Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 5, 3.2 śrathayā sūṣaṇe tvam ava tvaṃ biṣkale sṛja //
AVP, 1, 13, 4.2 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
AVP, 1, 33, 1.1 āpo adyānv acāriṣaṃ rasena sam asṛkṣmahi /
AVP, 1, 33, 1.2 payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā //
AVP, 1, 33, 2.1 saṃ māgne varcasā sṛja prajayā ca bahuṃ kṛdhi /
AVP, 1, 82, 2.2 tat tvā candraṃ varcasā saṃ sṛjāty āyuṣmān bhavati yo bibharti //
AVP, 1, 88, 2.2 madhavyān stokān apa yān rarādha saṃ mā taiḥ sṛjatu viśvakarmā //
AVP, 1, 104, 3.2 teṣām āyuṣmatīṃ prajāṃ rāyaspoṣeṇa saṃ sṛja //
AVP, 1, 107, 6.2 taṃ mātariśvānaṃ devaṃ divo devā avāsṛjan //
AVP, 4, 3, 2.2 yebhir vācaṃ puṣkalair avyayas tena māgne varcasā saṃ sṛjeha //
AVP, 4, 3, 3.2 yebhir āpaś candravarṇā ajinvan tena māgne varcasā saṃ sṛjeha //
AVP, 4, 9, 5.2 tā no hastau kṛtena saṃ sṛjantu sapatnaṃ naḥ kitavaṃ randhayantu //
AVP, 4, 19, 2.0 sūrye viṣam ā sṛjāmi dṛtiṃ surāvato gṛhe //
AVP, 4, 20, 2.1 madhunā mā saṃ sṛjāmi māsareṇa surām iva /
AVP, 4, 34, 6.2 saṃ hy ūrjā sṛjathaḥ saṃ balena tau no muñcatam aṃhasaḥ //
AVP, 4, 35, 4.1 apaḥ samudrād divam ud vahanti divas pṛthivīm abhi ye sṛjanti /
AVP, 4, 37, 4.1 yāv ārebhāthe bahu sākam ugrau pra ced asrāṣṭam abhibhāṃ janeṣu /
AVP, 4, 37, 7.1 adhi me brūtaṃ pṛtanāsūgrau saṃ vajreṇa sṛjataṃ yaḥ kimīdī /
AVP, 4, 40, 6.1 ye bhūtāny asṛjanta ye bhūtāny akalpayan /
AVP, 5, 15, 4.2 āsu bhūmāny api pṛñcantu devā āsāṃ vatsān āyuṣā medasā saṃ sṛjāmi //
AVP, 5, 15, 9.2 teṣāṃ śirāṃsy asinā chinadmy athāsāṃ vatsān āyuṣā medasā saṃ sṛjāmi //
AVP, 5, 17, 3.1 yathāgne devā ṛbhavo manīṣiṇo munim unmattam asṛjan nir enasaḥ /
AVP, 5, 29, 2.1 yajñe varco maruto yad adṛṃhan vāyuḥ paśūn asṛjat saṃ bhagena /
AVP, 10, 5, 2.2 audumbaro vṛṣā maṇiḥ saṃ mā sṛjatu puṣṭyā //
AVP, 10, 9, 1.2 idaṃ tān ati sṛjāmi nir eno nir anṛtaṃ sṛjāmi //
AVP, 10, 9, 1.2 idaṃ tān ati sṛjāmi nir eno nir anṛtaṃ sṛjāmi //
AVP, 10, 9, 2.1 abhūtyāsatvāya nir duḥṣvapnyaṃ sṛjāmi /
AVP, 12, 13, 2.2 ajayo gā ajayaḥ śūra somam avāsṛjaḥ sartave sapta sindhūn //