiḥ //
KūPur, 1, 15, 180.2 stuvanti bhairavaṃ devamantarikṣacarā janāḥ //
KūPur, 1, 15, 186.1 astuvan munayaḥ siddhā jagur gandharvakiṃnarāḥ /
KūPur, 1, 15, 187.2 utpannākhilavijñānastuṣṭāva parameśvaram //
KūPur, 1, 15, 194.2 prajāpatirbhagavānekarudro nīlagrīvaḥ stūyase vedavidbhiḥ //
KūPur, 1, 15, 201.1 evaṃ stuvantaṃ bhagavān śūlāgrādavaropya tam /
KūPur, 1, 15, 206.1 dṛṣṭvā taṃ tuṣṭuvurdaityamāścaryaṃ paramaṃ gatāḥ /
KūPur, 1, 16, 57.2 atiṣṭhadīśasya padaṃ tadavyayaṃ dṛṣṭvā devāstatra tatra stuvanti //
KūPur, 1, 17, 6.2 nirgatya tu purāt tasmāt tuṣṭāva parameśvaram //
KūPur, 1, 19, 61.1 tuṣṭāva vaidikairmantraiḥ sāvitryā ca viśeṣataḥ /
KūPur, 1, 23, 18.1 tuṣṭāva vāgbhir iṣṭābhir baddhāñjalir amitrajit /
KūPur, 1, 24, 15.1 stuvanti vaidikairmantraiḥ kṛtvā hṛdi sanātanam /
KūPur, 1, 24, 56.2 stuvantamīśaṃ bahubhirvacobhiḥ śaṅkhāsicakrārpitahastamādyam //
KūPur, 1, 24, 57.2 stuvānamīśasya paraṃ prabhāvaṃ pitāmahaṃ lokaguruṃ divastham //
KūPur, 1, 24, 60.1 tuṣṭāva mantrairamarapradhānaṃ baddhāñjalirviṣṇurudārabuddhiḥ /
KūPur, 1, 25, 70.2 kṛṣṇājiradharaṃ devamṛgyajuḥsāmabhiḥ stutam //
KūPur, 1, 25, 79.2 prahvāñjalipuṭopetau śaṃbhuṃ tuṣṭuvatuḥ param //
KūPur, 1, 28, 21.2 sevante brāhmaṇāstatra stuvanti stutibhiḥ kalau //
KūPur, 1, 29, 52.1 vārāṇasyāṃ mahādevaṃ ye'rcayanti stuvanti vai /
KūPur, 1, 30, 25.1 stuvanti satataṃ devaṃ tryambakaṃ kṛttivāsasam /
KūPur, 1, 30, 28.2 yajanti yajñairabhisaṃdhihīnāḥ stuvanti rudraṃ praṇamanti śaṃbhum //
KūPur, 1, 31, 14.2 pūjitavyaṃ prayatnena stotavyaṃ vaidikaiḥ stavaiḥ //
KūPur, 1, 31, 33.1 stuvanti siddhā divi devasaṅghā nṛtyanti divyāpsaraso 'bhirāmāḥ /
KūPur, 1, 31, 35.2 vicintya rudraṃ kavimekamagniṃ praṇamya tuṣṭāva kapardinaṃ tam //
KūPur, 1, 31, 46.1 stutvaivaṃ śaṅkukarṇo 'sau bhagavantaṃ kapardinam /
KūPur, 1, 33, 30.2 uvāca praṇato bhūtvā stutvā ca pravaraiḥ stavaiḥ //
KūPur, 1, 40, 5.2 stuvanti devaṃ vividhaiśchandobhiste yathākramam //
KūPur, 1, 40, 18.1 grathitaiḥ svairvacobhistu stuvanti munayo ravim /
KūPur, 1, 45, 16.2 stuvadbhiḥ satataṃ mantrairnamasyadbhiśca mādhavam //
KūPur, 2, 5, 30.1 stuvanti tvāṃ satataṃ sarvavedā namanti tvāmṛṣayaḥ kṣīṇadoṣāḥ /
KūPur, 2, 37, 76.2 stūyate vividhairmantrairbrāhmaṇairdharmamokṣibhiḥ //
KūPur, 2, 37, 120.1 evaṃ stutvā mahādevaṃ prahṛṣṭenāntarātmanā /
KūPur, 2, 44, 53.3 tuṣṭuvurmunayo viṣṇuṃ śakreṇa saha mādhavam //
Liṅgapurāṇa
LiPur, 1, 6, 16.2 evaṃ stutvā tadā rudrān rudraṃ cāha bhavaṃ śivam /
LiPur, 1, 12, 5.2 tathā stuto mahādevo brahmaṇā parameśvaraḥ //
LiPur, 1, 12, 7.1 dṛṣṭaḥ paramayā bhaktyā stutaś ca brahmapūrvakam /
LiPur, 1, 15, 1.3 tuṣṭāva devadeveśaṃ brahmā taṃ brahmarūpiṇam //
LiPur, 1, 17, 72.1 mantrairmaheśvaraṃ devaṃ tuṣṭāva sumahodayam /
LiPur, 1, 17, 92.1 tuṣṭāva punariṣṭābhir vāgbhir varadamīśvaram //
LiPur, 1, 20, 97.2 ahaṃ tvāmagrataḥ kṛtvā stoṣyāmyanalasaprabham //
LiPur, 1, 22, 27.2 sarvalokamayaṃ devaṃ dṛṣṭvā stutvā pitāmahaḥ //
LiPur, 1, 24, 142.1 tuṣṭāva vāgbhir iṣṭābhiḥ punaḥ prāha ca śaṅkaram /
LiPur, 1, 30, 2.3 sakto hyabhyarcya yadbhaktyā tuṣṭāva ca maheśvaram //
LiPur, 1, 31, 31.2 tataste munayaḥ sarve tuṣṭuvuś ca samāhitāḥ //
LiPur, 1, 31, 36.2 stuvanti tvāṃ mahātmāno devadevaṃ maheśvaram //
LiPur, 1, 31, 44.1 evaṃ stutvā tu munayaḥ prahṛṣṭairantarātmabhiḥ /
LiPur, 1, 31, 46.2 punastuṣṭuvurīśānaṃ devadāruvanaukasaḥ //
LiPur, 1, 33, 1.3 stutiṃ śrutvā stutasteṣāmidaṃ vacanamabravīt //
LiPur, 1, 36, 4.1 tuṣṭāva vāgbhir iṣṭābhiḥ praṇamya garuḍadhvajam /
LiPur, 1, 36, 17.2 kathaṃ stoṣyāmi deveśaṃ pūjyaś ca puruṣottamaḥ //
LiPur, 1, 36, 21.1 sampūjya caivaṃ tridaśeśvarādyaiḥ stutvā stutaṃ devamajeyamīśam /
LiPur, 1, 36, 21.1 sampūjya caivaṃ tridaśeśvarādyaiḥ stutvā stutaṃ devamajeyamīśam /
LiPur, 1, 37, 39.1 tau taṃ tuṣṭuvatuścaiva śarvamugraṃ kapardinam /
LiPur, 1, 38, 6.2 vareṇyaṃ varadaṃ rudramastuvatpraṇanāma ca //
LiPur, 1, 40, 18.1 sevante brāhmaṇāstatra stuvanti stutibhiḥ kalau /
LiPur, 1, 41, 28.1 suprītamanasaṃ devaṃ tuṣṭāva ca pitāmahaḥ /
LiPur, 1, 41, 34.2 evaṃ stutvā mahādevam avaikṣata pitāmahaḥ //
LiPur, 1, 42, 8.1 tataḥ praṇamya deveśaṃ stutvovāca śilāśanaḥ /
LiPur, 1, 42, 19.1 brahmādyāstuṣṭuvuḥ sarve surendraś ca munīśvarāḥ /
LiPur, 1, 42, 20.2 mantrairmāheśvaraiḥ stutvā sampraṇemurmudānvitāḥ //
LiPur, 1, 42, 25.1 āvṛtya māṃ tathāliṅgya tuṣṭuvurmunisattama /
LiPur, 1, 42, 26.1 prītyā praṇamya puṇyātmā tuṣṭāveṣṭapradaṃ sutam /
LiPur, 1, 42, 34.1 tvayā tatkṣamyatāṃ vatsa stavastavya surāsuraiḥ /
LiPur, 1, 42, 35.2 evaṃ stutvā sutaṃ bālaṃ praṇamya bahumānataḥ //
LiPur, 1, 43, 13.2 tuṣṭuvuś ca mahādevaṃ triyaṃbakamumāpatim //
LiPur, 1, 44, 36.1 ṛṣayastuṣṭuvuścaiva pitā mahapurogamāḥ /
LiPur, 1, 44, 36.2 stutavatsu tatasteṣu viṣṇuḥ sarvajagatpatiḥ //
LiPur, 1, 44, 37.1 śirasyañjalimādāya tuṣṭāva ca samāhitaḥ /
LiPur, 1, 44, 38.2 evaṃ stutaścābhiṣikto devaiḥ sabrahmakaistadā //
LiPur, 1, 49, 68.1 nandīśvaro gaṇavaraiḥ stūyamāno vyavasthitaḥ /
LiPur, 1, 55, 19.1 grathitaiḥ svairvacobhistu stuvanti munayo ravim /
LiPur, 1, 55, 40.1 dvādaśaiva stavairbhānuṃ stuvanti ca yathākramam /
LiPur, 1, 55, 67.2 grathitaiḥ svairvacobhistu stuvanti munayo ravim //
LiPur, 1, 62, 29.1 sarvadevaiḥ parivṛtaḥ stūyamāno maharṣibhiḥ /
LiPur, 1, 62, 32.2 tuṣṭāva prāñjalirbhūtvā sarvalokeśvaraṃ harim //
LiPur, 1, 64, 105.2 tuṣṭāva vāgbhir iṣṭābhiḥ śākteyaḥ śaśibhūṣaṇam //
LiPur, 1, 65, 49.2 tena nāmnāṃ sahasreṇa stutvā taṇḍirmaheśvaram //
LiPur, 1, 65, 169.1 yathāpradhānaṃ bhagavān iti bhaktyā stuto mayā /
LiPur, 1, 65, 170.1 tato hyanujñāṃ prāpyaivaṃ stuto bhaktimatāṃ gatiḥ /
LiPur, 1, 66, 65.2 tāvubhau śubhakarmāṇau stutau vidyāviśāradau //
LiPur, 1, 71, 42.2 devaṃ te puruṣaṃ caiva praṇemustuṣṭuvustadā //
LiPur, 1, 71, 45.3 siṃhanādaṃ mahatkṛtvā yajñeśaṃ tuṣṭuvuḥ surāḥ //
LiPur, 1, 71, 63.1 tuṣṭuvurdevadeveśaṃ paramātmānamīśvaram /
LiPur, 1, 71, 96.1 tapasā prāpya sarvajñaṃ tuṣṭāva puruṣottamaḥ /
LiPur, 1, 71, 98.2 evaṃ stutvā mahādevaṃ daṇḍavatpraṇipatya ca /
LiPur, 1, 71, 99.1 devāś ca sarve te devaṃ tuṣṭuvuḥ parameśvaram /
LiPur, 1, 71, 116.1 stutastvevaṃ surairviṣṇorjapena ca maheśvaraḥ /
LiPur, 1, 71, 120.1 śrutvā prabhostadā vākyaṃ praṇemustuṣṭuvuś ca te /
LiPur, 1, 71, 132.2 tuṣṭuvurgaṇapāḥ skandaṃ mumodāṃbā ca mātaraḥ //
LiPur, 1, 71, 135.2 tuṣṭuvuś ca mahādevaṃ kiṃcid udvignacetasaḥ //
LiPur, 1, 71, 148.2 tuṣṭuvuś ca gaṇeśānaṃ vāgbhir iṣṭapradaṃ śubham //
LiPur, 1, 71, 154.1 tuṣṭuvur gaṇapeśānaṃ devadevamivāparam /
LiPur, 1, 72, 28.1 ṛṣibhiḥ stūyamānaś ca vandyamānaś ca bandibhiḥ /
LiPur, 1, 72, 58.2 samantatastuṣṭuvuriṣṭadaṃ te jayeti śakraṃ varapuṣpavṛṣṭyā //
LiPur, 1, 72, 121.1 tuṣṭāva hṛdaye brahmā devaiḥ saha samāhitaḥ /
LiPur, 1, 72, 152.2 kaḥ stotumicchet kathamīdṛśaṃ tvāṃ stoṣye hi tuṣṭāya śivāya tubhyam //
LiPur, 1, 72, 152.2 kaḥ stotumicchet kathamīdṛśaṃ tvāṃ stoṣye hi tuṣṭāya śivāya tubhyam //
LiPur, 1, 72, 156.2 tvameva sarve bhagavan kathaṃ tu stoṣye hyatoṣyaṃ praṇipatya mūrdhnā //
LiPur, 1, 72, 160.1 vedāntavedyāya sunirmalāya vedārthavidbhiḥ satataṃ stutāya /
LiPur, 1, 72, 167.1 śrutvā ca bhaktyā caturānanena stuto hasañśailasutāṃ nirīkṣya /
LiPur, 1, 73, 28.2 tuṣṭāva vāgbhir iṣṭābhir devadevaṃ triyaṃbakam //
LiPur, 1, 74, 23.2 stūyamānaḥ supuṇyātmā devadundubhiniḥsvanaiḥ //
LiPur, 1, 79, 21.1 stutvā ca devamīśānaṃ punaḥ sampūjya śaṅkaram /
LiPur, 1, 80, 53.1 praṇemus tuṣṭuvuś caiva prītikaṇṭakitatvacaḥ /
LiPur, 1, 82, 29.1 stutastrailokyanāthastu munirantaḥ puraṃ sthitaḥ /
LiPur, 1, 82, 111.1 anena devaṃ stutvā tu cānte sarvaṃ samāpayet /
LiPur, 1, 85, 123.2 japena devatā nityaṃ stūyamānā prasīdati //
LiPur, 1, 86, 5.2 astuvaṃś ca tataḥ sarve nīlakaṇṭhamumāpatim //
LiPur, 1, 92, 119.2 stuvatī caraṇau natvā ka ime bhagavanniti //
LiPur, 1, 93, 20.1 sagaṇaṃ śivamīśānamastuvatpuṇyagauravāt /
LiPur, 1, 94, 10.2 tatas tuṣṭāva deveśaṃ devadevaḥ pitāmahaḥ //
LiPur, 1, 94, 29.2 devāś ca tuṣṭuvuḥ sendrā devadevasya vaibhavam //
LiPur, 1, 95, 6.1 stuvantaṃ prāha devāriḥ pradahanniva pāpadhīḥ /
LiPur, 1, 95, 21.1 taṃ tuṣṭuvuḥ suraśreṣṭhā lokā lokācale sthitāḥ /
LiPur, 1, 95, 29.1 stoṣyāmastvāṃ kathaṃ bhāsi devadeva mṛgādhipa /
LiPur, 1, 95, 29.2 stuto'pi vividhaiḥ stutyairbhāvairnānāvidhaiḥ prabhuḥ //
LiPur, 1, 95, 29.2 stuto'pi vividhaiḥ stutyairbhāvairnānāvidhaiḥ prabhuḥ //
LiPur, 1, 95, 32.1 samprāpya tuṣṭuvuḥ sarvaṃ vijñāpya mṛgarūpiṇaḥ /
LiPur, 1, 95, 34.3 praṇamya daṇḍavadbhūmau tuṣṭāva parameśvaram //
LiPur, 1, 95, 62.2 evaṃ stutastadā devairjagāma sa yathākramam //
LiPur, 1, 96, 75.1 anuyānti surāḥ sarve namovākyena tuṣṭuvuḥ /
LiPur, 1, 96, 76.1 tuṣṭāva parameśānaṃ haristaṃ lalitākṣaraiḥ /
LiPur, 1, 96, 95.2 nāmnāmaṣṭaśatenaivaṃ stutvāmṛtamayena tu /
LiPur, 1, 98, 23.2 tuṣṭāva ca tadā rudraṃ sampūjyāgnau praṇamya ca //
LiPur, 1, 98, 27.1 tuṣṭāva ca punaḥ śaṃbhuṃ bhavādyairbhavamīśvaram /
LiPur, 1, 98, 156.2 stavyastavapriyaḥ stotā vyāsamūrtir anākulaḥ //
LiPur, 1, 98, 159.3 evaṃ nāmnāṃ sahasreṇa tuṣṭāva vṛṣabhadhvajam //
LiPur, 1, 99, 11.2 tuṣṭāva vāgbhir iṣṭābhir varadaṃ vārijodbhavaḥ //
LiPur, 1, 100, 48.1 tuṣṭāva devadeveśaṃ śaṅkaraṃ vṛṣabhadhvajam /
LiPur, 1, 100, 48.2 stutastena mahātejāḥ pradāya vividhānvarān //
LiPur, 1, 100, 49.2 devāś ca sarve deveśaṃ tuṣṭuvuḥ parameśvaram //
LiPur, 1, 100, 50.1 nārāyaṇaś ca bhagavān tuṣṭāva ca kṛtāñjaliḥ /
LiPur, 1, 100, 51.1 tuṣṭuvur devadeveśaṃ nīlakaṇṭhaṃ vṛṣadhvajam /
LiPur, 1, 101, 5.2 tuṣṭuvus tapasā devīṃ samāvṛtya samantataḥ //
LiPur, 1, 102, 11.2 tuṣṭāva parameśānaṃ pārvatī parameśvaram //
LiPur, 1, 102, 25.1 bandibhiḥ stūyamānā ca sthitā śailasutā tadā /
LiPur, 1, 102, 41.2 vavande caraṇau śaṃbhorastuvacca pitāmahaḥ //
LiPur, 1, 102, 59.1 devadundubhayo nedustuṣṭuvurmunayaḥ prabhum /
LiPur, 1, 103, 65.2 sūryādayaḥ samabhyarcya tuṣṭuvurvṛṣabhadhvajam //
LiPur, 1, 104, 6.2 vighneśaṃ śaṅkaraṃ sraṣṭuṃ gaṇapaṃ stotumarhatha //
LiPur, 1, 104, 7.1 ityuktvānyonyamanaghaṃ tuṣṭuvuḥ śivamīśvaram /
LiPur, 1, 105, 8.1 gaṇeśvarāś ca tuṣṭuvuḥ sureśvarā maheśvaram /
LiPur, 1, 105, 10.2 tadā tuṣṭuvuścaikadantaṃ sureśāḥ praṇemurgaṇeśaṃ maheśaṃ vitandrāḥ //
LiPur, 1, 106, 4.2 strīrūpadhāribhiḥ stutyairbrahmādyairyudhi saṃsthitaiḥ //
LiPur, 1, 106, 6.1 samprāpya tuṣṭuvuḥ sarve pitāmahapurogamāḥ /
LiPur, 1, 106, 27.2 praṇemustuṣṭuvuḥ kālīṃ punardevīṃ ca pārvatīm //
LiPur, 1, 107, 61.2 tuṣṭāva ca mahādevaṃ harṣagadgadayā girā //
LiPur, 2, 1, 26.1 harer anyam apindraṃ vā stauti naiva ca vakṣyati /
LiPur, 2, 1, 49.2 āgamya praṇipatyāgre tuṣṭāva garuḍadhvajam //
LiPur, 2, 1, 60.2 viṣṇusthale ca māṃ stauti śiṣyaireṣa samantataḥ //
LiPur, 2, 1, 62.1 na stoṣyāmīti niyataḥ prāpto 'sau mama lokatām /
LiPur, 2, 3, 48.1 harimitro vimānena stūyamāno gaṇādhipaiḥ /
LiPur, 2, 5, 32.1 devagandharvasaṃghaiśca stūyamānaḥ samantataḥ /
LiPur, 2, 5, 32.2 praṇamya sa ca saṃtuṣṭastuṣṭāva garuḍadhvajam //
LiPur, 2, 7, 27.2 tuṣṭuvuśca tathā viprā brahmādyāśca tathā dvijāḥ //
LiPur, 2, 17, 8.1 rudrādhyāyena te devā rudraṃ tuṣṭuvurīśvaram /
LiPur, 2, 17, 24.2 tathordhvabāhavo devā rudraṃ stunvanti śaṃkaram //
LiPur, 2, 18, 63.2 ityuktvā bhagavānbrahmā stutvā devaiḥ samaṃ prabhuḥ //
LiPur, 2, 18, 65.2 atha saṃnihitaṃ rudraṃ tuṣṭuvuḥ surapuṅgavam //
LiPur, 2, 19, 26.2 astuvan vāgbhir iṣṭābhir varadaṃ nīlalohitam //
LiPur, 2, 21, 75.1 saṃhitāmantritenaiva rudrādhyāyastutena ca /
LiPur, 2, 27, 4.3 merumāsādya deveśam astāvīnnīlalohitam //
LiPur, 2, 28, 2.1 dṛṣṭvā tuṣṭāva varadaṃ rudrādhyāyena śaṅkaram /
LiPur, 2, 28, 6.1 kṛtāñjalipuṭo bhūtvā tuṣṭāva ca mahādyutiḥ /
Matsyapurāṇa
MPur, 12, 9.1 tuṣṭuvur vividhaiḥ stotraiḥ pārvatīparameśvarau /
MPur, 13, 23.2 tīrtheṣu ca tvaṃ draṣṭavyā stotavyā kaiśca nāmabhiḥ //
MPur, 23, 11.2 tuṣṭuvuḥ somadevatyair brahmādyā mantrasaṃgrahaiḥ //
MPur, 23, 12.1 stūyamānasya tasyābhūdadhiko dhāmasambhavaḥ /
MPur, 27, 9.3 stauti pṛcchati cābhīkṣṇaṃ nīcasthaḥ suvinītavat //
MPur, 27, 10.1 yācatastvaṃ ca duhitā stuvataḥ pratigṛhṇataḥ /
MPur, 27, 10.2 sutāhaṃ stūyamānasya dadato na tu gṛhṇataḥ //
MPur, 27, 33.2 stuvato duhitāsi tvaṃ yācataḥ pratigṛhṇataḥ //
MPur, 27, 34.1 sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ /
MPur, 27, 35.1 yadyahaṃ stuvatastāta duhitā pratigṛhṇataḥ /
MPur, 27, 35.4 stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ /
MPur, 27, 35.5 atastvaṃ stūyamānasya duhitā devayānyasi //
MPur, 29, 24.2 stuvato duhitā cāhaṃ yācataḥ pratigṛhṇataḥ /
MPur, 29, 24.3 stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi //
MPur, 45, 14.1 tuṣṭāvainaṃ tadā ṛkṣaḥ karmabhirvaiṣṇavaiḥ prabhum /
MPur, 47, 120.1 gīrbhiścaivānukūlābhiḥ stuvatī valgubhāṣiṇī /
MPur, 47, 126.3 tathā tiryaksthitaścaiva tuṣṭuve nīlalohitam //
MPur, 49, 29.1 tena te marutastasya marutsomena tuṣṭuvuḥ /
MPur, 49, 79.2 nṛpaṃjayācca viratha ityete pauravāḥ stutāḥ //
MPur, 95, 37.2 imāṃ śivacaturdaśīmamarakāminīkoṭayaḥ stuvanti tamaninditaṃ kimu samācaredyaḥ sadā //
MPur, 119, 39.2 nāmnāṃ sahasreṇa tadā tuṣṭāva madhusūdanam //
MPur, 126, 26.1 grathitaistu vacobhiśca stuvanti ṛṣayo ravim /
MPur, 126, 46.1 grathitaiḥ svavacobhiśca stūyamāno maharṣibhiḥ /
MPur, 129, 13.1 svakaṃ pitāmahaṃ daityāstaṃ vai tuṣṭuvureva ca /
MPur, 132, 20.3 astuvangopatiṃ śambhuṃ varadaṃ pārvatīpatim //
MPur, 132, 25.2 acintyāyāmbikābhartre sarvadevastutāya ca //
MPur, 132, 28.1 abhigamyāya kāmyāya stutyāyārcyāya sarvadā /
MPur, 133, 1.2 brahmādyaiḥ stūyamānastu devairdevo maheśvaraḥ /
MPur, 140, 82.3 pūjyamānaṃ ca bhūteśaṃ sarve tuṣṭuvurīśvaram //
MPur, 148, 57.1 nānāsugandhigandhāḍhyā nānābandijanastutāḥ /
MPur, 153, 218.1 stūyamāno ditisutairapsarobhirvinoditaḥ /
MPur, 154, 6.3 tuṣṭuvuḥ spaṣṭavarṇārthairvacobhiḥ kamalāsanam //
MPur, 154, 16.1 viremuramarāḥ stutvā brahmāṇamavikāriṇam /
MPur, 154, 17.1 evaṃ stuto viriñcistu prasādaṃ paramaṃ gataḥ /
MPur, 154, 84.1 ye tvāṃ stoṣyanti varade pūjayiṣyanti vāpi ye /
MPur, 154, 265.2 śaśāṅkacihnāya sadaiva tubhyamameyamānāya namaḥ stutāya //
MPur, 154, 270.2 itthaṃ stutaḥ śaṃkara īḍya īśo vṛṣākapirmanmathakāntayā tu /
MPur, 154, 283.2 stutavatyatha saṃstutyā tato māṃ giriśo'bravīt //
MPur, 154, 395.2 manmathāriṃ tato hṛṣṭāḥ samaṃ tuṣṭuvurādṛtāḥ //
MPur, 154, 469.2 haro mahāgirinagaraṃ samāsadatkṣaṇādiva pravarasurāsurastutaḥ //
MPur, 159, 12.1 jānubhyāmavanau sthitvā surasaṃghāstamastuvan /
MPur, 159, 18.1 kriyāparā yajñapatiṃ ca stutvā vinemurevaṃ tvamarādhipādyāḥ /
MPur, 159, 22.2 jagāma jagatāṃ nāthaḥ stūyamāno'mareśvaraiḥ //
MPur, 160, 28.1 stuvantaḥ ṣaṇmukhaṃ devāḥ krīḍantaścāṅganāyutāḥ /
MPur, 163, 96.2 tuṣṭuvurnāmabhirdivyairādidevaṃ sanātanam //
MPur, 163, 104.2 stutvā nārāyaṇaṃ devaṃ brahmalokaṃ gataḥ prabhuḥ //
MPur, 171, 4.2 ubhāvapi mahātmānau stuvantau kṣetratatparau //
MPur, 174, 48.2 gīrbhiḥ paramamantrābhistuṣṭuvuśca janārdanam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 11, 3.0 iṣṭaṃ ca pūrtaṃ ceṣṭāpūrtam tatra yan mantrapūrvakeṇa vidhinā dattaṃ hutaṃ stutyādiniṣpannaṃ sukṛtaṃ tad iṣṭam //
PABh zu PāśupSūtra, 5, 23, 10.0 āhosvid dṛṣṭā asyānyā sūkṣmatarā upāsanā kriyādhyānanamaḥstavyam //
Sūryaśataka
SūryaŚ, 1, 16.2 kṛṣṇena dhvāntakṛṣṇasvatanuparibhavatrasnuneva stuto'laṃ trāṇāya stāttanīyānapi timiraripoḥ sa tviṣāmudgamo vaḥ //
Tantrākhyāyikā
TAkhy, 2, 321.1 camūraḥ kadalī kandalī priyaka eṇaka ete mṛgayonayaḥ stutāḥ pañca eva //
Vaikhānasadharmasūtra
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Viṣṇupurāṇa
ViPur, 1, 4, 11.2 tuṣṭāva praṇatā bhūtvā bhaktinamrā vasuṃdharā //
ViPur, 1, 4, 29.2 vidhunvato vedamayaṃ śarīraṃ romāntarasthā munayaḥ stuvanti //
ViPur, 1, 9, 38.2 tuṣṭāva vāgbhir iṣṭābhiḥ parāvarapatiṃ harim //
ViPur, 1, 9, 67.2 tuṣṭuvuḥ puṇḍarīkākṣaṃ pitāmahapurogamāḥ //
ViPur, 1, 9, 99.1 tāṃ tuṣṭuvur mudā yuktāḥ śrīsūktena maharṣayaḥ //
ViPur, 1, 9, 114.2 devarājye sthito devīṃ tuṣṭāvābjakarāṃ tataḥ //
ViPur, 1, 9, 134.1 stotreṇa yas tathaitena tvāṃ stoṣyaty abdhisaṃbhave /
ViPur, 1, 9, 136.2 māṃ stoṣyati na tasyāhaṃ bhaviṣyāmi parāṅmukhī //
ViPur, 1, 12, 48.3 stotuṃ tad aham icchāmi varam enaṃ prayaccha me //
ViPur, 1, 12, 49.2 taṃ tvāṃ katham ahaṃ deva stotuṃ śakṣyāmi bālakaḥ //
ViPur, 1, 12, 50.2 stotuṃ pravṛttaṃ tvatpādau tatra prajñāṃ prayaccha me //
ViPur, 1, 12, 52.2 tuṣṭāva praṇato bhūtvā bhūtadhātāram acyutam //
ViPur, 1, 13, 53.1 stūyatām eṣa nṛpatiḥ pṛthur vainyaḥ pratāpavān /
ViPur, 1, 13, 56.3 guṇā bhaviṣyā ye cāsya tair ayaṃ stūyatāṃ nṛpaḥ //
ViPur, 1, 13, 57.3 sadguṇaiḥ ślāghyatām eti stavyāś cābhyāṃ guṇā mama //
ViPur, 1, 14, 20.2 tuṣṭuvur yaḥ stutaḥ kāmān stotur iṣṭān prayacchati //
ViPur, 1, 14, 20.2 tuṣṭuvur yaḥ stutaḥ kāmān stotur iṣṭān prayacchati //
ViPur, 1, 14, 22.3 tuṣṭuvus tanmayībhūtāḥ samudrasalileśayāḥ //
ViPur, 1, 14, 44.2 evaṃ pracetaso viṣṇuṃ stuvantas tatsamādhayaḥ /
ViPur, 1, 19, 63.2 tuṣṭāvāhnikavelāyām ekāgramatir acyutam //
ViPur, 1, 20, 8.1 tuṣṭāva ca punar dhīmān anādiṃ puruṣottamam /
ViPur, 2, 10, 20.1 stuvanti munayaḥ sūryaṃ gandharvairgīyate puraḥ /
ViPur, 2, 11, 16.1 stuvanti taṃ vai munayo gandharvairgīyate puraḥ /
ViPur, 3, 5, 15.2 tuṣṭāva praṇataḥ sūryaṃ yajūṃṣyabhilaṣaṃstataḥ //
ViPur, 3, 5, 26.2 ityevamādibhistena stūyamānaḥ stavai raviḥ /
ViPur, 3, 17, 13.2 tvāṃ stoṣyāmastavoktīnāṃ yāthārthyaṃ naiva gocare //
ViPur, 4, 4, 24.1 sa tu sagaratanayakhātamārgeṇa kapilam upagamya bhaktinamras tadā tuṣṭāva //
ViPur, 4, 4, 95.1 baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ bhāryāṃ tadvadhād apahṛtakalaṅkām apy analapraveśaśuddhām aśeṣadevasaṅghaiḥ stūyamānaśīlāṃ janakarājakanyām ayodhyām āninye //
ViPur, 4, 13, 12.1 ekadā tv ambhonidhitīrasaṃśrayaḥ sūryaṃ satrājit tuṣṭāva tanmanaskatayā ca bhāsvān abhiṣṭūyamāno 'gratas tasthau //
ViPur, 5, 1, 34.3 samāhitamatiścainaṃ tuṣṭāva garuḍadhvajam //
ViPur, 5, 1, 54.3 tuṣṭāva bhūyo deveṣu sādhvasāvanatātmasu //
ViPur, 5, 1, 85.1 prātaścaivāparāhṇe ca stoṣyantyānamramūrtayaḥ /
ViPur, 5, 2, 6.2 bibhrāṇāṃ vapuṣā viṣṇuṃ tuṣṭuvustāmaharniśam //
ViPur, 5, 3, 8.2 śrīvatsavakṣasaṃ jātaṃ tuṣṭāvānakadundubhiḥ //
ViPur, 5, 3, 14.2 stuto 'haṃ yattvayā pūrvaṃ putrārthinyā tadadya te /
ViPur, 5, 3, 29.2 paśyato bhojarājasya stutā siddhairvihāyasā //
ViPur, 5, 7, 49.1 na samarthāḥ surāḥ stotuṃ yam ananyabhavaṃ prabhum /
ViPur, 5, 7, 50.2 brahmāṇḍam alpakāṃśāṃśaḥ stoṣyāmastaṃ kathaṃ vayam //
ViPur, 5, 7, 59.3 nirastātiśayaṃ yasya tasya stoṣyāmi kiṃ nvaham //
ViPur, 5, 7, 60.2 parasmāt paramo yastvaṃ tasya stoṣyāmi kiṃ nvaham //
ViPur, 5, 7, 61.2 vasavaśca sahādityaistasya stoṣyāmi kiṃ nvaham //
ViPur, 5, 7, 62.2 kalpanāvayavāṃśasya taṃ stoṣyāmi kathaṃ tvaham //
ViPur, 5, 7, 63.2 paramārthaṃ na jānanti tasya stoṣyāmi kiṃ nvaham //
ViPur, 5, 7, 80.2 tuṣṭuvurmuditā gopā dṛṣṭvā śivajalāṃ nadīm //
ViPur, 5, 9, 37.2 prahṛṣṭāstuṣṭuvurgopāḥ sādhu sādhviti cābruvan //
ViPur, 5, 14, 14.1 tuṣṭuvurnihate tasmindaitye gopā janārdanam /
ViPur, 5, 16, 17.2 tuṣṭuvuḥ puṇḍarīkākṣamanurāgamanoramam //
ViPur, 5, 18, 47.2 tuṣṭāva sarvavijñānamayamacyutamīśvaram //
ViPur, 5, 24, 1.2 itthaṃ stutastadā tena mucukundena dhīmatā /
ViPur, 5, 29, 26.2 jagatāṃ tvaṃ jagadrūpaḥ stūyate 'cyuta kiṃ tava //
ViPur, 5, 29, 27.2 sarvabhūtātmabhūtasya stūyate tava kiṃ tadā //
ViPur, 5, 30, 5.2 tuṣṭāvāditiravyagrā kṛtvā tatpravaṇaṃ manaḥ //
ViPur, 5, 30, 24.2 adityaivaṃ stuto viṣṇuḥ prahasyāha surāraṇim /
ViPur, 5, 31, 8.3 prasaktaiḥ siddhagandharvaiḥ stūyamānaḥ surarṣibhiḥ //
ViPur, 5, 38, 73.2 tuṣṭuvustaṃ mahātmānaṃ praśaśaṃsuśca pāṇḍava //
ViPur, 5, 38, 75.1 yathā yathā prasanno 'sau tuṣṭuvustaṃ tathā tathā /
Viṣṇusmṛti
ViSmṛ, 98, 5.1 devadevaṃ ca tuṣṭāva //
ViSmṛ, 98, 102.1 stutvā tvevaṃ prasannena manasā pṛthivī tadā /
Śatakatraya
ŚTr, 1, 84.1 nindantu nītinipuṇā yadi vā stuvantu lakṣmīḥ samāviśatu gacchatu vā yatheṣṭam /
Acintyastava
Acintyastava, 1, 59.1 iti stutvā jagannātham acintyam anidarśanam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 14.1 na nindati na ca stauti na hṛṣyati na kupyati /
Aṣṭāvakragīta, 18, 82.1 na śāntaṃ stauti niṣkāmo na duṣṭam api nindati /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 31.2 nivṛttasarvendriyavṛttivibhramas tuṣṭāva janyaṃ visṛjañ janārdanam //
BhāgPur, 1, 9, 47.1 tuṣṭuvurmunayo hṛṣṭāḥ kṛṣṇaṃ tadguhyanāmabhiḥ /
BhāgPur, 2, 7, 8.2 tasmā adāddhruvagatiṃ gṛṇate prasanno divyāḥ stuvanti munayo yaduparyadhastāt //
BhāgPur, 3, 8, 33.2 astaud visargābhimukhas tam īḍyam avyaktavartmany abhiveśitātmā //
BhāgPur, 3, 9, 26.3 yāvan manovacaḥ stutvā virarāma sa khinnavat //
BhāgPur, 3, 9, 39.2 yad astauṣīr guṇamayaṃ nirguṇaṃ mānuvarṇayan //
BhāgPur, 3, 9, 40.1 ya etena pumān nityaṃ stutvā stotreṇa māṃ bhajet /
BhāgPur, 3, 11, 32.2 yoganidrānimīlākṣaḥ stūyamāno janālayaiḥ //
BhāgPur, 3, 31, 11.2 stuvīta taṃ viklavayā vācā yenodare 'rpitaḥ //
BhāgPur, 3, 31, 22.2 evaṃ kṛtamatir garbhe daśamāsyaḥ stuvann ṛṣiḥ /
BhāgPur, 3, 33, 1.3 visrastamohapaṭalā tam abhipraṇamya tuṣṭāva tattvaviṣayāṅkitasiddhibhūmim //
BhāgPur, 3, 33, 34.2 stūyamānaḥ samudreṇa dattārhaṇaniketanaḥ //
BhāgPur, 4, 1, 26.1 cetas tatpravaṇaṃ yuñjann astāvīt saṃhatāñjaliḥ /
BhāgPur, 4, 1, 53.2 munayas tuṣṭuvus tuṣṭā jagur gandharvakinnarāḥ //
BhāgPur, 4, 7, 46.2 stūyamāno nadallīlayā yogibhir vyujjahartha trayīgātra yajñakratuḥ //
BhāgPur, 4, 9, 53.2 āropya kariṇīṃ hṛṣṭaḥ stūyamāno 'viśat puram //
BhāgPur, 4, 15, 20.2 sūto 'tha māgadho vandī taṃ stotumupatasthire //
BhāgPur, 4, 16, 1.3 tuṣṭuvustuṣṭamanasastadvāgamṛtasevayā //
BhāgPur, 4, 21, 5.2 viveśa bhavanaṃ vīraḥ stūyamāno gatasmayaḥ //
BhāgPur, 4, 21, 45.3 tuṣṭuvurhṛṣṭamanasaḥ sādhuvādena sādhavaḥ //
BhāgPur, 4, 23, 23.2 tuṣṭuvurvaradā devairdevapatnyaḥ sahasraśaḥ //
BhāgPur, 4, 23, 29.2 stuvatīṣvamarastrīṣu patilokaṃ gatā vadhūḥ /
BhāgPur, 8, 6, 1.2 evaṃ stutaḥ suragaṇairbhagavān harirīśvaraḥ /
BhāgPur, 8, 6, 7.2 tuṣṭāva devapravaraḥ saśarvaḥ puruṣaṃ param /
BhāgPur, 10, 3, 6.1 jaguḥ kinnaragandharvās tuṣṭuvuḥ siddhacāraṇāḥ /
BhāgPur, 10, 3, 12.1 athainamastaudavadhārya pūruṣaṃ paraṃ natāṅgaḥ kṛtadhīḥ kṛtāñjaliḥ /
BhāgPur, 10, 4, 11.2 upāhṛtorubalibhiḥ stūyamānedamabravīt //
BhāgPur, 11, 3, 53.2 sāṅgam sampūjya vidhivat stavaiḥ stutvā nameddharim //
BhāgPur, 11, 5, 31.1 iti dvāpara urvīśa stuvanti jagadīśvaram /
BhāgPur, 11, 6, 6.2 gīrbhiś citrapadārthābhis tuṣṭuvur jagadīśvaram //
BhāgPur, 11, 11, 15.1 na stuvīta na nindeta kurvataḥ sādhv asādhu vā /
Bhāratamañjarī
BhāMañj, 1, 37.3 vatsa stutvāśvinau dvau tvaṃ divyaṃ cakṣuravāpnuhi //
BhāMañj, 1, 38.1 śrutvetyāśvinasūktena stutvā tau prāpa tadvarāt /
BhāMañj, 1, 62.2 stutvā nāgāndadarśāgre vicitraṃ bhujagālaye //
BhāMañj, 1, 64.1 tataḥ puraṃdaraṃ stutvā hayārūḍhaṃ dadarśa tam /
BhāMañj, 1, 114.2 stūyamānaḥ suraiḥ sarvaiḥ sa yayau māturantikam //
BhāMañj, 1, 117.3 dahyamānānravikaraistuṣṭāva marutāṃ patim //
BhāMañj, 1, 1389.2 upasthitaṃ vahnibhayaṃ jñātvā tuṣṭāva pāvakam //
BhāMañj, 6, 136.1 kīrtyā jaganti hṛṣyanti stutayā siddhacāraṇaiḥ /
BhāMañj, 6, 319.2 prādurbhūtaṃ svayaṃ viṣṇuṃ tuṣṭāva sahasāṃ nidhim //
BhāMañj, 6, 324.1 iti stutāḥ padmabhuvā devo nārāyaṇaḥ prabhuḥ /
BhāMañj, 7, 260.2 bhaktyā tuṣṭāva varadaṃ vareṇyaṃ harṣanirbharaḥ //
BhāMañj, 7, 265.1 iti rudraḥ stutaḥ svapne mahābhujagavigraham /
BhāMañj, 7, 552.2 tuṣṭāva jagatāṃ nāthaṃ viṣṇuṃ vijayakāraṇam //
BhāMañj, 13, 203.1 tataḥ stutvā hṛṣīkeśaṃ duryodhananiveśanam /
BhāMañj, 13, 216.1 śaraśayyāgato bhīṣmaḥ pravṛttaḥ stotumadya mām /
BhāMañj, 13, 222.2 tuṣṭāva prayato dhyātvā viṣṇuṃ jiṣṇuṃ jagaddviṣām //
BhāMañj, 13, 238.2 dadhyau śāntanavaḥ sāsraiḥ stūyamāno maharṣibhiḥ //
BhāMañj, 13, 431.1 guṇavāniti saṃsatsu yaḥ stutaḥ sādhubhiḥ purā /
BhāMañj, 13, 1026.2 tuṣṭāva śaṃkaraṃ dakṣo gūḍhārthairdivyanāmabhiḥ //
BhāMañj, 13, 1053.2 ruddheṣu sarvasrotaḥsu tasya tuṣṭāva vallabhām //
BhāMañj, 13, 1197.2 vastrayajñasadasyairyaḥ śvetadvīpe purā stutaḥ //
BhāMañj, 13, 1199.2 divyairmantrapadairviṣṇuṃ tuṣṭāva racitāñjaliḥ //
BhāMañj, 13, 1201.1 jitantādyena mantreṇa stūyamānaṃ sitairnaraiḥ /
BhāMañj, 13, 1361.1 tataḥ stuto mayā śaṃbhurmahyaṃ kṣīrodadhiṃ dadau /
BhāMañj, 13, 1365.2 taṃ vilokyābhinandyāhaṃ stutvā harṣaparo 'bhavam //
BhāMañj, 13, 1368.2 trinetraṃ prayataṃ nāmnāṃ tuṣṭāva daśabhiḥ śataiḥ //
BhāMañj, 13, 1372.2 sahasrasaṃkhyaiḥ sa munistuṣṭāva śaśiśekharam //
BhāMañj, 13, 1744.2 stuto nāmasahasreṇa mokṣado garuḍadhvajaḥ //
BhāMañj, 13, 1750.2 sahasrasaṃkhyaistuṣṭāva devaṃ bhīṣmaḥ sanātanam //
BhāMañj, 13, 1779.1 etaduktvā hṛṣīkeśaṃ stutvā mūrdhnā praṇamya ca /
BhāMañj, 19, 17.2 taṃ tuṣṭuvurnavotpannāḥ sūtamāgadhabandinaḥ //
Garuḍapurāṇa
GarPur, 1, 1, 4.2 dhyāyantaṃ viṣṇumanaghaṃ tamabhyarcyāstuvankavim //
GarPur, 1, 2, 30.3 stutvā praṇamya taṃ viṣṇuṃ śrotukāma sthitaḥ suraiḥ //
GarPur, 1, 2, 39.2 ahaṃ dhyeyaśca pūjyaśca stutyo 'haṃ stutibhiḥ suraiḥ //
GarPur, 1, 6, 19.2 stutvātvāmupacāraiśca pūjayiṣyanti śaṅkara //
GarPur, 1, 15, 2.3 viṣṇuṃ nāmasahasreṇa stuvanmukto bhavennaraḥ //
GarPur, 1, 15, 35.1 munistuto munirmaitro mahānāso mahāhanuḥ /
GarPur, 1, 15, 86.1 bhaktastuto bhaktaparaḥ kīrtidaḥ kīrtivardhanaḥ /
GarPur, 1, 30, 14.2 anena caiva stotreṇa stuvīta parameśvaram //
GarPur, 1, 31, 24.1 stuvīta cānayā stutyā paramātmānamavyayam /
GarPur, 1, 31, 30.1 stutvā dhyāyetsvahṛdaye brahmarūpiṇamavyayam /
GarPur, 1, 32, 32.1 narapūjyāya kīrtyāya stutyāya varadāya ca /
GarPur, 1, 32, 39.1 evaṃ stuvīta deveśaṃ sarvakleśavināśanam /
GarPur, 1, 32, 39.2 anyaiśca vādakeḥ stotraiḥ stutvā vai nīlalohita //
GarPur, 1, 34, 50.1 stuvīta cānyā stutyā praṇavādyairvṛṣadhvaja /
GarPur, 1, 34, 50.1 stuvīta cānyā stutyā praṇavādyairvṛṣadhvaja /
GarPur, 1, 53, 10.1 stutaḥ prīto bhavati vai bahubhāryā bhavanti ca /
GarPur, 1, 58, 20.2 stuvanti munayaḥ sūryaṃ gandharvair gīyate puraḥ //
GarPur, 1, 86, 32.2 brahmeśvaraṃ naraḥ stutvā brahmalokāya kalpyate //
GarPur, 1, 89, 12.1 tuṣṭāva ca pitṝn vipraḥ stavairebhirathādṛtaḥ /
GarPur, 1, 89, 49.2 evaṃ tu stuvatastasya tejaso rāśirucchritaḥ /
GarPur, 1, 89, 61.2 evaṃ stutāstatastena tajaso munisattamāḥ /
GarPur, 1, 89, 70.1 stotreṇānena ca naro yo 'smān stoṣyati bhaktitaḥ /
GarPur, 1, 89, 71.2 vāñchadbhiḥ satataṃ stavyāḥ stotreṇānena vai yataḥ //
Kathāsaritsāgara
KSS, 1, 5, 95.1 tatastacchāpamuktena stuto 'haṃ rājasūnunā /
KSS, 1, 6, 26.2 ityādikaitavair dyūtam astuvan kitavāḥ kvacit //
KSS, 1, 6, 68.2 rājñā kṛtādaraṃ caiva śarvavarmādayo 'stuvan //
KSS, 2, 3, 13.2 caṇḍīmabhyarcya tuṣṭāva cakre 'syā upayācitam //
KSS, 2, 6, 12.2 stūyamāna ivotkrāntabandisandarbhayā bhuvā //
KSS, 3, 2, 122.2 stauti sma vatsarājo mene pṛthvīṃ ca hastagatām //
KSS, 3, 4, 8.1 evaṃ vatseśvaro gacchanstūyamānaḥ sa bandibhiḥ /
KSS, 3, 6, 69.1 tena stutvā sa vijñaptas tārakāsuraśāntaye /
KSS, 3, 6, 224.1 cāraṇodgīyamānaś ca stūyamānaś ca bandibhiḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 72.1 sā jihvā yā hariṃ stauti tac cittaṃ yat tadarpaṇam /
KAM, 1, 77.1 rogo nāma na sā jihvā yayā na stūyate hariḥ /
Mahācīnatantra
Mahācīnatantra, 7, 12.1 iti stutvā ca sakalam tad vṛttāntam nyavedayan /
Mahācīnatantra, 7, 19.1 tuṣṭāva vividhaiḥ stotrair bhaktigadgadabhāṣitaiḥ /
Mukundamālā
MukMā, 1, 27.2 sā buddhirniyamairyamaiśca vimalā yā mādhavadhyāyinī sā jihvāmṛtavarṣiṇī pratipadaṃ yā stauti nārāyaṇam //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 18.2 taruṇādityasaṃkāśaṃ stūyamānaṃ marudgaṇaiḥ //
MṛgT, Vidyāpāda, 1, 19.1 te tam ṛgbhir yajurbhiś ca sāmabhiś cāstuvan natāḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 26.0 tadvyāpādanataś ca brahmahatyājanitam agham āśaṅkamānas tatpraśāntaye bhagavantam acyutaṃ nāmnāṃ sahasreṇa ṛgyajuḥsāmabhiś cāstauṣīt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.1 pratyagrārkabhāsvaraṃ devair gaṇaiś ca stūyamānam ātmīyaṃ rūpaṃ vajrapāṇir devaḥ śatakratuḥ prakaṭīcakāra /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.1 te bharadvājādayas taṃ pratyakṣīkṛtasvasvarūpam indraṃ ṛgyajuḥsāmabhiḥ prahvāḥ santas tuṣṭuvuḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 631.0 ayamarthaḥ he indra pathibhir īḍitebhiḥ stutaiḥ saha no 'smākamimaṃ yajñamāyāhi //
Rājanighaṇṭu
RājNigh, 12, 50.2 sā śuddhā mṛganābhitaḥ kramavaśād eṣā kṣitīśocitā pakṣatyādidinatrayeṣu janitā kastūrikā stūyate //
RājNigh, Rogādivarga, 55.2 jīvaṃ mumūrṣam api yaṃ hi vayaṃ mahimnā svena stuvīmahi sa jātvapi naiva naśyet //
Skandapurāṇa
SkPur, 3, 12.2 sa tuṣṭāva nato bhūtvā kṛtvā śirasi cāñjalim //
SkPur, 3, 19.1 tasyaivaṃ stuvato vyāsa devadevo maheśvaraḥ /
SkPur, 4, 18.2 stutvā taṃ sarvagaṃ devaṃ nīlalohitamavyayam //
SkPur, 4, 41.2 gandharvavidyādharacāraṇaiś ca sādhyaiśca viśvaiḥ pitṛbhiḥ stutaṃ ca //
SkPur, 5, 45.2 maṇḍalasthaṃ mahādevam astauṣīd dīnayā girā //
SkPur, 5, 54.1 tasyaivaṃ stuvataḥ samyagbhāvena parameṇa ha /
SkPur, 7, 2.2 jñātvā yogena mahatā tuṣṭāva bhuvaneśvaram //
SkPur, 8, 16.2 astuvan vāgbhir iṣṭābhirgāyatrīṃ vedabhāvinīm //
SkPur, 8, 17.1 stuvatāṃ tu tatasteṣāṃ gāyatrī vedabhāvinī /
SkPur, 8, 37.2 praṇamanti gatātmabhāvacintāḥ saha devairjagadudbhavaṃ stuvantaḥ //
SkPur, 9, 1.3 astuvanvāgbhiriṣṭābhiḥ praṇamya vṛṣavāhanam //
SkPur, 9, 11.2 brahmaṇyathaivaṃ stuvati devadevaḥ sa lokapaḥ /
SkPur, 13, 40.2 vavande caraṇau śambhorastuvacca pitāmahaḥ /
SkPur, 14, 1.4 tuṣṭuvurvāgbhiriṣṭābhiḥ praṇamanto maheśvaram //
SkPur, 14, 25.3 stūyamānaḥ suraiḥ sarvairamarānidamabravīt //
SkPur, 15, 18.2 śirasyañjalimādhāya tuṣṭāva hṛṣitānanaḥ //
SkPur, 15, 27.1 nama ṛkstutaliṅgāya yajurliṅgāya vai namaḥ /
SkPur, 15, 30.3 stūyamānastutoṣātha tuṣṭaścedaṃ tamabravīt //
SkPur, 16, 5.2 kena stoṣyāmi te deva yastvaṃ sarvajagatpatiḥ /
SkPur, 18, 34.2 ṛṣayaścaiva te sarve vāgbhis tuṣṭuvire tadā //
SkPur, 20, 9.2 harṣagadgadayā vācā tuṣṭāva vibudheśvaram //
SkPur, 20, 19.1 stotavyasya kuto deva viśrāmastava vidyate /
SkPur, 20, 22.1 tataḥ sa bhagavāndevaḥ stūyamānaḥ sahomayā /
SkPur, 20, 42.2 upaviṣṭastataḥ prīta iṣṭābhirvāgbhirastuvat //
SkPur, 21, 17.3 tuṣṭāva purakāmāṅgakratuparvatanāśanam //
SkPur, 21, 31.1 amṛtāya vareṇyāya sarvadevastutāya ca /
SkPur, 23, 48.2 ṛṣayastuṣṭuvuścaiva pitāmahapurogamāḥ //
SkPur, 23, 58.2 evaṃ stutvā tato devastasmai vyāsa mahātmane /
SkPur, 25, 35.2 sa evaṃ gaṇapaiḥ sarvaiḥ stuto nandīśvaro vibhuḥ /
SkPur, 25, 39.3 śirasyañjalimādhāya gaṇapānastuvattadā //
SkPur, 25, 52.1 iti stutā gaṇapatayo mahābalāḥ śubhairvacobhiḥ suraśatrunāśanāḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 1.0 śam upaśāntāśeṣopatāpaparamānandādvayamayasvacaitanyasphārapratyabhijñāpanasvarūpam anugrahaṃ karoti yas tam imaṃ svasvabhāvaṃ śaṃkaraṃ stumas taṃ viśvotkarṣitvena parāmṛśantas tatkᄆptakalpitapramātṛpadanimajjanena samāviśāmaḥ tatsamāveśa eva hi jīvanmuktiphala iha prakaraṇa upadeśyaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 10.0 dhātrā brahmaṇā ca yaḥ stuta iti saṃbandhaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 19.0 ādyairapi devaiḥ stuta iti mahattvaṃ raverdarśayati //
Tantrasāra
TantraS, Viṃśam āhnikam, 9.0 tatra hṛdye sthaṇḍile vimalamakuravad dhyāte svam eva rūpaṃ yājyadevatācakrābhinnaṃ mūrtibimbitam iva dṛṣṭvā hṛdyapuṣpagandhāsavatarpaṇanaivedyadhūpadīpopahārastutigītavādyanṛttādinā pūjayet japet stuvīta tanmayībhāvam aśaṅkitaṃ labdhum //
Tantrāloka
TĀ, 26, 47.2 pūjitaḥ stuta ityevaṃ hṛṣṭvā devaṃ visarjayet //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 17.3 padmāsīnaṃ samantāt stutam amaragaṇair vyāghrakṛttiṃ vasānaṃ viśvādyaṃ viśvabījaṃ nikhilabhayaharaṃ pañcavaktraṃ trinetram //
Ānandakanda
ĀK, 1, 2, 256.1 iti stutvā sūtarājaṃ sarvaṃ karma samarpayet /
ĀK, 1, 3, 4.1 guruṃ praṇamya cāṣṭāṅgaṃ stutvā ca bahudhā tataḥ /
ĀK, 1, 3, 81.2 iti vijñāpayecchiṣyaḥ stutvā ca bahudhā gurum //
ĀK, 1, 13, 1.2 praṇamya śirasā śambhumastauṣītparameśvarī /
ĀK, 1, 14, 8.2 mamāntikaṃ samājagmuḥ stuvanto dīnamānasāḥ //
ĀK, 1, 20, 8.1 stotā stutyaḥ stutistvaṃ hi kartā kāryaṃ ca kārakaḥ /
Āryāsaptaśatī
Āsapt, 2, 150.2 itthaṃ gṛhiṇīm arye stuvati prativeśinā hasitam //
Āsapt, 2, 233.2 hitvobhayaṃ sabhāyāṃ stauti tavaivānanaṃ lokaḥ //
Āsapt, 2, 409.1 bhaikṣabhujā pallīpatir iti stutas tadvadhūsudṛṣṭena /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 28, 38.2, 4.0 parīkṣakaṃ stauti śrutam ityādi //
ĀVDīp zu Ca, Vim., 1, 26.2, 1.1 adhyāyoktarasaprabhāvādijñānaṃ stauti rasānityādi /
ĀVDīp zu Ca, Cik., 2, 3.4, 6.0 anena hītyādinā purāvṛttakathanena rasāyanāni vakṣyamāṇāni pravṛttyarthaṃ stauti //
ĀVDīp zu Ca, Cik., 1, 3, 67, 5.0 śilājatuprayogaṃ stauti na so 'stītyādi //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 23.2 stutvaivaṃ sa gajāsyasyāntikam etya tam āśliṣan //
GokPurS, 6, 16.1 āvirbhūtaṃ munir dṛṣṭvā 'bhayaṃ tuṣṭāva śaṃkaram /
GokPurS, 9, 48.2 stutvā taṃ manmatho vavre varān abhimatāṃs tadā //
GokPurS, 11, 65.2 stuto 'tha bahubhiḥ stotraiḥ svakapardāj jahau tadā //
Haribhaktivilāsa
HBhVil, 1, 170.2 tad u hovāca brāhmaṇo 'sāv anavarataṃ me dhyātaḥ stutaḥ parārdhānte so 'budhyata /
HBhVil, 3, 22.2 stutvā ca kīrtayan kṛṣṇaṃ smaraṃś caitad udīrayet //
Kokilasaṃdeśa
KokSam, 1, 55.1 itthaṃ stutvā bahirupavanopāntamākandaśṛṅge yāvadbhānurvrajati caramaṃ bhūdharaṃ tāvadāssva /
Mugdhāvabodhinī
MuA zu RHT, 1, 7.2, 2.0 ye evaṃvidharasasiddhāste vandyā abhivādanayogyāḥ stutyāśca //
MuA zu RHT, 3, 27.2, 1.0 gaganacāraṇaṃ nirdiśyānyasaṃskāraṃ stuvannāha itthamityādi //
MuA zu RHT, 5, 35.2, 1.0 sūtakarmaṇo durbodhatvādgurupādaṃ stuvannāha sūtetyādi //
MuA zu RHT, 16, 1.2, 3.0 sāraṇamutkṛṣṭaṃ matvā stuvannāha itītyādi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 36.2 vyāpinaṃ parameśānamastauṣamabhayapradam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 40.2 evaṃ stuto mahādevaḥ pūrvaṃ sṛṣṭayā mayānagha //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 49.2 ityetairnāmabhirdivyaiḥ stūyate vedapāragaiḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 22.2 stuvantīṃ devadeveśamutthitāṃ tu jalāttadā //
SkPur (Rkh), Revākhaṇḍa, 7, 23.2 snātvā jale śubhe tasyāḥ stotumabhyudyatastataḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 12.2 bhṛgvādyairmānasaiḥ putraiḥ stauti śaṅkaramavyayam //
SkPur (Rkh), Revākhaṇḍa, 9, 13.2 stuvantastatra deveśaṃ mantrairīśvarasambhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 15.1 mama vedā hṛtāḥ sarve ato 'haṃ stotumudyataḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 1.3 narmadāṃ stotumārabdhāḥ kṛtāñjalipuṭā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 1.2 evaṃ bhagavatī puṇyā stutā sā munipuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 18.1 prahvaḥ praṇatabhāvena staumi taṃ nīlalohitam /
SkPur (Rkh), Revākhaṇḍa, 16, 21.2 tvayā stuto'haṃ vividhaiśca mantraiḥ puṣṇāmi śāntiṃ tava padmayone /
SkPur (Rkh), Revākhaṇḍa, 20, 34.2 evaṃ saṃtaptadehena stuto devo mayā prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 35.2 stuvanvai tatra paśyāmi vāripūrṇāṃstato ghaṭān //
SkPur (Rkh), Revākhaṇḍa, 26, 16.1 stutibhiśca supuṣṭābhistuṣṭāva parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 26, 20.2 aṣṭamūrte smarahara smara satyaṃ yathā stutaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 22.2 evaṃ stuto munigaṇairbrahmādyaiśca surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 45.2 stotreṇa mahatā śarvaḥ stuto bhaktyā mahāmanāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 79.1 haraṃ gadgadayā vācā stuvanvai śaraṇaṃ yayau /
SkPur (Rkh), Revākhaṇḍa, 34, 15.1 prabhāte ye staviṣyanti stavairvaidikalaukikaiḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 50.2 kṛtāñjalipuṭāḥ sarve stuvanti vividhaiḥ stavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 15.1 evaṃ stutā tu mānena kapilā parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 41, 29.1 śrutvā stuvanmucyate sarvapāpaiḥ punastrilokīm iha tatprabhāvāt //
SkPur (Rkh), Revākhaṇḍa, 47, 11.3 tuṣṭuvurvividhaiḥ stotrair brahmādyāś cakrapāṇinam //
SkPur (Rkh), Revākhaṇḍa, 47, 13.1 stūyamānaḥ suraiḥ sarvairbrahmādyaiśca janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 63.1 gandharvāpsaraso yakṣāstaṃ yāntaṃ tuṣṭuvur divi /
SkPur (Rkh), Revākhaṇḍa, 60, 24.1 tataḥ kecitstuvantyanye jaya devi namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 60, 37.1 evaṃ stutā tadā devī narmadā saritāṃ varā /
SkPur (Rkh), Revākhaṇḍa, 83, 26.1 evaṃ stuto mahādevo varado vākyam abravīt /
SkPur (Rkh), Revākhaṇḍa, 85, 21.1 evaṃ stuto mahādevaḥ somarājena pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 86, 12.1 nāmnā saṃpūjayāmāsa tuṣṭāva stutibhirmudā /
SkPur (Rkh), Revākhaṇḍa, 90, 10.1 tuṣṭuvurvividhaiḥ stotrair vāgīśapramukhāḥ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 27.2 kṣīrodaṃ sāgaraṃ gatvāstuvaṃste jalaśāyinam //
SkPur (Rkh), Revākhaṇḍa, 97, 110.1 na te yānti yamālokaṃ yaiḥ stutā bhuvi narmadā /
SkPur (Rkh), Revākhaṇḍa, 108, 19.1 stūyamānā munigaṇaistatraivāntaradhīyata /
SkPur (Rkh), Revākhaṇḍa, 118, 37.2 jagmurākāśamāviśya stūyamānā maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 21.2 ṛgyajuḥsāmamantraiśca stūyamāno nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 142, 47.2 devā dṛṣṭvāpi tadrūpaṃ stuvantyākāśasaṃsthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 97.1 iti stuto mayā deva prasādaṃ kuru me 'cyuta /
SkPur (Rkh), Revākhaṇḍa, 146, 98.1 evaṃ stutvā ca deveśaṃ dānavāntakaraṃ harim /
SkPur (Rkh), Revākhaṇḍa, 146, 100.1 evaṃ stutvā ca deveśaṃ dānavāntakaraṃ harim /
SkPur (Rkh), Revākhaṇḍa, 150, 39.2 jagāmākāśamāviśya stūyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 12.1 jaṭī vāmanarūpeṇa stūyamāno dvijottamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 157, 6.1 sā jihvā yā hariṃ stauti taccittaṃ yattadarpitam /
SkPur (Rkh), Revākhaṇḍa, 169, 14.2 rājñā stutā ca saṃtuṣṭā devī vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 172, 3.1 kathānakaiḥ stuvatyanye tasya śūlāgradhāriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 177, 16.1 jāyate pūjayā rājyaṃ tatra stutvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 183, 8.1 evaṃ stutaḥ sa bhagavān provāca prahasanniva /
SkPur (Rkh), Revākhaṇḍa, 189, 6.2 tuṣṭuvurvāgbhiriṣṭābhiḥ keśavaṃ jagatpatim //
SkPur (Rkh), Revākhaṇḍa, 192, 45.2 praṇamya bhagavantau tau tuṣṭuvur munisattamau //
SkPur (Rkh), Revākhaṇḍa, 193, 14.2 tamanantamanādiṃ ca tatastās tuṣṭuvuḥ prabhum //
SkPur (Rkh), Revākhaṇḍa, 193, 31.1 stuvanti ceme munayastaveśa dehe sthitāstvanmahimānamagryam /
SkPur (Rkh), Revākhaṇḍa, 211, 18.2 jalpanti karuṇaṃ kecit stuvanti ca tathāpare //
SkPur (Rkh), Revākhaṇḍa, 211, 19.1 vāgbhiḥ satatam iṣṭābhiḥ stūyamānastrilocanaḥ /
SkPur (Rkh), Revākhaṇḍa, 212, 8.2 vismitāste sthitāḥ śambhurbhaviṣyati tato 'stuvan //
SkPur (Rkh), Revākhaṇḍa, 212, 9.1 teṣāṃ tu stuvatāṃ bhaktyā śaṅkaraṃ jagatāṃ patim /
SkPur (Rkh), Revākhaṇḍa, 221, 16.1 śikṣākṣaraviyukteyaṃ vāṇī me stauti kiṃ vibho /
SkPur (Rkh), Revākhaṇḍa, 221, 26.1 stuvannekamanā devaṃ na dainyaṃ prāpnuyāt kvacit /
Sātvatatantra
SātT, 2, 7.2 bhūtvā kṛpāmayavapur bhagavān svalokaṃ prādāt stuvanti yatayo munayo 'pi yaṃ vai //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 38.2 śvāsāvadhūtahemādriḥ prajāpatipatistutaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 41.2 dhruvastutapado viṣṇulokado lokapūjitaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 45.2 anasūyānandakaraḥ sarvayogijanastutaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 66.2 pravadastutapādābjo bhaktasaṃsāratāpahā //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 108.2 brahmādistutapādābjo devayādavapālakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 132.1 vidhistutapadāmbhojo gopadārakabuddhibhit /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 164.2 mahādevastutapado nṛgaduḥkhavimocakaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 35.0 sutye vāhany āgnīdhrīye pravargyaḥ stute bahiṣpavamāne mādhyandine ca //
ŚāṅkhŚS, 16, 11, 18.0 stuhi stuhīti ca sūktam //
ŚāṅkhŚS, 16, 11, 18.0 stuhi stuhīti ca sūktam //
ŚāṅkhŚS, 16, 21, 27.0 astāvi manmobhayaṃ śṛṇavad iti brāhmaṇācchaṃsinaḥ //