Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 8.2 apa eva sasarjādau tāsu vīryam avāsṛjat //
ManuS, 1, 22.1 karmātmanāṃ ca devānāṃ so 'sṛjat prāṇināṃ prabhuḥ /
ManuS, 1, 25.2 sṛṣṭiṃ sasarja caivemāṃ sraṣṭum icchann imāḥ prajāḥ //
ManuS, 1, 25.2 sṛṣṭiṃ sasarja caivemāṃ sraṣṭum icchann imāḥ prajāḥ //
ManuS, 1, 28.2 sa tad eva svayaṃ bheje sṛjyamānaḥ punaḥ punaḥ //
ManuS, 1, 32.2 ardhena nārī tasyāṃ sa virājam asṛjat prabhuḥ //
ManuS, 1, 33.1 tapas taptvāsṛjad yaṃ tu sa svayaṃ puruṣo virāṭ /
ManuS, 1, 34.2 patīn prajānām asṛjaṃ maharṣīn ādito daśa //
ManuS, 1, 36.1 ete manūṃs tu saptānyān asṛjan bhūritejasaḥ /
ManuS, 1, 41.2 yathākarma tapoyogāt sṛṣṭaṃ sthāvarajaṅgamam //
ManuS, 1, 51.1 evaṃ sarvaṃ sa sṛṣṭvedaṃ māṃ cācintyaparākramaḥ /
ManuS, 1, 61.2 sṛṣṭavantaḥ prajāḥ svāḥ svā mahātmāno mahaujasaḥ //
ManuS, 1, 74.2 pratibuddhaś ca sṛjati manaḥ sadasadātmakam //
ManuS, 1, 94.1 taṃ hi svayaṃbhūḥ svād āsyāt tapas taptvādito 'sṛjat /
ManuS, 5, 30.2 dhātraiva sṛṣṭā hy ādyāś ca prāṇino 'ttāra eva ca //
ManuS, 5, 39.1 yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā /
ManuS, 7, 3.2 rakṣārtham asya sarvasya rājānam asṛjat prabhuḥ //
ManuS, 7, 14.2 brahmatejomayaṃ daṇḍam asṛjat pūrvam īśvaraḥ //
ManuS, 7, 35.2 varṇānām āśramāṇāṃ ca rājā sṛṣṭo 'bhirakṣitā //
ManuS, 7, 214.2 saṃyuktāṃś ca viyuktāṃś ca sarvopāyān sṛjed budhaḥ //
ManuS, 8, 140.1 vasiṣṭhavihitāṃ vṛddhiṃ sṛjed vittavivardhinīm /
ManuS, 8, 413.2 dāsyāyaiva hi sṛṣṭo 'sau brāhmaṇasya svayaṃbhuvā //
ManuS, 9, 95.1 prajanārthaṃ striyaḥ sṛṣṭāḥ saṃtānārthaṃ ca mānavaḥ /
ManuS, 9, 312.1 lokān anyān sṛjeyur ye lokapālāṃś ca kopitāḥ /
ManuS, 9, 324.1 prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn /
ManuS, 11, 244.1 prajāpatir idaṃ śāstraṃ tapasaivāsṛjat prabhuḥ /