Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryasiddhānta
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Maṇimāhātmya
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śyainikaśāstra
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 12.0 svādoḥ svādīyaḥ svādunā sṛjā sam iti mithunaṃ vai svādu prajā svādu mithunenaiva tat prajāṃ saṃsṛjati //
AĀ, 2, 1, 7, 2.0 tasya vācā sṛṣṭau pṛthivī cāgniś cāsyām oṣadhayo jāyante 'gnir enāḥ svadayatīdam āharatedam āharatety evam etau vācaṃ pitaraṃ paricarataḥ pṛthivī cāgniś ca //
AĀ, 2, 1, 7, 4.0 prāṇena sṛṣṭāv antarikṣaṃ ca vāyuś cāntarikṣaṃ vā anu caranty antarikṣam anu śṛṇvanti vāyur asmai puṇyaṃ gandham āvahaty evam etau prāṇaṃ pitaraṃ paricarato 'ntarikṣaṃ ca vāyuś ca //
AĀ, 2, 1, 7, 6.0 cakṣuṣā sṛṣṭau dyauś cādityaś ca dyaur hāsmai vṛṣṭim annādyaṃ samprayacchaty ādityo 'sya jyotiḥ prakāśaṃ karoty evam etau cakṣuḥ pitaraṃ paricarato dyauś cādityaś ca //
AĀ, 2, 1, 7, 8.0 śrotreṇa sṛṣṭā diśaś ca candramāś ca digbhyo hainam āyantī3ṃ digbhyo viśṛṇoti candramā asmai pūrvapakṣāparapakṣān vicinoti puṇyāya karmaṇa evam ete śrotraṃ pitaraṃ paricaranti diśaś ca candramāś ca //
AĀ, 2, 1, 7, 10.0 manasā sṛṣṭā āpaś ca varuṇaś cāpo hāsmai śraddhāṃ saṃnamante puṇyāya karmaṇe varuṇo 'sya prajāṃ dharmeṇa dādhāraivam ete manaḥ pitaraṃ paricaranty āpaś ca varuṇaś ca //
AĀ, 5, 1, 6, 3.1 atra haike svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīr ity ātmana ete pade uddhṛtya pakṣapade pratyavadadhāty aśvāyanto maghavann indra vājino gām aśvaṃ rathyam indra saṃ kirety etayoś ca sthāna itare //
AĀ, 5, 3, 2, 6.1 prajāpatir idaṃ brahma vedānāṃ sasṛje rasam /
Aitareyabrāhmaṇa
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 28, 1.0 bṛhac ca vā idam agre rathaṃtaraṃ cāstāṃ vāk ca vai tan manaś cāstāṃ vāg vai rathaṃtaram mano bṛhat tad bṛhat pūrvaṃ sasṛjānaṃ rathaṃtaram atyamanyata tad rathaṃtaraṃ garbham adhatta tad vairūpam asṛjata //
AB, 4, 28, 1.0 bṛhac ca vā idam agre rathaṃtaraṃ cāstāṃ vāk ca vai tan manaś cāstāṃ vāg vai rathaṃtaram mano bṛhat tad bṛhat pūrvaṃ sasṛjānaṃ rathaṃtaram atyamanyata tad rathaṃtaraṃ garbham adhatta tad vairūpam asṛjata //
AB, 4, 28, 2.0 te dve bhūtvā rathaṃtaraṃ ca vairūpaṃ ca bṛhad atyamanyetāṃ tad bṛhad garbham adhatta tad vairājam asṛjata //
AB, 4, 28, 3.0 te dve bhūtvā bṛhac ca vairājaṃ ca rathaṃtaraṃ ca vairūpam cātyamanyetāṃ tad rathaṃtaraṃ garbham adhatta tacchākvaram asṛjata //
AB, 4, 28, 4.0 tāni trīṇi bhūtvā rathaṃtaraṃ ca vairūpam ca śākvaraṃ ca bṛhac ca vairājaṃ cātyamanyanta tad bṛhad garbham adhatta tad raivatam asṛjata //
AB, 4, 28, 6.0 tāni ha tarhi trīṇi chandāṃsi ṣaṭ pṛṣṭhāni nodāpnuvan sā gāyatrī garbham adhatta sānuṣṭubham asṛjata triṣṭub garbham adhatta sā paṅktim asṛjata jagatī garbham adhatta sātichandasam asṛjata tāni trīṇy anyāni trīṇy anyāni ṣaṭ chandāṃsy āsan ṣaṭ pṛṣṭhāni tāni tathākalpanta kalpate yajño 'pi //
AB, 4, 28, 6.0 tāni ha tarhi trīṇi chandāṃsi ṣaṭ pṛṣṭhāni nodāpnuvan sā gāyatrī garbham adhatta sānuṣṭubham asṛjata triṣṭub garbham adhatta sā paṅktim asṛjata jagatī garbham adhatta sātichandasam asṛjata tāni trīṇy anyāni trīṇy anyāni ṣaṭ chandāṃsy āsan ṣaṭ pṛṣṭhāni tāni tathākalpanta kalpate yajño 'pi //
AB, 4, 28, 6.0 tāni ha tarhi trīṇi chandāṃsi ṣaṭ pṛṣṭhāni nodāpnuvan sā gāyatrī garbham adhatta sānuṣṭubham asṛjata triṣṭub garbham adhatta sā paṅktim asṛjata jagatī garbham adhatta sātichandasam asṛjata tāni trīṇy anyāni trīṇy anyāni ṣaṭ chandāṃsy āsan ṣaṭ pṛṣṭhāni tāni tathākalpanta kalpate yajño 'pi //
AB, 5, 1, 7.0 tān ha smānv evāgacchanti sam eva sṛjyante tān aśvā bhūtvā padbhir apāghnata yad aśvā bhūtvā padbhir apāghnata tad aśvānām aśvatvam //
AB, 5, 7, 3.0 imān vai lokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idam kiṃca yad imāṃllokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idaṃ kiṃca tac chakvaryo 'bhavaṃs tac chakvarīṇāṃ śakvarītvam //
AB, 5, 7, 3.0 imān vai lokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idam kiṃca yad imāṃllokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idaṃ kiṃca tac chakvaryo 'bhavaṃs tac chakvarīṇāṃ śakvarītvam //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 6, 18, 1.0 tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
Aitareyopaniṣad
AU, 1, 1, 1.3 sa īkṣata lokān nu sṛjā iti //
AU, 1, 1, 2.1 sa imāṃl lokān asṛjatāmbho marīcīr maram āpaḥ /
AU, 1, 1, 3.2 lokapālān nu sṛjā iti /
AU, 1, 2, 1.1 tā etā devatāḥ sṛṣṭā asmin mahaty arṇave prāpatan /
AU, 1, 3, 1.2 annam ebhyaḥ sṛjā iti //
AU, 1, 3, 3.1 tad enat sṛṣṭaṃ parāṅ atyajighāṃsat /
Atharvaprāyaścittāni
AVPr, 2, 6, 6.1 ya indreṇa sṛṣṭo yadi vā marudbhir yūpaḥ papāta dviṣatāṃ vadhāya /
AVPr, 5, 2, 16.2 tatra rayiṣṭhām anusaṃbharaitāṃ saṃ naḥ sṛja sumatyā vājavatyety ādadhyāt //
Atharvaveda (Paippalāda)
AVP, 1, 5, 3.2 śrathayā sūṣaṇe tvam ava tvaṃ biṣkale sṛja //
AVP, 1, 13, 4.2 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
AVP, 1, 33, 1.1 āpo adyānv acāriṣaṃ rasena sam asṛkṣmahi /
AVP, 1, 33, 1.2 payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā //
AVP, 1, 33, 2.1 saṃ māgne varcasā sṛja prajayā ca bahuṃ kṛdhi /
AVP, 1, 82, 2.2 tat tvā candraṃ varcasā saṃ sṛjāty āyuṣmān bhavati yo bibharti //
AVP, 1, 88, 2.2 madhavyān stokān apa yān rarādha saṃ mā taiḥ sṛjatu viśvakarmā //
AVP, 1, 104, 3.2 teṣām āyuṣmatīṃ prajāṃ rāyaspoṣeṇa saṃ sṛja //
AVP, 1, 107, 6.2 taṃ mātariśvānaṃ devaṃ divo devā avāsṛjan //
AVP, 4, 3, 2.2 yebhir vācaṃ puṣkalair avyayas tena māgne varcasā saṃ sṛjeha //
AVP, 4, 3, 3.2 yebhir āpaś candravarṇā ajinvan tena māgne varcasā saṃ sṛjeha //
AVP, 4, 9, 5.2 tā no hastau kṛtena saṃ sṛjantu sapatnaṃ naḥ kitavaṃ randhayantu //
AVP, 4, 19, 2.0 sūrye viṣam ā sṛjāmi dṛtiṃ surāvato gṛhe //
AVP, 4, 20, 2.1 madhunā mā saṃ sṛjāmi māsareṇa surām iva /
AVP, 4, 34, 6.2 saṃ hy ūrjā sṛjathaḥ saṃ balena tau no muñcatam aṃhasaḥ //
AVP, 4, 35, 4.1 apaḥ samudrād divam ud vahanti divas pṛthivīm abhi ye sṛjanti /
AVP, 4, 37, 4.1 yāv ārebhāthe bahu sākam ugrau pra ced asrāṣṭam abhibhāṃ janeṣu /
AVP, 4, 37, 7.1 adhi me brūtaṃ pṛtanāsūgrau saṃ vajreṇa sṛjataṃ yaḥ kimīdī /
AVP, 4, 40, 6.1 ye bhūtāny asṛjanta ye bhūtāny akalpayan /
AVP, 5, 15, 4.2 āsu bhūmāny api pṛñcantu devā āsāṃ vatsān āyuṣā medasā saṃ sṛjāmi //
AVP, 5, 15, 9.2 teṣāṃ śirāṃsy asinā chinadmy athāsāṃ vatsān āyuṣā medasā saṃ sṛjāmi //
AVP, 5, 17, 3.1 yathāgne devā ṛbhavo manīṣiṇo munim unmattam asṛjan nir enasaḥ /
AVP, 5, 29, 2.1 yajñe varco maruto yad adṛṃhan vāyuḥ paśūn asṛjat saṃ bhagena /
AVP, 10, 5, 2.2 audumbaro vṛṣā maṇiḥ saṃ mā sṛjatu puṣṭyā //
AVP, 10, 9, 1.2 idaṃ tān ati sṛjāmi nir eno nir anṛtaṃ sṛjāmi //
AVP, 10, 9, 1.2 idaṃ tān ati sṛjāmi nir eno nir anṛtaṃ sṛjāmi //
AVP, 10, 9, 2.1 abhūtyāsatvāya nir duḥṣvapnyaṃ sṛjāmi /
AVP, 12, 13, 2.2 ajayo gā ajayaḥ śūra somam avāsṛjaḥ sartave sapta sindhūn //
Atharvaveda (Śaunaka)
AVŚ, 1, 11, 3.2 śrathayā sūṣaṇe tvam ava tvaṃ biṣkale sṛja //
AVŚ, 1, 13, 4.1 yāṃ tvā devā asṛjanta viśva iṣuṃ kṛṇvānā asanāya dhṛṣṇum /
AVŚ, 2, 10, 8.1 sūryam ṛtaṃ tamaso grāhyā adhi devā muñcanto asṛjan nir enasaḥ /
AVŚ, 2, 29, 7.1 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
AVŚ, 2, 35, 2.2 mathavyānt stokān apa yān rarādha saṃ naṣ ṭebhiḥ sṛjatu viśvakarmā //
AVŚ, 3, 10, 3.2 sā na āyuṣmatīṃ prajāṃ rāyas poṣeṇa saṃ sṛja //
AVŚ, 3, 10, 8.2 sā na āyuṣmatīṃ prajāṃ rāyas poṣeṇa saṃ sṛja //
AVŚ, 3, 14, 1.2 aharjātasya yan nāma tenā vaḥ saṃ sṛjāmasi //
AVŚ, 3, 14, 2.1 saṃ vaḥ sṛjatv aryamā saṃ pūṣā saṃ bṛhaspatiḥ /
AVŚ, 3, 14, 5.2 ihaivota pra jāyadhvaṃ mayā vaḥ saṃ sṛjāmasi //
AVŚ, 3, 28, 1.1 ekaikayaiṣā sṛṣṭyā saṃ babhūva yatra gā asṛjanta bhūtakṛto viśvarūpāḥ /
AVŚ, 4, 15, 6.2 tvayā sṛṣṭaṃ bahulam aitu varṣam āśāraiṣī kṛśagur etv astam //
AVŚ, 4, 15, 12.1 apo niṣiñcann asuraḥ pitā naḥ śvasantu gargarā apāṃ varuṇāva nīcīr apaḥ sṛja /
AVŚ, 4, 16, 6.2 sinantu sarve anṛtaṃ vadantaṃ yaḥ satyavādy ati taṃ sṛjantu //
AVŚ, 4, 25, 4.2 saṃ hy ūrjayā sṛjathaḥ saṃ balena tau no muñcatam aṃhasaḥ //
AVŚ, 4, 27, 4.1 apaḥ samudrād divam ud vahanti divas pṛthivīm abhi ye sṛjanti /
AVŚ, 4, 28, 4.1 yāv ārebhāthe bahu sākam agre pra ced asrāṣṭram abhibhāṃ janeṣu /
AVŚ, 4, 28, 7.1 adhi no brūtaṃ pṛtanāsūgrau saṃ vajreṇa sṛjataṃ yaḥ kimīdī /
AVŚ, 5, 2, 3.2 svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīḥ //
AVŚ, 5, 16, 1.1 yady ekavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 2.1 yadi dvivṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 3.1 yadi trivṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 4.1 yadi caturvṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 5.1 yadi pañcavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 6.1 yadi ṣaḍvṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 7.1 yadi saptavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 8.1 yady aṣṭavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 9.1 yadi navavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 16, 10.1 yadi daśavṛṣo 'si sṛjāraso 'si //
AVŚ, 5, 27, 11.1 vanaspate 'va sṛjā rarāṇaḥ /
AVŚ, 5, 28, 4.2 imam indra saṃ sṛja vīryeṇāsmin trivṛcchrayatāṃ poṣayiṣṇu //
AVŚ, 5, 30, 14.1 prāṇenāgne cakṣuṣā saṃ sṛjemaṃ sam īraya tanvā saṃ balena /
AVŚ, 6, 5, 1.2 sam enaṃ varcasā sṛja prajayā ca bahuṃ kṛdhi //
AVŚ, 6, 5, 2.2 rāyas poṣeṇa saṃ sṛja jīvātave jarase naya //
AVŚ, 6, 26, 1.1 ava mā pāpmant sṛja vaśī san mṛḍayāsi naḥ /
AVŚ, 6, 36, 2.1 sa viśvā prati cākᄆpa ṛtūṃr ut sṛjate vaśī /
AVŚ, 6, 116, 2.1 vaivasvataḥ kṛṇavad bhāgadheyaṃ madhubhāgo madhunā saṃ sṛjāti /
AVŚ, 7, 50, 6.2 yo devakāmo na dhanam ruṇaddhi sam it taṃ rāyaḥ sṛjati svadhābhiḥ //
AVŚ, 7, 89, 1.2 payasvān agna āgamaṃ tam mā saṃ sṛja varcasā //
AVŚ, 7, 89, 2.1 saṃ māgne varcasā sṛja saṃ prajayā sam āyuṣā /
AVŚ, 7, 109, 3.2 tā me hastau saṃ sṛjantu ghṛtena sapatnaṃ me kitavam randhayantu //
AVŚ, 8, 2, 7.1 adhi brūhi mā rabhathāḥ sṛjemaṃ tavaiva sant sarvahāyā ihāstu /
AVŚ, 8, 3, 14.1 parādya devā vṛjinaṃ śṛṇantu pratyag enaṃ śapathā yantu sṛṣṭāḥ /
AVŚ, 8, 4, 20.2 śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjad aśaniṃ yātumadbhyaḥ //
AVŚ, 8, 5, 14.1 kaśyapas tvām asṛjata kaśyapas tvā sam airayat /
AVŚ, 9, 1, 14.2 payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā //
AVŚ, 9, 1, 15.1 saṃ māgne varcasā sṛja saṃ prajayā sam āyuṣā /
AVŚ, 10, 2, 28.1 ūrdhvo nu sṛṣṭā3s tiryaṅ nu sṛṣṭā3s sarvā diśaḥ puruṣa ā babhūvā3ṃ /
AVŚ, 10, 2, 28.1 ūrdhvo nu sṛṣṭā3s tiryaṅ nu sṛṣṭā3s sarvā diśaḥ puruṣa ā babhūvā3ṃ /
AVŚ, 10, 5, 15.2 idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi /
AVŚ, 10, 5, 16.2 idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi /
AVŚ, 10, 5, 17.2 idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi /
AVŚ, 10, 5, 18.2 idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi /
AVŚ, 10, 5, 19.2 idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi /
AVŚ, 10, 5, 20.2 idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi /
AVŚ, 10, 5, 21.2 idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi /
AVŚ, 10, 5, 46.2 payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā //
AVŚ, 10, 5, 47.1 saṃ māgne varcasā sṛja saṃ prajayā sam āyuṣā /
AVŚ, 10, 6, 19.2 prajāpatisṛṣṭo maṇir dviṣato me 'dharāṁ akaḥ //
AVŚ, 10, 7, 8.1 yat paramam avamam yac ca madhyamaṃ prajāpatiḥ sasṛje viśvarūpam /
AVŚ, 10, 10, 24.1 yudha ekaḥ saṃ sṛjati yo asyā eka id vaśī /
AVŚ, 11, 2, 1.2 pratihitām āyatāṃ mā vi srāṣṭaṃ mā no hiṃsiṣṭaṃ dvipado mā catuṣpadaḥ //
AVŚ, 11, 2, 19.1 mā no 'bhi srā matyaṃ devahetiṃ mā naḥ krudhaḥ paśupate namas te /
AVŚ, 11, 2, 26.1 mā no rudra takmanā mā viṣeṇa mā naḥ saṃ srā divyenāgninā /
AVŚ, 11, 3, 53.1 teṣāṃ prajñānāya yajñam asṛjata //
AVŚ, 12, 2, 32.2 svadhāṃ pitṛbhyo ajarāṃ kṛṇomi dīrgheṇāyuṣā sam imānt sṛjāmi //
AVŚ, 12, 2, 55.2 parāmīṣām asūn dideśa dīrgheṇāyuṣā sam imānt sṛjāmi //
AVŚ, 12, 3, 39.2 saṃ tat sṛjethāṃ saha vāṃ tad astu sampādayantau saha lokam ekam //
AVŚ, 12, 5, 1.0 śrameṇa tapasā sṛṣṭā brahmaṇā vittarte śritā //
AVŚ, 13, 1, 25.2 yo viṣṭabhnāti pṛthivīṃ divaṃ ca tasmād devā adhi sṛṣṭīḥ sṛjante //
AVŚ, 14, 1, 34.2 saṃ bhagena sam aryamṇā saṃ dhātā sṛjatu varcasā //
AVŚ, 14, 2, 37.1 saṃ pitarāv ṛtviye sṛjethāṃ mātā pitā ca retaso bhavāthaḥ /
AVŚ, 14, 2, 52.2 ava dīkṣām asṛkṣata svāhā //
AVŚ, 16, 1, 7.0 yo 'psv agnir ati taṃ sṛjāmi mrokaṃ khaniṃ tanūdūṣim //
AVŚ, 18, 1, 39.2 mitro no atra varuṇo yujamāno agnir vane na vy asṛṣṭa śokam //
AVŚ, 18, 2, 10.1 ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhāvān /
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 6.1 patto hy asṛjyanteti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 23.2 anyāmiccha prapharvyaṃ saṃ jāyāṃ patyā sṛja /
BaudhGS, 1, 7, 33.1 na rajjuṃ sṛjati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 9, 5.0 tā ubhayīr ānīyamānāḥ pratimantrayate sam āpo adbhir agmata sam oṣadhayo rasena saṃ revatīr jagatībhir madhumatīr madhumatībhiḥ sṛjyadhvam iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 16, 2.2 samitaṃ saṃkalpethāṃ saṃ vāṃ sṛjāmi hṛdaye /
BhārGS, 2, 7, 4.6 subīriṇa sṛja sṛjaikavrātya śunaka sṛja chat /
BhārGS, 2, 7, 4.6 subīriṇa sṛja sṛjaikavrātya śunaka sṛja chat /
BhārGS, 2, 7, 4.6 subīriṇa sṛja sṛjaikavrātya śunaka sṛja chat /
BhārGS, 2, 7, 5.3 subīriṇa sṛja sṛjaikavrātya śunaka sṛja chat /
BhārGS, 2, 7, 5.3 subīriṇa sṛja sṛjaikavrātya śunaka sṛja chat /
BhārGS, 2, 7, 5.3 subīriṇa sṛja sṛjaikavrātya śunaka sṛja chat /
BhārGS, 2, 29, 10.0 sarpasṛtau sṛjati namaḥ sarpasṛte rudrāya vāteṣave rudrāya namo rudrāya sarpasṛta iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 4.6 tam etāvataḥ kālasya parastād asṛjata /
BĀU, 1, 2, 5.2 sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiñca ṛco yajūṃṣi sāmāni chandāṃsi yajñān prajāṃ paśūn /
BĀU, 1, 2, 5.3 sa yadyad evāsṛjata tattad attum adhriyata /
BĀU, 1, 4, 4.14 evam eva yad idaṃ kiñca mithunam ā pipīlikābhyas tat sarvam asṛjata //
BĀU, 1, 4, 5.1 so 'ved ahaṃ vāva sṛṣṭir asmy ahaṃ hīdaṃ sarvam asṛkṣīti /
BĀU, 1, 4, 6.2 sa mukhāc ca yoner hastābhyāṃ cāgnim asṛjata /
BĀU, 1, 4, 6.7 atha yat kiñcedam ārdraṃ tad retaso 'sṛjata /
BĀU, 1, 4, 6.12 yacchreyaso devān asṛjatātha yan martyaḥ sann amṛtān asṛjata tasmād atisṛṣṭiḥ /
BĀU, 1, 4, 6.12 yacchreyaso devān asṛjatātha yan martyaḥ sann amṛtān asṛjata tasmād atisṛṣṭiḥ /
BĀU, 1, 4, 12.2 sa viśam asṛjata /
BĀU, 1, 4, 13.2 sa śaudraṃ varṇam asṛjata pūṣaṇam /
BĀU, 1, 4, 15.9 asmāddhyevātmano yadyat kāmayate tattat sṛjate //
BĀU, 1, 5, 21.2 prajāpatir ha karmāṇi sasṛje /
BĀU, 1, 5, 21.3 tāni sṛṣṭāny anyonyenāspardhanta /
BĀU, 4, 3, 10.2 atha rathān rathayogān pathaḥ sṛjate /
BĀU, 4, 3, 10.4 athānandān mudaḥ pramudaḥ sṛjate /
BĀU, 4, 3, 10.6 atha veśāntān puṣkariṇīḥ sravantīḥ sṛjate /
BĀU, 5, 5, 1.2 tā āpaḥ satyam asṛjanta /
BĀU, 6, 4, 2.1 sa ha prajāpatir īkṣāṃcakre hantāsmai pratiṣṭhāṃ kalpayānīti sa striyaṃ sasṛje /
BĀU, 6, 4, 2.2 tāṃ sṛṣṭvādha upāsta /
Chāndogyopaniṣad
ChU, 6, 2, 3.3 tat tejo 'sṛjata /
ChU, 6, 2, 3.6 tad apo 'sṛjata /
ChU, 7, 11, 1.3 teja eva tatpūrvaṃ darśayitvāthāpaḥ sṛjate /
ChU, 7, 11, 1.5 teja eva tatpūrvaṃ darśayitvāthāpaḥ sṛjate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 4, 12.0 asṛkṣateti bahiṣpavamānam //
Gautamadharmasūtra
GautDhS, 3, 4, 11.1 sṛṣṭaś ced brāhmaṇavadhe 'hatvāpi //
Gopathabrāhmaṇa
GB, 1, 1, 3, 1.0 tā apaḥ sṛṣṭvānvaikṣata //
GB, 1, 1, 4, 1.0 sa bhṛguṃ sṛṣṭvāntaradhīyata //
GB, 1, 1, 4, 2.0 sa bhṛguḥ sṛṣṭaḥ prāṅ aijata //
GB, 1, 1, 4, 21.0 tam atharvāṇaṃ brahmābravīt prajāpateḥ prajāḥ sṛṣṭvā pālayasveti //
GB, 1, 1, 4, 22.0 tad yad abravīt prajāpateḥ prajāḥ sṛṣṭvā pālayasveti tasmāt prajāpatir abhavat //
GB, 1, 1, 9, 8.0 ṛjyad bhūtaṃ yad asṛjyatedaṃ niveśanam anṛṇaṃ dūram asyeti //
GB, 1, 1, 16, 1.0 brahma ha vai brahmāṇaṃ puṣkare sasṛje //
GB, 1, 1, 16, 2.0 sa khalu brahmā sṛṣṭaś cintām āpede //
GB, 1, 1, 34, 4.0 sa savitā sāvitryā brāhmaṇaṃ sṛṣṭvā tat sāvitrīṃ paryadadhāt //
GB, 1, 2, 8, 1.0 prāṇāpānau janayann iti śaṅkhasya mukhe maharṣer vasiṣṭhasya putra etāṃ vācaṃ sasṛje śītoṣṇāv ihotsau prādurbhaveyātām iti //
GB, 1, 2, 18, 7.0 tasmā abhisṛptāya mahad bhayaṃ sasṛje //
GB, 1, 2, 18, 11.0 tasmā abhisṛptāya mahad bhayaṃ sasṛje //
GB, 1, 2, 18, 18.0 tasmā apy abhisṛptāya tad eva mahad bhayaṃ sasṛje //
GB, 1, 5, 25, 1.2 sarve te yajñā aṅgiraso 'piyanti nūtanā yān ṛṣayo sṛjanti ye ca sṛṣṭāḥ purāṇaiḥ //
GB, 1, 5, 25, 1.2 sarve te yajñā aṅgiraso 'piyanti nūtanā yān ṛṣayo sṛjanti ye ca sṛṣṭāḥ purāṇaiḥ //
GB, 2, 1, 21, 1.0 vaiśvadevena vai prajāpatiḥ prajā asṛjata //
GB, 2, 1, 21, 2.0 tāḥ sṛṣṭā aprasūtā varuṇasya yavāñ jakṣuḥ //
GB, 2, 2, 1, 23.0 tena prajā asṛjata //
GB, 2, 3, 9, 1.0 prajāpatir vai yat prajā asṛjata tā vai tāntā asṛjata //
GB, 2, 3, 9, 1.0 prajāpatir vai yat prajā asṛjata tā vai tāntā asṛjata //
GB, 2, 4, 12, 1.0 prajāpatir hy etebhyaḥ pañcabhyaḥ prāṇebhyo 'nyān devān sasṛje //
GB, 2, 4, 12, 2.0 yad u cedaṃ kiṃ ca pāṅktaṃ tat sṛṣṭvā vyājvalayat //
GB, 2, 5, 9, 2.0 prajāpatir vai yat prajā asṛjata tā vai tāntā asṛjata //
GB, 2, 5, 9, 2.0 prajāpatir vai yat prajā asṛjata tā vai tāntā asṛjata //
GB, 2, 5, 9, 3.0 tāḥ sṛṣṭāḥ parācya evāsan //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 10.6 sūryamṛtaṃ tamaso grāhyā yaddevā amuñcann asṛjan vyenasaḥ /
HirGS, 2, 7, 2.7 śunām agraṃ suvīriṇaḥ suvīriṇaḥ sṛja sṛja /
HirGS, 2, 7, 2.7 śunām agraṃ suvīriṇaḥ suvīriṇaḥ sṛja sṛja /
HirGS, 2, 7, 2.8 ekavrātya sṛja śunaka sṛja chat /
HirGS, 2, 7, 2.8 ekavrātya sṛja śunaka sṛja chat /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 7.2 yad aṅkāṃsi kurvāṇā niveṣṭamānā āvartān sṛjamānā yanti kṣayād eva bibhyatīḥ /
JUB, 1, 11, 1.1 prajāpatiḥ prajā asṛjata /
JUB, 1, 11, 1.2 tā enaṃ sṛṣṭā annakāśinīr abhitas samantam paryaviśan //
JUB, 1, 11, 3.1 so 'bravīd ekaṃ vai vedam annādyam asṛkṣi sāmaiva /
JUB, 1, 18, 1.1 prajāpatir devān asṛjata /
JUB, 1, 18, 2.1 te devāḥ prajāpatim upetyābruvan kasmād u no 'sṛṣṭhā mṛtyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitheti //
JUB, 1, 46, 3.2 tatas saṃvatsaram asṛjata /
JUB, 1, 46, 4.3 tata ṛtūn asṛjata /
JUB, 1, 46, 5.3 tato māsān ardhamāsān ahorātrāṇy uṣaso 'sṛjata /
JUB, 1, 47, 1.1 tataś candramasam asṛjata /
JUB, 1, 47, 2.2 tato vāyum asṛjata /
JUB, 1, 47, 3.2 tataḥ paśūn asṛjata /
JUB, 1, 47, 4.2 tataḥ prajā asṛjata /
JUB, 1, 47, 5.2 tato diśo 'sṛjata /
JUB, 1, 47, 6.2 tatas samudram asṛjata /
JUB, 1, 47, 7.2 tato 'gnim asṛjata /
JUB, 1, 48, 1.1 tata ādityam asṛjata /
JUB, 1, 48, 2.2 tato divam asṛjata /
JUB, 1, 48, 3.3 tato vanaspatīn asṛjata /
JUB, 1, 48, 4.2 tata oṣadhīr asṛjata /
JUB, 1, 48, 5.3 tato vayāṃsy asṛjata /
JUB, 1, 48, 6.2 tataḥ pṛthivīm asṛjata /
JUB, 1, 51, 3.1 tad idaṃ sāma sṛṣṭam ada utkramya lelāyad atiṣṭhat /
JUB, 2, 3, 4.2 athaiṣo 'surān bhūtahano 'sṛjataitasya pāpmano 'nanvāgamāya //
JUB, 3, 15, 4.3 sa aikṣata hanta nu pratiṣṭhāṃ janayai tato yāḥ prajāḥ srakṣye tā etad eva pratiṣṭhāsyanti nāpratiṣṭhāś carantīḥ pradaghiṣyanta iti //
JUB, 3, 38, 1.1 prajāpatim brahmāsṛjata /
JUB, 3, 38, 1.2 tam apaśyam amukham asṛjata //
JUB, 4, 22, 12.1 tasyedaṃ sṛṣṭaṃ śithilam bhuvanam āsīd aparyāptam //
JUB, 4, 22, 13.3 dṛḍhaṃ ha vā asyedaṃ sṛṣṭam aśithilam bhuvanam paryāptam bhavati ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 67, 4.0 prajāpatir yat prajā asṛjata tā agniṣṭomenāsṛjata //
JB, 1, 67, 4.0 prajāpatir yat prajā asṛjata tā agniṣṭomenāsṛjata //
JB, 1, 67, 5.0 daśamena ca vai sa tā agniṣṭomasya stotreṇāsṛjata daśamena ca māsā saṃvatsarasya //
JB, 1, 68, 4.0 sa śīrṣata eva mukhatas trivṛtaṃ stomam asṛjata gāyatrīṃ chando rathantaraṃ sāmāgniṃ devatāṃ brāhmaṇaṃ manuṣyam ajaṃ paśum //
JB, 1, 68, 6.0 tasmād u mukhaṃ prajānāṃ mukhāddhyenam asṛjata //
JB, 1, 68, 8.0 sa bāhubhyām evorasaḥ pañcadaśaṃ stomam asṛjata triṣṭubhaṃ chando bṛhat sāmendraṃ devatāṃ rājanyaṃ manuṣyam aśvaṃ paśum //
JB, 1, 68, 10.0 tasmād u bāhubhyāṃ vīryaṃ karoti bāhubhyāṃ hy enam uraso vīryād asṛjata //
JB, 1, 69, 1.0 sa udarād eva madhyataḥ saptadaśaṃ stomam asṛjata jagatīṃ chando vāmadevyaṃ sāma viśvān devān devatāṃ vaiśyaṃ manuṣyaṃ gāṃ paśum //
JB, 1, 69, 3.0 tasmād u prajaniṣṇur udarāddhy enaṃ prajananād asṛjata //
JB, 1, 69, 5.0 sa padbhyām eva pratiṣṭhāyā ekaviṃśaṃ stomam asṛjatānuṣṭubhaṃ chando yajñāyajñīyaṃ sāma na kāṃcana devatāṃ śūdraṃ manuṣyam aviṃ paśum //
JB, 1, 69, 7.0 tasmād u pādāvanejyenaiva jijīviṣati padbhyāṃ hy enaṃ pratiṣṭhāyā asṛjata //
JB, 1, 69, 8.0 etayā vai sṛṣṭyā prajāpatiḥ prajā asṛjata //
JB, 1, 73, 1.0 prajāpatiḥ prajā asṛjata //
JB, 1, 73, 3.0 so 'gnir mukhād bībhatsamāna ūrdhva uddrutya mastiṣkam uddihyāsṛjyata //
JB, 1, 83, 5.0 prajāpatir yad yajñam asṛjata taṃ havirdhāna evāsṛjata //
JB, 1, 83, 5.0 prajāpatir yad yajñam asṛjata taṃ havirdhāna evāsṛjata //
JB, 1, 83, 6.0 sa sṛṣṭa udaṅ prādravat //
JB, 1, 88, 4.0 prajāpatiḥ prajā asṛjata //
JB, 1, 88, 5.0 tā enaṃ sṛṣṭā annakāśinīr abhitaḥ samantaṃ paryaviśan //
JB, 1, 88, 6.0 tābhyo hiṃkāreṇānnādyam asṛjata //
JB, 1, 88, 7.0 tad oṃkāreṇa sṛṣṭam avārayata //
JB, 1, 88, 10.0 tābhyo hiṃkāreṇaivānnādyaṃ sṛjate //
JB, 1, 88, 11.0 tad oṃkāreṇa sṛṣṭaṃ vārayate //
JB, 1, 91, 2.0 prajāpatiḥ prajā asṛjata //
JB, 1, 91, 3.0 tā enaṃ sṛṣṭā nāpācāyan //
JB, 1, 94, 1.0 ete asṛgram indava iti bahūnāṃ saṃyajamānānāṃ pratipadaṃ kuryāt //
JB, 1, 94, 5.0 prajāpatir yat prajā asṛjata tā etayaiva pratipadāsṛjata //
JB, 1, 94, 5.0 prajāpatir yat prajā asṛjata tā etayaiva pratipadāsṛjata //
JB, 1, 94, 6.0 eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak //
JB, 1, 94, 6.0 eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak //
JB, 1, 94, 7.0 prajāpatir eva bhūtaḥ prajāḥ sṛjate ya evaṃ vidvān etayā pratipadodgāyati //
JB, 1, 94, 9.0 asṛkṣata pra vājina iti trayāṇāṃ saṃyajamānānāṃ pratipadaṃ kuryāt //
JB, 1, 97, 2.0 te devā vajraṃ kṣurapavim asṛjanta puruṣam eva //
JB, 1, 99, 8.0 prajāpatir yat prajā asṛjata tā dhūrbhir evāsṛjata //
JB, 1, 99, 8.0 prajāpatir yat prajā asṛjata tā dhūrbhir evāsṛjata //
JB, 1, 99, 12.0 prajāpatir eva bhūtaḥ prajāḥ sṛjate ya evaṃ vidvān dhūrbhir udgāyati //
JB, 1, 101, 1.0 tad āhur hiṃkāreṇa vai prajāpatiḥ prajābhyo 'nnādyam asṛjata //
JB, 1, 101, 11.0 sa imām asṛjata //
JB, 1, 104, 21.0 prajāpatir yat prajā asṛjata tā etenaiva tṛcenāsṛjata //
JB, 1, 104, 21.0 prajāpatir yat prajā asṛjata tā etenaiva tṛcenāsṛjata //
JB, 1, 104, 22.0 pavamānasya te kave vājin sargā asṛkṣateti sargaśa evāsṛjata //
JB, 1, 104, 22.0 pavamānasya te kave vājin sargā asṛkṣateti sargaśa evāsṛjata //
JB, 1, 104, 23.0 asṛgraṃ vāre avyaya iti cāsṛjata //
JB, 1, 104, 23.0 asṛgraṃ vāre avyaya iti cāsṛjata //
JB, 1, 104, 24.0 tāsāṃ sṛṣṭānāṃ parāvāpād abibhet //
JB, 1, 106, 1.0 teṣāṃ paccho 'sṛjyanta //
JB, 1, 108, 1.0 teṣāṃ sakṛd eva sarveṣām asṛjyanta //
JB, 1, 111, 1.0 prajāpatiḥ prajā asṛjata //
JB, 1, 111, 2.0 tā aprāṇā asṛjata //
JB, 1, 117, 2.0 prajāpatiḥ prajā asṛjata //
JB, 1, 117, 3.0 tā anaśanā asṛjata //
JB, 1, 117, 25.0 sa aikṣata kathaṃ nv imā ahaṃ prajāḥ sṛjeya tā mā sṛṣṭā nāpacāyeyur iti //
JB, 1, 117, 25.0 sa aikṣata kathaṃ nv imā ahaṃ prajāḥ sṛjeya tā mā sṛṣṭā nāpacāyeyur iti //
JB, 1, 128, 1.0 prajāpatir yad bṛhadrathantare asṛjata sa mana evāgre bṛhad apaśyat //
JB, 1, 129, 2.0 te devā vajraṃ kṣurapavim asṛjanta puruṣam eva //
JB, 1, 134, 4.0 bṛhadrathantare yad asṛjyetāṃ tābhyāṃ bhīṣā prajāḥ paśava udavepanta //
JB, 1, 140, 11.0 tato revatayaḥ paśavo 'sṛjyanta //
JB, 1, 141, 19.0 sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 142, 4.0 tad ekadhā bhūtvāsṛjamānam atiṣṭhad ṛcaḥ sāmāni yajūṃṣi gām aśvam ajām aviṃ vrīhiṃ yavaṃ brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ yad idaṃ kiṃcit tat sarvam //
JB, 1, 142, 5.0 tad ebhya ācakṣatedaṃ vai vas tad vāmaṃ vasv ekadhā bhūtvāsṛjamānaṃ tiṣṭhatīti //
JB, 1, 142, 18.0 tad enān abravīt sṛjadhvaṃ mad iti //
JB, 1, 142, 21.0 tad abruvan sṛjasveti //
JB, 1, 143, 1.0 tad rathantaram asṛjata //
JB, 1, 143, 6.0 tad abruvan sṛjasvaiveti //
JB, 1, 143, 7.0 tad bṛhad asṛjata //
JB, 1, 143, 13.0 tad abruvan sṛjasvaiveti //
JB, 1, 143, 14.0 tad vairūpam asṛjata //
JB, 1, 143, 19.0 tad abruvan sṛjasvaiveti //
JB, 1, 143, 20.0 tad vairājam asṛjata //
JB, 1, 143, 25.0 tad abruvan sṛjasvaiveti //
JB, 1, 143, 26.0 tac chākvaram asṛjata //
JB, 1, 143, 31.0 tad abruvan sṛjasvaiveti //
JB, 1, 143, 32.0 tad raivatam asṛjata //
JB, 1, 143, 37.0 tad abruvan sṛjasvaiveti //
JB, 1, 144, 1.0 tan nāsṛjata //
JB, 1, 148, 2.0 prajāpatiḥ paśūn asṛjata //
JB, 1, 148, 3.0 te 'smāt sṛṣṭā apākrāman //
JB, 1, 160, 8.0 prajāpatiḥ paśūn asṛjata //
JB, 1, 160, 9.0 te 'smāt sṛṣṭā apākrāman //
JB, 1, 166, 2.0 prajāpatiḥ prajā asṛjata //
JB, 1, 166, 3.0 tā aprāṇā asṛjata //
JB, 1, 172, 21.0 prajāpatiḥ paśūn asṛjata //
JB, 1, 172, 22.0 te 'smāt sṛṣṭā apākrāman //
JB, 1, 187, 7.0 prajāpatiḥ prajā asṛjata //
JB, 1, 187, 8.0 tā asya sṛṣṭāḥ parābhavan //
JB, 1, 187, 10.0 sa dvitīyā asṛjata //
JB, 1, 187, 13.0 sa tṛtīyā asṛjata //
JB, 1, 187, 16.0 sa caturthīr asṛjata //
JB, 1, 187, 17.0 sa aikṣata kathaṃ nu ma imāḥ prajāḥ sṛṣṭā na parābhaveyur iti //
JB, 1, 210, 9.0 tāv abrūtām ati nau sṛjasveti //
JB, 1, 210, 14.0 tāv abrūtām ati nau sṛjasveti //
JB, 1, 283, 1.0 prajāpatir devān asṛjata //
JB, 1, 283, 3.0 te devāḥ prajāpatim upetyābruvan kasmā u no 'sṛṣṭhā mṛtyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitheti //
JB, 1, 294, 1.0 bṛhadrathantare vā asṛjyetām //
JB, 1, 294, 2.0 tad anu paśavo 'sṛjyanta //
JB, 1, 297, 1.0 bṛhadrathantare vā asṛjyetām //
JB, 1, 297, 2.0 tad anu paśavo 'sṛjyanta //
JB, 1, 298, 1.0 bṛhadrathantare vā asṛjyetām //
JB, 1, 298, 2.0 te samānanidhane asṛjyetām antarnidhane vā bahirnidhane vā //
JB, 1, 299, 1.0 prajāpatir yasmād yoneḥ prajā asṛjata so 'lelāyad eva //
JB, 1, 299, 4.0 sa devān abravīd asti vā idam antar itaḥ sṛjadhvam iti //
JB, 1, 299, 5.0 so 'gnir gāyatryā svārāṇy asṛjata //
JB, 1, 314, 22.0 tā asyemāḥ prajāḥ sṛṣṭā na samajānata //
JB, 1, 321, 6.0 prajāpatir yajñam asṛjata //
JB, 1, 333, 9.0 sāmāni hy asmāt sṛṣṭāni //
JB, 1, 333, 19.0 tad ye 'smād rasāt sṛṣṭā bhavanti tān asmin dadhāti //
JB, 1, 357, 4.0 tato yāḥ prajāḥ srakṣye tā etad eva pratiṣṭhāsyanti nāpratiṣṭhitāś carantīḥ pradaghiṣyanta iti //
JB, 1, 358, 1.0 sa vai khalu prajāpatir yajñaṃ sṛṣṭvordhva udakrāmat //
JB, 2, 251, 9.0 sahasraṃ vai yad asṛjata tasya tārpyam eva yonir āsīt //
Kauśikasūtra
KauśS, 4, 5, 17.0 dvāraṃ sṛjati //
KauśS, 8, 3, 21.2 upa vatsaṃ sṛjata vāśyate gaur vy asṛṣṭa sumanā hiṃkṛṇoti /
KauśS, 8, 3, 21.2 upa vatsaṃ sṛjata vāśyate gaur vy asṛṣṭa sumanā hiṃkṛṇoti /
KauśS, 8, 3, 21.6 atūrṇadattā prathamedam āgan vatsena gāṃ saṃ sṛja viśvarūpām iti //
KauśS, 11, 2, 44.0 mainam agne vi daha itiprabhṛty ava sṛjeti varjayitvā sahasranīthā ity ātaḥ //
KauśS, 11, 3, 28.1 ava sṛjety anumantrayate //
KauśS, 12, 1, 6.1 atha ha sṛjaty atisṛṣṭo dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
KauśS, 13, 15, 1.1 atha yatraitat sṛjantyor vā kṛtantyor vā nānā tantū saṃsṛjato manāyai tantuṃ prathamam ity etena sūktena juhuyāt //
KauśS, 13, 37, 2.1 ghoro vajro devasṛṣṭo na āgan yad vā gṛhān ghoram utājagāma /
Kauṣītakibrāhmaṇa
KauṣB, 5, 3, 1.0 vaiśvadevena vai prajāpatiḥ prajā asṛjata //
KauṣB, 5, 3, 2.0 tāḥ sṛṣṭā aprasūtā varuṇasya yavān jakṣuḥ //
KauṣB, 6, 4, 6.0 so 'gnim evāsmāllokād asṛjata //
KauṣB, 6, 4, 9.0 so 'gner evarco 'sṛjata //
KauṣB, 6, 9, 24.0 prajāpatir ha yajñaṃ sasṛje //
KauṣB, 6, 9, 25.0 so 'gnyādheyenaiva reto 'sṛjata //
KauṣB, 6, 9, 27.0 darśapūrṇamāsābhyām indram asṛjata //
KauṣB, 6, 9, 28.0 tebhya etad annapānaṃ sasṛje //
KauṣB, 12, 9, 14.0 prajāpatiḥ prajāḥ sṛṣṭvā riricāna ivāmanyata //
Kaṭhopaniṣad
KaṭhUp, 1, 21.2 anyaṃ varaṃ naciketo vṛṇīṣva mā moparotsīr ati mā sṛjainam //
Kātyāyanaśrautasūtra
KātyŚS, 21, 3, 32.0 apasalavisṛṣṭayā rajjvā paritatyāpeto yantv iti palāśaśākhayā vyudūhati //
Kāṭhakagṛhyasūtra
KāṭhGS, 72, 1.0 samupahate 'dbhute vā śāntyai śamīṃ śamukaṃ śāmyavākam aśvatthaplakṣanyagrodhodumbaraṃ dūrvāṃ ca prācīnaprasṛtāni ṣaḍ darbhapiñjūlāni sumanasaś cāpāmārgaṃ sarvabījāni sītāloṣṭaṃ gomayaṃ hiraṇyaṃ valmīkavapāṃ cādbhiḥ saṃsṛjati saṃ vaḥ sṛjāmīti dvābhyām //
Kāṭhakasaṃhitā
KS, 6, 1, 25.0 te etayāhutyobhe sahāsṛjyetām //
KS, 6, 2, 14.0 etābhyo vai saptabhya āhutibhyas sapteme grāmyāḥ paśavo 'sṛjyanta //
KS, 6, 4, 36.0 asmād vai gārhapatyād asau pūrvo 'gnir asṛjyata //
KS, 6, 7, 10.0 imām asṛjatāgniṃ rathaṃtaraṃ trivṛtaṃ gāyatrīm //
KS, 6, 7, 25.0 tapasā vai prajāpatiḥ prajā asṛjata //
KS, 7, 5, 22.0 prajāpatiḥ prajā asṛjata //
KS, 7, 5, 23.0 so 'gnim evāgre 'sṛjata //
KS, 7, 6, 10.0 saṃ mām āyuṣā varcasā sṛjeti //
KS, 7, 10, 45.0 tvaṣṭā vai bhūtvā prajāpatiḥ prajā asṛjata //
KS, 7, 10, 49.0 yadyad eva vācā vadati tattad bhavati tattat sṛjate //
KS, 8, 2, 56.0 agniṃ vai sṛṣṭaṃ prajāpatis taṃ śamyāgre samainddha //
KS, 8, 3, 27.0 etasmin vai loke prajāpatiḥ prajā asṛjata //
KS, 8, 4, 89.0 prāco vai devān prajāpatir asṛjatāpāco 'surān //
KS, 8, 11, 1.0 agniṃ vai sṛṣṭam agnihotram anvasṛjyata //
KS, 8, 11, 32.0 so 'gniṃ sṛṣṭvā tam ādhatta //
KS, 8, 12, 17.0 etasmāddhy eṣo 'dhi sṛjyate yas tam uddharati //
KS, 8, 12, 46.0 prāṇebhyo vai prajāpatiḥ prajā asṛjata //
KS, 9, 11, 7.0 tataḥ prajā asṛjata //
KS, 9, 11, 10.0 tena devān asṛjata //
KS, 9, 11, 13.0 tenāsurān asṛjata //
KS, 9, 11, 15.0 dakṣiṇaṃ hastam anu devān asṛjata //
KS, 9, 11, 20.0 satyena devān asṛjata te satyam abhavan //
KS, 9, 11, 22.0 ahnā devān asṛjata te śuklaṃ varṇam apuṣyan //
KS, 9, 11, 47.0 taṃ setuṃ kṛtvā tat paśavo 'sṛjyanta //
KS, 9, 14, 22.0 pañcahotrā vai devāḥ paśūn asṛjanta //
KS, 9, 14, 42.0 pañcahotrā paśūn asṛjanta //
KS, 9, 14, 43.0 bhrātṛvyam eva parāṇudya paśūn sṛjate //
KS, 9, 14, 57.0 pañcahotrā paśūn asṛjanta //
KS, 9, 14, 58.0 bhrātṛvyam eva parāṇudya paśūn sṛjate //
KS, 9, 15, 32.0 sarvam eva brahma sṛjate //
KS, 9, 16, 1.0 prajās sṛṣṭvā so 'kāmayata //
KS, 9, 16, 2.0 yajñaṃ sṛjeyeti //
KS, 9, 16, 5.0 tena yajñam asṛjata //
KS, 9, 16, 6.0 so 'smād yajñas sṛṣṭaḥ parāṅ ait //
KS, 9, 16, 10.0 yajñam eva sṛṣṭvālabhya pratanute //
KS, 9, 16, 12.0 yajñasya sṛṣṭasya dhṛtyai //
KS, 9, 16, 13.0 yajñaṃ sṛṣṭvā so 'kāmayata //
KS, 9, 16, 14.0 darśapūrṇamāsau sṛjeyeti //
KS, 9, 16, 17.0 tena darśapūrṇamāsā asṛjata //
KS, 9, 16, 18.0 tā asmād darśapūrṇamāsau sṛṣṭau parāñcā aitām //
KS, 9, 16, 22.0 darśapūrṇamāsā eva sṛṣṭvālabhya pratanute //
KS, 9, 16, 24.0 darśapūrṇamāsayos sṛṣṭayor dhṛtyai //
KS, 9, 16, 25.0 darśapūrṇamāsau sṛṣṭvā so 'kāmayata //
KS, 9, 16, 26.0 cāturmāsyāni sṛjeyeti //
KS, 9, 16, 29.0 tena cāturmāsyāny asṛjata //
KS, 9, 16, 30.0 tāny asmāc cāturmāsyāni sṛṣṭāni parāñcy āyan //
KS, 9, 16, 34.0 cāturmāsyāny eva sṛṣṭvālabhya pratanute //
KS, 9, 16, 36.0 cāturmāsyānāṃ sṛṣṭānāṃ dhṛtyai //
KS, 10, 11, 1.0 prajāpatiḥ paśūn asṛjata //
KS, 10, 11, 18.0 prajāpatiḥ paśūn sṛṣṭvā teṣāṃ pūṣaṇam adhipām akarot //
KS, 11, 6, 23.0 astv eva sa yas tasmād yoner abhūd yasmād yūyam asṛjyadhvam iti //
KS, 11, 10, 61.0 marutas sṛṣṭāṃ vṛṣṭiṃ nayanti //
KS, 11, 10, 75.0 sṛjā vṛṣṭiṃ divaḥ //
KS, 12, 3, 45.0 ato vā idaṃ sarvam asṛjyatarcas sāmāni stomā yajūṃṣi //
KS, 12, 4, 44.0 yajño yad asṛjyata tasyolbam anvaveṣṭata //
KS, 12, 5, 51.0 semāḥ prajā asṛjata //
KS, 12, 9, 1.1 svādvīṃ tvā svādunā tīvrāṃ tīvreṇa devīṃ devena śukrāṃ śukreṇāmṛtām amṛtena sṛjāmi /
KS, 12, 12, 20.0 paścād vā eṣā sṛṣṭā pratīcīnaśīrṣṇī //
KS, 12, 12, 37.0 tato brāhmaṇam asṛjata //
KS, 12, 12, 41.0 tato rājanyam asṛjata //
KS, 13, 2, 2.0 prajāpatiḥ prajā asṛjata //
KS, 13, 2, 21.0 prajāpatiḥ paśūn sṛṣṭvā varuṇaṃ varam abhyasṛjat //
KS, 13, 4, 48.0 sa etā asṛjatarṣabhaṃ ca vaśāṃ ca yamaṃ ca yamyaṃ ca //
KS, 13, 7, 81.0 tataḥ prajā asṛjata //
KS, 13, 7, 85.0 etena vai rūpeṇa prajāpatiḥ prajā asṛjata //
KS, 13, 7, 86.0 yenaiva rūpeṇa prajāpatiḥ prajā asṛjata tasmād eva rūpāt prajayā ca paśubhiś ca prajāyate //
KS, 14, 5, 33.0 sā vāk sṛṣṭā caturdhā vyabhavat //
KS, 19, 5, 1.0 apo devīr upa sṛja madhumatīr ity oṣadhīnāṃ pratiṣṭhityai //
KS, 19, 10, 49.0 agner vai sṛṣṭasya vikaṅkataṃ bhā ārchat //
KS, 19, 10, 79.0 agner vai sṛṣṭasya vikaṅkataṃ bhā ārchat //
KS, 20, 9, 12.0 saitā apasyā asṛjata //
KS, 20, 11, 59.0 prajāpatiḥ prajās sṛṣṭvā tāsām akāmayata mūrdhā syām iti //
KS, 20, 12, 28.0 etadetad vai devā etābhir asṛjanta //
KS, 21, 2, 39.0 prajāpatiḥ prajā asṛjata //
KS, 21, 2, 40.0 tās stomabhāgair evāsṛjata //
KS, 21, 4, 21.0 agnimukhān prajāpatiḥ paśūn asṛjata //
KS, 21, 7, 31.0 prajāpatiḥ prajā asṛjata //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 13, 6.11 punar nau vratapate vratinor vratāni yathāyathaṃ nau vratapate vratinor vratāni vi vratāni sṛjāvahai //
MS, 1, 5, 2, 1.2 saṃ mām āyuṣā varcasā sṛja /
MS, 1, 5, 8, 2.0 saṃ mām āyuṣā varcasā sṛjety ātmanā āśāste //
MS, 1, 5, 12, 13.0 rātrīṃ sṛjāmahā iti //
MS, 1, 5, 12, 15.0 te devā rātrim asṛjanta //
MS, 1, 5, 12, 19.0 sā vai rātriḥ sṛṣṭā paśūn abhisamamīlat //
MS, 1, 6, 3, 7.0 tato 'gnir asṛjyata //
MS, 1, 6, 3, 8.0 tam agniṃ sṛṣṭaṃ vīrudhāṃ tejo 'gacchat //
MS, 1, 6, 3, 18.0 agner vā iyaṃ sṛṣṭād abibhed ati mā dhakṣyatīti //
MS, 1, 6, 5, 50.0 agnir vai sṛṣṭa ulbam apalumpaṃ nāśaknot //
MS, 1, 6, 5, 55.0 agner vai sṛṣṭasya tejā udadīpyata //
MS, 1, 6, 5, 58.0 agnir vai sṛṣṭo bibibābhavann atiṣṭhad asamidhyamānaḥ //
MS, 1, 6, 6, 16.0 asṛṣṭo vā agnir āsīt //
MS, 1, 6, 6, 17.0 atha prajāpatiḥ prajā asṛjata //
MS, 1, 6, 6, 21.0 tato 'gnir asṛjyata //
MS, 1, 6, 6, 22.0 tam agniṃ sṛṣṭam adho vyadadhāt //
MS, 1, 6, 7, 27.0 agner vai sṛṣṭasya paśavo 'kṣyā avakśāya prāpatan //
MS, 1, 6, 7, 28.0 sa prajāpatir vāravantīyam asṛjata //
MS, 1, 6, 7, 30.0 etarhi khalu vā eṣa sṛjyate yarhy ādhīyate //
MS, 1, 6, 7, 31.0 tad yathaitasmāt sṛṣṭāt paśavaḥ prāpatann evam asmād āhitātpaśavaḥ prapatanti //
MS, 1, 6, 7, 34.0 vāravantīyaṃ vai sṛṣṭvā prajāpatir yaṃ kāmam akāmayata tam ārdhnot //
MS, 1, 6, 8, 1.0 agniṃ vai sṛṣṭaṃ prajāpatiḥ pavamānenāgrā upādhamat //
MS, 1, 6, 10, 12.0 agnir vai sṛṣṭaḥ prajāpater adhy udakrāmat //
MS, 1, 6, 10, 15.0 etarhi khalu vā eṣa sṛjyate yarhy ādhīyate //
MS, 1, 6, 11, 2.0 yathā vā etaṃ sṛjyamānaṃ paśavo 'nvasṛjyantaivam enam āhriyamāṇaṃ paśavo 'nvāyanti //
MS, 1, 6, 12, 75.0 prajāpatiḥ prajāḥ sṛṣṭvā riricāno 'manyata //
MS, 1, 8, 1, 1.0 prajāpatiḥ prajā asṛjata //
MS, 1, 8, 1, 2.0 sa vā agnim evāgre mūrdhato 'sṛjata //
MS, 1, 8, 1, 3.0 sa yato 'gnim asṛjata tat paryamārṭ //
MS, 1, 8, 1, 9.0 so 'smāt sṛṣṭaḥ parāṅ aid bhāgadheyam icchamānaḥ //
MS, 1, 8, 1, 29.0 so 'smāt sṛṣṭaḥ parāṅ aid bhāgadheyam icchamānaḥ //
MS, 1, 8, 1, 42.0 tasyā āhutyāḥ puruṣo 'sṛjyata //
MS, 1, 8, 1, 44.0 tato 'śvo 'sṛjyata //
MS, 1, 8, 1, 46.0 anantarhito hi puruṣād asṛjyata //
MS, 1, 8, 1, 48.0 tato gaur asṛjyata //
MS, 1, 8, 1, 50.0 tato 'vir asṛjyata //
MS, 1, 8, 1, 52.0 tato 'jāsṛjyata //
MS, 1, 8, 1, 54.0 tato yavo 'sṛjyata //
MS, 1, 8, 1, 56.0 tato vrīhir asṛjyata //
MS, 1, 8, 1, 57.0 ete sapta grāmyāḥ paśavo 'sṛjyanta //
MS, 1, 8, 2, 2.0 tato vasanto 'sṛjyata //
MS, 1, 8, 2, 4.0 tato grīṣmo 'sṛjyata //
MS, 1, 8, 2, 6.0 tato varṣā asṛjyanta //
MS, 1, 8, 2, 8.0 tataḥ śarad asṛjyata //
MS, 1, 8, 2, 10.0 tato hemanto 'sṛjyata //
MS, 1, 8, 2, 12.0 atha śiśiram asṛjyata //
MS, 1, 8, 2, 15.0 ahutād asṛjyata //
MS, 1, 8, 2, 16.0 tad āhur brahmavādina ṛtavaḥ pūrve 'sṛjyantā3 paśavā3 iti //
MS, 1, 8, 2, 18.0 ubhaye hy ete sahāsṛjyanta //
MS, 1, 8, 4, 1.0 prajāpatiḥ prajā asṛjata //
MS, 1, 8, 4, 2.0 tā vai tapasaivāsṛjata //
MS, 1, 8, 4, 6.0 ubhayata eva prajāḥ sṛjata itaś cāmutaś ca //
MS, 1, 8, 4, 44.0 aparasmād vai pūrvaṃ sṛṣṭaṃ tam etāvaty aramayan //
MS, 1, 9, 3, 2.0 so 'kāmayata yajño bhūtvā prajāḥ sṛjeyeti //
MS, 1, 9, 3, 7.0 taiḥ prajā asṛjata //
MS, 1, 9, 3, 9.0 tena devān asṛjata //
MS, 1, 9, 3, 13.0 tenāsurān asṛjata //
MS, 1, 9, 3, 16.0 divā devān asṛjata naktam asurān //
MS, 1, 9, 3, 18.0 satyena devān asṛjatānṛtenāsurān //
MS, 1, 9, 3, 20.0 dakṣiṇena hastena devān asṛjata savyenāsurān //
MS, 1, 9, 4, 17.0 tena paśūn asṛjanta //
MS, 1, 9, 5, 49.0 daśahotrā vai devā agnihotram asṛjanta //
MS, 1, 9, 5, 50.0 prajātam enat sṛṣṭam ālabdha //
MS, 1, 9, 5, 52.0 caturhotrā vai devā darśapūrṇamāsā asṛjanta //
MS, 1, 9, 5, 53.0 prajātā enau sṛṣṭā ālabdha //
MS, 1, 9, 5, 55.0 pañcahotrā vai devāś cāturmāsyāny asṛjanta //
MS, 1, 9, 5, 56.0 prajātāny enāni sṛṣṭāny ālabdha //
MS, 1, 9, 5, 58.0 saptahotrā vai devāḥ saumyam adhvaram asṛjanta //
MS, 1, 9, 5, 59.0 prajātam enaṃ sṛṣṭam ālabdha //
MS, 1, 9, 5, 69.0 pañcahotrā vai devāḥ paśūn asṛjanta //
MS, 1, 9, 5, 71.0 paśūn eva sṛjate //
MS, 1, 9, 6, 29.0 pañcahotrā vai devāḥ paśūn asṛjanta //
MS, 1, 9, 6, 30.0 paśūn eva sṛjate //
MS, 1, 10, 5, 2.0 sa prajāpatir akāmayata prāsurān nudeya prajāḥ sṛjeyeti //
MS, 1, 10, 5, 5.0 cāturmāsyaiḥ prajā asṛjata //
MS, 1, 10, 5, 8.0 agniṣṭomād vaiśvadevaṃ yajñakratuṃ nirmāya prajāpatiḥ prajā asṛjata //
MS, 1, 10, 5, 11.0 sṛṣṭā vā anyāḥ prajā āsann asṛṣṭā anyāḥ //
MS, 1, 10, 5, 11.0 sṛṣṭā vā anyāḥ prajā āsann asṛṣṭā anyāḥ //
MS, 1, 10, 5, 12.0 atha prajāpatir akāmayata prajāḥ sṛjeyeti //
MS, 1, 10, 5, 17.0 taiḥ prajā asṛjata //
MS, 1, 10, 5, 32.0 sarasvaty eva sṛṣṭāsu vācam adadhāt //
MS, 1, 10, 5, 37.0 madhyataḥ prajāpatināsṛjyanta //
MS, 1, 10, 5, 39.0 tan madhyata evaitat prajāpatinā sṛjyante //
MS, 1, 10, 6, 7.0 prajāpatiḥ prajā asṛjata //
MS, 1, 10, 6, 8.0 tā vaiśvadevenaivāsṛjata //
MS, 1, 10, 6, 16.0 tato 'ṃhogṛhītā asṛjyanta //
MS, 1, 10, 7, 1.0 tā vaiśvadevena sṛṣṭā viṣūcīr vyudāyan //
MS, 1, 10, 7, 3.0 yad dyāvāpṛthivīyaḥ prajānāṃ sṛṣṭānāṃ parigṛhītyai //
MS, 1, 10, 8, 15.0 virājo vai yoneḥ prajāpatiḥ prajā asṛjata //
MS, 1, 10, 9, 41.0 atho ūrdhvajñur hi prajāpatiḥ prajā asṛjata //
MS, 1, 10, 10, 1.0 tā vaiśvadevena sṛṣṭās tasmiṃs taruṇimani varuṇo 'gṛhṇāt //
MS, 1, 10, 10, 6.0 vaiśvadevena vai prajāpatiḥ prajā asṛjata //
MS, 1, 10, 10, 8.0 tato 'ṃhogṛhītā asṛjyanta //
MS, 1, 10, 14, 1.0 prajāḥ sṛṣṭvāṃho 'vayajya so 'kāmayata vṛtraṃ hanyām iti //
MS, 1, 10, 17, 1.0 prajāḥ sṛṣṭvāṃho 'vayajya vṛtraṃ hatvā te devā amṛtatvam evākāmayanta //
MS, 1, 11, 5, 31.0 sā vai vāk sṛṣṭā caturdhā vyabhavat //
MS, 2, 2, 4, 2.0 prajāpatiḥ paśūn asṛjata //
MS, 2, 2, 4, 3.0 te 'smāt sṛṣṭāḥ parāñca āyan //
MS, 2, 2, 4, 14.0 prajāpatiḥ paśūn asṛjata //
MS, 2, 2, 4, 15.0 te 'smāt sṛṣṭāḥ parāñca āyan //
MS, 2, 3, 8, 1.2 devīṃ devenāmṛtām amṛtena sṛjāmi saṃ somena //
MS, 2, 3, 8, 26.2 madhavyau stokā apa tau rarādha saṃ nas tābhyāṃ sṛjatu viśvakarmā //
MS, 2, 4, 2, 23.0 paścād vā eṣā sṛṣṭā pratīcīnaśīrṣṇī //
MS, 2, 4, 2, 33.0 tato brāhmaṇam asṛjata //
MS, 2, 4, 2, 36.0 tato rājanyam asṛjata //
MS, 2, 4, 7, 5.2 pra parjanyaḥ sṛjatāṃ rodasī anu dhanvanā yantu vṛṣṭayaḥ //
MS, 2, 4, 7, 7.1 sṛjā vṛṣṭiṃ divaḥ /
MS, 2, 4, 8, 38.0 sṛjā vṛṣṭiṃ diva ādbhiḥ samudraṃ pṛṇeti //
MS, 2, 5, 5, 48.0 prajāpatiḥ paśūn asṛjata //
MS, 2, 5, 5, 49.0 sa vā etam evāgre napuṃsakam asṛjata //
MS, 2, 5, 5, 51.0 atho āhur etam evāgre sṛṣṭaṃ tvaṣṭre ca patnībhyaś ca napuṃsakam ālabhata //
MS, 2, 5, 5, 52.0 tena prajā asṛjateti //
MS, 2, 5, 6, 1.0 prajāpatiḥ prajā asṛjata //
MS, 2, 5, 6, 2.0 tā enaṃ sṛṣṭā atyamanyanta //
MS, 2, 5, 11, 28.0 agnir vai sṛṣṭo na vyarocata //
MS, 2, 7, 3, 10.2 vi dhūmam agne aruṣaṃ medhya sṛja praśasta darśatam //
MS, 2, 8, 6, 5.0 brahmāsṛjyata //
MS, 2, 8, 6, 8.0 bhūtāny asṛjyanta //
MS, 2, 8, 6, 11.0 saptaṛṣayo 'sṛjyanta //
MS, 2, 8, 6, 14.0 pitaro 'sṛjyanta //
MS, 2, 8, 6, 17.0 ārtavā asṛjyanta //
MS, 2, 8, 6, 20.0 māsā asṛjyanta //
MS, 2, 8, 6, 23.0 kṣatram asṛjyata //
MS, 2, 8, 6, 26.0 grāmyāḥ paśavo 'sṛjyanta //
MS, 2, 8, 6, 29.0 śūdrāryā asṛjyetām //
MS, 2, 8, 6, 32.0 ekaśapham asṛjyata //
MS, 2, 8, 6, 35.0 kṣudrāḥ paśavo 'sṛjyanta //
MS, 2, 8, 6, 38.0 āraṇyāḥ paśavo 'sṛjyanta //
MS, 2, 8, 6, 41.0 vanaspatayo 'sṛjyanta //
MS, 2, 8, 6, 48.0 prajā asṛjyanta //
MS, 2, 10, 4, 1.2 sam enaṃ varcasā sṛja prajayā ca bahuṃ kṛdhi //
MS, 2, 12, 1, 5.1 saṃ mā sṛjāmi payasā pṛthivyāḥ saṃ mā sṛjāmy adbhir oṣadhībhiḥ /
MS, 2, 12, 1, 5.1 saṃ mā sṛjāmi payasā pṛthivyāḥ saṃ mā sṛjāmy adbhir oṣadhībhiḥ /
MS, 3, 2, 10, 35.0 etābhir vai prajāpatir yadyad akāmayata tattad asṛjata //
MS, 3, 2, 10, 36.0 yadyad evaitābhir yajamānaḥ kāmayate tattat sṛjate //
MS, 3, 9, 6, 2.0 prajāpatiḥ prajāḥ sṛṣṭvā riricāno 'manyata //
MS, 3, 10, 3, 35.0 pañcaviṃśena vai stomena manuḥ prajā asṛjata //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 7.1 yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyām oṣadhayaḥ sambhavanti /
Mānavagṛhyasūtra
MānGS, 2, 16, 3.4 mā no agne vi sṛjo aghāyāviṣyave ripave ducchunāyai /
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 1.0 aindraṃ saho 'sarji tasya ta indavindrapītasyendriyāvato 'nuṣṭupchandaso harivataḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 6, 1, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa etam agniṣṭomam apaśyat tam āharat tenemāḥ prajā asṛjata //
PB, 6, 1, 2.0 ekādaśena ca vai satā stotreṇāgniṣṭomasyāsṛjataikādaśena ca māsā saṃvvatsarasya tā dvādaśena ca stotreṇāgniṣṭomasya paryagṛhṇād dvādaśena ca māsā saṃvvatsarasya //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 1, 8.0 sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭupchando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ //
PB, 6, 1, 8.0 sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭupchando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ //
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 6, 3, 9.0 prajāpatiḥ prajā asṛjata tā asmai śraiṣṭhyāya nātiṣṭhanta sa etam agniṣṭomam apaśyat tam āharat tato 'smai prajāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 6, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti so 'śocat tasya śocata ādityo mūrdhno 'sṛjyata so 'sya mūrdhānam udahan sa droṇakalaśo 'bhavat tasmin devāḥ śukram agṛhṇata tāṃ vai sa āyuṣārtim atyajīvat //
PB, 6, 7, 19.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā aśanāyanto 'pākrāmaṃs tebhyaḥ prastaram annaṃ prāyacchat enam upāvartanta tasmād adhvaryuṇā prastara īṣad iva vidhūyo vidhūtam iva hi tṛṇaṃ paśava upāvartante //
PB, 6, 7, 19.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā aśanāyanto 'pākrāmaṃs tebhyaḥ prastaram annaṃ prāyacchat enam upāvartanta tasmād adhvaryuṇā prastara īṣad iva vidhūyo vidhūtam iva hi tṛṇaṃ paśava upāvartante //
PB, 6, 9, 13.0 ete asṛgram indava iti bahubhyaḥ pratipadaṃ kuryāt //
PB, 6, 9, 15.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitra iti grahān āśava iti stotraṃ viśvānīti śastram abhi saubhagety anyāḥ prajāḥ //
PB, 6, 9, 15.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitra iti grahān āśava iti stotraṃ viśvānīti śastram abhi saubhagety anyāḥ prajāḥ //
PB, 6, 9, 18.0 yad asṛgram iti tasmān manuṣyāḥ śvaḥ śvaḥ sṛjyante //
PB, 6, 9, 18.0 yad asṛgram iti tasmān manuṣyāḥ śvaḥ śvaḥ sṛjyante //
PB, 6, 9, 21.0 yāṃ tāḥ prajāḥ sṛṣṭā ṛddhim ārdhnuvaṃs tām ṛdhnuvanti yeṣām evaṃ vidvān etāṃ pratipadaṃ karoti //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 7, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa śocann amahīyamāno 'tiṣṭhat sa etad āmahīyavam apaśyat tenemāḥ prajā asṛjata tāḥ sṛṣṭā amahīyanta yad amahīyanta tasmād āmahīyavam //
PB, 7, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa śocann amahīyamāno 'tiṣṭhat sa etad āmahīyavam apaśyat tenemāḥ prajā asṛjata tāḥ sṛṣṭā amahīyanta yad amahīyanta tasmād āmahīyavam //
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 7, 6, 10.0 bṛhad eva pūrvaṃ samabhavad rathantaraṃ tu pūrvaṃ sṛṣṭyāsṛjata tasmāt pūrvaṃ yogam ānaśe //
PB, 7, 7, 17.0 pṛṣṭhāni vā asṛjyanta tair devāḥ svargaṃ lokam āyaṃs teṣāṃ rathantaraṃ mahimnā nāśaknod utpatat //
PB, 7, 8, 8.0 prajāpatir vā etāṃ gāyatrīṃ yonim apaśyat sa ādīdhītāsmād yoneḥ pṛṣṭhāni sṛjā iti //
PB, 7, 8, 9.0 sa rathantaram asṛjata tad rathasya ghoṣo 'nvasṛjyata //
PB, 7, 8, 10.0 sa bṛhad asṛjata tat stanayitnor ghoṣo 'nvasṛjyata sa vairūpam asṛjata tad vātasya ghoṣo 'nvasṛjyata //
PB, 7, 8, 10.0 sa bṛhad asṛjata tat stanayitnor ghoṣo 'nvasṛjyata sa vairūpam asṛjata tad vātasya ghoṣo 'nvasṛjyata //
PB, 7, 8, 11.0 sa vairājam asṛjata tad agner ghoṣo 'nvasṛjyata //
PB, 7, 8, 12.0 sa śakvarīr asṛjata tad apāṃ ghoṣo 'nvasṛjyata //
PB, 7, 8, 13.0 sa revatīr asṛjata tad gavāṃ ghoṣo 'nvasṛjyata //
PB, 7, 8, 14.0 etair vā etāni saha ghoṣair asṛjyanta //
PB, 7, 9, 2.0 etasmād vā etāni yoner asṛjyanta //
PB, 7, 9, 5.0 ayaṃ vai loko madhyamo vāmadevyam etasmād vā imau lokau viṣvañcāv asṛjyetāṃ bṛhac ca rathantaraṃ ca //
PB, 7, 10, 13.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnābhivyāharat te 'smā atiṣṭhanta te śetyā abhavan yacchetyā abhavaṃs tasmācchyaitaṃ paśavo vai śyaitam //
PB, 7, 10, 13.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnābhivyāharat te 'smā atiṣṭhanta te śetyā abhavan yacchetyā abhavaṃs tasmācchyaitaṃ paśavo vai śyaitam //
PB, 7, 10, 15.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā aśocaṃs tāḥ śyaitena huṃmā ity abhyajighrat tato vai tāḥ samaidhanta samedhante tāṃ samāṃ prajā yatraivaṃ vidvāñchyaitenodgāyati //
PB, 7, 10, 15.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā aśocaṃs tāḥ śyaitena huṃmā ity abhyajighrat tato vai tāḥ samaidhanta samedhante tāṃ samāṃ prajā yatraivaṃ vidvāñchyaitenodgāyati //
PB, 8, 1, 5.0 sa ātmānam eva punar upādhāvat tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyaṃ na tvad anyo maghavann asti ca marḍitendra bravīmi te vaca iti sa etena ca pragāthenaitena sāmnā sahasraṃ paśūn asṛjata tān ebhyaḥ prāyacchat te pratyatiṣṭhan //
PB, 8, 5, 6.0 tāsu saphaṃ vipham iva vai tṛtīyasavanaṃ tṛtīyasavanasya saphatvāyāthaitat pauṣkalam etena vai prajāpatiḥ puṣkalān paśūn asṛjata teṣu rūpam adadhād yad etat sāma bhavati paśuṣv eva rūpaṃ dadhāti //
PB, 8, 5, 9.0 śyāvāśvam ārvanānasaṃ sattram āsīnaṃ dhanvodavahan sa etat sāmāpaśyat tena vṛṣṭim asṛjata tato vai sa pratyatiṣṭhat tato gātum avindata gātuvid vā etat sāma //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 6, 3.0 yonir vai yajñāyajñīyam etasmād vai yoneḥ prajāpatir yajñam asṛjata tasmād yajñāyajñīyam //
PB, 8, 8, 14.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā āśanāyaṃs tābhyaḥ saubhareṇorg ity annaṃ prāyacchat tato vai tāḥ samaidhanta //
PB, 8, 8, 14.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā āśanāyaṃs tābhyaḥ saubhareṇorg ity annaṃ prāyacchat tato vai tāḥ samaidhanta //
PB, 8, 9, 4.0 harivarṇo vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 8, 9, 6.0 pṛṣṭhāni vā asṛjyanta teṣāṃ yat tejo raso 'tyaricyata tad devāḥ samabharaṃs tad udvaṃśīyam abhavat //
PB, 9, 1, 35.0 prajāpatir vā etat sahasram asṛjata tad devebhyaḥ prāyacchat tasmin na samarādhayaṃs te sūryaṃ kāṣṭhāṃ kṛtvājim adhāvan //
PB, 9, 6, 7.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etacchrāyantīyam apaśyat tenātmānaṃ samaśrīṇāt prajayā paśubhir indriyeṇa //
PB, 10, 2, 1.0 prajāpatiḥ prajā asṛjata so 'tāmyat tasmai vāgjyotir udagṛhṇāt so 'bravīt ko me 'yaṃ jyotir udagṛhṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā chandasāṃ jyotiḥ kṛtvā yajāntā iti //
PB, 10, 2, 4.0 anuṣṭup ca vai saptadaśaś ca samabhavatāṃ sānuṣṭup caturuttarāṇi chandāṃsy asṛjata ṣaḍuttarān stomān saptadaśas tāv etān madhyataḥ prājanayatām //
PB, 10, 3, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa ātmann ṛtvam apaśyat tata ṛtvijo 'sṛjata yad ṛtvād asṛjata tad ṛtvijām ṛtviktvaṃ tair etaṃ dvādaśāham upāsīdat so 'rādhnot //
PB, 10, 3, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa ātmann ṛtvam apaśyat tata ṛtvijo 'sṛjata yad ṛtvād asṛjata tad ṛtvijām ṛtviktvaṃ tair etaṃ dvādaśāham upāsīdat so 'rādhnot //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 11, 3, 5.0 aśvo vai bhūtvā prajāpatiḥ prajā asṛjata sa prājāyata bahur abhavat prajāyate bahur bhavaty āśvena tuṣṭuvānaḥ //
PB, 12, 1, 3.0 ete asṛgram indava ity anurūpo bhavati //
PB, 12, 1, 4.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tad eva tad abhivadati //
PB, 12, 1, 4.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tad eva tad abhivadati //
PB, 13, 1, 8.0 pra te sargā asṛkṣateti sṛṣṭānīva hyetarhyahāni //
PB, 13, 1, 8.0 pra te sargā asṛkṣateti sṛṣṭānīva hyetarhyahāni //
PB, 13, 3, 22.0 agniḥ sṛṣṭo nodadīpyata taṃ prajāpatir etena sāmnopādhamat sa udadīpyata dīptiś ca vā etat sāma brahmavarcasaṃ ca dīptiṃ caivaitena brahmavarcasaṃ cāvarunddhe //
PB, 13, 7, 5.0 asṛkṣata pra vājina ity anurūpo bhavati //
PB, 13, 7, 6.0 sṛṣṭānīva hy etarhy ahāni //
PB, 13, 11, 14.0 karṇaśravā vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 14, 5, 13.0 prajāpatiḥ prajā asṛjata tā asmāt sṛṣṭā abalā ivācchadayaṃs tāsv etena sāmnā dakṣāyety ojo vīryam adadhād yad etat sāma bhavaty oja eva vīryam ātman dhatte //
PB, 14, 5, 13.0 prajāpatiḥ prajā asṛjata tā asmāt sṛṣṭā abalā ivācchadayaṃs tāsv etena sāmnā dakṣāyety ojo vīryam adadhād yad etat sāma bhavaty oja eva vīryam ātman dhatte //
PB, 15, 3, 1.0 pavamānasya jighnato hareś candrā asṛkṣateti harivatyo gāyatryo bhavanti chandomānām ayātayāmatāyai //
PB, 15, 3, 2.0 pavamānasya jighnata iti vai bṛhato rūpaṃ hareś candrā asṛkṣateti jagatyā ubhayoḥ saharūpam upaiti sāmnaś ca chandasaś ca //
PB, 15, 5, 14.0 dāvasur vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjat yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 15, 5, 35.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnā śrūdhiyā ehiyety anvahvayat ta enam upāvartanta yad etat sāma bhavati paśūnām upāvṛttyai //
PB, 15, 5, 35.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnā śrūdhiyā ehiyety anvahvayat ta enam upāvartanta yad etat sāma bhavati paśūnām upāvṛttyai //
PB, 15, 8, 2.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdha iva vā eṣa riricāno yo daśabhir aharbhis tuṣṭuvāno yad etāny āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 24.2 ceccecchunaka sṛja namaste astu sīsaro lapetāpahvara tat satyam /
PārGS, 1, 16, 24.4 ceccecchunaka sṛja namaste astu sīsaro lapetāpahvara tatsatyam /
PārGS, 1, 16, 24.5 yat te saramā mātā sīsaraḥ pitā śyāmaśabalau bhrātarau ceccecchunaka sṛja namaste astu sīsaro lapetāpahvareti //
PārGS, 3, 15, 17.2 śivā nas tāḥ santu yāstvaṃ sṛjasi vṛtrahanniti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 7.1 sa vā idaṃ viśvaṃ bhūtam asṛjata /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 2.3 prajāpatī rohiṇyām agnim asṛjata /
TB, 1, 1, 3, 5.3 prajāpatiḥ prajā asṛjata /
TB, 1, 1, 3, 11.8 prajāpatir agnim asṛjata /
TB, 1, 1, 3, 12.4 agneḥ sṛṣṭasya yataḥ /
TB, 1, 1, 4, 3.8 etasmin vai loke prajāpatiḥ prajā asṛjata /
TB, 1, 1, 4, 3.9 prajā eva tad yajamānaḥ sṛjate /
TB, 1, 1, 5, 2.2 prajā eva tad yajamānaḥ sṛjate /
TB, 1, 1, 5, 4.1 prajāpatiḥ prajā asṛjata /
TB, 1, 1, 5, 4.2 tā asmāt sṛṣṭāḥ parācīr āyan /
TB, 1, 1, 5, 7.9 prajāpatir agnim asṛjata /
TB, 1, 1, 8, 2.10 prajāpatir agnim asṛjata //
TB, 1, 1, 10, 1.1 prajāpatiḥ prajā asṛjata /
TB, 1, 1, 10, 1.6 tad asmāt sahasordhvam asṛjyata /
TB, 1, 2, 1, 3.3 prajāpatisṛṣṭānāṃ prajānām /
TB, 1, 2, 1, 6.8 yayā te sṛṣṭasyāgneḥ /
TB, 1, 2, 1, 7.2 yat te sṛṣṭasya yataḥ /
TB, 1, 2, 1, 17.4 saṃ vaḥ sṛjāmi hṛdayāni /
TB, 1, 2, 1, 27.10 virāṭ sṛṣṭā prajāpateḥ /
TB, 1, 2, 6, 1.1 prajāpatiḥ prajāḥ sṛṣṭvā vṛtto 'śayat /
TB, 2, 1, 1, 1.5 te divo vṛṣṭim asṛjanta /
TB, 2, 1, 2, 1.1 prajāpatir agnim asṛjata /
TB, 2, 1, 2, 1.2 taṃ prajā anv asṛjyanta /
TB, 2, 1, 2, 4.2 tasyā āhutyai puruṣam asṛjata /
TB, 2, 1, 2, 4.4 so 'śvam asṛjata /
TB, 2, 1, 2, 4.6 sa gām asṛjata /
TB, 2, 1, 2, 4.8 so 'vim asṛjata /
TB, 2, 1, 2, 4.10 so 'jām asṛjata //
TB, 2, 1, 6, 4.8 prajāpatir devatāḥ sṛjamānaḥ /
TB, 2, 1, 6, 4.9 agnim eva devatānāṃ prathamam asṛjata /
TB, 2, 2, 1, 1.1 prajāpatir akāmayata prajāḥ sṛjeyeti /
TB, 2, 2, 1, 1.4 tato vai sa prajā asṛjata /
TB, 2, 2, 1, 1.5 tā asmāt sṛṣṭā apākrāman /
TB, 2, 2, 1, 2.8 nyūnāddhi prajāpatiḥ prajā asṛjata /
TB, 2, 2, 1, 3.2 etasmād vai yoneḥ prajāpatiḥ prajā asṛjata /
TB, 2, 2, 1, 3.3 yasmād eva yoneḥ prajāpatiḥ prajā asṛjata /
TB, 2, 2, 1, 3.9 prajānāṃ sṛṣṭānāṃ dhṛtyai /
TB, 2, 2, 1, 6.8 sāmidhenīr eva sṛṣṭvārabhya pratanute /
TB, 2, 2, 2, 1.1 prajāpatir akāmayata darśapūrṇamāsau sṛjeyeti /
TB, 2, 2, 2, 1.4 tato vai sa darśapūrṇamāsāv asṛjata /
TB, 2, 2, 2, 1.5 tāv asmāt sṛṣṭāv apākrāmatām /
TB, 2, 2, 2, 1.10 darśapūrṇamāsāv eva sṛṣṭvārabhya pratanute //
TB, 2, 2, 2, 2.2 darśapūrṇamāsayoḥ sṛṣṭayor dhṛtyai /
TB, 2, 2, 2, 2.3 so 'kāmayata cāturmāsyāni sṛjeyeti /
TB, 2, 2, 2, 2.6 tato vai sa cāturmāsyāny asṛjata /
TB, 2, 2, 2, 2.7 tāny asmāt sṛṣṭāny apākrāman /
TB, 2, 2, 2, 3.2 cāturmāsyāny eva sṛṣṭvārabhya pratanute /
TB, 2, 2, 2, 3.4 cāturmāsyānāṃ sṛṣṭānāṃ dhṛtyai /
TB, 2, 2, 2, 3.5 so 'kāmayata paśubandhaṃ sṛjeyeti /
TB, 2, 2, 2, 3.8 tato vai sa paśubandham asṛjata /
TB, 2, 2, 2, 3.9 so 'smāt sṛṣṭo 'pākrāmat /
TB, 2, 2, 2, 4.4 paśubandham eva sṛṣṭvārabhya pratanute /
TB, 2, 2, 2, 4.6 paśubandhasya sṛṣṭasya dhṛtyai /
TB, 2, 2, 2, 4.7 so 'kāmayata saumyam adhvaraṃ sṛjeyeti /
TB, 2, 2, 2, 4.10 tato vai sa saumyam adhvaram asṛjata //
TB, 2, 2, 2, 5.1 so 'smāt sṛṣṭo 'pākrāmat /
TB, 2, 2, 2, 5.6 saumyam evādhvaraṃ sṛṣṭvārabhya pratanute /
TB, 2, 2, 2, 5.8 saumyasyādhvarasya sṛṣṭasya dhṛtyai /
TB, 2, 2, 3, 1.3 sa trivṛtaṃ stomam asṛjata /
TB, 2, 2, 3, 3.4 prajāpatir devāsurān asṛjata /
TB, 2, 2, 3, 3.5 sa indram api nāsṛjata /
TB, 2, 2, 3, 3.9 yathāhaṃ yuṣmāṃs tapasāsṛkṣi /
TB, 2, 2, 4, 1.9 sa caturhotāram asṛjata /
TB, 2, 2, 4, 2.1 asṛkṣi vā imam iti /
TB, 2, 2, 4, 2.6 sa bhūmim asṛjata /
TB, 2, 2, 4, 3.1 so 'ntarikṣam asṛjata /
TB, 2, 2, 4, 3.6 sa divam asṛjata /
TB, 2, 2, 4, 4.2 sa pañcahotāram asṛjata /
TB, 2, 2, 4, 4.9 so 'surān asṛjata /
TB, 2, 2, 4, 5.6 sa devān asṛjata /
TB, 2, 2, 4, 6.6 sa saptahotāram asṛjata /
TB, 2, 2, 7, 1.1 prajāpatiḥ prajā asṛjata /
TB, 2, 2, 7, 1.2 tāḥ sṛṣṭāḥ samaśliṣyan /
TB, 2, 2, 7, 2.2 prajāpatir devāsurān asṛjata /
TB, 2, 2, 7, 2.3 sa indram api nāsṛjata /
TB, 2, 2, 7, 2.7 tam asṛjata /
TB, 2, 2, 9, 5.10 sa jaghanād asurān asṛjata //
TB, 2, 2, 9, 6.8 sa prajananād eva prajā asṛjata /
TB, 2, 2, 9, 6.10 prajananāddhy enā asṛjata //
TB, 2, 2, 9, 7.7 sa upapakṣābhyām evartūn asṛjata /
TB, 2, 2, 9, 8.6 sa mukhād devān asṛjata /
TB, 2, 2, 9, 10.1 asato 'dhi mano 'sṛjyata /
TB, 2, 2, 9, 10.2 manaḥ prajāpatim asṛjata /
TB, 2, 2, 9, 10.3 prajāpatiḥ prajā asṛjata /
TB, 2, 2, 10, 1.1 prajāpatir indram asṛjatānujāvaraṃ devānām /
TB, 2, 3, 2, 3.2 ṣaḍḍhotā vai bhūtvā prajāpatir idaṃ sarvam asṛjata /
TB, 2, 3, 2, 3.3 sa mano 'sṛjata /
TB, 2, 3, 2, 3.4 manaso 'dhi gāyatrīm asṛjata /
TB, 2, 3, 2, 3.7 gāyatriyā adhi chandāṃsy asṛjata /
TB, 2, 3, 2, 4.1 sāmno 'dhi yajūṃṣy asṛjata /
TB, 2, 3, 2, 4.5 viṣṇor adhy oṣadhīr asṛjata /
TB, 2, 3, 2, 4.9 somād adhi paśūn asṛjata /
TB, 2, 3, 5, 1.4 kena prajā asṛjanteti /
TB, 2, 3, 5, 1.6 tena prajā asṛjanta /
TB, 2, 3, 5, 1.9 kenauṣadhīr asṛjanteti /
TB, 2, 3, 5, 2.1 tenauṣadhīr asṛjanta /
TB, 2, 3, 6, 1.1 prajāpatiḥ prajāḥ sṛṣṭvā vyasraṃsata /
TB, 2, 3, 7, 1.1 prajāpatiḥ puruṣam asṛjata /
TB, 2, 3, 8, 2.1 tenāsunāsurān asṛjata /
TB, 2, 3, 8, 2.6 so 'surān sṛṣṭvā pitevāmanyata /
TB, 2, 3, 8, 2.7 tad anu pitṝn asṛjata /
TB, 2, 3, 8, 3.2 sa pitṝnt sṛṣṭvāmanasyat /
TB, 2, 3, 8, 3.3 tad anu manuṣyān asṛjata /
TB, 2, 3, 8, 3.8 tasmai manuṣyānt sasṛjānāya /
TB, 2, 3, 8, 3.10 tad anu devān asṛjata /
TB, 2, 3, 10, 1.1 prajāpatiḥ somaṃ rājānam asṛjata /
TB, 2, 3, 11, 1.1 brahmātmanvad asṛjata /
TB, 3, 1, 4, 2.1 prajāpatiḥ prajā asṛjata /
TB, 3, 1, 4, 2.2 tā asmāt sṛṣṭāḥ parācīr āyan /
Taittirīyasaṃhitā
TS, 1, 1, 8, 1.3 saṃ revatīr jagatībhir madhumatīr madhumatībhiḥ sṛjyadhvam /
TS, 1, 5, 2, 15.1 saṃ vā etasya gṛhe vāk sṛjyate yo 'gnim udvāsayate //
TS, 1, 5, 5, 24.1 sam mām āyuṣā varcasā prajayā sṛja //
TS, 1, 5, 9, 38.1 saṃ hi naktaṃ vratāni sṛjyante //
TS, 1, 5, 9, 51.1 prajāpatiḥ paśūn asṛjata //
TS, 1, 5, 9, 52.1 te sṛṣṭā ahorātre prāviśan //
TS, 1, 6, 9, 1.0 prajāpatir yajñān asṛjatāgnihotraṃ cāgniṣṭomaṃ ca paurṇamāsīṃ cokthyaṃ cāmāvāsyāṃ cātirātraṃ ca //
TS, 1, 7, 4, 3.1 barhiṣā vai prajāpatiḥ prajā asṛjata //
TS, 1, 7, 4, 4.1 tenaiva prajāḥ sṛjate //
TS, 1, 7, 4, 7.1 narāśaṃsena vai prajāpatiḥ paśūn asṛjata //
TS, 1, 7, 4, 8.1 tenaiva paśūnt sṛjate //
TS, 1, 8, 21, 1.1 svādvīṃ tvā svādunā tīvrāṃ tīvreṇāmṛtām amṛtena sṛjāmi saṃ somena //
TS, 2, 1, 1, 4.6 prajāḥ paśūnt sṛjeyeti /
TS, 2, 1, 1, 4.11 tato vai sa prajāḥ paśūn asṛjata /
TS, 2, 1, 2, 1.1 prajāpatiḥ prajā asṛjata /
TS, 2, 1, 2, 1.2 tā asmāt sṛṣṭāḥ parācīr āyan /
TS, 2, 2, 1, 1.1 prajāpatiḥ prajā asṛjata /
TS, 2, 2, 1, 1.2 tāḥ sṛṣṭā indrāgnī apāgūhatām /
TS, 5, 1, 8, 31.1 prajāpatiḥ prajā asṛjata //
TS, 5, 1, 9, 16.1 nyūnāddhi prajāpatiḥ prajā asṛjata //
TS, 5, 1, 10, 9.1 prajāpatir agnim asṛjata //
TS, 5, 1, 10, 10.1 taṃ sṛṣṭaṃ rakṣāṃsy ajighāṃsan //
TS, 5, 2, 1, 1.9 prajāpatir agnim asṛjata /
TS, 5, 2, 1, 1.10 so 'smāt sṛṣṭaḥ //
TS, 5, 2, 7, 2.1 brahmamukhā vai prajāpatiḥ prajā asṛjata //
TS, 5, 2, 7, 3.1 brahmamukhā eva tat prajā yajamānaḥ sṛjate //
TS, 5, 3, 4, 85.1 yathāsṛṣṭam evāvarunddhe //
TS, 5, 3, 5, 39.1 yajñena vai prajāpatiḥ prajā asṛjata //
TS, 5, 3, 5, 40.1 tā stomabhāgair evāsṛjata //
TS, 5, 3, 5, 41.1 yat stomabhāgā upadadhāti prajā eva tad yajamānaḥ sṛjate //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 3, 6, 4.1 tāḥ prajā apaprāṇā asṛjata //
TS, 5, 4, 7, 51.0 nyūnāddhi prajāpatiḥ prajā asṛjata //
TS, 5, 5, 2, 1.0 prajāpatiḥ prajāḥ sṛṣṭvā preṇānuprāviśat //
TS, 5, 5, 2, 48.0 tena trīṇi ca śatāny asṛjanta trayastriṃśataṃ ca //
TS, 5, 5, 2, 55.0 tena trīṇi ca śatāny asṛjanta trayastriṃśataṃ ca //
TS, 5, 5, 2, 62.0 tena trīṇi ca śatāny asṛjanta trayastriṃśataṃ ca //
TS, 5, 5, 2, 64.0 tenaiva te sahasram asṛjantokhāṃ sahasratamīm //
TS, 5, 5, 8, 10.0 prajāpatir agnim asṛjata //
TS, 5, 5, 8, 11.0 so 'smāt sṛṣṭaḥ parāṅ ait //
TS, 6, 1, 2, 34.0 prajāpatir yajñam asṛjata //
TS, 6, 1, 2, 35.0 so 'smāt sṛṣṭaḥ parāṅ ait //
TS, 6, 1, 2, 75.0 nyūnāddhi prajāpatiḥ prajā asṛjata prajānāṃ sṛṣṭyai //
TS, 6, 2, 6, 14.0 ekonnatād vai devayajanād aṅgirasaḥ paśūn asṛjanta //
TS, 6, 3, 11, 5.6 prajāpatir yajñam asṛjata sa ājyam //
TS, 6, 3, 11, 6.1 purastād asṛjata paśum madhyataḥ pṛṣadājyam paścāt tasmād ājyena prayājā ijyante paśunā madhyataḥ pṛṣadājyenānūyājās tasmād etan miśram iva paścātsṛṣṭaṃ hi /
TS, 6, 3, 11, 6.1 purastād asṛjata paśum madhyataḥ pṛṣadājyam paścāt tasmād ājyena prayājā ijyante paśunā madhyataḥ pṛṣadājyenānūyājās tasmād etan miśram iva paścātsṛṣṭaṃ hi /
TS, 6, 4, 1, 1.0 yajñena vai prajāpatiḥ prajā asṛjata //
TS, 6, 4, 1, 2.0 tā upayaḍbhir evāsṛjata //
TS, 6, 4, 1, 3.0 yad upayaja upayajati prajā eva tad yajamānaḥ sṛjate //
TS, 6, 6, 4, 36.0 prajāpatiḥ prajā asṛjata //
TS, 6, 6, 5, 1.0 prajāpatiḥ prajā asṛjata //
TS, 6, 6, 5, 5.0 prajā iva khalu vā eṣa sṛjate yo yajate //
Taittirīyopaniṣad
TU, 2, 6, 1.10 sa tapastaptvā idaṃ sarvamasṛjata yadidaṃ kiñca /
TU, 2, 6, 1.11 tatsṛṣṭvā tadevānuprāviśat /
Taittirīyāraṇyaka
TĀ, 5, 4, 9.6 agneḥ sṛṣṭasya yataḥ /
TĀ, 5, 6, 11.2 rucitād vai prajāpatiḥ prajā asṛjata /
TĀ, 5, 11, 6.5 tena prajā asṛjata /
TĀ, 5, 11, 6.6 avakāśair devāsurān asṛjata /
TĀ, 5, 11, 6.8 tenānnam asṛjata /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 17, 1.0 ye te śataṃ varuṇod uttamam ayāś cāgna āpaḥ sṛjantu snigdhānīti catvāro varuṇadaivatyāḥ //
Vaitānasūtra
VaitS, 3, 11, 26.1 agreṇa gārhapatyaṃ jaghanena sado 'ntar āgnīdhrīyaṃ ca sadaś ca cātvālaṃ codīcīr dakṣiṇā utsṛjyamānāḥ saṃ vaḥ sṛjatv iti dvābhyām anumantrayate //
VaitS, 3, 13, 15.2 satyasya dharmaṇā vi sakhyāni sṛjāmaha iti sakhyāni visṛjante //
VaitS, 6, 2, 14.1 vi hi sotor asṛkṣateti vṛṣākapim /
VaitS, 6, 2, 17.1 vi hi sotor asṛkṣata nendraṃ devam amaṃsata /
Vasiṣṭhadharmasūtra
VasDhS, 4, 4.1 gāyatryā brāhmaṇam asṛjata triṣṭubhā rājanyaṃ jagatyā vaiśyaṃ na kenacicchandasā śūdram ity asaṃskāryo vijñāyate //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 37.2 vi dhūmam agne aruṣaṃ miyedhya sṛja praśasta darśatam //
VSM, 14, 28.2 tisṛbhir astuvata brahmāsṛjyata brahmaṇaspatir adhipatir āsīt /
VSM, 14, 28.3 pañcabhir astuvata bhūtāny asṛjyanta bhūtānāṃ patir adhipatir āsīt /
VSM, 14, 28.4 saptabhir astuvata sapta ṛṣayo 'sṛjyanta dhātādhipatir āsīt //
VSM, 14, 29.1 navabhir astuvata pitaro 'sṛjyantāditir adhipatny āsīt /
VSM, 14, 29.2 ekādaśabhir astuvata ṛtavo 'sṛjyantārtavā adhipataya āsan /
VSM, 14, 29.3 trayodaśabhir astuvata māsā asṛjyanta saṃvatsaro 'dhipatir āsīt /
VSM, 14, 29.4 pañcadaśabhir astuvata kṣatram asṛjyatendro 'dhipatir āsīt /
VSM, 14, 29.5 saptadaśabhir astuvata grāmyāḥ paśavo 'sṛjyanta bṛhaspatir adhipatir āsīt //
VSM, 14, 30.1 navadaśabhir astuvata śūdrāryāv asṛjyetām ahorātre adhipatnī āstām /
VSM, 14, 30.2 ekaviṃśatyāstuvataikaśaphāḥ paśavo 'sṛjyanta varuṇo 'dhipatir āsīt /
VSM, 14, 30.3 trayoviṃśatyāstuvata kṣudrāḥ paśavo 'sṛjyanta pūṣādhipatir āsīt /
VSM, 14, 30.4 pañcaviṃśatyāstuvatāraṇyāḥ paśavo 'sṛjyanta vāyur adhipatir āsīt /
VSM, 14, 31.1 navaviṃśatyāstuvata vanaspatayo 'sṛjyanta somo 'dhipatir āsīt /
VSM, 14, 31.2 ekatriṃśatāstuvata prajā asṛjyanta yavāś cāyavāś cādhipataya āsan /
Vārāhagṛhyasūtra
VārGS, 14, 13.13 prajāṃ sṛjāvahā ubhau puṃse putrāya kartave /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 8.4 saṃ vaḥ sṛjāmi hṛdayāni vaḥ /
VārŚS, 2, 1, 2, 7.1 ekādaśa nityā upem asṛkṣīti tisraḥ samās tvāgna iti daśa //
VārŚS, 3, 2, 5, 57.1 tve kratum api vṛñjanti viśva iti pūrvārdhasya dvir yad ete trir bhavanty ūmā iti dakṣiṇārdhasya svādoḥ svādīyaḥ svādunā sṛjā sam ity uttarārdhasyāta ū ṣu madhunā madhunābhiyodhīti paścārdhasya vigraham upaśaye paryāsicya mahendreṇa pracaraty atigrāhyaś ca //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 4.0 prayataḥ prasannamanāḥ sṛṣṭo bhojayed brāhmaṇān brahmavido yonigotramantrāntevāsyasaṃbandhān //
Āpastambaśrautasūtra
ĀpŚS, 6, 25, 7.4 agne śumbhasva tanvaḥ saṃ mā rayyā sṛjety abhyaiti //
ĀpŚS, 7, 6, 7.2 asmāt samudrād bṛhato divo no 'pāṃ bhūmānam upa naḥ sṛjeha /
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 19, 27, 2.1 utkare kṛṣṇām āmapakvāṃ sthālīm adbhiḥ pūrayati sṛjā vṛṣṭim iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 25.1 sṛṣṭaṃ dattam ṛdhnukam iti //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 2, 18.2 purovātaṃ sasṛjire 'stu śrauṣaḍityabhrāṇi samaplāvayan yajeti vidyutaṃ ye yajāmaha iti stanayitnuṃ vaṣaṭkāreṇaiva prāvarṣayan //
ŚBM, 2, 1, 2, 6.3 sa prajā asṛjata /
ŚBM, 2, 1, 2, 6.4 tā asya prajāḥ sṛṣṭā ekarūpā upastabdhās tasthū rohiṇya ivaiva /
ŚBM, 2, 2, 4, 11.2 hanta vayaṃ tat sṛjāmahai yad asmān anvasad iti /
ŚBM, 3, 2, 1, 13.2 vajro vai śaro virakṣastāyai stukāsargaṃ sṛṣṭā bhavati sā yatprasalavisṛṣṭā syād yathedamanyā rajjavo mānuṣī syād yadvapasalavi sṛṣṭā syāt pitṛdevatyā syāt tasmāt stukāsargaṃ sṛṣṭā bhavati //
ŚBM, 3, 2, 1, 13.2 vajro vai śaro virakṣastāyai stukāsargaṃ sṛṣṭā bhavati sā yatprasalavisṛṣṭā syād yathedamanyā rajjavo mānuṣī syād yadvapasalavi sṛṣṭā syāt pitṛdevatyā syāt tasmāt stukāsargaṃ sṛṣṭā bhavati //
ŚBM, 3, 2, 1, 13.2 vajro vai śaro virakṣastāyai stukāsargaṃ sṛṣṭā bhavati sā yatprasalavisṛṣṭā syād yathedamanyā rajjavo mānuṣī syād yadvapasalavi sṛṣṭā syāt pitṛdevatyā syāt tasmāt stukāsargaṃ sṛṣṭā bhavati //
ŚBM, 3, 2, 1, 13.2 vajro vai śaro virakṣastāyai stukāsargaṃ sṛṣṭā bhavati sā yatprasalavisṛṣṭā syād yathedamanyā rajjavo mānuṣī syād yadvapasalavi sṛṣṭā syāt pitṛdevatyā syāt tasmāt stukāsargaṃ sṛṣṭā bhavati //
ŚBM, 3, 8, 4, 17.2 prajāpatirvai prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām paryagṛhṇāt tā imā dyāvāpṛthivībhyām parigṛhītās tatho evaiṣa etat prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām parigṛhṇāti //
ŚBM, 3, 8, 4, 17.2 prajāpatirvai prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām paryagṛhṇāt tā imā dyāvāpṛthivībhyām parigṛhītās tatho evaiṣa etat prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām parigṛhṇāti //
ŚBM, 3, 8, 4, 18.2 sa yan nātyupayajed yāvatyo haivāgre prajāḥ sṛṣṭāstāvatyo haiva syur na prajāyerann atha yad atyupayajati praivaitajjanayati tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 4, 6, 4, 1.2 prajāpater ha vai prajāḥ sasṛjānasya parvāṇi visasraṃsuḥ /
ŚBM, 4, 6, 4, 3.1 evaṃ vā ete bhavanti ye saṃvatsaram āsate yathaiva tat prajāpatiḥ prajāḥ sasṛjāna āsīt /
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 10.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
ŚBM, 5, 2, 4, 1.2 vaiśvadevena vai prajāpatir bhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etad vaiśvadevenaiva bhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 4, 1.2 vaiśvadevena vai prajāpatir bhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etad vaiśvadevenaiva bhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 4, 1.2 vaiśvadevena vai prajāpatir bhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etad vaiśvadevenaiva bhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 4, 1.2 vaiśvadevena vai prajāpatir bhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etad vaiśvadevenaiva bhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 5, 14.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir eva tadbhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etadbhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 5, 14.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir eva tadbhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etadbhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 5, 14.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir eva tadbhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etadbhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 5, 14.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir eva tadbhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etadbhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
ŚBM, 6, 1, 1, 2.2 eṣa evendras tān eṣa prāṇān madhyata indriyeṇainddha yad ainddha tasmād indha indho ha vai tam indra ityācakṣate parokṣaṃ parokṣakāmā hi devās ta iddhāḥ sapta nānā puruṣānasṛjanta //
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 1, 9.1 so 'po 'sṛjata /
ŚBM, 6, 1, 1, 9.2 vāca eva lokād vāgevāsya sāsṛjyata sedaṃ sarvamāpnod yad idaṃ kiṃ ca yad āpnot tasmādāpo yad avṛṇottasmādvāḥ //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 6, 1, 1, 14.2 iyamasṛjyata tasmādāhus trivṛd agnir itīyaṃ hyagnir asyai hi sarvo 'gniścīyate //
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 5.1 sa imāṃllokānt sṛṣṭvākāmayata /
ŚBM, 6, 1, 2, 5.2 tāḥ prajāḥ sṛjeya yā ma eṣu lokeṣu syuriti //
ŚBM, 6, 1, 2, 6.2 so 'ṣṭau drapsāngarbhyabhavat te 'ṣṭau vasavo 'sṛjyanta tānasyāmupādadhāt //
ŚBM, 6, 1, 2, 7.2 vācam mithunaṃ samabhavat sa ekādaśa drapsāngarbhyabhavat ta ekādaśa rudrā asṛjyanta tānantarikṣa upādadhāt //
ŚBM, 6, 1, 2, 8.2 vācam mithunaṃ samabhavat sa dvādaśa drapsāngarbhyabhavat te dvādaśādityā asṛjyanta tāndivyupādadhāt //
ŚBM, 6, 1, 2, 9.2 vācam mithunaṃ samabhavat sa garbhyabhavat sa viśvāndevānasṛjata tān dikṣūpādadhāt //
ŚBM, 6, 1, 2, 10.2 agnimeva sṛṣṭaṃ vasavo 'nvasṛjyanta tānasyāmupādadhādvāyuṃ rudrās tān antarikṣa ādityam ādityāstāndivi viśve devāścandramasaṃ tāndikṣūpādadhāditi //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 11.2 prajāpatir evemāṃllokānt sṛṣṭvā pṛthivyām pratyatiṣṭhat tasmā imā oṣadhayo 'nnamapacyanta tad āśnāt sa garbhyabhavat sa ūrdhvebhya eva prāṇebhyo devānasṛjata ye 'vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata prajāpatis tvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca //
ŚBM, 6, 1, 2, 12.1 sa prajāḥ sṛṣṭvā /
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 3, 1.2 eka eva so 'kāmayata syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata tasmācchrāntāttepānād āpo 'sṛjyanta tasmāt puruṣāt taptād āpo jāyante //
ŚBM, 6, 1, 3, 2.2 kva vayam bhavāmeti tapyadhvam ityabravīt tā atapyanta tāḥ phenam asṛjanta tasmādapāṃ taptānām pheno jāyate //
ŚBM, 6, 1, 3, 3.2 kvāham bhavānīti tapyasvety abravīt so 'tapyata sa mṛdamasṛjataitadvai phenastapyate yadapsvāveṣṭamānaḥ plavate sa yadopahanyate mṛdeva bhavati //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 1, 3, 5.1 sikatābhyaḥ śarkarāmasṛjata /
ŚBM, 6, 1, 3, 6.1 tadyadasṛjyatākṣarat tad yad akṣarat tasmād akṣaraṃ yad aṣṭau kṛtvo 'kṣaratsaivāṣṭākṣarā gāyatryabhavat //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 6, 5, 1, 6.2 śarkarāśmāyorasas tena saṃsṛjati sthemne nveva yad v eva tenaitāvatī vā iyam agre 'sṛjyata tadyāvatīyamagre 'sṛjyata tāvatīmevaināmetatkaroti //
ŚBM, 6, 5, 1, 6.2 śarkarāśmāyorasas tena saṃsṛjati sthemne nveva yad v eva tenaitāvatī vā iyam agre 'sṛjyata tadyāvatīyamagre 'sṛjyata tāvatīmevaināmetatkaroti //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 3, 1.2 iyaṃ vā aṣāḍheyam u vā eṣāṃ lokānām prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānām iyam mahiṣī karoti mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī //
ŚBM, 6, 6, 1, 24.2 ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 2.2 udaṅvai prāṅ tiṣṭhanprajāpatiḥ prajā asṛjat //
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na vā ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 7, 2, 12.2 etad vai tat prajāpatir viṣṇukramair udaṅ prāṅ tiṣṭhan prajā asṛjata /
ŚBM, 6, 7, 2, 12.3 tathaivaitad yajamāno viṣṇukramair udaṅ tiṣṭhan prajāḥ sṛjate //
ŚBM, 6, 7, 4, 1.2 etad vai prajāpatir viṣṇukramaiḥ prajāḥ sṛṣṭvā tābhyo vātsapreṇāyuṣyam akarot /
ŚBM, 6, 7, 4, 1.3 tathaivaitad yajamāno viṣṇukramaiḥ prajāḥ sṛṣṭvā tābhyo vātsapreṇāyuṣyaṃ karoti //
ŚBM, 6, 7, 4, 6.1 yad v eva viṣṇukramavātsapre bhavataḥ viṣṇukramair vai prajāpatir imaṃ lokam asṛjata vātsapreṇāgnim /
ŚBM, 6, 7, 4, 6.2 viṣṇukramair vai prajāpatir antarikṣam asṛjata vātsapreṇa vāyum /
ŚBM, 6, 7, 4, 6.3 viṣṇukramair vai prajāpatir divam asṛjata vātsapreṇādityam /
ŚBM, 6, 7, 4, 6.4 viṣṇukramair vai prajāpatir diśo 'sṛjata vātsapreṇa candramasam /
ŚBM, 6, 7, 4, 6.5 viṣṇukramair vai prajāpatir bhūtam asṛjata vātsapreṇa bhaviṣyat /
ŚBM, 6, 7, 4, 6.6 viṣṇukramair vai prajāpatir vittam asṛjata vātsapreṇāśām /
ŚBM, 6, 7, 4, 6.7 viṣṇukramair vai prajāpatir ahar asṛjata vātsapreṇa rātrim /
ŚBM, 6, 7, 4, 6.8 viṣṇukramair vai prajāpatiḥ pūrvapakṣān asṛjata vātsapreṇāparapakṣān /
ŚBM, 6, 7, 4, 6.9 viṣṇukramair vai prajāpatir ardhamāsān asṛjata vātsapreṇa māsān /
ŚBM, 6, 7, 4, 6.10 viṣṇukramair vai prajāpatir ṛtūn asṛjata vātsapreṇa saṃvatsaram /
ŚBM, 6, 7, 4, 6.11 tad yad viṣṇukramavātsapre bhavata etad eva tena sarvaṃ sṛjate //
ŚBM, 10, 1, 2, 2.3 saha hīme lokā asṛjyanta /
ŚBM, 10, 1, 2, 2.4 tad yad agniḥ prathamaś cīyate 'yaṃ hy eṣāṃ lokānāṃ prathamo 'sṛjyatety adhidevatam //
ŚBM, 10, 1, 3, 1.1 prajāpatiḥ prajā asṛjata /
ŚBM, 10, 1, 3, 1.2 sa ūrdhvebhya eva prāṇebhyo devān asṛjata ye 'vāñcaḥ prāṇās tebhyo martyāḥ prajāḥ /
ŚBM, 10, 1, 3, 1.3 athordhvam eva mṛtyum prajābhyo 'ttāram asṛjata //
ŚBM, 10, 1, 3, 3.1 sa mṛtyur devān abravīt kva nu so 'bhūd yo no 'sṛṣṭeti /
ŚBM, 10, 2, 2, 1.2 sa prajā asṛjata /
ŚBM, 10, 2, 2, 1.3 sa prajāḥ sṛṣṭvordhva udakrāmat /
ŚBM, 10, 2, 3, 18.1 saptavidho vā agre prajāpatir asṛjyata /
ŚBM, 10, 2, 4, 8.1 saptavidho vā agre prajāpatir asṛjyata /
ŚBM, 10, 4, 1, 5.1 athendrāgnī vā asṛjyetām brahma ca kṣatraṃ ca /
ŚBM, 10, 4, 1, 5.3 tau sṛṣṭau nānaivāstām /
ŚBM, 10, 4, 2, 2.2 so 'yaṃ saṃvatsaraḥ prajāpatiḥ sarvāṇi bhūtāni sasṛje yac ca prāṇi yac cāprāṇam ubhayān devamanuṣyān /
ŚBM, 10, 4, 2, 2.3 sa sarvāṇi bhūtāni sṛṣṭvā riricāna iva mene /
ŚBM, 10, 4, 2, 23.2 etāvatyo harco yāḥ prajāpatisṛṣṭāḥ /
ŚBM, 10, 4, 2, 24.2 etāvaddhaitayor vedayor yat prajāpatisṛṣṭam /
ŚBM, 10, 4, 4, 1.1 prajāpatiṃ vai prajāḥ sṛjamānam pāpmā mṛtyur abhiparijaghāna /
ŚBM, 10, 5, 3, 3.1 tad idam manaḥ sṛṣṭam āvirabubhūṣat niruktataram mūrtataram /
ŚBM, 10, 5, 3, 4.1 tan mano vācam asṛjata /
ŚBM, 10, 5, 3, 4.2 seyaṃ vāk sṛṣṭāvirabubhūṣan niruktatarā mūrtatarā /
ŚBM, 10, 5, 3, 5.1 sā vāk prāṇam asṛjata /
ŚBM, 10, 5, 3, 5.2 so 'yam prāṇaḥ sṛṣṭa āvirabubhūṣan niruktataro mūrtataraḥ /
ŚBM, 10, 5, 3, 6.1 sa prāṇaś cakṣur asṛjata /
ŚBM, 10, 5, 3, 6.2 tad idaṃ cakṣuḥ sṛṣṭam āvirabubhūṣan niruktataraṃ mūrtataram /
ŚBM, 10, 5, 3, 7.1 tac cakṣuḥ śrotram asṛjata /
ŚBM, 10, 5, 3, 7.2 tad idaṃ śrotraṃ sṛṣṭam āvirabubhūṣan niruktataraṃ mūrtataram /
ŚBM, 10, 5, 3, 8.1 tac chrotraṃ karmāsṛjata /
ŚBM, 10, 5, 3, 9.1 tad idaṃ karma sṛṣṭam āvirabubhūṣan niruktataram mūrtataram /
ŚBM, 10, 5, 3, 10.1 tat karmāgnim asṛjata /
ŚBM, 10, 5, 3, 11.1 so 'yam agniḥ sṛṣṭa āvirabubhūṣan niruktataro mūrtataraḥ /
ŚBM, 10, 6, 5, 4.6 tam etāvataḥ kālasya parastād asṛjata /
ŚBM, 10, 6, 5, 5.2 sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiṃ carco yajūṃṣi sāmāni chandāṃsi yajñān prajām paśūn /
ŚBM, 10, 6, 5, 5.3 sa yad yad evāsṛjata tat tad attum adhriyata /
ŚBM, 13, 1, 1, 4.1 prajāpatiryajñamasṛjata /
ŚBM, 13, 1, 4, 1.0 prajāpatiraśvamedhamasṛjata so 'smāt sṛṣṭaḥ parāṅait sa diśo'nuprāviśat taṃ devāḥ praiṣamaicchaṃs tamiṣṭibhir anuprāyuñjata tamiṣṭibhiranvaicchaṃs tamiṣṭibhiranvavindan yad iṣṭibhiryajate 'śvameva tanmedhyaṃ yajamāno 'nvicchati //
ŚBM, 13, 1, 4, 1.0 prajāpatiraśvamedhamasṛjata so 'smāt sṛṣṭaḥ parāṅait sa diśo'nuprāviśat taṃ devāḥ praiṣamaicchaṃs tamiṣṭibhir anuprāyuñjata tamiṣṭibhiranvaicchaṃs tamiṣṭibhiranvavindan yad iṣṭibhiryajate 'śvameva tanmedhyaṃ yajamāno 'nvicchati //
ŚBM, 13, 1, 8, 1.0 prajāpatiraśvamedhamasṛjata sa sṛṣṭaḥ prarcam avlīnāt pra sāma taṃ vaiśvadevānyudayacchan yad vaiśvadevāni juhotyaśvamedhasyaivodyatyai //
ŚBM, 13, 1, 8, 1.0 prajāpatiraśvamedhamasṛjata sa sṛṣṭaḥ prarcam avlīnāt pra sāma taṃ vaiśvadevānyudayacchan yad vaiśvadevāni juhotyaśvamedhasyaivodyatyai //
ŚBM, 13, 2, 5, 1.0 prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅait sa paṅktirbhūtvā saṃvatsaram prāviśat te'rdhamāsā abhavaṃs tam pañcadaśibhiranuprāyuṅkta tamāpnot tamāptvā pañcadaśibhiravārunddhārdhamāsānāṃ vā eṣā pratimā yat pañcadaśino yatpañcadaśina ālabhate'rdhamāsāneva tairyajamāno 'varunddhe //
ŚBM, 13, 2, 5, 1.0 prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅait sa paṅktirbhūtvā saṃvatsaram prāviśat te'rdhamāsā abhavaṃs tam pañcadaśibhiranuprāyuṅkta tamāpnot tamāptvā pañcadaśibhiravārunddhārdhamāsānāṃ vā eṣā pratimā yat pañcadaśino yatpañcadaśina ālabhate'rdhamāsāneva tairyajamāno 'varunddhe //
ŚBM, 13, 2, 5, 3.0 prajāpatirvirājamasṛjata sāsmātsṛṣṭā parācyait sāśvam medhyam prāviśat tāṃ daśibhiranuprāyuṅkta tām āpnot tāmāptvā daśibhiravārunddha yaddaśina ālabhate virājameva tairyajamāno'varunddhe śatamālabhate śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte //
ŚBM, 13, 2, 5, 3.0 prajāpatirvirājamasṛjata sāsmātsṛṣṭā parācyait sāśvam medhyam prāviśat tāṃ daśibhiranuprāyuṅkta tām āpnot tāmāptvā daśibhiravārunddha yaddaśina ālabhate virājameva tairyajamāno'varunddhe śatamālabhate śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte //
ŚBM, 13, 8, 1, 19.9 tadvidhāyāpasalavisṛṣṭābhi spandyābhiḥ paryātanoti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 11, 1.0 prajāpatiḥ prajāḥ sṛṣṭvā vyasraṃsata sa chandobhir ātmānaṃ samadadhat //
Ṛgveda
ṚV, 1, 9, 2.1 em enaṃ sṛjatā sute mandim indrāya mandine /
ṚV, 1, 9, 4.1 asṛgram indra te giraḥ prati tvām ud ahāsata /
ṚV, 1, 13, 11.1 ava sṛjā vanaspate deva devebhyo haviḥ /
ṚV, 1, 19, 9.1 abhi tvā pūrvapītaye sṛjāmi somyam madhu /
ṚV, 1, 23, 23.2 payasvān agna ā gahi tam mā saṃ sṛja varcasā //
ṚV, 1, 23, 24.1 sam māgne varcasā sṛja sam prajayā sam āyuṣā /
ṚV, 1, 24, 13.2 avainaṃ rājā varuṇaḥ sasṛjyād vidvāṁ adabdho vi mumoktu pāśān //
ṚV, 1, 28, 9.1 ucchiṣṭaṃ camvor bhara somam pavitra ā sṛja /
ṚV, 1, 31, 18.2 uta pra ṇeṣy abhi vasyo asmān saṃ naḥ sṛja sumatyā vājavatyā //
ṚV, 1, 33, 13.2 saṃ vajreṇāsṛjad vṛtram indraḥ pra svām matim atiracchāśadānaḥ //
ṚV, 1, 36, 9.2 vi dhūmam agne aruṣam miyedhya sṛja praśasta darśatam //
ṚV, 1, 38, 8.2 yad eṣāṃ vṛṣṭir asarji //
ṚV, 1, 39, 10.2 ṛṣidviṣe marutaḥ parimanyava iṣuṃ na sṛjata dviṣam //
ṚV, 1, 48, 6.1 vi yā sṛjati samanaṃ vy arthinaḥ padaṃ na vety odatī /
ṚV, 1, 51, 11.2 ugro yayiṃ nir apaḥ srotasāsṛjad vi śuṣṇasya dṛṃhitā airayat puraḥ //
ṚV, 1, 55, 6.2 jyotīṃṣi kṛṇvann avṛkāṇi yajyave 'va sukratuḥ sartavā apaḥ sṛjat //
ṚV, 1, 66, 7.1 seneva sṛṣṭāmaṃ dadhāty astur na didyut tveṣapratīkā //
ṚV, 1, 71, 5.2 sṛjad astā dhṛṣatā didyum asmai svāyāṃ devo duhitari tviṣiṃ dhāt //
ṚV, 1, 72, 10.2 adha kṣaranti sindhavo na sṛṣṭāḥ pra nīcīr agne aruṣīr ajānan //
ṚV, 1, 80, 4.2 sṛjā marutvatīr ava jīvadhanyā imā apo 'rcann anu svarājyam //
ṚV, 1, 80, 10.2 mahat tad asya pauṃsyaṃ vṛtraṃ jaghanvāṁ asṛjad arcann anu svarājyam //
ṚV, 1, 81, 8.2 vidmā hi tvā purūvasum upa kāmān sasṛjmahe 'thā no 'vitā bhava //
ṚV, 1, 101, 10.1 mādayasva haribhir ye ta indra vi ṣyasva śipre vi sṛjasva dhene /
ṚV, 1, 103, 2.1 sa dhārayat pṛthivīm paprathac ca vajreṇa hatvā nir apaḥ sasarja /
ṚV, 1, 110, 8.1 niś carmaṇa ṛbhavo gām apiṃśata saṃ vatsenāsṛjatā mātaram punaḥ /
ṚV, 1, 130, 5.1 tvaṃ vṛthā nadya indra sartave 'cchā samudram asṛjo rathāṁ iva vājayato rathāṁ iva /
ṚV, 1, 135, 6.2 ete vām abhy asṛkṣata tiraḥ pavitram āśavaḥ /
ṚV, 1, 143, 5.1 na yo varāya marutām iva svanaḥ seneva sṛṣṭā divyā yathāśaniḥ /
ṚV, 1, 151, 6.2 ava tmanā sṛjatam pinvataṃ dhiyo yuvaṃ viprasya manmanām irajyathaḥ //
ṚV, 1, 174, 4.2 sṛjad arṇāṃsy ava yad yudhā gās tiṣṭhaddharī dhṛṣatā mṛṣṭa vājān //
ṚV, 1, 180, 6.1 ni yad yuvethe niyutaḥ sudānū upa svadhābhiḥ sṛjathaḥ purandhim /
ṚV, 1, 181, 7.1 asarji vāṃ sthavirā vedhasā gīr bāᄆhe aśvinā tredhā kṣarantī /
ṚV, 1, 188, 10.1 upa tmanyā vanaspate pātho devebhyaḥ sṛja /
ṚV, 1, 189, 5.1 mā no agne 'va sṛjo aghāyāviṣyave ripave ducchunāyai /
ṚV, 1, 190, 2.1 tam ṛtviyā upa vācaḥ sacante sargo na yo devayatām asarji /
ṚV, 2, 11, 2.1 sṛjo mahīr indra yā apinvaḥ pariṣṭhitā ahinā śūra pūrvīḥ /
ṚV, 2, 15, 3.2 vṛthāsṛjat pathibhir dīrghayāthaiḥ somasya tā mada indraś cakāra //
ṚV, 2, 15, 4.2 saṃ gobhir aśvair asṛjad rathebhiḥ somasya tā mada indraś cakāra //
ṚV, 2, 28, 4.1 pra sīm ādityo asṛjad vidhartāṃ ṛtaṃ sindhavo varuṇasya yanti /
ṚV, 2, 35, 1.1 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me /
ṚV, 3, 1, 9.1 pituś cid ūdhar januṣā viveda vy asya dhārā asṛjad vi dhenāḥ /
ṚV, 3, 4, 10.1 vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti /
ṚV, 3, 16, 6.2 saṃ rāyā bhūyasā sṛja mayobhunā tuvidyumna yaśasvatā //
ṚV, 3, 31, 11.1 sa jātebhir vṛtrahā sed u havyair ud usriyā asṛjad indro arkaiḥ /
ṚV, 3, 31, 16.1 apaś cid eṣa vibhvo damūnāḥ pra sadhrīcīr asṛjad viśvaścandrāḥ /
ṚV, 3, 39, 4.2 indra eṣāṃ dṛṃhitā māhināvān ud gotrāṇi sasṛje daṃsanāvān //
ṚV, 4, 4, 2.2 tapūṃṣy agne juhvā pataṅgān asaṃdito vi sṛja viṣvag ulkāḥ //
ṚV, 4, 4, 3.1 prati spaśo vi sṛja tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ /
ṚV, 4, 17, 1.2 tvaṃ vṛtraṃ śavasā jaghanvān sṛjaḥ sindhūṃr ahinā jagrasānān //
ṚV, 4, 18, 7.2 mamaitān putro mahatā vadhena vṛtraṃ jaghanvāṁ asṛjad vi sindhūn //
ṚV, 4, 19, 8.1 pūrvīr uṣasaḥ śaradaś ca gūrtā vṛtraṃ jaghanvāṁ asṛjad vi sindhūn /
ṚV, 4, 26, 5.1 bharad yadi vir ato vevijānaḥ pathoruṇā manojavā asarji /
ṚV, 4, 27, 3.2 sṛjad yad asmā ava ha kṣipaj jyāṃ kṛśānur astā manasā bhuraṇyan //
ṚV, 4, 53, 3.2 pra bāhū asrāk savitā savīmani niveśayan prasuvann aktubhir jagat //
ṚV, 5, 2, 5.2 ya īṃ jagṛbhur ava te sṛjantv ājāti paśva upa naś cikitvān //
ṚV, 5, 2, 6.2 brahmāṇy atrer ava taṃ sṛjantu ninditāro nindyāso bhavantu //
ṚV, 5, 29, 2.2 ādatta vajram abhi yad ahiṃ hann apo yahvīr asṛjat sartavā u //
ṚV, 5, 30, 10.2 saṃ tā indro asṛjad asya śākair yad īṃ somāsaḥ suṣutā amandan //
ṚV, 5, 30, 13.1 supeśasam māva sṛjanty astaṃ gavāṃ sahasrai ruśamāso agne /
ṚV, 5, 32, 1.1 adardar utsam asṛjo vi khāni tvam arṇavān badbadhānāṁ aramṇāḥ /
ṚV, 5, 32, 1.2 mahāntam indra parvataṃ vi yad vaḥ sṛjo vi dhārā ava dānavaṃ han //
ṚV, 5, 34, 8.2 yujaṃ hy anyam akṛta pravepany ud īṃ gavyaṃ sṛjate satvabhir dhuniḥ //
ṚV, 5, 52, 6.1 ā rukmair ā yudhā nara ṛṣvā ṛṣṭīr asṛkṣata /
ṚV, 5, 53, 6.2 vi parjanyaṃ sṛjanti rodasī anu dhanvanā yanti vṛṣṭayaḥ //
ṚV, 5, 62, 3.2 vardhayatam oṣadhīḥ pinvataṃ gā ava vṛṣṭiṃ sṛjataṃ jīradānū //
ṚV, 5, 85, 3.1 nīcīnabāraṃ varuṇaḥ kabandham pra sasarja rodasī antarikṣam /
ṚV, 6, 6, 5.1 adha jihvā pāpatīti pra vṛṣṇo goṣuyudho nāśaniḥ sṛjānā /
ṚV, 6, 16, 37.2 agne sasṛjmahe giraḥ //
ṚV, 6, 17, 6.2 aurṇor dura usriyābhyo vi dṛᄆhod ūrvād gā asṛjo aṅgirasvān //
ṚV, 6, 17, 12.1 ā kṣodo mahi vṛtaṃ nadīnām pariṣṭhitam asṛja ūrmim apām /
ṚV, 6, 20, 8.2 ā tugraṃ śaśvad ibhaṃ dyotanāya mātur na sīm upa sṛjā iyadhyai //
ṚV, 6, 32, 2.2 svādhībhir ṛkvabhir vāvaśāna ud usriyāṇām asṛjan nidānam //
ṚV, 6, 32, 5.2 itthā sṛjānā anapāvṛd arthaṃ dive dive viviṣur apramṛṣyam //
ṚV, 6, 36, 4.1 sa rāyas khām upa sṛjā gṛṇānaḥ puruścandrasya tvam indra vasvaḥ /
ṚV, 6, 48, 11.2 sṛjadhvam anapasphurām //
ṚV, 6, 63, 7.2 pra vāṃ ratho manojavā asarjīṣaḥ pṛkṣa iṣidho anu pūrvīḥ //
ṚV, 7, 2, 10.1 vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti /
ṚV, 7, 3, 4.2 seneva sṛṣṭā prasitiṣ ṭa eti yavaṃ na dasma juhvā vivekṣi //
ṚV, 7, 8, 2.2 vi bhā akaḥ sasṛjānaḥ pṛthivyāṃ kṛṣṇapavir oṣadhībhir vavakṣe //
ṚV, 7, 18, 4.1 dhenuṃ na tvā sūyavase dudukṣann upa brahmāṇi sasṛje vasiṣṭhaḥ /
ṚV, 7, 18, 15.1 indreṇaite tṛtsavo veviṣāṇā āpo na sṛṣṭā adhavanta nīcīḥ /
ṚV, 7, 36, 1.1 pra brahmaitu sadanād ṛtasya vi raśmibhiḥ sasṛje sūryo gāḥ /
ṚV, 7, 38, 2.2 vy urvīm pṛthvīm amatiṃ sṛjāna ā nṛbhyo martabhojanaṃ suvānaḥ //
ṚV, 7, 81, 2.1 ud usriyāḥ sṛjate sūryaḥ sacāṁ udyan nakṣatram arcivat /
ṚV, 7, 86, 5.1 ava drugdhāni pitryā sṛjā no 'va yā vayaṃ cakṛmā tanūbhiḥ /
ṚV, 7, 86, 5.2 ava rājan paśutṛpaṃ na tāyuṃ sṛjā vatsaṃ na dāmno vasiṣṭham //
ṚV, 7, 87, 1.2 sargo na sṛṣṭo arvatīr ṛtāyañ cakāra mahīr avanīr ahabhyaḥ //
ṚV, 7, 104, 20.2 śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjad aśaniṃ yātumadbhyaḥ //
ṚV, 8, 3, 10.1 yenā samudram asṛjo mahīr apas tad indra vṛṣṇi te śavaḥ /
ṚV, 8, 7, 8.1 sṛjanti raśmim ojasā panthāṃ sūryāya yātave /
ṚV, 8, 27, 11.2 upa vo viśvavedaso namasyur āṃ asṛkṣy anyām iva //
ṚV, 8, 32, 23.1 sūryo raśmiṃ yathā sṛjā tvā yacchantu me giraḥ /
ṚV, 8, 35, 20.1 sargāṁ iva sṛjataṃ suṣṭutīr upa śyāvāśvasya sunvato madacyutā /
ṚV, 8, 43, 32.1 sa tvam agne vibhāvasuḥ sṛjan sūryo na raśmibhiḥ /
ṚV, 8, 45, 22.1 abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye /
ṚV, 8, 52, 9.2 pūrvīr ṛtasya bṛhatīr anūṣata stotur medhā asṛkṣata //
ṚV, 8, 59, 6.2 yāni sthānāny asṛjanta dhīrā yajñaṃ tanvānās tapasābhy apaśyam //
ṚV, 8, 63, 7.1 yat pāñcajanyayā viśendre ghoṣā asṛkṣata /
ṚV, 8, 69, 5.1 ā harayaḥ sasṛjrire 'ruṣīr adhi barhiṣi /
ṚV, 8, 72, 7.1 duhanti saptaikām upa dvā pañca sṛjataḥ /
ṚV, 8, 76, 3.2 sṛjan samudriyā apaḥ //
ṚV, 8, 93, 23.1 iṣṭā hotrā asṛkṣatendraṃ vṛdhāso adhvare /
ṚV, 8, 96, 18.2 tvaṃ sindhūṃr asṛjas tastabhānān tvam apo ajayo dāsapatnīḥ //
ṚV, 8, 98, 7.1 adhā hīndra girvaṇa upa tvā kāmān mahaḥ sasṛjmahe /
ṚV, 9, 6, 6.2 sutam bharāya saṃ sṛja //
ṚV, 9, 7, 1.1 asṛgram indavaḥ pathā dharmann ṛtasya suśriyaḥ /
ṚV, 9, 8, 5.1 devebhyas tvā madāya kaṃ sṛjānam ati meṣyaḥ /
ṚV, 9, 12, 1.1 somā asṛgram indavaḥ sutā ṛtasya sādane /
ṚV, 9, 13, 6.1 atyā hiyānā na hetṛbhir asṛgraṃ vājasātaye /
ṚV, 9, 16, 3.1 anaptam apsu duṣṭaraṃ somam pavitra ā sṛja /
ṚV, 9, 16, 5.1 pra tvā namobhir indava indra somā asṛkṣata /
ṚV, 9, 17, 1.2 somā asṛgram āśavaḥ //
ṚV, 9, 22, 1.2 sargāḥ sṛṣṭā aheṣata //
ṚV, 9, 23, 1.1 somā asṛgram āśavo madhor madasya dhārayā /
ṚV, 9, 36, 1.1 asarji rathyo yathā pavitre camvoḥ sutaḥ /
ṚV, 9, 46, 1.1 asṛgran devavītaye 'tyāsaḥ kṛtvyā iva /
ṚV, 9, 46, 2.2 vāyuṃ somā asṛkṣata //
ṚV, 9, 51, 1.1 adhvaryo adribhiḥ sutaṃ somam pavitra ā sṛja /
ṚV, 9, 62, 1.1 ete asṛgram indavas tiraḥ pavitram āśavaḥ /
ṚV, 9, 62, 7.1 yās te dhārā madhuścuto 'sṛgram inda ūtaye /
ṚV, 9, 62, 21.1 ā naḥ somam pavitra ā sṛjatā madhumattamam /
ṚV, 9, 62, 22.1 ete somā asṛkṣata gṛṇānāḥ śravase mahe /
ṚV, 9, 63, 4.1 ete asṛgram āśavo 'ti hvarāṃsi babhravaḥ /
ṚV, 9, 63, 25.1 pavamānā asṛkṣata somāḥ śukrāsa indavaḥ /
ṚV, 9, 63, 26.1 pavamānāsa āśavaḥ śubhrā asṛgram indavaḥ /
ṚV, 9, 63, 27.1 pavamānā divas pary antarikṣād asṛkṣata /
ṚV, 9, 64, 4.1 asṛkṣata pra vājino gavyā somāso aśvayā /
ṚV, 9, 64, 7.1 pavamānasya viśvavit pra te sargā asṛkṣata /
ṚV, 9, 64, 10.2 sṛjad aśvaṃ rathīr iva //
ṚV, 9, 64, 14.2 hare sṛjāna āśiram //
ṚV, 9, 64, 16.2 dhiyā jūtā asṛkṣata //
ṚV, 9, 66, 10.1 pavamānasya te kave vājin sargā asṛkṣata /
ṚV, 9, 66, 11.1 acchā kośam madhuścutam asṛgraṃ vāre avyaye /
ṚV, 9, 66, 25.1 pavamānasya jaṅghnato hareś candrā asṛkṣata /
ṚV, 9, 67, 15.1 pari pra soma te raso 'sarji kalaśe sutaḥ /
ṚV, 9, 67, 17.1 asṛgran devavītaye vājayanto rathā iva //
ṚV, 9, 67, 18.1 te sutāso madintamāḥ śukrā vāyum asṛkṣata //
ṚV, 9, 69, 1.1 iṣur na dhanvan prati dhīyate matir vatso na mātur upa sarjy ūdhani /
ṚV, 9, 71, 1.1 ā dakṣiṇā sṛjyate śuṣmy āsadaṃ veti druho rakṣasaḥ pāti jāgṛviḥ /
ṚV, 9, 76, 1.2 hariḥ sṛjāno atyo na satvabhir vṛthā pājāṃsi kṛṇute nadīṣv ā //
ṚV, 9, 84, 3.1 ā yo gobhiḥ sṛjyata oṣadhīṣv ā devānāṃ sumna iṣayann upāvasuḥ /
ṚV, 9, 86, 2.1 pra te madāso madirāsa āśavo 'sṛkṣata rathyāso yathā pṛthak /
ṚV, 9, 86, 4.1 pra ta āśvinīḥ pavamāna dhījuvo divyā asṛgran payasā dharīmaṇi /
ṚV, 9, 86, 4.2 prāntar ṛṣaya sthāvirīr asṛkṣata ye tvā mṛjanty ṛṣiṣāṇa vedhasaḥ //
ṚV, 9, 86, 22.1 pavasva soma divyeṣu dhāmasu sṛjāna indo kalaśe pavitra ā /
ṚV, 9, 86, 46.1 asarji skambho diva udyato madaḥ pari tridhātur bhuvanāny arṣati /
ṚV, 9, 87, 5.2 pavitrebhiḥ pavamānā asṛgrañchravasyavo na pṛtanājo atyāḥ //
ṚV, 9, 87, 7.1 eṣa suvānaḥ pari somaḥ pavitre sargo na sṛṣṭo adadhāvad arvā /
ṚV, 9, 88, 5.1 agnir na yo vana ā sṛjyamāno vṛthā pājāṃsi kṛṇute nadīṣu /
ṚV, 9, 88, 6.2 vṛthā samudraṃ sindhavo na nīcīḥ sutāso abhi kalaśāṁ asṛgran //
ṚV, 9, 91, 1.1 asarji vakvā rathye yathājau dhiyā manotā prathamo manīṣī /
ṚV, 9, 92, 1.1 pari suvāno harir aṃśuḥ pavitre ratho na sarji sanaye hiyānaḥ /
ṚV, 9, 95, 1.1 kanikranti harir ā sṛjyamānaḥ sīdan vanasya jaṭhare punānaḥ /
ṚV, 9, 95, 2.1 hariḥ sṛjānaḥ pathyām ṛtasyeyarti vācam ariteva nāvam /
ṚV, 9, 96, 22.1 prāsya dhārā bṛhatīr asṛgrann akto gobhiḥ kalaśāṁ ā viveśa /
ṚV, 9, 97, 18.2 atyo na krado harir ā sṛjāno maryo deva dhanva pastyāvān //
ṚV, 9, 97, 20.1 araśmāno ye 'rathā ayuktā atyāso na sasṛjānāsa ājau /
ṚV, 9, 97, 29.1 śataṃ dhārā devajātā asṛgran sahasram enāḥ kavayo mṛjanti /
ṚV, 9, 97, 30.1 divo na sargā asasṛgram ahnāṃ rājā na mitram pra mināti dhīraḥ /
ṚV, 9, 97, 31.1 pra te dhārā madhumatīr asṛgran vārān yat pūto atyeṣy avyān /
ṚV, 9, 97, 46.2 svarcakṣā rathiraḥ satyaśuṣmaḥ kāmo na yo devayatām asarji //
ṚV, 9, 100, 3.1 tvaṃ dhiyam manoyujaṃ sṛjā vṛṣṭiṃ na tanyatuḥ /
ṚV, 9, 104, 2.1 sam ī vatsaṃ na mātṛbhiḥ sṛjatā gayasādhanam /
ṚV, 9, 106, 12.1 asarji kalaśāṁ abhi mīᄆhe saptir na vājayuḥ /
ṚV, 9, 106, 14.1 ayā pavasva devayur madhor dhārā asṛkṣata /
ṚV, 9, 107, 25.1 pavamānā asṛkṣata pavitram ati dhārayā /
ṚV, 9, 109, 19.1 asarji vājī tiraḥ pavitram indrāya somaḥ sahasradhāraḥ //
ṚV, 10, 8, 8.2 triśīrṣāṇaṃ saptaraśmiṃ jaghanvān tvāṣṭrasya cin niḥ sasṛje trito gāḥ //
ṚV, 10, 9, 9.2 payasvān agna ā gahi tam mā saṃ sṛja varcasā //
ṚV, 10, 16, 5.1 ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhābhiḥ /
ṚV, 10, 19, 7.2 ye devāḥ ke ca yajñiyās te rayyā saṃ sṛjantu naḥ //
ṚV, 10, 22, 4.2 syantā pathā virukmatā sṛjāna stoṣy adhvanaḥ //
ṚV, 10, 31, 3.1 adhāyi dhītir asasṛgram aṃśās tīrthe na dasmam upa yanty ūmāḥ /
ṚV, 10, 31, 9.2 mitro yatra varuṇo ajyamāno 'gnir vane na vy asṛṣṭa śokam //
ṚV, 10, 42, 9.2 yo devakāmo na dhanā ruṇaddhi sam it taṃ rāyā sṛjati svadhāvān //
ṚV, 10, 54, 6.1 yo adadhāj jyotiṣi jyotir antar yo asṛjan madhunā sam madhūni /
ṚV, 10, 62, 7.1 indreṇa yujā niḥ sṛjanta vāghato vrajaṃ gomantam aśvinam /
ṚV, 10, 65, 12.2 kamadyuvaṃ vimadāyohathur yuvaṃ viṣṇāpvaṃ viśvakāyāva sṛjathaḥ //
ṚV, 10, 66, 8.2 agnihotāra ṛtasāpo adruho 'po asṛjann anu vṛtratūrye //
ṚV, 10, 67, 8.2 bṛhaspatir mithoavadyapebhir ud usriyā asṛjata svayugbhiḥ //
ṚV, 10, 80, 3.2 agnir atriṃ gharma uruṣyad antar agnir nṛmedham prajayāsṛjat sam //
ṚV, 10, 85, 22.2 anyām iccha prapharvyaṃ saṃ jāyām patyā sṛja //
ṚV, 10, 85, 27.2 enā patyā tanvaṃ saṃ sṛjasvādhā jivrī vidatham ā vadāthaḥ //
ṚV, 10, 86, 1.1 vi hi sotor asṛkṣata nendraṃ devam amaṃsata /
ṚV, 10, 89, 12.2 aśmeva vidhya diva ā sṛjānas tapiṣṭhena heṣasā droghamitrān //
ṚV, 10, 98, 5.2 sa uttarasmād adharaṃ samudram apo divyā asṛjad varṣyā abhi //
ṚV, 10, 98, 6.2 tā adravann ārṣṭiṣeṇena sṛṣṭā devāpinā preṣitā mṛkṣiṇīṣu //
ṚV, 10, 98, 12.2 asmāt samudrād bṛhato divo no 'pām bhūmānam upa naḥ sṛjeha //
ṚV, 10, 108, 5.2 kas ta enā ava sṛjād ayudhvy utāsmākam āyudhā santi tigmā //
ṚV, 10, 111, 9.1 sṛjaḥ sindhūṃr ahinā jagrasānāṁ ād id etāḥ pra vivijre javena /
ṚV, 10, 113, 4.2 avṛścad adrim ava asyadaḥ sṛjad astabhnān nākaṃ svapasyayā pṛthum //
ṚV, 10, 120, 3.2 svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīḥ //
ṚV, 10, 124, 7.1 kaviḥ kavitvā divi rūpam āsajad aprabhūtī varuṇo nir apaḥ sṛjat /
Ṛgvedakhilāni
ṚVKh, 1, 6, 6.2 tāni chandāṃsy asṛjanta dhīrā yajñaṃ tanvānās tapasābhyapaśyan //
ṚVKh, 1, 11, 6.2 yuvaṃ vīrudbhiḥ sṛjatam mahīmaṃ yuvaṃ sartave sṛjataṃ vi sindhūn //
ṚVKh, 1, 11, 6.2 yuvaṃ vīrudbhiḥ sṛjatam mahīmaṃ yuvaṃ sartave sṛjataṃ vi sindhūn //
ṚVKh, 2, 6, 17.1 kardamena prajā sraṣṭā sambhūtiṃ gamayāmasi /
ṚVKh, 2, 6, 17.2 adadhād upāgād yeṣāṃ kāmaṃ sasṛjmahe //
ṚVKh, 3, 4, 9.2 pūrvīr ṛtasya bṛhatīr anūṣata stotur medhā asṛkṣata //
ṚVKh, 3, 17, 1.3 vi hi sotor asṛkṣata //
ṚVKh, 4, 6, 4.2 lakṣmī rāṣṭrasya yā mukhe tayā mām indra saṃ sṛja //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 7.1 prajāpatir vā imāṃs trīn vedān asṛjata /
ṢB, 1, 5, 7.2 ta enaṃ sṛṣṭā nādhinvan tān abhyapīḍayat /
Avadānaśataka
AvŚat, 6, 5.1 tato bhagavatā vaḍikasya gṛhapateḥ putrasya tām avasthāṃ dṛṣṭvā sūryasahasrātirekaprabhāḥ kanakavarṇā marīcayaḥ sṛṣṭāḥ yais tad gṛhaṃ samantād avabhāsitam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 93.0 indriyamindraliṅgamindradṛṣṭamindrasṛṣṭamindrajuṣṭamindradattam iti vā //
Buddhacarita
BCar, 1, 41.2 tayoḥ sutau saumya sasarjatus tatkālena śukraśca bṛhaspatiśca //
BCar, 1, 43.1 vālmīkirādau ca sasarja padyaṃ jagrantha yanna cyavano maharṣiḥ /
BCar, 3, 40.1 athāparaṃ vyādhiparītadehaṃ ta eva devāḥ sasṛjurmanuṣyam /
BCar, 13, 53.1 mṛgā gajāścārtaravān sṛjanto vidudruvuścaiva nililyire ca /
Carakasaṃhitā
Ca, Sū., 26, 61.2 madhuraḥ sṛṣṭaviṇmūtro vipākaḥ kaphaśukralaḥ //
Ca, Sū., 26, 62.1 pittakṛt sṛṣṭaviṇmūtraḥ pāko'mlaḥ śukranāśanaḥ /
Ca, Sū., 27, 113.2 sṛṣṭamūtrapurīṣaṃ ca sarvadoṣanibarhaṇam //
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Śār., 4, 8.2 sa guṇopādānakāle 'ntarikṣaṃ pūrvamanyebhyo guṇebhya upādatte yathā pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā sattvopādānaḥ pūrvataramākāśaṃ sṛjati tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ tathā dehagrahaṇe 'pi pravartamānaḥ pūrvataramākāśamevopādatte tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ /
Ca, Cik., 3, 20.1 sṛṣṭvā lalāṭe cakṣurvai dagdhvā tānasurān prabhuḥ /
Ca, Cik., 3, 20.2 bālaṃ krodhāgnisaṃtaptam asṛjat satranāśanam //
Ca, Cik., 3, 78.1 antardāhaḥ satṛṇmohaḥ saglāniḥ sṛṣṭaviṭkatā /
Ca, Cik., 3, 181.1 sṛṣṭaviṭ paittiko vātha śītāṃ madhuyutāṃ pibet /
Mahābhārata
MBh, 1, 5, 6.22 brahmasṛṣṭo mato yena yena pūrvaṃ mahātmanā /
MBh, 1, 21, 9.1 īśo hyasi payaḥ sraṣṭuṃ tvam analpaṃ puraṃdara /
MBh, 1, 22, 3.2 sṛjadbhir atulaṃ toyam ajasraṃ sumahāravaiḥ //
MBh, 1, 33, 6.2 śāpaḥ sṛṣṭo mahāghoro mātrā khalvavinītayā /
MBh, 1, 57, 59.1 evaṃ tayokto bhagavān nīhāram asṛjat prabhuḥ /
MBh, 1, 57, 60.1 dṛṣṭvā sṛṣṭaṃ tu nīhāraṃ tatastaṃ paramarṣiṇā /
MBh, 1, 57, 90.4 dhṛṣṭadyumnavināśāya sṛṣṭo dhātrā mahātmanā //
MBh, 1, 61, 88.4 jayasya parirakṣārthaṃ sa hi sṛṣṭo mahātmanā /
MBh, 1, 63, 9.2 tuṣṭuvuḥ puṣpavṛṣṭīśca sasṛjustasya mūrdhani //
MBh, 1, 63, 26.1 śakṛnmūtraṃ sṛjantaśca kṣarantaḥ śoṇitaṃ bahu /
MBh, 1, 65, 34.2 prati śravaṇapūrvāṇi nakṣatrāṇi sasarja yaḥ /
MBh, 1, 65, 34.6 anyāni ca mahātejā yajñāṅgānyasṛjat prabhuḥ /
MBh, 1, 68, 51.2 ṛṣīṇām api kā śaktiḥ sraṣṭuṃ rāmām ṛte prajāḥ /
MBh, 1, 77, 21.5 putrārthaṃ bhartṛpoṣārthaṃ striyaḥ sṛṣṭāḥ svayaṃbhuvā /
MBh, 1, 85, 10.2 asraṃ retaḥ puṣpaphalānupṛktam anveti tad vai puruṣeṇa sṛṣṭam /
MBh, 1, 94, 17.3 yajñārthaṃ paśavaḥ sṛṣṭāḥ saṃtānārthaṃ ca maithunam //
MBh, 1, 97, 20.2 icchan sṛjethāstrīṃllokān anyāṃstvaṃ svena tejasā //
MBh, 1, 99, 3.36 icchaṃstvam iha lokāṃstrīn sṛjer anyān ariṃdama /
MBh, 1, 99, 9.7 uktamātro mayā tatra nīhāram asṛjat prabhuḥ /
MBh, 1, 99, 11.10 himaṃ caivāsṛjad dhīmān dvīpaṃ ca yamunāmbhasi /
MBh, 1, 111, 17.1 yathaivāhaṃ pituḥ kṣetre sṛṣṭastena mahātmanā /
MBh, 1, 113, 40.6 asṛjat sarvaśāstrāṇi mahādevo maheśvaraḥ /
MBh, 1, 125, 19.1 āgneyenāsṛjad vahniṃ vāruṇenāsṛjat payaḥ /
MBh, 1, 125, 19.1 āgneyenāsṛjad vahniṃ vāruṇenāsṛjat payaḥ /
MBh, 1, 125, 19.2 vāyavyenāsṛjad vāyuṃ pārjanyenāsṛjad ghanān //
MBh, 1, 125, 19.2 vāyavyenāsṛjad vāyuṃ pārjanyenāsṛjad ghanān //
MBh, 1, 125, 20.1 bhaumena prāviśad bhūmiṃ pārvatenāsṛjad girīn /
MBh, 1, 143, 39.1 sa hi sṛṣṭo maghavatā śaktihetor mahātmanā /
MBh, 1, 165, 35.1 asṛjat pahlavān pucchācchakṛtaḥ śabarāñ śakān /
MBh, 1, 165, 35.3 mūtrataścāsṛjaccāpi yavanān krodhamūrchitā /
MBh, 1, 165, 36.3 tathaiva daradān mlecchān phenataḥ sā sasarja ha //
MBh, 1, 172, 12.10 ātmanaivātmanastena sṛṣṭo mṛtyustadābhavat /
MBh, 1, 189, 49.2 sṛṣṭā svayaṃ devapatnī svayambhuvā śrutvā rājan drupadeṣṭaṃ kuruṣva /
MBh, 1, 203, 10.3 sṛjyatāṃ prārthanīyeha pramadeti mahātapāḥ //
MBh, 1, 203, 13.2 tāṃ ratnasaṃghātamayīm asṛjad devarūpiṇīm //
MBh, 1, 209, 4.1 avadhyāstu striyaḥ sṛṣṭā manyante dharmacintakāḥ /
MBh, 1, 216, 10.1 sasarja yat svatapasā bhauvano bhuvanaprabhuḥ /
MBh, 1, 218, 13.2 svam astram asṛjad dīptaṃ yat tatānākhilaṃ nabhaḥ /
MBh, 1, 218, 15.1 tadvighātārtham asṛjad arjuno 'pyastram uttamam /
MBh, 1, 220, 24.1 tvayā sṛṣṭam idaṃ viśvaṃ vadanti paramarṣayaḥ /
MBh, 1, 223, 14.1 sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ /
MBh, 1, 223, 16.3 viśvān ādāya punar utsargakāle sṛṣṭvā vṛṣṭyā bhāvayasīha śukra //
MBh, 2, 3, 12.2 yatra bhūtapatiḥ sṛṣṭvā sarvalokān sanātanaḥ /
MBh, 2, 17, 1.5 gṛhadevīti nāmnā vai purā sṛṣṭā svayaṃbhuvā /
MBh, 2, 51, 10.3 vairaṃ vikāraṃ sṛjati tad vai śastram anāyasam //
MBh, 2, 56, 1.3 yad āsthito 'yaṃ dhṛtarāṣṭrasya putro duryodhanaḥ sṛjate vairam ugram //
MBh, 2, 64, 5.2 apatyaṃ karma vidyā ca yataḥ sṛṣṭāḥ prajāstataḥ //
MBh, 2, 71, 41.2 sṛṣṭaprāṇo bhṛśataraṃ tasmād yotsye tavāribhiḥ //
MBh, 2, 72, 28.2 pāñcālī pāṇḍavān etān daivasṛṣṭopasarpati //
MBh, 3, 1, 2.1 śrāvitāḥ paruṣā vācaḥ sṛjadbhir vairam uttamam /
MBh, 3, 3, 5.1 purā sṛṣṭāni bhūtāni pīḍyante kṣudhayā bhṛśam /
MBh, 3, 12, 9.1 sṛjantaṃ rākṣasīṃ māyāṃ mahārāvavirāviṇam /
MBh, 3, 46, 18.2 sṛṣṭo 'ntakaḥ sarvaharo vidhātrā bhaved yathā tadvad apāraṇīyaḥ //
MBh, 3, 54, 26.2 skandhadeśe 'sṛjaccāsya srajaṃ paramaśobhanām /
MBh, 3, 80, 127.1 sṛṣṭā koṭis tu rudrāṇām ṛṣīṇām agrataḥ sthitā /
MBh, 3, 81, 109.1 tvayā sṛṣṭam idaṃ viśvaṃ trailokyaṃ sacarācaram /
MBh, 3, 100, 18.3 tvayā sṛṣṭam idaṃ sarvaṃ yacceṅgaṃ yacca neṅgati //
MBh, 3, 125, 8.2 akṣeṣu mṛgayāyāṃ ca pūrvasṛṣṭaṃ punaḥ punaḥ //
MBh, 3, 137, 13.1 tatas taṃ samupāsthāya kṛtyā sṛṣṭā mahātmanā /
MBh, 3, 151, 6.2 haṃsakāraṇḍavoddhūtaiḥ sṛjadbhir amalaṃ rajaḥ //
MBh, 3, 159, 28.2 sākṣān maghavatā sṛṣṭaḥ samprāpsyati dhanaṃjayaḥ //
MBh, 3, 160, 33.2 punaḥ sṛjati varṣāṇi bhagavān bhāvayan prajāḥ //
MBh, 3, 160, 37.2 ahorātrān kalāḥ kāṣṭhāḥ sṛjatyeṣa sadā vibhuḥ //
MBh, 3, 167, 4.2 aniśaṃ sṛjyamānaṃ tair apatanmadrathopari //
MBh, 3, 168, 25.1 evam uktvāham asṛjam astramāyāṃ narādhipa /
MBh, 3, 178, 22.2 dravyeṣu sṛjate buddhiṃ vividheṣu parāvarām //
MBh, 3, 181, 11.2 sasarja dharmatantrāṇi pūrvotpannaḥ prajāpatiḥ //
MBh, 3, 181, 23.1 ayam ādiśarīreṇa devasṛṣṭena mānavaḥ /
MBh, 3, 185, 49.2 sraṣṭavyāḥ sarvalokāśca yacceṅgaṃ yacca neṅgati //
MBh, 3, 185, 52.1 tapasā mahatā yuktaḥ so 'tha sraṣṭuṃ pracakrame /
MBh, 3, 186, 4.2 tvam eva sṛjyamānāni bhūtānīha prapaśyasi //
MBh, 3, 187, 26.2 abhyutthānam adharmasya tadātmānaṃ sṛjāmyaham //
MBh, 3, 187, 29.1 sṛṣṭvā devamanuṣyāṃś ca gandharvoragarākṣasān /
MBh, 3, 187, 30.1 karmakāle punar deham anucintya sṛjāmyaham /
MBh, 3, 187, 46.2 ekībhūto hi srakṣyāmi śarīrād dvijasattama //
MBh, 3, 192, 11.3 brahma vedāś ca vedyaṃ ca tvayā sṛṣṭaṃ mahādyute //
MBh, 3, 202, 11.1 indriyaiḥ sṛjyate yad yat tat tad vyaktam iti smṛtam /
MBh, 3, 207, 13.1 tvam agne prathamaḥ sṛṣṭo brahmaṇā timirāpahaḥ /
MBh, 3, 210, 6.2 janayat pāvakaṃ ghoraṃ pitṝṇāṃ sa prajāḥ sṛjan //
MBh, 3, 210, 7.2 śivaṃ nābhyāṃ balād indraṃ vāyvagnī prāṇato 'sṛjat //
MBh, 3, 210, 8.2 etān sṛṣṭvā tataḥ pañca pitṝṇām asṛjat sutān //
MBh, 3, 210, 8.2 etān sṛṣṭvā tataḥ pañca pitṝṇām asṛjat sutān //
MBh, 3, 210, 10.2 devān yajñamuṣaś cānyān sṛjan pañcadaśottarān //
MBh, 3, 210, 13.2 surāṇām api hantāraṃ pañcaitān asṛjat tapaḥ //
MBh, 3, 211, 8.1 tapasaś ca manuṃ putraṃ bhānuṃ cāpyaṅgirāsṛjat /
MBh, 3, 211, 9.2 asṛjetāṃ tu ṣaṭ putrāñśṛṇu tāsāṃ prajāvidhim //
MBh, 3, 212, 12.2 bhūmiṃ spṛṣṭvāsṛjad dhātūn pṛthak pṛthag atīva hi //
MBh, 3, 212, 18.1 atharvā tv asṛjallokān ātmanālokya pāvakam /
MBh, 3, 217, 13.2 śaktiṃ yenāsṛjad divyāṃ bhadraśākha iti sma ha //
MBh, 3, 221, 17.3 sṛjantyaḥ puṣpavarṣāṇi cārurūpā varāṅganāḥ //
MBh, 3, 233, 19.2 sasarja niśitān bāṇān khacarān khacarān prati //
MBh, 3, 234, 17.2 āgneyaṃ cāpi saumyaṃ ca sasarja kurunandanaḥ //
MBh, 3, 258, 13.2 tasya kopāt pitā rājan sasarjātmānam ātmanā //
MBh, 3, 272, 17.2 sasarjendrajitaḥ krodhācchālaskandham amitrajit //
MBh, 3, 272, 24.1 tam adṛśyaṃ vicinvantaḥ sṛjantam aniśaṃ śarān /
MBh, 3, 273, 20.2 asṛjallakṣmaṇāyāṣṭau śarān āśīviṣopamān //
MBh, 3, 274, 21.1 tataḥ kruddhaḥ sasarjāśu daśagrīvaḥ śitāñśarān /
MBh, 3, 274, 27.1 tataḥ sasarja taṃ rāmaḥ śaram apratimaujasam /
MBh, 4, 53, 43.1 atha tvācāryamukhyena śarān sṛṣṭāñ śilāśitān /
MBh, 4, 59, 12.2 gāṇḍīvam abhavad rājan pārthasya sṛjataḥ śarān //
MBh, 4, 60, 9.1 pārthena sṛṣṭaḥ sa tu gārdhrapatra ā puṅkhadeśāt praviveśa nāgam /
MBh, 4, 60, 9.2 vidārya śailapravaraprakāśaṃ yathāśaniḥ parvatam indrasṛṣṭaḥ //
MBh, 5, 9, 3.2 sa putraṃ vai triśirasam indradrohāt kilāsṛjat //
MBh, 5, 9, 47.2 asṛjaṃste mahāsattvā jṛmbhikāṃ vṛtranāśinīm //
MBh, 5, 16, 5.1 sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ /
MBh, 5, 49, 11.3 vācaṃ na sṛjate kāṃciddhīnaprajño 'lpacetanaḥ //
MBh, 5, 51, 18.2 sṛṣṭo 'ntakaḥ sarvaharo vidhātrā yathā bhavet tadvad avāraṇīyaḥ //
MBh, 5, 56, 39.1 sarvā ca pṛthivī sṛṣṭā madarthe tāta pāṇḍavān /
MBh, 5, 90, 25.1 tyaktātmānaḥ saha duryodhanena sṛṣṭā yoddhuṃ pāṇḍavān sarvayodhāḥ /
MBh, 5, 95, 5.2 kṣayaṃ gacchanti vai sarve sṛjyante ca punaḥ punaḥ //
MBh, 5, 96, 21.2 sṛṣṭaḥ prathamajo daṇḍo brahmaṇā brahmavādinā //
MBh, 5, 98, 2.2 mayena manasā sṛṣṭaṃ pātālatalam āśritam //
MBh, 5, 103, 38.1 yathaiveśvarasṛṣṭo 'smi yad bhāvi yā ca me gatiḥ /
MBh, 5, 104, 22.1 dakṣiṇānāṃ hi sṛṣṭānām apavargeṇa bhujyate /
MBh, 5, 107, 8.2 sṛṣṭāni pratikūlāni draṣṭavyānyakṛtātmabhiḥ //
MBh, 5, 130, 7.1 aṅgāvekṣasva dharmaṃ tvaṃ yathā sṛṣṭaḥ svayaṃbhuvā /
MBh, 5, 130, 7.2 urastaḥ kṣatriyaḥ sṛṣṭo bāhuvīryopajīvitā /
MBh, 5, 133, 11.1 yuddhāya kṣatriyaḥ sṛṣṭaḥ saṃjayeha jayāya ca /
MBh, 5, 146, 22.3 prajāpatiḥ prajāḥ sṛṣṭvā yathā saṃharate tathā //
MBh, 5, 149, 79.2 sasarja rasapāṃsūnāṃ rāśayaḥ parvatopamāḥ //
MBh, 5, 181, 22.2 asṛjaṃ jāmadagnyāya rāmāyāhaṃ jighāṃsayā //
MBh, 5, 186, 1.3 prasvāpaṃ bhīṣma mā srākṣīr iti kauravanandana //
MBh, 6, 4, 3.1 sṛjate ca punar lokān neha vidyati śāśvatam /
MBh, 6, 7, 43.1 sṛṣṭvā bhūtapatir yatra sarvalokān sanātanaḥ /
MBh, 6, 9, 20.3 sṛjate ca punaḥ sarvaṃ neha vidyati śāśvatam //
MBh, 6, 15, 14.1 yaḥ sa śakra ivākṣayyaṃ varṣaṃ śaramayaṃ sṛjan /
MBh, 6, 16, 38.1 sṛṣṭā duryodhanasyārthe brahmalokāya dīkṣitāḥ /
MBh, 6, 20, 4.2 tathaivobhe svargajayāya sṛṣṭe tathā hyubhe satpuruṣāryagupte //
MBh, 6, 20, 15.1 saṃśaptakānām ayutaṃ rathānāṃ mṛtyur jayo vārjunasyeti sṛṣṭāḥ /
MBh, 6, BhaGī 3, 10.1 sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ /
MBh, 6, BhaGī 4, 7.2 abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham //
MBh, 6, BhaGī 4, 13.1 cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ /
MBh, 6, BhaGī 5, 14.1 na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ /
MBh, 6, BhaGī 17, 13.1 vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam /
MBh, 6, 45, 45.2 sṛjan bāṇamayaṃ varṣaṃ prāyācchalyarathaṃ prati //
MBh, 6, 55, 64.1 bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi /
MBh, 6, 61, 60.1 evamādi mayā sṛṣṭaṃ pṛthivyāṃ tvatprasādajam /
MBh, 6, 61, 65.1 sṛṣṭvā saṃkarṣaṇaṃ devaṃ svayam ātmānam ātmanā /
MBh, 6, 61, 65.2 kṛṣṇa tvam ātmanāsrākṣīḥ pradyumnaṃ cātmasaṃbhavam //
MBh, 6, 61, 66.2 aniruddho 'sṛjanmāṃ vai brahmāṇaṃ lokadhāriṇam //
MBh, 6, 62, 40.2 yuge yuge mānuṣaṃ caiva vāsaṃ punaḥ punaḥ sṛjate vāsudevaḥ //
MBh, 6, 63, 4.1 sa sṛṣṭvā pṛthivīṃ devaḥ sarvalokeśvaraḥ prabhuḥ /
MBh, 6, 63, 5.1 mukhataḥ so 'gnim asṛjat prāṇād vāyum athāpi ca /
MBh, 6, 63, 5.2 sarasvatīṃ ca vedāṃśca manasaḥ sasṛje 'cyutaḥ //
MBh, 6, 63, 6.1 eṣa lokān sasarjādau devāṃścarṣigaṇaiḥ saha /
MBh, 6, 63, 15.1 mukhato 'sṛjad brāhmaṇān bāhubhyāṃ kṣatriyāṃstathā /
MBh, 6, 72, 26.2 purā dhātrā yathā sṛṣṭaṃ tat tathā na tad anyathā //
MBh, 6, 86, 65.2 irāvān api saṃkruddho māyāṃ sraṣṭuṃ pracakrame //
MBh, 6, 87, 24.1 tam āpatantam udvīkṣya kālasṛṣṭam ivāntakam /
MBh, 6, 102, 50.2 bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi //
MBh, 6, 104, 39.2 āśīviṣam iva kruddhaṃ kālasṛṣṭam ivāntakam //
MBh, 6, 112, 113.1 tasya bāṇasahasrāṇi sṛjato dṛḍhadhanvinaḥ /
MBh, 7, 6, 40.1 sa bāṇavarṣaṃ sumahad asṛjat pārṣataṃ prati /
MBh, 7, 9, 13.2 parjanya iva bībhatsustumulām aśaniṃ sṛjan //
MBh, 7, 9, 57.2 yuktaṃ duryodhanānarthe sṛṣṭaṃ droṇavadhāya ca //
MBh, 7, 14, 19.2 vyoma saṃdīpayānā sā sasṛje pāvakaṃ bahu //
MBh, 7, 14, 21.2 śvasantyau nāgakanyeva sasṛjāte vibhāvasum //
MBh, 7, 43, 4.2 sṛjatāṃ śaravarṣāṇi prasaktam amitaujasām //
MBh, 7, 46, 23.2 sṛjatām aśivā vācaḥ khaḍgakārmukadhāriṇām //
MBh, 7, 66, 27.2 droṇasṛṣṭāḥ subahavaḥ kaṅkapatraparicchadāḥ //
MBh, 7, 68, 22.1 te jaghnustau maheṣvāsau tābhyāṃ sṛṣṭāṃśca sāyakān /
MBh, 7, 75, 32.1 kaunteyenāgrataḥ sṛṣṭā nyapatan pṛṣṭhataḥ śarāḥ /
MBh, 7, 93, 10.1 tathaiva yuyudhānena sṛṣṭāḥ śatasahasraśaḥ /
MBh, 7, 101, 19.2 asṛjad viśikhāṃstīkṣṇān kekayasya rathaṃ prati //
MBh, 7, 112, 31.2 siṃhanādaravaṃ ghoram asṛjat pāṇḍunandanaḥ //
MBh, 7, 114, 42.1 punaścāsṛjad ugrāṇi śaravarṣāṇi pāṇḍavaḥ /
MBh, 7, 131, 67.2 ghaṭotkacastato māyāṃ sasarjāntarhitaḥ punaḥ //
MBh, 7, 132, 14.2 prāpya cetaśca balavān gadām asmai sasarja ha //
MBh, 7, 134, 57.1 adya bāṇamayaṃ varṣaṃ sṛjato mama dhanvinaḥ /
MBh, 7, 137, 46.2 yo 'sya sṛṣṭo vināśāya sa enaṃ śvo haniṣyati //
MBh, 7, 150, 66.2 ghaṭotkacastato māyāṃ sasarjāntarhitaḥ punaḥ //
MBh, 7, 150, 93.2 yad avaplutya jagrāha devasṛṣṭāṃ mahāśanim //
MBh, 7, 154, 39.1 evaṃ mahacchastravarṣaṃ sṛjantas te yātudhānā bhuvi ghorarūpāḥ /
MBh, 7, 154, 39.2 māyāḥ sṛṣṭāstatra ghaṭotkacena nāmuñcan vai yācamānaṃ na bhītam //
MBh, 7, 158, 55.2 sṛjetāṃ spardhināvetau divyānyastrāṇi sarvaśaḥ //
MBh, 7, 166, 14.1 dhṛṣṭadyumnasya yo mṛtyuḥ sṛṣṭastena mahātmanā /
MBh, 7, 166, 37.3 prayoktā devasṛṣṭānām astrāṇāṃ pṛtanāgataḥ //
MBh, 7, 169, 17.1 sa cāpi sṛṣṭaḥ pitrā te bhīṣmasyāntakaraḥ kila /
MBh, 7, 170, 1.3 yugānte sarvabhūtānāṃ kālasṛṣṭa ivāntakaḥ //
MBh, 7, 172, 31.2 yādṛśaṃ droṇaputreṇa sṛṣṭam astram amarṣiṇā //
MBh, 7, 172, 70.2 daśāpyanye ye puraṃ dhārayanti tvayā sṛṣṭāste hi tebhyaḥ parastvam /
MBh, 8, 5, 104.2 sṛjantaṃ śaravarṣāṇi vāridhārā ivāmbudam //
MBh, 8, 8, 34.2 sasarja tomaraṃ bhīmaḥ pratyamitrāya yatnavān //
MBh, 8, 10, 32.1 sṛjanto vividhān bāṇāñ śataghnīś ca sakiṅkiṇīḥ /
MBh, 8, 12, 29.2 sasṛje drauṇir āyastaḥ saṃstabhya ca raṇe 'rjunam //
MBh, 8, 15, 36.2 sasarja śīghraṃ pratipīḍayan gajaṃ guroḥ sutāyādripatīśvaro nadan //
MBh, 8, 17, 22.2 sṛjatāṃ śaravarṣāṇi tomarāṃś ca sahasraśaḥ //
MBh, 8, 17, 43.3 vikṛṣya balavac cāpaṃ tava putrāya so 'sṛjat //
MBh, 8, 19, 5.1 te sṛjantaḥ śaravrātān kiranto 'rjunam āhave /
MBh, 8, 23, 32.1 brāhmaṇā brahmaṇā sṛṣṭā mukhāt kṣatram athorasaḥ /
MBh, 8, 23, 32.2 ūrubhyām asṛjad vaiśyāñ śūdrān padbhyām iti śrutiḥ /
MBh, 8, 24, 25.2 sasṛje tatra vāpīṃ tāṃ mṛtānāṃ jīvanīṃ prabho //
MBh, 8, 32, 54.2 suṣeṇāyāsṛjad bhīmas tam apy asyācchinad vṛṣaḥ //
MBh, 8, 37, 28.2 sasṛjur bāṇasaṃghāṃś ca śastrasaṃghāṃś ca māriṣa //
MBh, 8, 40, 47.2 sṛjantaṃ sāyakān kruddhaṃ karṇam āhavaśobhinam //
MBh, 8, 47, 4.2 sasarja śikṣāstrabalaprayatnais tathā yathā prāvṛṣi kālameghaḥ //
MBh, 8, 49, 80.2 sṛjaty asau śaravarṣāṇi vīro mahāhave megha ivāmbudhārāḥ //
MBh, 8, 50, 56.1 brahmaṇā ca prajāḥ sṛṣṭā gāṇḍīvaṃ ca mahādbhutam /
MBh, 8, 52, 6.2 sṛṣṭaṃ karṇena vārṣṇeya śakreṇeva mahāśanim //
MBh, 8, 52, 14.3 gāṇḍīvasṛṣṭā dāsyanti karṇasya paramāṃ gatim //
MBh, 8, 60, 19.1 sa śakracāpapratimena dhanvanā bhṛśātatenādhirathiḥ śarān sṛjan /
MBh, 8, 65, 24.3 sasarja bāṇān bharatarṣabho 'pi śataṃśatān ekavad āśuvegān //
MBh, 8, 65, 40.2 sa karṇam ākarṇavikṛṣṭasṛṣṭaiḥ śaraiḥ śarīrāntakarair jvaladbhiḥ /
MBh, 8, 66, 2.2 kruddhena pārthena tadāśu sṛṣṭaṃ vadhāya karṇasya mahāvimarde //
MBh, 8, 66, 31.1 tataḥ śarāṇāṃ navatīr navārjunaḥ sasarja karṇe 'ntakadaṇḍasaṃnibhāḥ /
MBh, 8, 66, 46.2 indrāśanisamān ghorān asṛjat pāvakopamān //
MBh, 8, 66, 49.2 asṛjaccharavarṣāṇi varṣāṇīva puraṃdaraḥ //
MBh, 9, 10, 20.3 tato 'sṛjad bāṇavarṣaṃ gharmānte maghavān iva //
MBh, 9, 10, 24.2 prācchādayad arīn saṃkhye kālasṛṣṭa ivāntakaḥ /
MBh, 9, 11, 12.2 dīpyamāneva vai rājan sasṛje pāvakārciṣaḥ //
MBh, 9, 16, 42.2 sabrahmadaṇḍapratimām amoghāṃ sasarja yatto yudhi dharmarājaḥ //
MBh, 9, 16, 46.2 sasarja mārgeṇa ca tāṃ pareṇa vadhāya madrādhipatestadānīm //
MBh, 9, 19, 5.1 tataḥ śarān vai sṛjato mahāraṇe yodhāṃśca rājannayato yamāya /
MBh, 9, 30, 34.1 eṣa te prathamo dharmaḥ sṛṣṭo dhātrā mahātmanā /
MBh, 9, 34, 55.2 sasarja roṣāt somāya sa coḍupatim āviśat //
MBh, 9, 35, 38.2 sa hi kruddhaḥ sṛjed anyān devān api mahātapāḥ //
MBh, 9, 37, 44.1 tvayā sṛṣṭam idaṃ viśvaṃ vadantīha manīṣiṇaḥ /
MBh, 9, 38, 31.1 sasarja yatra bhagavāṃl lokāṃl lokapitāmahaḥ /
MBh, 9, 39, 20.2 sṛjasva śabarān ghorān iti svāṃ gām uvāca ha //
MBh, 9, 39, 21.1 tathoktā sāsṛjad dhenuḥ puruṣān ghoradarśanān /
MBh, 9, 40, 33.2 tatra tatra saricchreṣṭhā sasarja subahūn rasān //
MBh, 9, 42, 31.1 evaṃ sa kṛtvā samayaṃ sṛṣṭvā nīhāram īśvaraḥ /
MBh, 9, 43, 36.2 yugapad yogam āsthāya sasarja vividhāstanūḥ //
MBh, 9, 46, 21.1 sasarja bhagavān yatra sarvalokapitāmahaḥ /
MBh, 9, 46, 21.3 sasarja cānnāni tathā devatānāṃ yathāvidhi //
MBh, 9, 56, 36.2 prādurāsīnmahārāja sṛṣṭayor vajrayor iva //
MBh, 10, 3, 18.1 prajāpatiḥ prajāḥ sṛṣṭvā karma tāsu vidhāya ca /
MBh, 10, 7, 65.2 varṣmavāṃścābhavad yuddhe devasṛṣṭena tejasā //
MBh, 10, 8, 39.2 rudhirokṣitasarvāṅgaḥ kālasṛṣṭa ivāntakaḥ //
MBh, 10, 8, 71.2 kāṃścid bibheda pārśveṣu kālasṛṣṭa ivāntakaḥ //
MBh, 10, 8, 84.3 purīṣam asṛjan kecit kecinmūtraṃ prasusruvuḥ //
MBh, 10, 14, 7.1 tatastad astraṃ sahasā sṛṣṭaṃ gāṇḍīvadhanvanā /
MBh, 10, 15, 8.1 acīrṇabrahmacaryo yaḥ sṛṣṭvāvartayate punaḥ /
MBh, 10, 15, 15.1 ataḥ sṛṣṭam idaṃ brahmanmayāstram akṛtātmanā /
MBh, 10, 15, 18.2 vadham āśāsya pārthānāṃ mayāstraṃ sṛjatā raṇe //
MBh, 10, 17, 10.2 pitāmaho 'bravīccainaṃ bhūtāni sṛja māciram //
MBh, 10, 17, 12.2 sraṣṭāraṃ sarvabhūtānāṃ sasarja manasāparam //
MBh, 10, 17, 13.2 yadi me nāgrajastvanyastataḥ srakṣyāmyahaṃ prajāḥ //
MBh, 10, 17, 15.1 sa bhūtānyasṛjat sapta dakṣādīṃstu prajāpatīn /
MBh, 10, 17, 16.1 tāḥ sṛṣṭamātrāḥ kṣudhitāḥ prajāḥ sarvāḥ prajāpatim /
MBh, 10, 17, 24.2 prajāḥ sṛṣṭāḥ pareṇemāḥ kiṃ kariṣyāmyanena vai //
MBh, 10, 18, 4.2 tarasā bhāgam anvicchan dhanur ādau sasarja ha //
MBh, 10, 18, 6.2 dhanuḥ sṛṣṭam abhūt tasya pañcakiṣkupramāṇataḥ //
MBh, 12, 12, 19.1 asṛjaddhi prajā rājan prajāpatir akalmaṣaḥ /
MBh, 12, 15, 23.2 yathā sṛṣṭo 'si rājendra tathā bhavitum arhasi //
MBh, 12, 20, 10.1 yajñāya sṛṣṭāni dhanāni dhātrā yaṣṭādiṣṭaḥ puruṣo rakṣitā ca /
MBh, 12, 27, 32.1 yathā sṛṣṭo 'si kaunteya dhātrā karmasu tat kuru /
MBh, 12, 43, 16.1 yonistvam asya pralayaśca kṛṣṇa tvam evedaṃ sṛjasi viśvam agre /
MBh, 12, 49, 23.2 icchaṃl lokān api mune sṛjethāḥ kiṃ punar mama /
MBh, 12, 50, 29.2 tapasā hi bhavāñ śaktaḥ sraṣṭuṃ lokāṃścarācarān //
MBh, 12, 59, 94.2 taijasaṃ vai virajasaṃ so 'sṛjanmānasaṃ sutam //
MBh, 12, 60, 23.1 prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn /
MBh, 12, 60, 44.2 ārocitā naḥ sumahān sa dharmaḥ sṛṣṭo brahmaṇā triṣu varṇeṣu dṛṣṭaḥ //
MBh, 12, 64, 9.2 sṛṣṭāḥ purā ādidevena devā kṣātre dharme vartayante ca siddhāḥ //
MBh, 12, 64, 21.1 śeṣāḥ sṛṣṭā hyantavanto hyanantāḥ suprasthānāḥ kṣatradharmāviśiṣṭāḥ /
MBh, 12, 65, 30.1 prajāpatir hi bhagavān yaḥ sarvam asṛjajjagat /
MBh, 12, 66, 20.1 yaḥ sthitaḥ puruṣo dharme dhātrā sṛṣṭe yathārthavat /
MBh, 12, 73, 4.2 brahmaṇo mukhataḥ sṛṣṭo brāhmaṇo rājasattama /
MBh, 12, 73, 4.3 bāhubhyāṃ kṣatriyaḥ sṛṣṭa ūrubhyāṃ vaiśya ucyate //
MBh, 12, 74, 30.1 pūrvaṃ hi brāhmaṇāḥ sṛṣṭā iti dharmavido viduḥ /
MBh, 12, 75, 13.1 brahmakṣatram idaṃ sṛṣṭam ekayoni svayaṃbhuvā /
MBh, 12, 90, 8.2 dasyavastadvadhāyeha brahmā kṣatram athāsṛjat //
MBh, 12, 91, 11.2 asṛjan sumahad bhūtam ayaṃ dharmo bhaviṣyati //
MBh, 12, 91, 16.1 prabhavārthaṃ hi bhūtānāṃ dharmaḥ sṛṣṭaḥ svayaṃbhuvā /
MBh, 12, 92, 11.1 durbalārthaṃ balaṃ sṛṣṭaṃ dhātrā māndhātar ucyate /
MBh, 12, 94, 10.1 nāpatrapeta praśneṣu nābhibhavyāṃ giraṃ sṛjet /
MBh, 12, 109, 17.2 śarīram etau sṛjataḥ pitā mātā ca bhārata /
MBh, 12, 109, 28.1 etat sarvam atideśena sṛṣṭaṃ yat kartavyaṃ puruṣeṇeha loke /
MBh, 12, 122, 24.2 ātmānam ātmanā daṇḍam asṛjad devasattamaḥ //
MBh, 12, 122, 25.2 asṛjad daṇḍanītiḥ sā triṣu lokeṣu viśrutā //
MBh, 12, 140, 24.1 ugrāyaiva hi sṛṣṭo 'si karmaṇe na tvavekṣase /
MBh, 12, 140, 32.2 ugre karmaṇi sṛṣṭo 'si tasmād rājyaṃ praśādhi vai //
MBh, 12, 146, 12.2 pāpāyeva ca sṛṣṭo 'si karmaṇe ha yavīyase //
MBh, 12, 155, 2.1 prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ /
MBh, 12, 160, 13.1 so 'sṛjad vāyum agniṃ ca bhāskaraṃ cāpi vīryavān /
MBh, 12, 160, 13.2 ākāśam asṛjaccordhvam adho bhūmiṃ ca nairṛtim //
MBh, 12, 175, 1.2 kutaḥ sṛṣṭam idaṃ viśvaṃ jagat sthāvarajaṅgamam /
MBh, 12, 175, 3.1 kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ /
MBh, 12, 175, 8.1 kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ /
MBh, 12, 175, 12.2 yataḥ sṛṣṭāni bhūtāni jāyante ca mriyanti ca //
MBh, 12, 175, 13.1 so 'sṛjat prathamaṃ devo mahāntaṃ nāma nāmataḥ /
MBh, 12, 175, 15.1 tatastejomayaṃ divyaṃ padmaṃ sṛṣṭaṃ svayaṃbhuvā /
MBh, 12, 175, 34.1 tataḥ puṣkarataḥ sṛṣṭaḥ sarvajño mūrtimān prabhuḥ /
MBh, 12, 175, 37.2 tasya madhye sthito lokān sṛjate jagataḥ prabhuḥ //
MBh, 12, 176, 1.2 prajāvisargaṃ vividhaṃ kathaṃ sa sṛjate prabhuḥ /
MBh, 12, 176, 2.2 prajāvisargaṃ vividhaṃ mānaso manasāsṛjat /
MBh, 12, 176, 2.3 saṃdhukṣaṇārthaṃ bhūtānāṃ sṛṣṭaṃ prathamato jalam //
MBh, 12, 176, 5.3 kathaṃ ca medinī sṛṣṭetyatra me saṃśayo mahān //
MBh, 12, 177, 1.2 ete te dhātavaḥ pañca brahmā yān asṛjat purā /
MBh, 12, 179, 15.1 bījamātraṃ purā sṛṣṭaṃ yad etat parivartate /
MBh, 12, 181, 1.2 asṛjad brāhmaṇān eva pūrvaṃ brahmā prajāpatiḥ /
MBh, 12, 181, 10.3 brahmaṇā pūrvasṛṣṭaṃ hi karmabhir varṇatāṃ gatam //
MBh, 12, 181, 17.1 brahma caitat purā sṛṣṭaṃ ye na jānantyatadvidaḥ /
MBh, 12, 181, 19.2 ṛṣibhiḥ svena tapasā sṛjyante cāpare paraiḥ //
MBh, 12, 183, 1.2 satyaṃ brahma tapaḥ satyaṃ satyaṃ sṛjati ca prajāḥ /
MBh, 12, 187, 5.1 tataḥ sṛṣṭāni tatraiva tāni yānti punaḥ punaḥ /
MBh, 12, 187, 6.2 tadvad bhūtāni bhūtātmā sṛṣṭvā saṃharate punaḥ //
MBh, 12, 187, 37.2 sṛjate tu guṇān eka eko na sṛjate guṇān //
MBh, 12, 187, 37.2 sṛjate tu guṇān eka eko na sṛjate guṇān //
MBh, 12, 187, 42.1 sṛjate hi guṇān sattvaṃ kṣetrajñaḥ paripaśyati /
MBh, 12, 187, 48.1 svabhāvasiddhyā saṃsiddhān sa nityaṃ sṛjate guṇān /
MBh, 12, 194, 12.1 prajāḥ sṛṣṭā manasā karmaṇā ca dvāvapyetau satpathau lokajuṣṭau /
MBh, 12, 194, 23.2 agrāhyam avyaktam avarṇam ekaṃ pañcaprakāraṃ sasṛje prajānām //
MBh, 12, 197, 13.1 udyan hi savitā yadvat sṛjate raśmimaṇḍalam /
MBh, 12, 200, 17.1 brahmā tu sasṛje putrānmānasān dakṣasaptamān /
MBh, 12, 200, 18.1 marīciḥ kaśyapaṃ tāta putraṃ cāsṛjad agrajam /
MBh, 12, 200, 19.1 aṅguṣṭhād asṛjad brahmā marīcer api pūrvajam /
MBh, 12, 200, 28.1 vipracittipradhānāṃśca dānavān asṛjad danuḥ /
MBh, 12, 200, 30.1 buddhyāpaḥ so 'sṛjanmeghāṃstathā sthāvarajaṅgamān /
MBh, 12, 200, 30.2 pṛthivīṃ so 'sṛjad viśvāṃ sahitāṃ bhūritejasā //
MBh, 12, 200, 31.2 brāhmaṇānāṃ śataṃ śreṣṭhaṃ mukhād asṛjata prabhuḥ //
MBh, 12, 203, 13.2 nāgāsuramanuṣyāṃśca sṛjate paramo 'vyayaḥ //
MBh, 12, 203, 14.2 pralaye prakṛtiṃ prāpya yugādau sṛjate prabhuḥ //
MBh, 12, 203, 24.2 prakṛtiḥ sṛjate tadvad ānantyānnāpacīyate //
MBh, 12, 207, 22.2 śukram asparśajaṃ dehāt sṛjantyasya manovahā //
MBh, 12, 213, 7.2 teṣāṃ vipratiṣedhārthaṃ rājā sṛṣṭaḥ svayaṃbhuvā //
MBh, 12, 224, 31.2 sṛjate ca mahad bhūtaṃ tasmād vyaktātmakaṃ manaḥ //
MBh, 12, 224, 33.1 aharmukhe vibuddhaḥ san sṛjate vidyayā jagat /
MBh, 12, 224, 41.2 nāśaknuvan prajāḥ sraṣṭum asamāgamya sarvataḥ //
MBh, 12, 224, 45.1 sa vai sṛjati bhūtāni sa eva puruṣaḥ paraḥ /
MBh, 12, 224, 47.2 tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ //
MBh, 12, 224, 52.1 evam etacca naivaṃ ca yad bhūtaṃ sṛjate jagat /
MBh, 12, 224, 54.1 tapasā tad avāpnoti yad bhūtaṃ sṛjate jagat /
MBh, 12, 224, 69.2 sṛjyante jaṅgamasthāni tathā dharmā yuge yuge //
MBh, 12, 227, 16.2 dhātrā sṛṣṭāni bhūtāni kṛṣyante yamasādanam //
MBh, 12, 228, 22.1 prajāpatir ivākṣobhyaḥ śarīrāt sṛjati prajāḥ /
MBh, 12, 229, 10.2 vidyayā tāta sṛṣṭānāṃ vidyaiva paramā gatiḥ //
MBh, 12, 230, 10.1 tapasā tad avāpnoti yad bhūtvā sṛjate jagat /
MBh, 12, 230, 18.2 sṛjate sarvato 'ṅgāni tathā vedā yuge yuge //
MBh, 12, 230, 20.2 svabhāvena pravartante dvaṃdvasṛṣṭāni bhūriśaḥ //
MBh, 12, 231, 14.2 sattvaṃ hi tejaḥ sṛjati na guṇān vai kadācana //
MBh, 12, 239, 17.2 evam evendriyagrāmaṃ buddhiḥ sṛṣṭvā niyacchati //
MBh, 12, 240, 20.1 sṛjate tu guṇān eka eko na sṛjate guṇān /
MBh, 12, 240, 20.1 sṛjate tu guṇān eka eko na sṛjate guṇān /
MBh, 12, 241, 1.2 sṛjate tu guṇān sattvaṃ kṣetrajñastvanutiṣṭhati /
MBh, 12, 241, 2.1 svabhāvayuktaṃ tat sarvaṃ yad imān sṛjate guṇān /
MBh, 12, 241, 2.2 ūrṇanābhir yathā sūtraṃ sṛjate tantuvad guṇān //
MBh, 12, 245, 13.1 pṛthagbhūteṣu sṛṣṭeṣu caturṣvāśramakarmasu /
MBh, 12, 247, 12.3 bhūtaviṣaktāścākṣarasṛṣṭāḥ putra na nityaṃ tad iha vadanti //
MBh, 12, 248, 13.1 prajāḥ sṛṣṭvā mahātejāḥ prajāsarge pitāmahaḥ /
MBh, 12, 249, 1.3 viddhi sṛṣṭāstvayā hīmā mā kupyāsāṃ pitāmaha //
MBh, 12, 250, 2.1 tvayā sṛṣṭā kathaṃ nārī mādṛśī vadatāṃ vara /
MBh, 12, 250, 41.1 evaṃ mṛtyur devasṛṣṭā prajānāṃ prāpte kāle saṃharantī yathāvat /
MBh, 12, 252, 3.1 imāni hi prāpayanti sṛjantyuttārayanti ca /
MBh, 12, 260, 29.1 yajñārthāni hi sṛṣṭāni yathā vai śrūyate śrutiḥ /
MBh, 12, 267, 3.1 kutaḥ sṛṣṭam idaṃ viśvaṃ brahman sthāvarajaṅgamam /
MBh, 12, 267, 4.2 yebhyaḥ sṛjati bhūtāni kālo bhāvapracoditaḥ /
MBh, 12, 267, 5.1 tebhyaḥ sṛjati bhūtāni kāla ātmapracoditaḥ /
MBh, 12, 271, 8.1 sṛjatyeṣa mahābāho bhūtagrāmaṃ carācaram /
MBh, 12, 271, 19.2 sa vai sṛjati bhūtāni sthāvarāṇi carāṇi ca //
MBh, 12, 271, 60.3 tatsthaḥ sṛjati tān bhāvān nānārūpān mahātapāḥ //
MBh, 12, 271, 63.2 sa cāniruddhaḥ sṛjate mahātmā tatsthaṃ jagat sarvam idaṃ vicitram //
MBh, 12, 274, 46.2 samarthā sakalā pṛthvī bahudhā sṛjyatām ayam //
MBh, 12, 282, 10.1 svayaṃbhūr asṛjaccāgre dhātāraṃ lokapūjitam /
MBh, 12, 282, 10.2 dhātāsṛjat putram ekaṃ prajānāṃ dhāraṇe ratam //
MBh, 12, 284, 15.1 prajāpatiḥ prajāḥ pūrvam asṛjat tapasā vibhuḥ /
MBh, 12, 284, 18.1 ye cādau brahmaṇā sṛṣṭā brāhmaṇāstapasā purā /
MBh, 12, 285, 5.2 sṛjataḥ prajāpater lokān iti dharmavido viduḥ //
MBh, 12, 291, 15.1 sṛjatyanantakarmāṇaṃ mahāntaṃ bhūtam agrajam /
MBh, 12, 291, 20.1 eṣa vai vikriyāpannaḥ sṛjatyātmānam ātmanā /
MBh, 12, 291, 38.1 yad amūrtyasṛjad vyaktaṃ tat tanmūrtyadhitiṣṭhati /
MBh, 12, 294, 31.2 līyante pratilomāni sṛjyante cāntarātmanā //
MBh, 12, 294, 33.2 ekatvaṃ pralaye cāsya bahutvaṃ ca yadāsṛjat /
MBh, 12, 296, 1.3 guṇān dhārayate hyeṣā sṛjatyākṣipate tathā //
MBh, 12, 299, 2.2 sṛjaty oṣadhim evāgre jīvanaṃ sarvadehinām //
MBh, 12, 299, 3.1 tato brahmāṇam asṛjaddhairaṇyāṇḍasamudbhavam /
MBh, 12, 299, 7.1 sṛjatyahaṃkāram ṛṣir bhūtaṃ divyātmakaṃ tathā /
MBh, 12, 299, 9.1 parameṣṭhī tvahaṃkāro 'sṛjad bhūtāni pañcadhā /
MBh, 12, 300, 2.1 yathā saṃharate jantūn sasarja ca punaḥ punaḥ /
MBh, 12, 302, 12.2 etenādhiṣṭhitaścaiva sṛjate saṃharatyapi //
MBh, 12, 308, 68.2 bhūyaḥ sṛjasi yogāstraṃ viṣāmṛtam ivaikadhā //
MBh, 12, 314, 46.2 stutyartham iha devānāṃ vedāḥ sṛṣṭāḥ svayaṃbhuvā //
MBh, 12, 315, 52.1 yena sṛṣṭaḥ parābhūto yātyeva na nivartate /
MBh, 12, 326, 43.1 māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada /
MBh, 12, 326, 57.1 mayā sṛṣṭaḥ purā brahmā madyajñam ayajat svayam /
MBh, 12, 326, 68.1 asmanmūrtiścaturthī yā sāsṛjaccheṣam avyayam /
MBh, 12, 327, 28.1 mahābhūtāni sṛṣṭvātha tadguṇānnirmame punaḥ /
MBh, 12, 327, 31.1 rudro roṣātmako jāto daśānyān so 'sṛjat svayam /
MBh, 12, 327, 33.1 vayaṃ hi sṛṣṭā bhagavaṃstvayā vai prabhaviṣṇunā /
MBh, 12, 329, 5.1 tasyedānīṃ tamaḥsaṃbhavasya puruṣasya padmayoner brahmaṇaḥ prādurbhāve sa puruṣaḥ prajāḥ sisṛkṣamāṇo netrābhyām agnīṣomau sasarja /
MBh, 12, 329, 9.1 viśvaṃ brahmāsṛjat pūrvaṃ sarvādir niravaskaram /
MBh, 12, 330, 43.2 sasarja śūlaṃ krodhena prajvalantaṃ muhur muhuḥ //
MBh, 12, 333, 16.2 ahaṃ hi pitaraḥ sraṣṭum udyato lokakṛt svayam //
MBh, 12, 333, 18.2 bhavantu pitaro loke mayā sṛṣṭāḥ sanātanāḥ //
MBh, 12, 335, 1.4 mahāvarāhasṛṣṭā ca piṇḍotpattiḥ purātanī //
MBh, 12, 335, 20.2 sattvasthaḥ parameṣṭhī sa tato bhūtagaṇān sṛjat //
MBh, 12, 335, 25.2 sṛjantaṃ prathamaṃ vedāṃścaturaścāruvigrahān //
MBh, 12, 335, 30.3 vedān ṛte hi kiṃ kuryāṃ lokān vai sraṣṭum udyataḥ //
MBh, 12, 336, 26.1 sṛja prajāḥ putra sarvā mukhataḥ pādatastathā /
MBh, 12, 336, 30.2 asṛjat sa tadā lokān kṛtsnān sthāvarajaṅgamān //
MBh, 12, 337, 5.2 sasarja putrārtham udāratejā vyāsaṃ mahātmānam ajaḥ purāṇaḥ //
MBh, 12, 337, 18.1 sasṛje nābhitaḥ putraṃ brahmāṇam amitaprabham /
MBh, 12, 337, 19.2 sṛja prajāstvaṃ vividhā brahman sajaḍapaṇḍitāḥ //
MBh, 12, 337, 21.1 kā śaktir mama deveśa prajāḥ sraṣṭuṃ namo 'stu te /
MBh, 12, 337, 26.2 bhūyaścainaṃ vacaḥ prāha sṛjemā vividhāḥ prajāḥ //
MBh, 12, 337, 29.1 sṛṣṭā imāḥ prajāḥ sarvā brahmaṇā parameṣṭhinā /
MBh, 12, 337, 35.2 rūpāṇyanekānyasṛjat prādurbhāvabhavāya saḥ //
MBh, 12, 338, 22.2 bahavaḥ puruṣā brahmaṃstvayā sṛṣṭāḥ svayaṃbhuvā /
MBh, 12, 338, 22.3 sṛjyante cāpare brahman sa caikaḥ puruṣo virāṭ //
MBh, 12, 350, 4.2 toyaṃ sṛjati varṣāsu kim āścaryam ataḥ param //
MBh, 13, 1, 49.2 sarve kālena sṛjyante hriyante ca tathā punaḥ //
MBh, 13, 3, 4.2 manyunāviṣṭadehena sṛṣṭāḥ kālāntakopamāḥ //
MBh, 13, 6, 18.1 yena lokāstrayaḥ sṛṣṭā daityāḥ sarvāśca devatāḥ /
MBh, 13, 14, 15.2 lokān sṛjestvam aparān icchan yadukulodvaha //
MBh, 13, 14, 58.1 tathā śatamukho nāma dhātrā sṛṣṭo mahāsuraḥ /
MBh, 13, 14, 183.1 yo 'sṛjad dakṣiṇād aṅgād brahmāṇaṃ lokasaṃbhavam /
MBh, 13, 14, 183.3 yugānte caiva samprāpte rudram aṅgāt sṛjat prabhuḥ //
MBh, 13, 14, 185.1 eṣa devo mahādevo jagat sṛṣṭvā carācaram /
MBh, 13, 28, 8.1 sa yajñakāraḥ kaunteya pitrā sṛṣṭaḥ paraṃtapa /
MBh, 13, 35, 4.2 sṛṣṭvā dvijātīn dhātā hi yathāpūrvaṃ samādadhat //
MBh, 13, 36, 9.1 so 'haṃ vāgagrasṛṣṭānāṃ rasānām avalehakaḥ /
MBh, 13, 40, 3.1 pramadāśca yathā sṛṣṭā brahmaṇā bharatarṣabha /
MBh, 13, 40, 7.2 mānavānāṃ pramohārthaṃ kṛtyā nāryo 'sṛjat prabhuḥ //
MBh, 13, 40, 10.1 krodhaṃ kāmasya deveśaḥ sahāyaṃ cāsṛjat prabhuḥ /
MBh, 13, 40, 36.2 api viśvakṛtā tāta yena sṛṣṭam idaṃ jagat //
MBh, 13, 48, 3.3 asṛjat sa ha yajñārthe pūrvam eva prajāpatiḥ //
MBh, 13, 53, 69.2 manīṣayā bahuvidharatnabhūṣitaṃ sasarja yannāsti śatakrator api //
MBh, 13, 54, 27.2 icchann eṣa tapovīryād anyāṃllokān sṛjed api //
MBh, 13, 65, 6.1 pitṝṇāṃ prathamaṃ bhojyaṃ tilāḥ sṛṣṭāḥ svayaṃbhuvā /
MBh, 13, 76, 11.1 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
MBh, 13, 76, 11.2 asṛjad vṛttim evāgre prajānāṃ hitakāmyayā //
MBh, 13, 76, 18.1 sāsṛjat saurabheyīstu surabhir lokamātaraḥ /
MBh, 13, 108, 18.1 śarīram etau sṛjataḥ pitā mātā ca bhārata /
MBh, 13, 117, 15.1 yajñārthe paśavaḥ sṛṣṭā ityapi śrūyate śrutiḥ /
MBh, 13, 126, 33.2 putraṃ cātmasamaṃ vīrye tapasā sraṣṭum āgataḥ //
MBh, 13, 127, 44.2 tṛtīyaṃ locanaṃ dīptaṃ sṛṣṭaṃ te rakṣatā prajāḥ //
MBh, 13, 128, 10.2 surabhīṃ sasṛje brahmāmṛtadhenuṃ payomucam /
MBh, 13, 128, 10.3 sā sṛṣṭā bahudhā jātā kṣaramāṇā payo 'mṛtam //
MBh, 13, 129, 2.2 brāhmaṇā lokasāreṇa sṛṣṭā dhātrā guṇārthinā /
MBh, 13, 129, 4.1 ime tu lokadharmārthaṃ trayaḥ sṛṣṭāḥ svayaṃbhuvā /
MBh, 13, 129, 4.2 pṛthivyāḥ sarjane nityaṃ sṛṣṭāstān api me śṛṇu //
MBh, 13, 131, 2.1 cāturvarṇyaṃ bhagavatā pūrvaṃ sṛṣṭaṃ svayaṃbhuvā /
MBh, 13, 131, 52.2 svayaṃ ca varadenoktā brahmaṇā sṛjatā prajāḥ //
MBh, 13, 136, 16.2 lokān anyān sṛjeyuśca lokapālāṃśca kopitāḥ //
MBh, 13, 141, 23.1 athendrasya mahāghoraṃ so 'sṛjacchatrum eva ha /
MBh, 13, 142, 17.1 brahmasṛṣṭā havyabhujaḥ kapān bhuktvā sanātanāḥ /
MBh, 13, 143, 7.1 kṛṣṇaḥ pṛthvīm asṛjat khaṃ divaṃ ca varāho 'yaṃ bhīmabalaḥ purāṇaḥ /
MBh, 13, 143, 18.1 sa kumbharetāḥ sasṛje purāṇaṃ yatrotpannam ṛṣim āhur vasiṣṭham /
MBh, 13, 143, 25.2 evaṃ ramyān asṛjat parvatāṃśca hṛṣīkeśo 'mitadīptāgnitejāḥ //
MBh, 13, 143, 33.2 āpo bhūtvā majjayate ca sarvaṃ brahmā bhūtvā sṛjate viśvasaṃghān //
MBh, 13, 143, 35.2 apaḥ sṛṣṭvā hyātmabhūr ātmayoniḥ purākarot sarvam evātha viśvam //
MBh, 13, 144, 11.1 anyān api sṛjeyuśca lokāṃllokeśvarāṃstathā /
MBh, 13, 145, 5.1 prajāpatistat sasṛje tapaso 'nte mahātapāḥ /
MBh, 13, 145, 5.2 śaṃkarastvasṛjat tāta prajāḥ sthāvarajaṅgamāḥ //
MBh, 14, 18, 24.2 trailokyam asṛjad brahmā kṛtsnaṃ sthāvarajaṅgamam //
MBh, 14, 18, 25.1 tataḥ pradhānam asṛjaccetanā sā śarīriṇām /
MBh, 14, 18, 27.1 asṛjat sarvabhūtāni pūrvasṛṣṭaḥ prajāpatiḥ /
MBh, 14, 18, 27.1 asṛjat sarvabhūtāni pūrvasṛṣṭaḥ prajāpatiḥ /
MBh, 14, 24, 3.2 yenāyaṃ sṛjyate jantustato 'nyaḥ pūrvam eti tam /
MBh, 14, 24, 4.2 kenāyaṃ sṛjyate jantuḥ kaścānyaḥ pūrvam eti tam /
MBh, 14, 27, 8.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 9.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 10.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 11.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 12.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 41, 5.1 ahaṃkāreṇāharato guṇān imān bhūtādir evaṃ sṛjate sa bhūtakṛt /
MBh, 14, 43, 37.1 ādimadhyāvasānāntaṃ sṛjyamānam acetanam /
MBh, 14, 43, 37.2 na guṇā vidur ātmānaṃ sṛjyamānaṃ punaḥ punaḥ //
MBh, 14, 50, 11.2 sarve svabhāvataḥ sṛṣṭā na kriyābhyo na kāraṇāt //
MBh, 14, 50, 14.1 prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ /
MBh, 14, 50, 31.2 puruṣaṃ sṛjate 'vidyā agrāhyam amṛtāśinam //
MBh, 15, 37, 6.1 lokān anyān samartho 'si sraṣṭuṃ sarvāṃstapobalāt /
Manusmṛti
ManuS, 1, 8.2 apa eva sasarjādau tāsu vīryam avāsṛjat //
ManuS, 1, 22.1 karmātmanāṃ ca devānāṃ so 'sṛjat prāṇināṃ prabhuḥ /
ManuS, 1, 25.2 sṛṣṭiṃ sasarja caivemāṃ sraṣṭum icchann imāḥ prajāḥ //
ManuS, 1, 25.2 sṛṣṭiṃ sasarja caivemāṃ sraṣṭum icchann imāḥ prajāḥ //
ManuS, 1, 28.2 sa tad eva svayaṃ bheje sṛjyamānaḥ punaḥ punaḥ //
ManuS, 1, 32.2 ardhena nārī tasyāṃ sa virājam asṛjat prabhuḥ //
ManuS, 1, 33.1 tapas taptvāsṛjad yaṃ tu sa svayaṃ puruṣo virāṭ /
ManuS, 1, 34.2 patīn prajānām asṛjaṃ maharṣīn ādito daśa //
ManuS, 1, 36.1 ete manūṃs tu saptānyān asṛjan bhūritejasaḥ /
ManuS, 1, 41.2 yathākarma tapoyogāt sṛṣṭaṃ sthāvarajaṅgamam //
ManuS, 1, 51.1 evaṃ sarvaṃ sa sṛṣṭvedaṃ māṃ cācintyaparākramaḥ /
ManuS, 1, 61.2 sṛṣṭavantaḥ prajāḥ svāḥ svā mahātmāno mahaujasaḥ //
ManuS, 1, 74.2 pratibuddhaś ca sṛjati manaḥ sadasadātmakam //
ManuS, 1, 94.1 taṃ hi svayaṃbhūḥ svād āsyāt tapas taptvādito 'sṛjat /
ManuS, 5, 30.2 dhātraiva sṛṣṭā hy ādyāś ca prāṇino 'ttāra eva ca //
ManuS, 5, 39.1 yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā /
ManuS, 7, 3.2 rakṣārtham asya sarvasya rājānam asṛjat prabhuḥ //
ManuS, 7, 14.2 brahmatejomayaṃ daṇḍam asṛjat pūrvam īśvaraḥ //
ManuS, 7, 35.2 varṇānām āśramāṇāṃ ca rājā sṛṣṭo 'bhirakṣitā //
ManuS, 7, 214.2 saṃyuktāṃś ca viyuktāṃś ca sarvopāyān sṛjed budhaḥ //
ManuS, 8, 140.1 vasiṣṭhavihitāṃ vṛddhiṃ sṛjed vittavivardhinīm /
ManuS, 8, 413.2 dāsyāyaiva hi sṛṣṭo 'sau brāhmaṇasya svayaṃbhuvā //
ManuS, 9, 95.1 prajanārthaṃ striyaḥ sṛṣṭāḥ saṃtānārthaṃ ca mānavaḥ /
ManuS, 9, 312.1 lokān anyān sṛjeyur ye lokapālāṃś ca kopitāḥ /
ManuS, 9, 324.1 prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn /
ManuS, 11, 244.1 prajāpatir idaṃ śāstraṃ tapasaivāsṛjat prabhuḥ /
Rāmāyaṇa
Rām, Bā, 16, 2.2 viṣṇoḥ sahāyān balinaḥ sṛjadhvaṃ kāmarūpiṇaḥ //
Rām, Bā, 16, 6.2 sṛjadhvaṃ harirūpeṇa putrāṃs tulyaparākramān //
Rām, Bā, 16, 8.2 cāraṇāś ca sutān vīrān sasṛjur vanacāriṇaḥ //
Rām, Bā, 16, 9.1 te sṛṣṭā bahusāhasrā daśagrīvavadhodyatāḥ /
Rām, Bā, 51, 23.2 annānāṃ nicayaṃ sarvaṃ sṛjasva śabale tvara //
Rām, Bā, 53, 17.2 sṛjasveti tadovāca balaṃ parabalārujam //
Rām, Bā, 53, 20.2 bhūya evāsṛjad ghorāñ śakān yavanamiśritān //
Rām, Bā, 54, 1.2 vasiṣṭhaś codayāmāsa kāmadhuk sṛja yogataḥ //
Rām, Bā, 59, 20.2 sṛjan dakṣiṇamārgasthān saptarṣīn aparān punaḥ //
Rām, Bā, 59, 21.1 nakṣatramālām aparām asṛjat krodhamūrchitaḥ /
Rām, Bā, 59, 22.1 sṛṣṭvā nakṣatravaṃśaṃ ca krodhena kaluṣīkṛtaḥ /
Rām, Bā, 59, 22.3 daivatāny api sa krodhāt sraṣṭuṃ samupacakrame //
Rām, Ay, 27, 27.1 yat sṛṣṭāsi mayā sārdhaṃ vanavāsāya maithili /
Rām, Ay, 35, 5.1 sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane /
Rām, Ay, 89, 8.2 pādapaiḥ pattrapuṣpāṇi sṛjadbhir abhito nadīm //
Rām, Ay, 102, 3.2 asṛjac ca jagat sarvaṃ saha putraiḥ kṛtātmabhiḥ //
Rām, Ay, 109, 10.1 yayā mūlaphale sṛṣṭe jāhnavī ca pravartitā /
Rām, Ār, 24, 15.2 sasarja niśitān bāṇāñ śataśo 'tha sahasraśaḥ //
Rām, Ār, 52, 10.1 antarikṣagatā vācaḥ sasṛjuś cāraṇās tadā /
Rām, Ār, 55, 11.2 savyaṃ kṛtvā mahātmānaṃ ghorāṃś ca sasṛjuḥ svarān //
Rām, Ki, 1, 7.2 sṛjatāṃ puṣpavarṣāṇi varṣaṃ toyamucām iva //
Rām, Ki, 1, 33.2 vicitraṃ sṛjate reṇuṃ vāyuvegavighaṭṭitam //
Rām, Ki, 8, 43.2 sṛṣṭaś ca hi mayā bāṇo nirastaś ca ripus tava //
Rām, Su, 12, 14.2 kusumāni vicitrāṇi sasṛjuḥ kapinā tadā //
Rām, Su, 43, 7.1 sṛjanto bāṇavṛṣṭiṃ te rathagarjitaniḥsvanāḥ /
Rām, Su, 44, 6.3 bhaved indreṇa vā sṛṣṭam asmadarthaṃ tapobalāt //
Rām, Yu, 9, 21.2 sṛjatyamoghān viśikhān vadhāya te pradīyatāṃ dāśarathāya maithilī //
Rām, Yu, 21, 23.2 mṛtyur vānararūpeṇa nūnaṃ sṛṣṭaḥ svayambhuvā //
Rām, Yu, 26, 11.1 asṛjad bhagavān pakṣau dvāveva hi pitāmahaḥ /
Rām, Yu, 46, 30.1 tataḥ sṛjantaṃ bāṇaughān prahastaṃ syandane sthitam /
Rām, Yu, 47, 68.2 kareṇaikena śailāgraṃ rakṣo'dhipataye 'sṛjat //
Rām, Yu, 47, 83.2 tāni tānyātmarūpāṇi sṛjase tvam anekaśaḥ //
Rām, Yu, 47, 94.1 sa evam uktaḥ kupitaḥ sasarja rakṣo'dhipaḥ saptaśarān supuṅkhān /
Rām, Yu, 47, 95.2 laṅkeśvaraḥ krodhavaśaṃ jagāma sasarja cānyānniśitān pṛṣatkān //
Rām, Yu, 47, 97.2 saṃdhāya cāpe jvalanaprakāśān sasarja rakṣo'dhipater vadhāya //
Rām, Yu, 48, 28.1 dhūpaṃ sugandhaṃ sasṛjustuṣṭuvuśca paraṃtapam /
Rām, Yu, 55, 78.2 kumbhakarṇasya hṛdaye sasarja niśitāñ śarān //
Rām, Yu, 59, 51.1 na hi madbāhusṛṣṭānām astrāṇāṃ himavān api /
Rām, Yu, 59, 100.2 saumitrir indrārisutasya tasya sasarja bāṇaṃ yudhi vajrakalpam //
Rām, Yu, 62, 6.2 prāsādeṣu ca saṃhṛṣṭāḥ sasṛjuste hutāśanam //
Rām, Yu, 66, 20.2 bāṇaughān asṛjat tasmai rāghavāya raṇājire //
Rām, Yu, 67, 19.2 sṛjantāviṣujālāni vīrau vānaramadhyagau //
Rām, Yu, 67, 31.2 tatastato dāśarathī sasṛjāte 'stram uttamam //
Rām, Yu, 75, 14.2 sasarja niśitān bāṇān indrajit samitiṃjayaḥ //
Rām, Yu, 76, 1.2 sasarja rākṣasendrāya kruddhaḥ sarpa iva śvasan //
Rām, Yu, 77, 38.2 sṛjantam ādau niśitāñ śarottamān bhṛśaṃ tadā bāṇagaṇair nyavārayat //
Rām, Yu, 78, 11.2 vajrasparśasamān pañca sasarjorasi mārgaṇān //
Rām, Yu, 78, 32.2 lakṣmaṇaḥ samare vīraḥ sasarjendrajitaṃ prati /
Rām, Yu, 87, 40.2 pañcāsyāṃllelihānāṃśca sasarja niśitāñ śarān //
Rām, Yu, 87, 42.1 etāṃścānyāṃśca māyābhiḥ sasarja niśitāñ śarān /
Rām, Yu, 87, 43.2 sasarjāstraṃ mahotsāhaḥ pāvakaṃ pāvakopamaḥ //
Rām, Yu, 87, 45.2 vidyujjihvopamāṃścānyān sasarja niśitāñ śarān //
Rām, Yu, 90, 15.2 sasarja paramakruddhaḥ punar eva niśācaraḥ //
Rām, Yu, 115, 29.1 manasā brahmaṇā sṛṣṭe vimāne lakṣmaṇāgrajaḥ /
Rām, Utt, 3, 16.1 ahaṃ hi lokapālānāṃ caturthaṃ sraṣṭum udyataḥ /
Rām, Utt, 4, 9.1 prajāpatiḥ purā sṛṣṭvā apaḥ salilasaṃbhavaḥ /
Rām, Utt, 4, 9.2 tāsāṃ gopāyane sattvān asṛjat padmasaṃbhavaḥ //
Rām, Utt, 7, 30.2 mālinaṃ prati bāṇaughān sasarjāsigadādharaḥ //
Rām, Utt, 13, 10.2 nagān vajra iva sṛṣṭo vidhvaṃsayati nityaśaḥ //
Rām, Utt, 14, 23.2 rākṣaso yakṣasṛṣṭena toraṇena samāhataḥ /
Rām, Utt, 22, 35.2 kāladaṇḍo mayā sṛṣṭaḥ pūrvaṃ mṛtyupuraskṛtaḥ //
Rām, Utt, 30, 17.1 amarendra mayā bahvyaḥ prajāḥ sṛṣṭāḥ purā prabho /
Rām, Utt, 32, 19.2 sāgarodgārasaṃkāśān udgārān sṛjate muhuḥ //
Rām, Utt, 35, 53.2 tvayā sma bhagavan sṛṣṭāḥ prajānātha caturvidhāḥ //
Rām, Utt, 36, 44.2 satāratāreyanalāḥ sarambhās tvatkāraṇād rāma surair hi sṛṣṭāḥ //
Rām, Utt, 47, 3.1 māmikeyaṃ tanur nūnaṃ sṛṣṭā duḥkhāya lakṣmaṇa /
Rām, Utt, 55, 10.1 sṛṣṭaḥ śaro 'yaṃ kākutstha yadā śete mahārṇave /
Rām, Utt, 55, 11.2 sṛṣṭaḥ krodhābhibhūtena vināśārthaṃ durātmanoḥ /
Rām, Utt, 61, 27.2 sṛṣṭo mahātmanā tena vadhārthaṃ daityayostayoḥ //
Saundarānanda
SaundĀ, 2, 20.1 nāsṛkṣad balimaprāptaṃ nārukṣanmānamaiśvaram /
Śvetāśvataropaniṣad
ŚvetU, 4, 5.1 ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ /
ŚvetU, 4, 9.2 asmān māyī sṛjate viśvam etat tasmiṃścānyo māyayā saṃniruddhaḥ //
ŚvetU, 5, 3.2 bhūyaḥ sṛṣṭvā patayati tatheśaḥ sarvādhipatyaṃ kurute mahātmā //
Agnipurāṇa
AgniPur, 17, 7.1 apa eva sasarjādau tāsu vīryamavāsṛjat /
AgniPur, 17, 10.2 tayoḥ śakalayormadhye ākāśamasṛjat prabhuḥ //
AgniPur, 17, 12.1 sasarja sṛṣṭiṃ tadrūpāṃ sraṣṭumicchan prajāpatiḥ /
AgniPur, 17, 12.1 sasarja sṛṣṭiṃ tadrūpāṃ sraṣṭumicchan prajāpatiḥ /
AgniPur, 17, 13.1 vayāṃsi ca sasarjādau parjanyaṃ cātha vaktrataḥ /
AgniPur, 17, 14.2 sanatkumāraṃ rudraṃ ca sasarja krodhasambhavam //
AgniPur, 17, 17.1 ardhena nārī tasyāṃ sa brahmā vai cāsṛjat prajāḥ //
AgniPur, 18, 27.1 bhaviṣyaṃ jānatā sṛṣṭā bhāryā vo 'stu kulaṃkarī /
AgniPur, 18, 29.1 sa sṛṣṭvā manasā dakṣaḥ paścādasṛjata striyaḥ /
AgniPur, 18, 29.1 sa sṛṣṭvā manasā dakṣaḥ paścādasṛjata striyaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 47.2 nātiśleṣmakaro dhautaḥ sṛṣṭamūtraśakṛd guḍaḥ //
AHS, Sū., 5, 74.1 sṛṣṭamūtraśakṛdvāto gauḍas tarpaṇadīpanaḥ /
AHS, Sū., 6, 7.1 sṛṣṭamūtrapurīṣāś ca pūrvaṃ pūrvaṃ ca ninditāḥ /
AHS, Sū., 6, 95.2 śītalaṃ sṛṣṭaviṇmūtraṃ prāyo viṣṭabhya jīryati //
AHS, Sū., 6, 115.2 drākṣā phalottamā vṛṣyā cakṣuṣyā sṛṣṭamūtraviṭ //
AHS, Sū., 6, 143.2 viṣyandi lavaṇaṃ sarvaṃ sūkṣmaṃ sṛṣṭamalaṃ viduḥ //
AHS, Sū., 8, 35.1 trīṇy apy etāni mṛtyuṃ vā ghorān vyādhīn sṛjanti vā /
AHS, Sū., 10, 38.1 paṭvamlamadhurāḥ snigdhāḥ sṛṣṭaviṇmūtramārutāḥ /
AHS, Nidānasthāna, 2, 78.2 sadoṣaśabdaṃ ca śakṛd dravaṃ sṛjati vegavat //
AHS, Nidānasthāna, 8, 25.1 punaḥ punaḥ sṛjed varcaḥ pāyurukśvāsakāsavān /
AHS, Nidānasthāna, 8, 25.2 pittena nīlapītābhaṃ pītābhaḥ sṛjati dravam //
AHS, Nidānasthāna, 9, 26.1 mūtram alpālpam athavā vimuñcati śakṛt sṛjan /
AHS, Nidānasthāna, 9, 38.2 kṛcchrān mūtraṃ tadā pītaṃ raktaṃ śvetaṃ ghanaṃ sṛjet //
AHS, Nidānasthāna, 16, 41.1 śakṛt pīḍitam annena duḥkhaṃ śuṣkaṃ cirāt sṛjet /
AHS, Cikitsitasthāna, 1, 27.2 sṛṣṭaviḍ bahupitto vā saśuṇṭhīmākṣikāṃ himām //
AHS, Cikitsitasthāna, 16, 45.1 tilapiṣṭanibhaṃ yas tu kāmalāvān sṛjen malam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 27.1 viṣyandi lavaṇaṃ sarvaṃ sūkṣmaṃ sṛṣṭamalaṃ mṛdu /
Bodhicaryāvatāra
BoCA, 9, 122.1 tena kiṃ sraṣṭumiṣṭaṃ ca ātmā cet nanvasau dhruvaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 186.2 sṛṣṭaḥ piṣṭamayo viṣṇur meṣāmiṣabhṛtodaraḥ //
BKŚS, 20, 246.2 na tāṃ vedhāḥ kṣamaḥ sraṣṭuṃ madhūcchiṣṭamayīm api //
BKŚS, 24, 5.1 sarvo hi viniyogārtham arthaḥ sarveṇa sṛjyate /
BKŚS, 24, 6.1 dhātrā punar iyaṃ sṛṣṭā komaleva mṛṇālinī /
Daśakumāracarita
DKCar, 1, 5, 7.1 lalanājanaṃ sṛjatā vidhātrā nūnameṣā ghuṇākṣaranyāyena nirmitā /
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
Harivaṃśa
HV, 1, 23.2 apa eva sasarjādau tāsu vīryam avāsṛjat //
HV, 1, 28.2 sasarja sṛṣṭiṃ tadrūpāṃ sraṣṭum icchan prajāpatim //
HV, 1, 28.2 sasarja sṛṣṭiṃ tadrūpāṃ sraṣṭum icchan prajāpatim //
HV, 1, 29.2 vasiṣṭhaṃ ca mahātejāḥ so 'sṛjat sapta mānasān //
HV, 1, 31.1 tato 'sṛjat punar brahmā rudraṃ roṣātmasaṃbhavam /
HV, 1, 34.2 yādāṃsi ca sasarjādau parjanyaṃ ca sasarja ha //
HV, 1, 34.2 yādāṃsi ca sasarjādau parjanyaṃ ca sasarja ha //
HV, 1, 36.2 āpavasya prajāsargaṃ sṛjato hi prajāpateḥ //
HV, 1, 37.2 ardhena nārī tasyāṃ sa sasṛje vividhāḥ prajāḥ /
HV, 1, 38.1 virājam asṛjad viṣṇuḥ so 'sṛjat puruṣaṃ virāṭ /
HV, 1, 38.1 virājam asṛjad viṣṇuḥ so 'sṛjat puruṣaṃ virāṭ /
HV, 1, 39.1 sa vairājaḥ prajāsargaṃ sasarja puruṣaḥ prabhuḥ /
HV, 2, 1.2 sa sṛṣṭāsu prajāsv evam āpavo vai prajāpatiḥ /
HV, 2, 36.2 mukhebhyo vāyum agniṃ ca te 'sṛjañ jātamanyavaḥ //
HV, 2, 47.1 sa sṛṣṭvā manasā dakṣaḥ paścād asṛjata striyaḥ /
HV, 2, 47.1 sa sṛṣṭvā manasā dakṣaḥ paścād asṛjata striyaḥ /
HV, 3, 2.2 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
HV, 3, 2.3 yathā sasarja bhūtāni tathā śṛṇu mahīpate //
HV, 3, 3.1 manasā tv eva bhūtāni pūrvam evāsṛjat prabhuḥ /
HV, 3, 16.2 antar ūrdhvam adhaś caiva kathaṃ srakṣyatha vai prajāḥ //
HV, 3, 18.2 vairaṇyām eva putrāṇāṃ sahasram asṛjat prabhuḥ //
HV, 3, 20.3 jñātvā pramāṇaṃ pṛthvyāś ca sukhaṃ srakṣyāmahe prajāḥ //
HV, 3, 23.2 ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairaṇyām iti naḥ śrutam //
HV, 5, 18.2 dhīvarān asṛjac cāpi venakalmaṣasaṃbhavān //
HV, 12, 21.1 devān asṛjata brahmā māṃ yakṣyantīti bhārgava /
HV, 20, 38.1 ayonāv asṛjattaṃ tu kumāraṃ dasyuhantamam /
HV, 30, 28.3 sṛṣṭā lokās trayo 'nantā yenānantyena vartmanā //
Kirātārjunīya
Kir, 3, 20.1 sṛjantam ājāviṣusaṃhatīr vaḥ saheta kopajvalitaṃ guruṃ kaḥ /
Kir, 17, 60.2 sasarja vṛṣṭiṃ parirugṇapādapāṃ dravetareṣāṃ payasām ivāśmanām //
Kumārasaṃbhava
KumSaṃ, 1, 35.1 vṛttānupūrve ca na cātidīrghe jaṅghe śubhe sṛṣṭavatas tadīye /
KumSaṃ, 1, 53.1 yadaiva pūrve janane śarīraṃ sā dakṣaroṣāt sudatī sasarja /
KumSaṃ, 2, 10.1 ātmānam ātmanā vetsi sṛjasy ātmānam ātmanā /
KumSaṃ, 2, 51.1 tad icchāmo vibho sṛṣṭaṃ senānyaṃ tasya śāntaye /
KumSaṃ, 2, 53.1 vacasy avasite tasmin sasarja giram ātmabhūḥ /
KumSaṃ, 3, 69.2 hetuṃ svacetovikṛter didṛkṣur diśām upānteṣu sasarja dṛṣṭim //
KumSaṃ, 6, 23.1 kiṃ yena sṛjasi vyaktam uta yena bibharṣi tat /
KumSaṃ, 7, 47.1 tasmai jayāśīḥ sasṛje purastāt saptarṣibhis tān smitapūrvam āha /
Kāmasūtra
KāSū, 1, 1, 5.1 prajāpatir hi prajāḥ sṛṣṭvā tāsāṃ sthitinibandhanaṃ trivargasya sādhanam adhyāyānāṃ śatasahasreṇāgre provāca //
Kātyāyanasmṛti
KātySmṛ, 1, 722.2 dāsyāyaiva hi sṛṣṭaḥ sa svayam eva svayambhuvā //
Kūrmapurāṇa
KūPur, 1, 1, 76.1 tvayaiva sṛṣṭamakhilaṃ tvameva paramā gatiḥ /
KūPur, 1, 1, 97.1 kathaṃ sṛṣṭamidaṃ pūrvaṃ kathaṃ saṃhriyate punaḥ /
KūPur, 1, 2, 21.1 tato 'sṛjat sa bhagavān brahmā lokapitāmahaḥ /
KūPur, 1, 2, 22.2 dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjad yogavidyayā //
KūPur, 1, 2, 24.1 sasarja brāhmaṇān vaktrāt kṣatriyāṃśca bhujād vibhuḥ /
KūPur, 1, 2, 25.1 yajñaniṣpattaye brahmā śūdravarjaṃ sasarja ha /
KūPur, 1, 2, 86.1 evaṃ varṇāśramān sṛṣṭvā devadevo nirañjanaḥ /
KūPur, 1, 2, 86.2 dakṣādīn prāha viśvātmā sṛjadhvaṃ vividhāḥ prajāḥ //
KūPur, 1, 2, 87.2 asṛjanta prajāḥ sarvā devamānuṣapūrvikāḥ //
KūPur, 1, 2, 94.1 trailokyamakhilaṃ sraṣṭuṃ sadevāsuramānuṣam /
KūPur, 1, 4, 24.1 bhūtādistu vikurvāṇaḥ śabdamātraṃ sasarja ha /
KūPur, 1, 4, 25.1 ākāśastu vikurvāṇaḥ sparśamātraṃ sasarja ha /
KūPur, 1, 4, 26.1 vāyuścāpi vikurvāṇo rūpamātraṃ sasarja ha /
KūPur, 1, 4, 27.1 jyotiścāpi vikurvāṇaṃ rasamātraṃ sasarja ha /
KūPur, 1, 4, 28.1 āpaścāpi vikurvantyo gandhamātraṃ sasarjire /
KūPur, 1, 4, 34.2 nāśaknuvan prajāḥ sraṣṭum asamāgamya kṛtsnaśaḥ //
KūPur, 1, 4, 51.1 sṛṣṭaṃ ca pāti sakalaṃ viśvātmā viśvatomukhaḥ /
KūPur, 1, 4, 55.3 sṛjate grasate caiva vīkṣate ca viśeṣataḥ //
KūPur, 1, 4, 56.1 yasmāt sṛṣṭvānugṛhṇāti grasate ca punaḥ prajāḥ /
KūPur, 1, 5, 19.2 kālenaiva tu sṛjyante sa eva grasate punaḥ //
KūPur, 1, 6, 21.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva layameṣyati /
KūPur, 1, 7, 7.1 tamapyasādhakaṃ jñātvā sargamanyaṃ sasarja ha /
KūPur, 1, 7, 19.1 agre sasarja vai brahmā mānasānātmanaḥ samān /
KūPur, 1, 7, 27.2 tamāha bhagavān brahmā sṛjemā vividhāḥ prajāḥ //
KūPur, 1, 7, 28.2 svātmanā sadṛśān rudrān sasarja manasā śivaḥ /
KūPur, 1, 7, 29.2 sṛjeti so 'bravīdīśo nāhaṃ mṛtyujarānvitāḥ /
KūPur, 1, 7, 29.3 prajāḥ srakṣye jagannātha sṛja tvamaśubhāḥ prajāḥ //
KūPur, 1, 7, 29.3 prajāḥ srakṣye jagannātha sṛja tvamaśubhāḥ prajāḥ //
KūPur, 1, 7, 30.1 nivārya ca tadā rudraṃ sasarja kamalodbhavaḥ /
KūPur, 1, 7, 33.1 sthānābhimāninaḥ sṛṣṭvā sādhakānasṛjat punaḥ /
KūPur, 1, 7, 33.1 sthānābhimāninaḥ sṛṣṭvā sādhakānasṛjat punaḥ /
KūPur, 1, 7, 34.1 prāṇād brahmāsṛjad dakṣaṃ cakṣuṣaśca marīcinam /
KūPur, 1, 7, 37.1 ityete brahmaṇā sṛṣṭāḥ sādhakā gṛhamedhinaḥ /
KūPur, 1, 7, 40.1 utsasarjāsurān sṛṣṭvā tāṃ tanuṃ puruṣottamaḥ /
KūPur, 1, 7, 44.1 utsasarja pitṝn sṛṣṭvā tatastāmapi viśvasṛk /
KūPur, 1, 7, 51.2 rajastamobhyāmāviṣṭāṃstato 'nyānasṛjat prabhuḥ //
KūPur, 1, 7, 52.1 vayāṃsi vayasaḥ sṛṣṭvā avayo vakṣaso 'sṛjat /
KūPur, 1, 7, 52.1 vayāṃsi vayasaḥ sṛṣṭvā avayo vakṣaso 'sṛjat /
KūPur, 1, 7, 52.2 mukhato 'jān sasarjānyān udarād gāśca nirmame //
KūPur, 1, 7, 55.2 bṛhatsāma tathokthaṃ ca dakṣiṇādasṛjanmukhāt //
KūPur, 1, 7, 56.2 vairūpamatirātraṃ ca paścimādasṛjanmukhāt //
KūPur, 1, 7, 57.2 anuṣṭubhaṃ savairājamuttarādasṛjanmukhāt //
KūPur, 1, 7, 58.2 brahmaṇo hi prajāsargaṃ sṛjatastu prajāpateḥ //
KūPur, 1, 7, 59.1 sṛṣṭvā catuṣṭayaṃ sargaṃ devarṣipitṛmānuṣam /
KūPur, 1, 7, 59.2 tato 'sṛjacca bhūtāni sthāvarāṇi carāṇi ca //
KūPur, 1, 7, 61.2 tānyeva te prapadyante sṛjyamānāḥ punaḥ punaḥ //
KūPur, 1, 8, 1.2 evaṃ bhūtāni sṛṣṭāni sthāvarāṇi carāṇi ca /
KūPur, 1, 8, 1.3 yadā cāsya prajāḥ sṛṣṭā na vyavardhanta dhīmataḥ //
KūPur, 1, 8, 6.2 ardhena nārī puruṣo virājamasṛjat prabhuḥ //
KūPur, 1, 8, 7.1 nārīṃ ca śatarūpākhyāṃ yoginīṃ sasṛje śubhām /
KūPur, 1, 8, 14.2 sasarja kanyā nāmāni tāsāṃ samyaṅnibodhata //
KūPur, 1, 9, 60.1 sṛjatyeṣa jagat kṛtsnaṃ pāti saṃharate tathā /
KūPur, 1, 10, 12.2 sasarja sṛṣṭiṃ tadrūpāṃ vaiṣṇavaṃ bhāvamāśritaḥ //
KūPur, 1, 10, 13.1 purastādasṛjad devaḥ sanandaṃ sanakaṃ tathā /
KūPur, 1, 10, 32.1 prajāḥ sṛjeti cādiṣṭo brahmaṇā nīlalohitaḥ /
KūPur, 1, 10, 32.2 svātmanā sadṛśān rudrān sasarja manasā śivaḥ //
KūPur, 1, 10, 36.1 mā srākṣīr īdṛśīr deva prajā mṛtyuvivarjitāḥ /
KūPur, 1, 10, 36.2 anyāḥ sṛjasva bhūteśa janmamṛtyusamanvitāḥ //
KūPur, 1, 10, 37.2 nāsti me tādṛśaḥ sargaḥ sṛja tvamaśubhāḥ prajāḥ //
KūPur, 1, 10, 53.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva sakalaṃ sthitam /
KūPur, 1, 10, 62.1 sṛjatyaśeṣamevedaṃ yaḥ svakarmānurūpataḥ /
KūPur, 1, 10, 74.2 kṛtaṃ mayā tat sakalaṃ sṛjasva vividhaṃ jagat //
KūPur, 1, 10, 85.1 so 'pi yogaṃ samāsthāya sasarja vividhaṃ jagat /
KūPur, 1, 10, 86.2 dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjad yogavidyayā //
KūPur, 1, 11, 1.2 evaṃ sṛṣṭvā marīcyādīn devadevaḥ pitāmahaḥ /
KūPur, 1, 11, 32.1 kālaḥ sṛjati bhūtāni kālaḥ saṃharate prajāḥ /
KūPur, 1, 11, 220.1 tvayā sṛṣṭaṃ jagat sarvaṃ pradhānādyaṃ tvayi sthitam /
KūPur, 1, 11, 269.2 brāhmaṇādīn sasarjātha sve sve karmaṇyayojayat //
KūPur, 1, 11, 274.2 mayā sṛṣṭāni śāstrāṇi mohāyaiṣāṃ bhavāntare //
KūPur, 1, 12, 9.2 prītyāṃ pulastyo bhagavān dattātrimasṛjat prabhuḥ //
KūPur, 1, 14, 37.2 sasarja sahasā rudraṃ dakṣayajñajighāṃsayā //
KūPur, 1, 14, 43.1 manyunā comayā sṛṣṭā bhadrakālī maheśvarī /
KūPur, 1, 14, 66.1 tataḥ sahasraśo bhadraḥ sasarja garuḍān svayam /
KūPur, 1, 14, 90.1 sṛjatyetajjagat sarvaṃ viṣṇustat paśyatīśvaraḥ /
KūPur, 1, 15, 1.2 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
KūPur, 1, 15, 1.3 sasarja devān gandharvān ṛṣīṃścaivāsuroragān //
KūPur, 1, 15, 2.1 yadāsya sṛjamānasya na vyavardhanta tāḥ prajāḥ /
KūPur, 1, 15, 2.2 tadā sasarja bhūtāni maithunenaiva dharmataḥ //
KūPur, 1, 15, 4.2 ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairaṇyāṃ vai prajāpatiḥ //
KūPur, 1, 15, 32.2 vadhāya daityamukhyasya so 'sṛjat puruṣaṃ svayam //
KūPur, 1, 15, 42.2 ityuktvā śastravarṣāṇi sasṛjuḥ puruṣāya te /
KūPur, 1, 15, 55.2 dhyātvā paśupaterastraṃ sasarja ca nanāda ca //
KūPur, 1, 15, 98.1 tato māyāmayīṃ sṛṣṭvā kṛśāṃ gāṃ sarva eva te /
KūPur, 1, 15, 114.1 sṛṣṭvā tānūcaturdevau kurvāṇāḥ śāstracoditam /
KūPur, 1, 15, 128.1 tataḥ sahasraśo daityaḥ sasarjāndhakasaṃjñitān /
KūPur, 1, 15, 135.1 so 'sṛjad bhagavān viṣṇurdevīnāṃ śatamuttamam /
KūPur, 1, 21, 27.2 sṛjed brahmā rajomūrtiḥ saṃharet tāmaso haraḥ //
KūPur, 1, 27, 47.2 sasarja kṣatriyān brahmā brāhmaṇānāṃ hitāya ca //
KūPur, 1, 33, 26.2 vighnaṃ sṛjāmi sarveṣāṃ yena siddhirvihīyate //
KūPur, 1, 40, 20.2 ete tapanti varṣanti bhānti vānti sṛjanti ca /
KūPur, 1, 48, 24.2 aṇḍād brahmā samutpannastena sṛṣṭamidaṃ jagat //
KūPur, 1, 49, 37.1 eṣa sarvaṃ sṛjatyādau pāti hanti ca keśavaḥ /
KūPur, 2, 3, 16.1 kālaḥ sṛjati bhūtāni kālaḥ saṃharati prajāḥ /
KūPur, 2, 3, 22.1 so 'haṃ sṛjāmi sakalaṃ saṃharāmi sadā jagat /
KūPur, 2, 5, 11.2 sṛjantamanalajvālaṃ dahantamakhilaṃ jagat /
KūPur, 2, 5, 25.2 saṃjāyamāno bhavatā visṛṣṭo yathāvidhānaṃ sakalaṃ sasarja //
KūPur, 2, 6, 13.2 bhūtvā caturmukhaḥ sargaṃ sṛjatyevātmasaṃbhavaḥ //
KūPur, 2, 6, 30.2 sṛjanti vividhaṃ lokaṃ parasyaiva niyogataḥ //
KūPur, 2, 31, 10.2 matpreritena bhavatā sṛṣṭaṃ bhuvanamaṇḍalam //
KūPur, 2, 33, 138.2 mayā māyāmayī sṛṣṭā rāvaṇasya vadhāya sā //
KūPur, 2, 34, 67.2 sṛjatyaśeṣamevedaṃ svamūrteḥ prakṛterajaḥ //
KūPur, 2, 37, 68.1 eṣa caiva prajāḥ sarvāḥ sṛjatyekaḥ svatejasā /
KūPur, 2, 41, 7.1 uktvā manomayaṃ cakraṃ sa sṛṣṭvā tānuvāca ha /
KūPur, 2, 44, 27.2 sṛjedaśeṣaṃ prakṛtestanmayaḥ pañcaviṃśakaḥ //
Liṅgapurāṇa
LiPur, 1, 3, 34.2 sṛṣṭāḥ pradhānena tadā labdhvā śambhostu saṃnidhim //
LiPur, 1, 4, 37.1 niśānte sṛjate lokān naśyante niśi jantavaḥ /
LiPur, 1, 4, 57.2 divā sṛṣṭaṃ tu yatsarvaṃ niśi naśyati cāsya tat //
LiPur, 1, 4, 60.1 sraṣṭuṃ tadā matiṃ cakre brahmā brahmavidāṃ varaḥ /
LiPur, 1, 4, 63.2 sraṣṭuṃ ca bhagavāṃścakre tadā sraṣṭā punarmatim //
LiPur, 1, 5, 1.2 yadā sraṣṭuṃ matiṃ cakre mohaścāsīnmahātmanaḥ /
LiPur, 1, 5, 9.1 purastādasṛjaddevaḥ sanandaṃ sanakaṃ tathā /
LiPur, 1, 5, 10.2 dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjadyogavidyayā //
LiPur, 1, 5, 13.1 ṛbhuṃ sanatkumāraṃ ca sasarjādau sanātanaḥ /
LiPur, 1, 5, 15.2 śatarūpāṃ tu vai rājñīṃ virājamasṛjatprabhuḥ //
LiPur, 1, 6, 17.2 mṛtyuhīnā vibho sraṣṭuṃ mṛtyuyuktāḥ sṛja prabho //
LiPur, 1, 6, 17.2 mṛtyuhīnā vibho sraṣṭuṃ mṛtyuyuktāḥ sṛja prabho //
LiPur, 1, 6, 18.2 sa tvaṃ sṛja yathākāmaṃ mṛtyuyuktāḥ prajāḥ prabho //
LiPur, 1, 6, 19.1 labdhvā sasarja sakalaṃ śaṃkarāccaturānanaḥ /
LiPur, 1, 16, 2.1 vinivṛtte tu saṃhāre punaḥ sṛṣṭe carācare /
LiPur, 1, 16, 35.1 ajāmekāṃ lohitāṃ śuklakṛṣṇāṃ viśvaprajāṃ sṛjamānāṃ sarūpām /
LiPur, 1, 16, 36.1 evamuktvā mahādevaḥ sasarja parameśvaraḥ /
LiPur, 1, 17, 28.2 mayā sṛṣṭaṃ purāvyaktaṃ caturviṃśatikaṃ svayam //
LiPur, 1, 17, 29.1 nityāntā hyaṇavo baddhāḥ sṛṣṭāḥ krodhodbhavādayaḥ /
LiPur, 1, 17, 30.1 sṛṣṭā buddhirmayā tasyāmahaṅkārastridhā tataḥ /
LiPur, 1, 20, 8.2 vajradaṇḍaṃ mahotsedhaṃ nābhyāṃ sṛṣṭaṃ tu puṣkaram //
LiPur, 1, 24, 150.2 sraṣṭuṃ tvaśeṣaṃ bhagavāṃllabdhasaṃjñastu śaṅkarāt //
LiPur, 1, 30, 21.1 sasarja jīvitaṃ kṣaṇād bhavaṃ nirīkṣya vai bhayāt /
LiPur, 1, 31, 5.2 eṣa caiva prajāḥ sarvāḥ sṛjatyekaḥ svatejasā //
LiPur, 1, 34, 12.1 śeṣāścāśramiṇaḥ sarve paścātsṛṣṭāḥ svayaṃbhuvā /
LiPur, 1, 34, 12.2 sṛṣṭireṣā mayā sṛṣṭā lajjāmohabhayātmikā //
LiPur, 1, 36, 51.3 sasarja ca punastasmai sarvāstrāṇi samantataḥ //
LiPur, 1, 36, 53.2 sasarja sarvadevebhyo vajrāsthiḥ sarvato vaśī //
LiPur, 1, 36, 56.2 sasarja bhagavān viṣṇuḥ svadehātpuruṣottamaḥ //
LiPur, 1, 37, 17.1 sasarja sakalaṃ dhyātvā brahmāṇaṃ parameśvaraḥ /
LiPur, 1, 37, 19.2 pradadau tasya sakalaṃ sraṣṭuṃ vai brahmaṇā saha //
LiPur, 1, 37, 22.1 mayā saha jagatsarvaṃ tathāpyasṛjadacyutaḥ /
LiPur, 1, 37, 35.1 tatastaṃ cāsṛjadbrahmā bhruvormadhyena cācyutam /
LiPur, 1, 37, 35.2 sṛṣṭastena hariḥ prekṣya sthitastasyātha saṃnidhau //
LiPur, 1, 38, 10.1 sraṣṭuṃ ca bhagavāṃścakre matiṃ matimatāṃ varaḥ /
LiPur, 1, 38, 11.2 purastādasṛjaddevaḥ sanandaṃ sanakaṃ tathā //
LiPur, 1, 38, 13.1 dakṣamatriṃ vasiṣṭhaṃ ca so'sṛjad yogavidyayā /
LiPur, 1, 38, 14.2 ṛbhuṃ sanatkumāraṃ ca sasarjādau sanātanaḥ //
LiPur, 1, 38, 16.1 evaṃ mukhyādikān sṛṣṭvā padmayoniḥ śilāśana /
LiPur, 1, 39, 49.2 sasarja kṣatriyāṃstrātuṃ kṣatātkamalasaṃbhavaḥ //
LiPur, 1, 41, 1.2 punaḥ sasarja bhagavānprabhraṣṭāḥ pūrvavatprajāḥ /
LiPur, 1, 41, 6.2 atha sṛṣṭāstadā tasya manasā tena mānasāḥ //
LiPur, 1, 41, 12.1 tasyāṃ hariṃ ca brahmāṇaṃ sasarja parameśvaraḥ /
LiPur, 1, 41, 16.1 sasarja sakalaṃ tasmātsvāṅgādeva carācaram /
LiPur, 1, 41, 16.2 tato brahmāṇamasṛjadbrahmā rudraṃ pitāmahaḥ //
LiPur, 1, 41, 17.2 tato brahmāṇamasṛjanmune kalpāntare hariḥ //
LiPur, 1, 41, 37.1 aṣṭamūrteḥ prasādena virañciścāsṛjatpunaḥ /
LiPur, 1, 41, 37.2 sṛṣṭvaitad akhilaṃ brahmā punaḥ kalpāntare prabhuḥ //
LiPur, 1, 41, 44.1 ardhenāṃśena sarvātmā sasarjāsau śivāmumām /
LiPur, 1, 41, 44.2 sā cāsṛjattadā lakṣmīṃ durgāṃ śreṣṭhāṃ sarasvatīm //
LiPur, 1, 41, 46.2 sarvabhūtasya damanīṃ sasṛje ca manonmanīm //
LiPur, 1, 41, 47.1 tathānyā bahavaḥ sṛṣṭās tayā nāryaḥ sahasraśaḥ /
LiPur, 1, 42, 16.2 śilādātmajatvaṃ gate mayyupendraḥ sasarjātha vṛṣṭiṃ supuṣpaughamiśrām //
LiPur, 1, 46, 8.1 tenaiva sṛṣṭamakhilaṃ dhṛtaṃ rakṣitameva ca /
LiPur, 1, 55, 2.1 saurastu brahmaṇā sṛṣṭo rathastvarthavaśena saḥ /
LiPur, 1, 55, 73.1 ete tapanti varṣanti bhānti vānti sṛjanti ca /
LiPur, 1, 59, 9.1 so'gniṃ sṛṣṭvātha lokādau pṛthivījalasaṃśritaḥ /
LiPur, 1, 63, 3.1 yadā tu sṛjatastasya devarṣigaṇapannagān /
LiPur, 1, 63, 8.1 sūtyāmeva ca putrāṇāṃ sahasramasṛjatprabhuḥ /
LiPur, 1, 63, 42.2 evaṃ prajāsu sṛṣṭāsu kaśyapena mahātmanā //
LiPur, 1, 64, 51.2 puṣkarādyāś ca sasṛjuḥ puṣpavarṣaṃ ca khecarāḥ //
LiPur, 1, 70, 31.1 bhūtādistu vikurvāṇaḥ śabdamātraṃ sasarja ha /
LiPur, 1, 70, 32.2 vāyuścāpi vikurvāṇo rūpamātraṃ sasarja ha //
LiPur, 1, 70, 34.1 jyotiścāpi vikurvāṇaṃ rasamātraṃ sasarja ha /
LiPur, 1, 70, 35.2 āpaścāpi vikurvatyo gandhamātraṃ sasarjire //
LiPur, 1, 70, 91.1 brahmatve sṛjate lokānkālatve saṃkṣipatyapi /
LiPur, 1, 70, 100.1 sṛjate grasate caiva rakṣate ca tribhiḥ svayam /
LiPur, 1, 70, 138.1 lokān prakalpayitvātha prajāsargaṃ sasarja ha /
LiPur, 1, 70, 139.1 sasarja sṛṣṭiṃ tadrūpāṃ kalpādiṣu yathāpurā /
LiPur, 1, 70, 149.1 te sattvasya ca yogena sṛṣṭāḥ sattvodbhavāḥ smṛtāḥ /
LiPur, 1, 70, 151.1 ūrdhvasrotaḥsu sṛṣṭeṣu deveṣu varadaḥ prabhuḥ /
LiPur, 1, 70, 152.1 sasarja sargamanyaṃ hi sādhakaṃ prabhurīśvaraḥ /
LiPur, 1, 70, 171.1 agre sasarja vai brahmā mānasānātmanaḥ samān /
LiPur, 1, 70, 177.1 asṛṣṭvaiva prajāsargaṃ pratisargaṃ gatāḥ punaḥ /
LiPur, 1, 70, 178.1 mānasānasṛjadbrahmā punaḥ sthānābhimāninaḥ /
LiPur, 1, 70, 183.1 dakṣamatriṃ vasiṣṭhaṃ ca so'sṛjanmānasān nava /
LiPur, 1, 70, 185.1 tato'sṛjacca saṃkalpaṃ dharmaṃ caiva sukhāvaham /
LiPur, 1, 70, 185.2 so'sṛjad vyavasāyāttu dharmaṃ devo maheśvaraḥ //
LiPur, 1, 70, 187.1 prāṇādbrahmāsṛjaddakṣaṃ cakṣurbhyāṃ ca marīcinam /
LiPur, 1, 70, 188.1 śiraso'ṅgirasaścaiva śrotrādatriṃ tathāsṛjat /
LiPur, 1, 70, 190.2 bhṛgvādayastu te sṛṣṭā navaite brahmavādinaḥ //
LiPur, 1, 70, 201.1 yayā sṛṣṭāsurāḥ sarve tāṃ tanuṃ sa vyapohata /
LiPur, 1, 70, 203.1 sṛṣṭvāsurāṃstataḥ so vai tanumanyāmagṛhṇata /
LiPur, 1, 70, 206.2 devānsṛṣṭvātha deveśastanumanyāmapadyata //
LiPur, 1, 70, 210.1 yayā sṛṣṭāstu pitarastanuṃ tāṃ sa vyapohata /
LiPur, 1, 70, 213.2 rajomātrātmikāyāṃ tu manasā so'sṛjatprabhuḥ //
LiPur, 1, 70, 214.1 rajaḥpriyāṃstataḥ so'tha mānasānasṛjatsutān /
LiPur, 1, 70, 215.1 sṛṣṭvā punaḥ prajāścāpi svāṃ tanuṃ tām apohata /
LiPur, 1, 70, 218.2 tasmāddevā divātanvā tuṣṭyā sṛṣṭā mukhāttu vai //
LiPur, 1, 70, 219.2 tanvā yayāsurān rātrau jaghanādasṛjatprabhuḥ //
LiPur, 1, 70, 223.2 so 'mbhāṃsyetāni sṛṣṭvā tu devamānuṣadānavān //
LiPur, 1, 70, 224.1 pitṝṃścaiva sṛjattanvā ātmanā vividhānpunaḥ /
LiPur, 1, 70, 225.2 andhakāre kṣudhāviṣṭāṃs tato'nyān so'sṛjat prabhuḥ //
LiPur, 1, 70, 226.1 tena sṛṣṭāḥ kṣudhātmāno 'ṃbhāṃsyādātum udyatāḥ /
LiPur, 1, 70, 233.1 sarpānsṛṣṭvā tataḥ kruddhaḥ krodhātmāno vinirmame /
LiPur, 1, 70, 236.1 aṣṭasvetāsu sṛṣṭāsu devayoniṣu sa prabhuḥ /
LiPur, 1, 70, 236.2 tataḥ svacchandato'nyāni vayāṃsi vayasāsṛjat //
LiPur, 1, 70, 237.2 paśūnsṛṣṭvā sa deveśo 'sṛjatpakṣigaṇānapi //
LiPur, 1, 70, 237.2 paśūnsṛṣṭvā sa deveśo 'sṛjatpakṣigaṇānapi //
LiPur, 1, 70, 238.1 mukhato'jāḥ sasarjātha vakṣasaś cāvayo 'sṛjat /
LiPur, 1, 70, 238.1 mukhato'jāḥ sasarjātha vakṣasaś cāvayo 'sṛjat /
LiPur, 1, 70, 240.2 evaṃ paśvoṣadhīḥ sṛṣṭvāyūyujat so'dhvare prabhuḥ //
LiPur, 1, 70, 245.2 bṛhatsāma tathokthyaṃ ca dakṣiṇādasṛjanmukhāt //
LiPur, 1, 70, 246.2 vairūpamatirātraṃ ca paścimādasṛjanmukhāt //
LiPur, 1, 70, 247.2 anuṣṭubhaṃ savairājamuttarādasṛjanmukhāt //
LiPur, 1, 70, 248.2 tejāṃsi ca sasarjādau kalpasya bhagavānprabhuḥ //
LiPur, 1, 70, 249.2 brahmaṇastu prajāsargaṃ sṛjato hi prajāpateḥ //
LiPur, 1, 70, 250.1 sṛṣṭvā catuṣṭayaṃ pūrvaṃ devāsuranarānpitṝn /
LiPur, 1, 70, 250.2 tato 'sṛjat sa bhūtāni sthāvarāṇi carāṇi ca //
LiPur, 1, 70, 253.1 tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ /
LiPur, 1, 70, 254.2 mahābhūteṣu sṛṣṭeṣu indriyārtheṣu mūrtiṣu //
LiPur, 1, 70, 261.2 evaṃbhūtāni sṛṣṭāni sthāvarāṇi carāṇi ca //
LiPur, 1, 70, 262.1 yadāsya tāḥ prajāḥ sṛṣṭā na vyavardhanta sattamāḥ /
LiPur, 1, 70, 269.1 prakṛtiṃ bhūtadhātrīṃ tāṃ kāmādvai sṛṣṭavānprabhuḥ /
LiPur, 1, 70, 270.2 yā tvardhātsṛjato nārī śatarūpā vyajāyata //
LiPur, 1, 70, 274.2 virājam asṛjad brahmā so'bhavat puruṣo virāṭ //
LiPur, 1, 70, 275.2 sa vairājaḥ prajāsargaṃ sasarja puruṣo manuḥ //
LiPur, 1, 70, 304.1 prajāḥ sṛjeti vyādiṣṭo brahmaṇā nīlalohitaḥ /
LiPur, 1, 70, 305.2 sahasraṃ hi sahasrāṇāṃ so'sṛjat kṛttivāsasaḥ //
LiPur, 1, 70, 314.2 ayātayāmān asṛjad rudrānetān surottamān //
LiPur, 1, 70, 315.1 brahmā dṛṣṭvābravīdenaṃ māsrākṣīrīdṛśīḥ prajāḥ /
LiPur, 1, 70, 315.2 sraṣṭavyā nātmanastulyāḥ prajā deva namo'stu te //
LiPur, 1, 70, 316.1 anyāḥ sṛja tvaṃ bhadraṃ te prajā vai mṛtyusaṃyutāḥ /
LiPur, 1, 70, 317.2 prajāḥ srakṣyāmi bhadraṃ te sthito 'haṃ tvaṃ sṛja prajāḥ //
LiPur, 1, 70, 317.2 prajāḥ srakṣyāmi bhadraṃ te sthito 'haṃ tvaṃ sṛja prajāḥ //
LiPur, 1, 70, 318.1 ete ye vai mayā sṛṣṭā virūpā nīlalohitāḥ /
LiPur, 1, 71, 73.1 asṛjacca mahātejāḥ puruṣaṃ cātmasaṃbhavam /
LiPur, 1, 71, 133.1 sasṛjuḥ puṣpavarṣāṇi jagurgandharvakinnarāḥ /
LiPur, 1, 76, 9.1 sṛṣṭvā sthitaṃ hariṃ vāme dakṣiṇe caturānanam /
LiPur, 1, 76, 13.2 sṛṣṭaivaṃ saṃsthitaṃ sākṣājjagatsarvaṃ carācaram //
LiPur, 1, 81, 56.1 idaṃ pavitraṃ paramaṃ rahasyaṃ vratottamaṃ viśvasṛjāpi sṛṣṭam /
LiPur, 1, 85, 12.2 daśa brahmā sasarjādau mānasānamitaujasaḥ //
LiPur, 1, 90, 12.2 hiṃsā hyeṣā parā sṛṣṭā stainyaṃ vai kathitaṃ tathā //
LiPur, 1, 92, 104.1 yataḥ sṛṣṭāstvime lokāstataḥ kṣetramidaṃ śubham /
LiPur, 1, 93, 14.1 sasṛjuḥ puṣpavarṣāṇi devāḥ śaṃbhostadopari /
LiPur, 1, 99, 12.2 sasarja devīṃ vāmāṅgātpatnīṃ caivātmanaḥ samām //
LiPur, 1, 100, 4.1 so'sṛjad vīrabhadraś ca gaṇeśānromajāñchubhān /
LiPur, 1, 102, 5.1 tvayā sṛṣṭaṃ jagatsarvaṃ mātastvaṃ mā vināśaya /
LiPur, 1, 102, 7.2 varade yena sṛṣṭāsi na vinā yastvayāṃbike //
LiPur, 1, 102, 43.1 tavāhaṃ dakṣiṇāddhastātsṛṣṭaḥ pūrvaṃ purātanaḥ /
LiPur, 1, 102, 46.1 devādyāstu imāḥ sṛṣṭā mūḍhāstvadyogamohitāḥ /
LiPur, 1, 102, 58.2 sasarjuḥ puṣpavṛṣṭiṃ ca khecarāḥ siddhacāraṇāḥ //
LiPur, 1, 103, 40.1 manmūrtistuhinādrīśo yajñārthaṃ sṛṣṭa eva hi /
LiPur, 1, 103, 51.2 sasṛjuḥ puṣpavarṣāṇi khecarāḥ siddhacāraṇāḥ //
LiPur, 1, 104, 6.2 vighneśaṃ śaṅkaraṃ sraṣṭuṃ gaṇapaṃ stotumarhatha //
LiPur, 1, 105, 28.1 sasarja ca tadā vighnagaṇaṃ gaṇapatiḥ prabhuḥ /
LiPur, 1, 106, 14.2 sasarja kālīṃ kāmāriḥ kālakaṇṭhīṃ kapardinīm //
LiPur, 1, 107, 46.2 atharvāstraṃ tatastasmai sasarja ca nanāda ca //
LiPur, 2, 6, 5.2 alakṣmīmagrataḥ sṛṣṭvā paścātpadmāṃ janārdanaḥ //
LiPur, 2, 7, 28.1 sasarjuḥ puṣpavarṣāṇi khecarāḥ siddhacāraṇāḥ /
LiPur, 2, 11, 26.1 sraṣṭavyaṃ vastujātaṃ tu dhatte śaṅkaravallabhā /
LiPur, 2, 17, 5.2 dṛṣṭo rudreṇa deveśaḥ sasarja sakalaṃ ca saḥ //
LiPur, 2, 17, 6.2 somaṃ sasarja yajñārthaṃ somādidamajāyata //
Matsyapurāṇa
MPur, 1, 7.1 kathaṃ sasarja bhagavaṃl lokanāthaścarācaram /
MPur, 2, 28.2 apa eva sasarjādau tāsu vīryam avāsṛjata //
MPur, 4, 14.1 ahamevaṃvidhaḥ sṛṣṭastvayaiva caturānana /
MPur, 4, 27.1 tato'sṛjadvāmadevaṃ triśūlavaradhāriṇam /
MPur, 4, 28.1 vāmadevastu bhagavānasṛjanmukhato dvijān /
MPur, 4, 28.2 rājanyān asṛjadbāhvor viṭchūdrān ūrupādayoḥ //
MPur, 4, 29.2 chandāṃsi ca sasarjādau parjanyaṃ ca tataḥ param //
MPur, 4, 30.1 tataḥ sādhyagaṇānīśastrinetrānasṛjatpunaḥ /
MPur, 4, 31.1 vāmo 'sṛjannamartyāṃs tān brahmaṇā vinivāritaḥ /
MPur, 4, 54.2 sa sṛṣṭvā manasā dakṣaḥ striyaḥ paścādajījanat //
MPur, 5, 3.1 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayambhuvā /
MPur, 5, 3.2 yathā sasarja caivādau tathaiva śṛṇuta dvijāḥ //
MPur, 5, 4.1 yadā tu sṛjatastasya devarṣigaṇapannagān /
MPur, 5, 8.2 vairiṇyāmeva putrāṇāṃ sahasramasṛjatprabhuḥ //
MPur, 39, 10.2 asṛgretaḥ puṣparasānuyuktamanveti sadyaḥ puruṣeṇa sṛṣṭam /
MPur, 48, 88.1 brāhmaṇyaṃ prāpya kākṣīvānsahasramasṛjatsutān /
MPur, 111, 3.1 brahmā sṛjati bhūtāni sthāvaraṃ jaṅgamaṃ ca yat /
MPur, 114, 1.3 caturdaśaiva manavaḥ prajāsargaṃ sasarjire //
MPur, 125, 40.1 sa tasya brahmaṇā sṛṣṭo ratho hyarthavaśena tu /
MPur, 130, 6.2 mayena tatpuraṃ sṛṣṭaṃ tripuraṃ tviti naḥ śrutam //
MPur, 133, 58.2 mukhebhyaḥ sasṛjuḥ śvāsānucchvasanta ivoragāḥ //
MPur, 135, 35.1 vikṛṣṭacāpā daityendrāḥ sṛjanti śaradurdinam /
MPur, 135, 54.2 vajraṃ vajranibhāṅgasya dānavasya sasarja ha //
MPur, 135, 58.2 drumaśailamahāvṛṣṭiṃ payodāḥ sasṛjuryathā //
MPur, 136, 10.1 vāpīmamṛtatoyena pūrṇāṃ srakṣye varauṣadhīḥ /
MPur, 136, 11.2 māyayā sasṛje vāpīṃ rambhāmiva pitāmahaḥ //
MPur, 136, 16.1 tāṃ vāpīṃ sṛjya sa mayo gaṅgāmiva maheśvaraḥ /
MPur, 136, 23.2 sṛṣṭā dānavadaityānāṃ hatānāṃ jīvavardhinī //
MPur, 136, 36.1 śarāṇāṃ sṛjyamānānāmasīnāṃ ca nipātyatām /
MPur, 139, 17.3 bhrājate bhrājayaṁllokān sṛjañjyotsnārasaṃ balāt //
MPur, 140, 82.1 śivaḥ sṛṣṭvā gṛhaṃ prādānmayāyaiva gṛhārthine /
MPur, 142, 24.1 tatra saṃvatsarāḥ sṛṣṭā mānuṣāstānnibodhata /
MPur, 142, 38.1 tretāsṛṣṭaṃ pravakṣyāmi dvāparaṃ kalimeva ca /
MPur, 143, 41.1 brahmaṇā tapasā sṛṣṭaṃ jagadviśvamidaṃ purā /
MPur, 146, 57.1 ityuktvā padmajaḥ kanyāṃ sasarjāyatalocanām /
MPur, 150, 32.1 mene yamasahasrāṇi sṛṣṭāni yamamāyayā /
MPur, 150, 155.2 saṃcārāstreṇa saṃdhāya bāṇamekaṃ sasarja saḥ //
MPur, 152, 21.1 mahiṣasyātha sasṛje bāṇaughaṃ garuḍadhvajaḥ /
MPur, 154, 354.1 jātā sasarja ṣaḍvargān buddhipūrvān svakarmajān /
MPur, 154, 361.1 lokasya vyavahāreṣu sṛṣṭeṣu sahate sadā /
MPur, 154, 576.1 kṣaṇaṃ siṃhanādākule gaṇḍaśaile sṛjadratnajāle bṛhatsālatāle /
MPur, 162, 28.2 asṛjannarasiṃhasya dīptasyāgnerivāhutim //
MPur, 163, 6.1 evaṃ bhūyo 'parān ghorānasṛjandānaveśvarāḥ /
MPur, 163, 8.2 mṛgendrāyāsṛjannāśu jvalitāni samantataḥ //
MPur, 163, 25.2 so'sṛjaddānavo māyāmagnivāyusamīritām //
MPur, 163, 27.2 asṛjadghorasaṃkāśaṃ tamastīvraṃ samantataḥ //
MPur, 164, 8.2 kathaṃ cotthāya bhagavānsṛjate nikhilaṃ jagat //
MPur, 167, 7.2 hotāramapi cādhvaryuṃ bāhubhyāmasṛjatprabhuḥ //
MPur, 167, 11.2 pravaktṝnsarvayajñānāmṛtvijo'sṛjaduttamān //
MPur, 167, 61.2 viśvaṃ sṛṣṭaṃ mayā pūrvaṃ sṛjyaṃ cādyāpi paśya mām //
MPur, 167, 61.2 viśvaṃ sṛṣṭaṃ mayā pūrvaṃ sṛjyaṃ cādyāpi paśya mām //
MPur, 167, 62.1 yuge yuge ca srakṣyāmi mārkaṇḍeyākhilaṃ jagat /
MPur, 167, 67.3 śanaiścaranprabhurapi haṃsasaṃjñito'sṛjajjagadviharati kālaparyaye //
MPur, 169, 1.2 atha yogavatāṃ śreṣṭhamasṛjadbhūritejasam /
MPur, 169, 18.2 śanaiḥ svayaṃbhūḥ śayanaṃ sṛjattadā jaganmayaṃ padmavidhiṃ mahārṇave //
MPur, 170, 8.1 nārāyaṇasamājñātaṃ sṛjantamakhilāḥ prajāḥ /
MPur, 171, 14.1 tato brahmā bhuvaṃ nāma dvitīyamasṛjatprabhuḥ /
MPur, 171, 17.1 tasminnapi gate putre tṛtīyamasṛjatprabhuḥ /
MPur, 171, 24.1 sṛjanprajānāṃ patayaḥ sāgarāṃścāsṛjadvibhuḥ /
MPur, 171, 24.1 sṛjanprajānāṃ patayaḥ sāgarāṃścāsṛjadvibhuḥ /
MPur, 171, 25.1 ātmanaḥ sadṛśānputrānasṛjadvai pitāmahaḥ /
MPur, 171, 26.2 sarvamantrahitaṃ puṇyaṃ nāmnā dharmaṃ sa sṛṣṭavān //
MPur, 172, 7.1 pradhānātmā purā hyeṣa brahmāṇamasṛjatprabhuḥ /
MPur, 172, 7.2 so'sṛjatpūrvapuruṣaḥ purākalpe prajāpatīn //
MPur, 172, 8.1 asṛjanmānavāṃstatra brahmavaṃśānanuttamān /
MPur, 174, 33.1 sṛjantaḥ sarpapatayas tīvratoyamayaṃ viṣam /
MPur, 175, 43.2 sṛjadhvaṃ mānasānputrānprājāpatyena karmaṇā //
MPur, 175, 46.2 dārayogaṃ vinā srakṣye putram ātmatanūruham //
MPur, 175, 73.2 śāpo hyasyāḥ purā dattaḥ sṛṣṭā yenaiva tejasā //
Narasiṃhapurāṇa
NarasiṃPur, 1, 32.2 yathaiva devaḥ sṛjati tathā vakṣyāmi tacchṛṇu //
Nāradasmṛti
NāSmṛ, 2, 12, 19.1 apatyārthaṃ striyaḥ sṛṣṭāḥ strī kṣetraṃ bījinaḥ prajāḥ /
Nāṭyaśāstra
NāṭŚ, 1, 12.2 tasmātsṛjāparaṃ vedaṃ pañcamaṃ sārvavarṇikam //
NāṭŚ, 1, 14.2 vedamanyattataḥ srakṣye sarvaśrāvyaṃ tu pañcamam /
NāṭŚ, 1, 18.2 evaṃ bhagavatā sṛṣṭo brahmaṇā sarvavedinā //
NāṭŚ, 1, 19.2 itihāso mayā sṛṣṭaḥ sa sureṣu niyujyatām //
NāṭŚ, 1, 46.2 tato 'sṛjanmahātejā manasāpsaraso vibhuḥ //
NāṭŚ, 1, 103.1 yo 'yaṃ bhagavatā sṛṣṭo nāṭyavedaḥ surecchayā /
NāṭŚ, 4, 7.1 mayā samavakārastu yo 'yaṃ sṛṣṭaḥ surottama /
NāṭŚ, 4, 12.1 aho nāṭyamidaṃ samyak tvayā sṛṣṭaṃ mahāmate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 1.1 hitārtham akhilaṃ yena sṛṣṭaṃ brahmādikaṃ jagat /
Suśrutasaṃhitā
Su, Sū., 41, 11.2 gurupākaḥ sṛṣṭaviṇmūtratayā kaphotkleśena ca laghur baddhaviṇmūtratayā mārutakopena ca /
Su, Sū., 45, 67.1 vidāhi sṛṣṭaviṇmūtraṃ mandajātaṃ tridoṣakṛt /
Su, Sū., 45, 120.1 kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti //
Su, Sū., 45, 171.2 vikāsi sṛṣṭaviṇmūtraṃ śṛṇu tasya viśeṣaṇam //
Su, Sū., 45, 182.1 dīpanaḥ sṛṣṭaviṇmūtro viśado 'lpamado guruḥ /
Su, Sū., 46, 77.2 sṛṣṭamūtrapurīṣāśca kāsārśaḥśvāsanāśanāḥ //
Su, Sū., 46, 84.2 madhurāścāticakṣuṣyāḥ sṛṣṭaviṇmūtramārutāḥ //
Su, Sū., 46, 106.2 sṛṣṭamūtrapurīṣāśca madhurā rasapākayoḥ //
Su, Sū., 46, 111.2 śuklaḥ saṃdhānakṛt sṛṣṭaviṇmūtro 'nilapittahā //
Su, Sū., 46, 212.2 sṛṣṭamūtrapurīṣāṇi svādupākarasāni ca //
Su, Sū., 46, 217.2 sṛṣṭamūtrapurīṣāṇi raktapittaharāṇi ca //
Su, Sū., 46, 257.1 sṛṣṭamūtrapurīṣāṇi sakṣāramadhurāṇi ca /
Su, Sū., 46, 283.1 karīramadhuśigrukusumāni kaṭuvipākāni vātaharāṇi sṛṣṭamūtrapurīṣāṇi ca //
Su, Sū., 46, 290.1 kṣavakakulevaravaṃśakarīraprabhṛtīni kaphaharāṇi sṛṣṭamūtrapurīṣāṇi ca //
Su, Sū., 46, 313.1 saindhavasāmudraviḍasauvarcalaromakaudbhidaprabhṛtīni lavaṇāni yathottaram uṣṇāni vātaharāṇi kaphapittakarāṇi yathāpūrvaṃ snigdhāni svādūni sṛṣṭamūtrapurīṣāṇi ceti //
Su, Sū., 46, 402.1 vaidalā laghavo bhakṣyāḥ kaṣāyāḥ sṛṣṭamārutāḥ /
Su, Nid., 3, 6.2 pūrvarūpe 'śmanaḥ kṛcchrānmūtraṃ sṛjati mānavaḥ //
Su, Nid., 16, 47.2 pradūṣya māṃsaṃ galarodhino 'ṅkurān sṛjanti yān sāsuharā hi rohiṇī //
Su, Cik., 6, 8.4 yaccānyad api snigdham agnidīpanam arśoghnaṃ sṛṣṭamūtrapurīṣaṃ ca tadupaseveta //
Su, Cik., 29, 3.1 brahmādayo 'sṛjan pūrvamamṛtaṃ somasaṃjñitam /
Su, Ka., 1, 13.1 vikakṣasṛṣṭasaṃsṛṣṭaṃ savitānaṃ kṛtārcanam /
Su, Ka., 3, 18.1 prajāmimāmātmayonerbrahmaṇaḥ sṛjataḥ kila /
Su, Ka., 3, 22.1 tataḥ sṛṣṭvā prajāḥ śeṣaṃ tadā taṃ krodhamīśvaraḥ /
Su, Utt., 20, 13.1 yadā tu mūrchantyathavāpi jantavaḥ sṛjantyapatyānyathavāpi makṣikāḥ /
Su, Utt., 27, 9.2 viṇmūtre sṛjati vinadya jṛmbhamāṇaḥ phenaṃ ca prasṛjati tatsakhābhipannaḥ //
Su, Utt., 27, 12.1 srastāṅgaḥ svapiti sukhaṃ divā na rātrau viḍ bhinnaṃ sṛjati ca kākatulyagandhiḥ /
Su, Utt., 37, 4.2 sṛṣṭāḥ śaravaṇasthasya rakṣitasyātmatejasā //
Su, Utt., 37, 6.1 naigameṣastu pārvatyā sṛṣṭo meṣānano grahaḥ /
Su, Utt., 37, 8.1 skandaḥ sṛṣṭo bhagavatā devena tripurāriṇā /
Su, Utt., 39, 85.1 piṇḍikodveṣṭanaṃ tṛṣṇā sṛṣṭamūtrapurīṣatā /
Su, Utt., 39, 104.2 sṛṣṭamārutaviṇmūtraṃ kṣutpipāsāsahaṃ laghum //
Su, Utt., 39, 144.1 vibaddhaḥ sṛṣṭadoṣaśca rūkṣaḥ pittānilajvarī /
Su, Utt., 40, 11.2 tandrānidrāgauravotkleśasādī vegāśaṅkī sṛṣṭaviṭko 'pi bhūyaḥ //
Su, Utt., 58, 6.1 sṛjedalpālpamathavā sarujaskaṃ śanaiḥ śanaiḥ /
Su, Utt., 58, 11.1 vegaṃ saṃdhārya mūtrasya yo bhūyaḥ sraṣṭumicchati /
Sūryasiddhānta
SūrSiddh, 1, 24.1 graharkṣadevadaityādi sṛjato 'sya carācaram /
Sūryaśataka
SūryaŚ, 1, 9.1 dattānandāḥ prajānāṃ samucitasamayākṛṣṭasṛṣṭaiḥ payobhiḥ pūrvāhṇe viprakīrṇā diśi diśi viramatyahni saṃhārabhājaḥ /
Viṣṇupurāṇa
ViPur, 1, 2, 37.2 sasarja śabdatanmātrād ākāśaṃ śabdalakṣaṇam //
ViPur, 1, 2, 38.2 ākāśas tu vikurvāṇaḥ sparśamātraṃ sasarja ha //
ViPur, 1, 2, 40.1 tato vāyur vikurvāṇo rūpamātraṃ sasarja ha /
ViPur, 1, 2, 41.2 jyotiś cāpi vikurvāṇaṃ rasamātraṃ sasarja ha //
ViPur, 1, 2, 43.1 vikurvāṇāni cāmbhāṃsi gandhamātraṃ sasarjire /
ViPur, 1, 2, 51.2 nāśaknuvan prajāḥ sraṣṭum asamāgamya kṛtsnaśaḥ //
ViPur, 1, 2, 61.1 sṛṣṭaṃ ca pāty anuyugaṃ yāvat kalpavikalpanā /
ViPur, 1, 2, 66.1 sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca /
ViPur, 1, 2, 69.1 sa eva sṛjyaḥ sa ca sargakartā sa eva pāty atti ca pālyate ca /
ViPur, 1, 3, 17.2 ekakāle hi sṛjyante saṃhriyante ca pūrvavat //
ViPur, 1, 3, 25.2 tatpramāṇāṃ hi tāṃ rātriṃ tadante sṛjate punaḥ //
ViPur, 1, 4, 1.3 sasarja sarvabhūtāni tad ācakṣva mahāmune //
ViPur, 1, 4, 2.2 prajāḥ sasarja bhagavān brahmā nārāyaṇātmakaḥ /
ViPur, 1, 4, 20.1 tvanmayāhaṃ tvadādhārā tvatsṛṣṭā tvām upāśritā /
ViPur, 1, 4, 48.2 amoghena prabhāvena sasarjāmoghavāñchitaḥ //
ViPur, 1, 4, 51.1 nimittamātram evāsau sṛjyānāṃ sargakarmaṇi /
ViPur, 1, 4, 51.2 pradhānakāraṇībhūtā yato vai sṛjyaśaktayaḥ //
ViPur, 1, 5, 1.2 yathā sasarja devo 'sau devarṣipitṛdānavān /
ViPur, 1, 5, 2.2 sargādau sṛṣṭavān brahmā tan mamācakṣva vistarāt //
ViPur, 1, 5, 3.3 yathā sasarja devo 'sau devādīn akhilān vibhuḥ //
ViPur, 1, 5, 26.2 sṛjato jagadīśasya kim anyacchrotum icchasi //
ViPur, 1, 5, 36.1 utsasarja pitṝn sṛṣṭvā tatas tām api sa prabhuḥ /
ViPur, 1, 5, 42.1 kṣutkṣāmān andhakāre 'tha so 'sṛjad bhagavān prabhuḥ /
ViPur, 1, 5, 47.1 etāni sṛṣṭvā bhagavān brahmā tacchakticoditaḥ /
ViPur, 1, 5, 47.2 tataḥ svacchandato 'nyāni vayāṃsi vayaso 'sṛjat //
ViPur, 1, 5, 48.1 avayo vakṣasaś cakre mukhato 'jāḥ sa sṛṣṭavān /
ViPur, 1, 5, 48.2 sṛṣṭavān udarād gāś ca pārśvābhyāṃ ca prajāpatiḥ //
ViPur, 1, 5, 50.3 sṛṣṭvā paśvoṣadhīḥ samyag yuyoja sa tadādhvare //
ViPur, 1, 5, 54.2 bṛhatsāma tathokthaṃ ca dakṣiṇād asṛjan mukhāt //
ViPur, 1, 5, 55.2 vairūpam atirātraṃ ca paścimād asṛjan mukhāt //
ViPur, 1, 5, 56.2 anuṣṭubhaṃ sa vairājam uttarād asṛjan mukhāt //
ViPur, 1, 5, 57.2 devāsurapitṝn sṛṣṭvā manuṣyāṃś ca prajāpatiḥ //
ViPur, 1, 5, 58.1 tataḥ punaḥ sasarjādau sa kalpasya pitāmahaḥ yakṣān piśācān gandharvān tathaivāpsarasāṃ gaṇān //
ViPur, 1, 5, 60.1 tat sasarja tadā brahmā bhagavān ādikṛd vibhuḥ teṣāṃ ye yāni karmāṇi prāksṛṣṭyāṃ pratipedire /
ViPur, 1, 5, 60.2 tāny eva pratipadyante sṛjyamānāḥ punaḥ punaḥ //
ViPur, 1, 5, 66.2 sisṛkṣāśaktiyukto 'sau sṛjyaśaktipracoditaḥ //
ViPur, 1, 6, 1.3 brahman vistarato brūhi brahmā tam asṛjad yathā //
ViPur, 1, 6, 2.1 yathā ca varṇān asṛjad yadguṇāṃś ca mahāmune /
ViPur, 1, 6, 5.1 padbhyām anyāḥ prajā brahmā sasarja dvijasattama /
ViPur, 1, 6, 11.1 prajās tā brahmaṇā sṛṣṭāś cāturvarṇyavyavasthitau /
ViPur, 1, 6, 29.1 yeṣāṃ tu kālasṛṣṭo 'sau pāpabindur mahāmate /
ViPur, 1, 6, 32.1 saṃsiddhāyāṃ tu vārtāyāṃ prajāḥ sṛṣṭvā prajāpatiḥ /
ViPur, 1, 7, 3.1 evaṃ bhūtāni sṛṣṭāni carāṇi sthāvarāṇi ca //
ViPur, 1, 7, 4.2 tadānyān mānasān putrān sadṛśān ātmano 'sṛjat //
ViPur, 1, 7, 7.1 sanandanādayo ye ca pūrvaṃ sṛṣṭās tu vedhasā /
ViPur, 1, 7, 19.2 sasarja kanyās tāsāṃ tu samyaṅ nāmāni me śṛṇu //
ViPur, 1, 9, 49.1 bhoktāraṃ bhojyabhūtaṃ ca sraṣṭāraṃ sṛjyam eva ca /
ViPur, 1, 10, 18.1 pitaro brahmaṇā sṛṣṭā vyākhyātā ye mayā tava /
ViPur, 1, 15, 3.2 mukhebhyo vāyum agniṃ ca te 'sṛjañjātamanyavaḥ //
ViPur, 1, 15, 76.1 sa sṛṣṭvā manasā dakṣaḥ pañcāśad asṛjat striyaḥ /
ViPur, 1, 15, 76.1 sa sṛṣṭvā manasā dakṣaḥ pañcāśad asṛjat striyaḥ /
ViPur, 1, 15, 85.2 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
ViPur, 1, 15, 85.3 yathā sasarja bhūtāni tathā śṛṇu mahāmate //
ViPur, 1, 15, 86.1 manasā tv eva bhūtāni pūrvaṃ dakṣo 'sṛjat tadā /
ViPur, 1, 15, 87.1 yadāsya sṛjamānasya na vyavardhanta tāḥ prajāḥ /
ViPur, 1, 15, 92.2 antar ūrdhvam adhaś caiva kathaṃ srakṣyatha vai prajāḥ //
ViPur, 1, 15, 95.2 vairiṇyām atha putrāṇāṃ sahasram asṛjat prabhuḥ //
ViPur, 1, 15, 98.1 jñātvā pramāṇaṃ pṛthvyāś ca prajāḥ srakṣyāmahe tataḥ //
ViPur, 1, 15, 102.2 ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairiṇyām iti naḥ śrutam //
ViPur, 1, 18, 28.2 tataḥ kṛtyāṃ vināśāya tava sṛkṣyāma durmate //
ViPur, 1, 19, 66.1 brahmatve sṛjate viśvaṃ sthitau pālayate punaḥ /
ViPur, 1, 22, 20.1 sṛjatyeṣa jagat sṛṣṭau sthitau pāti sanātanaḥ /
ViPur, 1, 22, 33.1 brahmā sṛjatyādikāle marīcipramukhās tataḥ /
ViPur, 1, 22, 36.1 yat kiṃcit sṛjyate yena sattvajātena vai dvija /
ViPur, 1, 22, 36.2 tasya sṛjyasya saṃbhūtau tat sarvaṃ vai hares tanuḥ //
ViPur, 4, 1, 63.1 madrūpam āsthāya sṛjaty ajo yaḥ sthitau ca yo 'sau puruṣasvarūpī /
ViPur, 4, 1, 66.1 yaḥ sṛjyate sargakṛd ātmanaiva yaḥ pālyate pālayitā ca devaḥ /
ViPur, 4, 2, 56.2 mamaiva bhartā vidhinaiṣa sṛṣṭaḥ sṛṣṭāham asyopaśamaṃ prayāhi //
ViPur, 4, 2, 56.2 mamaiva bhartā vidhinaiṣa sṛṣṭaḥ sṛṣṭāham asyopaśamaṃ prayāhi //
ViPur, 5, 2, 8.1 sṛjyasvarūpagarbhā ca sṛṣṭibhūtā sanātane /
ViPur, 5, 3, 6.1 sasṛjuḥ puṣpavarṣāṇi devā bhuvyantarikṣagāḥ /
ViPur, 5, 7, 70.1 sṛjyate bhavatā sarvaṃ tathā saṃhriyate jagat /
ViPur, 5, 7, 70.2 jātirūpasvabhāvāśca sṛjyante sṛjatā tvayā //
ViPur, 5, 7, 70.2 jātirūpasvabhāvāśca sṛjyante sṛjatā tvayā //
ViPur, 5, 7, 71.1 yathāhaṃ bhavatā sṛṣṭo jātyā rūpeṇa ceśvara /
ViPur, 5, 18, 57.1 viśvaṃ bhavānsṛjati sūryagabhastirūpo viśvaṃ ca te guṇamayo 'yamaja prapañcaḥ /
ViPur, 5, 38, 57.1 sṛṣṭāḥ kālena kālena punar yāsyanti saṃkṣayam /
Viṣṇusmṛti
ViSmṛ, 51, 61.1 yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā /
Yājñavalkyasmṛti
YāSmṛ, 1, 198.1 tapas taptvāsṛjad brahmā brāhmaṇān vedaguptaye /
YāSmṛ, 3, 70.2 sṛjaty ekottaraguṇāṃs tathādatte bhavann api //
YāSmṛ, 3, 123.1 khamaṇḍalād asau sūryaḥ sṛjaty amṛtam uttamam /
YāSmṛ, 3, 148.2 sṛjaty ātmānam ātmā ca sambhūya karaṇāni ca //
YāSmṛ, 3, 181.1 yathātmānaṃ sṛjaty ātmā tathā vaḥ kathito mayā /
Śatakatraya
ŚTr, 1, 92.1 sṛjati tāvad aśeṣaguṇakaraṃ puruṣaratnam alaṃkaraṇaṃ bhuvaḥ /
ŚTr, 2, 46.2 svargadvārasya vighno narakapuramukhaṃ sarvamāyākaraṇḍaṃ strīyantraṃ kena sṛṣṭaṃ viṣam amṛtamayaṃ prāṇilokasya pāśaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 30.1 sa evedaṃ sasarjāgre bhagavān ātmamāyayā /
BhāgPur, 1, 3, 6.1 yasyāṃśāṃśena sṛjyante devatiryaṅnarādayaḥ /
BhāgPur, 1, 3, 36.2 sa vā idaṃ viśvam amoghalīlaḥ sṛjaty avaty atti na sajjate 'smin //
BhāgPur, 1, 5, 6.2 parāvareśo manasaiva viśvaṃ sṛjatyavatyatti guṇairasaṅgaḥ //
BhāgPur, 1, 8, 16.2 ya idaṃ māyayā devyā sṛjatyavati hantyajaḥ //
BhāgPur, 1, 10, 24.2 ya eka īśo jagadātmalīlayā sṛjatyavatyatti na tatra sajjate //
BhāgPur, 1, 14, 23.2 adhovadanam abbindūn sṛjantaṃ nayanābjayoḥ //
BhāgPur, 2, 2, 1.3 tathā sasarjedam amoghadṛṣṭir yathāpyayāt prāg vyavasāyabuddhiḥ //
BhāgPur, 2, 4, 6.2 yathedaṃ sṛjate viśvaṃ durvibhāvyam adhīśvaraiḥ //
BhāgPur, 2, 5, 2.1 yadrūpaṃ yadadhiṣṭhānaṃ yataḥ sṛṣṭam idaṃ prabho /
BhāgPur, 2, 5, 4.2 ekaḥ sṛjasi bhūtāni bhūtairevātmamāyayā //
BhāgPur, 2, 5, 17.2 sṛjyaṃ sṛjāmi sṛṣṭo 'ham īkṣayaivābhicoditaḥ //
BhāgPur, 2, 5, 17.2 sṛjyaṃ sṛjāmi sṛṣṭo 'ham īkṣayaivābhicoditaḥ //
BhāgPur, 2, 5, 17.2 sṛjyaṃ sṛjāmi sṛṣṭo 'ham īkṣayaivābhicoditaḥ //
BhāgPur, 2, 5, 33.2 sadasattvam upādāya cobhayaṃ sasṛjurhyadaḥ //
BhāgPur, 2, 6, 31.1 sṛjāmi tanniyukto 'haṃ haro harati tadvaśaḥ /
BhāgPur, 2, 6, 38.1 sa eṣa ādyaḥ puruṣaḥ kalpe kalpe sṛjatyajaḥ /
BhāgPur, 2, 8, 9.1 ajaḥ sṛjati bhūtāni bhūtātmā yadanugrahāt /
BhāgPur, 2, 9, 23.1 sṛjāmi tapasaivedaṃ grasāmi tapasā punaḥ /
BhāgPur, 2, 9, 38.2 sarvabhūtamayo viśvaṃ sasarjedaṃ sa pūrvavat //
BhāgPur, 2, 10, 10.2 ātmano 'yanam anvicchann apo 'srākṣīcchuciḥ śucīḥ //
BhāgPur, 2, 10, 11.1 tāsvavātsīt svasṛṣṭāsu sahasraṃ parivatsarān /
BhāgPur, 2, 10, 35.2 ubhe api na gṛhṇanti māyāsṛṣṭe vipaścitaḥ //
BhāgPur, 2, 10, 43.1 tataḥ kālāgnirudrātmā yat sṛṣṭam idam ātmanaḥ /
BhāgPur, 3, 5, 5.2 yathā sasarjāgra idaṃ nirīhaḥ saṃsthāpya vṛttiṃ jagato vidhatte //
BhāgPur, 3, 5, 33.2 sasarja rūpatanmātraṃ jyotir lokasya locanam //
BhāgPur, 3, 7, 4.1 asrākṣīd bhagavān viśvaṃ guṇamayātmamāyayā /
BhāgPur, 3, 7, 21.1 sṛṣṭvāgre mahadādīni savikārāṇy anukramāt /
BhāgPur, 3, 7, 28.2 sṛjataḥ śrīnivāsasya vyācakṣvodāravikramam //
BhāgPur, 3, 9, 22.2 tenaiva me dṛśam anuspṛśatād yathāhaṃ srakṣyāmi pūrvavad idaṃ praṇatapriyo 'sau //
BhāgPur, 3, 9, 23.2 tasmin svavikramam idaṃ sṛjato 'pi ceto yuñjīta karmaśamalaṃ ca yathā vijahyām //
BhāgPur, 3, 9, 43.2 prajāḥ sṛja yathāpūrvaṃ yāś ca mayy anuśerate //
BhāgPur, 3, 10, 1.3 prajāḥ sasarja katidhā daihikīr mānasīr vibhuḥ //
BhāgPur, 3, 10, 11.3 puruṣas tadupādānam ātmānaṃ līlayāsṛjat //
BhāgPur, 3, 10, 29.3 sṛjaty amoghasaṃkalpa ātmaivātmānam ātmanā //
BhāgPur, 3, 11, 15.1 yaḥ sṛjyaśaktim urudhocchvasayan svaśaktyā /
BhāgPur, 3, 12, 1.3 mahimā vedagarbho 'tha yathāsrākṣīn nibodha me //
BhāgPur, 3, 12, 2.1 sasarjāgre 'ndhatāmisram atha tāmisram ādikṛt /
BhāgPur, 3, 12, 3.2 bhagavaddhyānapūtena manasānyāṃ tato 'sṛjat //
BhāgPur, 3, 12, 5.1 tān babhāṣe svabhūḥ putrān prajāḥ sṛjata putrakāḥ /
BhāgPur, 3, 12, 14.2 ebhiḥ sṛja prajā bahvīḥ prajānām asi yat patiḥ //
BhāgPur, 3, 12, 15.2 sattvākṛtisvabhāvena sasarjātmasamāḥ prajāḥ //
BhāgPur, 3, 12, 16.1 rudrāṇāṃ rudrasṛṣṭānāṃ samantād grasatāṃ jagat /
BhāgPur, 3, 12, 17.1 alaṃ prajābhiḥ sṛṣṭābhir īdṛśībhiḥ surottama /
BhāgPur, 3, 12, 34.2 kathaṃ srakṣyāmy ahaṃ lokān samavetān yathā purā //
BhāgPur, 3, 12, 36.2 sa vai viśvasṛjām īśo vedādīn mukhato 'sṛjat /
BhāgPur, 3, 12, 36.3 yad yad yenāsṛjad devas tan me brūhi tapodhana //
BhāgPur, 3, 12, 38.2 sthāpatyaṃ cāsṛjad vedaṃ kramāt pūrvādibhir mukhaiḥ //
BhāgPur, 3, 12, 39.2 sarvebhya eva vaktrebhyaḥ sasṛje sarvadarśanaḥ //
BhāgPur, 3, 12, 41.2 āśramāṃś ca yathāsaṃkhyam asṛjat saha vṛttibhiḥ //
BhāgPur, 3, 13, 17.1 sṛjato me kṣitir vārbhiḥ plāvyamānā rasāṃ gatā /
BhāgPur, 3, 13, 44.2 na vismayo 'sau tvayi viśvavismaye yo māyayedaṃ sasṛje 'tivismayam //
BhāgPur, 3, 18, 14.1 sṛjann amarṣitaḥ śvāsān manyupracalitendriyaḥ /
BhāgPur, 3, 19, 17.1 athorudhāsṛjan māyāṃ yogamāyeśvare harau /
BhāgPur, 3, 20, 9.2 prajāpatipatiḥ sṛṣṭvā prajāsarge prajāpatīn /
BhāgPur, 3, 20, 11.1 sadvitīyāḥ kim asṛjan svatantrā uta karmasu /
BhāgPur, 3, 20, 13.2 jātaḥ sasarja bhūtādir viyadādīni pañcaśaḥ //
BhāgPur, 3, 20, 14.1 tāni caikaikaśaḥ sraṣṭum asamarthāni bhautikam /
BhāgPur, 3, 20, 18.1 sasarja chāyayāvidyāṃ pañcaparvāṇam agrataḥ /
BhāgPur, 3, 20, 22.1 devatāḥ prabhayā yā yā dīvyan pramukhato 'sṛjat /
BhāgPur, 3, 20, 23.1 devo 'devāñ jaghanataḥ sṛjati smātilolupān /
BhāgPur, 3, 20, 26.1 pāhi māṃ paramātmaṃs te preṣaṇenāsṛjaṃ prajāḥ /
BhāgPur, 3, 20, 38.2 kāntyā sasarja bhagavān gandharvāpsarasāṃ gaṇān //
BhāgPur, 3, 20, 40.1 sṛṣṭvā bhūtapiśācāṃś ca bhagavān ātmatandriṇā /
BhāgPur, 3, 20, 42.2 sādhyān gaṇān pitṛgaṇān parokṣeṇāsṛjat prabhuḥ //
BhāgPur, 3, 20, 44.1 siddhān vidyādharāṃś caiva tirodhānena so 'sṛjat /
BhāgPur, 3, 20, 45.1 sa kiṃnarān kimpuruṣān pratyātmyenāsṛjat prabhuḥ /
BhāgPur, 3, 20, 49.2 tadā manūn sasarjānte manasā lokabhāvanān //
BhāgPur, 3, 20, 50.1 tebhyaḥ so 'sṛjat svīyaṃ puraṃ puruṣam ātmavān /
BhāgPur, 3, 20, 50.2 tān dṛṣṭvā ye purā sṛṣṭāḥ praśaśaṃsuḥ prajāpatim //
BhāgPur, 3, 20, 52.2 ṛṣīn ṛṣir hṛṣīkeśaḥ sasarjābhimatāḥ prajāḥ //
BhāgPur, 3, 21, 4.2 sasarja katidhā vīryaṃ tan me śuśrūṣave vada //
BhāgPur, 3, 21, 5.2 yathā sasarja bhūtāni labdhvā bhāryāṃ ca mānavīm //
BhāgPur, 3, 21, 6.2 prajāḥ sṛjeti bhagavān kardamo brahmaṇoditaḥ /
BhāgPur, 3, 21, 19.2 sṛjasy adaḥ pāsi punar grasiṣyase yathorṇanābhir bhagavan svaśaktibhiḥ //
BhāgPur, 3, 22, 2.2 brahmāsṛjat svamukhato yuṣmān ātmaparīpsayā /
BhāgPur, 3, 22, 3.1 tattrāṇāyāsṛjac cāsmān doḥsahasrāt sahasrapāt /
BhāgPur, 3, 26, 5.1 guṇair vicitrāḥ sṛjatīṃ sarūpāḥ prakṛtiṃ prajāḥ /
BhāgPur, 4, 1, 47.2 tasyāṃ sasarja duhitṝḥ ṣoḍaśāmalalocanāḥ //
BhāgPur, 4, 1, 56.1 so 'yaṃ sthitivyatikaropaśamāya sṛṣṭānsattvena naḥ suragaṇān anumeyatattvaḥ /
BhāgPur, 4, 6, 43.2 viśvaṃ sṛjasi pāsy atsi krīḍann ūrṇapaṭo yathā //
BhāgPur, 4, 6, 44.1 tvam eva dharmārthadughābhipattaye dakṣeṇa sūtreṇa sasarjithādhvaram /
BhāgPur, 4, 7, 33.2 yajño 'yaṃ tava yajanāya kena sṛṣṭo vidhvastaḥ paśupatinādya dakṣakopāt /
BhāgPur, 4, 7, 51.2 sṛjan rakṣan haran viśvaṃ dadhre saṃjñāṃ kriyocitām //
BhāgPur, 4, 9, 7.2 sṛṣṭvānuviśya puruṣas tadasadguṇeṣu nāneva dāruṣu vibhāvasuvad vibhāsi //
BhāgPur, 4, 10, 28.2 sasṛjustigmagataya āsuryā māyayāsurāḥ //
BhāgPur, 4, 17, 24.1 tvaṃ khalvoṣadhibījāni prāk sṛṣṭāni svayambhuvā /
BhāgPur, 4, 17, 31.1 ya etadādāvasṛjac carācaraṃ svamāyayātmāśrayayāvitarkyayā /
BhāgPur, 4, 18, 6.1 purā sṛṣṭā hyoṣadhayo brahmaṇā yā viśāmpate /
BhāgPur, 4, 24, 61.1 yo māyayedaṃ pururūpayāsṛjadbibharti bhūyaḥ kṣapayatyavikriyaḥ /
BhāgPur, 4, 24, 64.1 sṛṣṭaṃ svaśaktyedamanupraviṣṭaścaturvidhaṃ puramātmāṃśakena /
BhāgPur, 10, 3, 14.1 sa eva svaprakṛtyedaṃ sṛṣṭvāgre triguṇātmakam /
BhāgPur, 11, 3, 3.3 sasarjoccāvacāny ādyaḥ svamātrātmaprasiddhaye //
BhāgPur, 11, 3, 4.1 evaṃ sṛṣṭāni bhūtāni praviṣṭaḥ pañcadhātubhiḥ /
BhāgPur, 11, 3, 5.2 manyamāna idaṃ sṛṣṭam ātmānam iha sajjate //
BhāgPur, 11, 4, 3.1 bhūtair yadā pañcabhir ātmasṛṣṭaiḥ /
BhāgPur, 11, 5, 8.2 yajanty asṛṣṭānnavidhānadakṣiṇaṃ vṛttyai paraṃ ghnanti paśūn atadvidaḥ //
BhāgPur, 11, 6, 8.1 tvaṃ māyayā triguṇayātmani durvibhāvyaṃ vyaktaṃ sṛjasy avasi lumpasi tadguṇasthaḥ /
BhāgPur, 11, 6, 16.2 so 'yaṃ tayānugata ātmana āṇḍakośaṃ haimaṃ sasarja bahir āvaraṇair upetam //
BhāgPur, 11, 7, 22.2 bahvyaḥ santi puraḥ sṛṣṭās tāsāṃ me pauruṣī priyā //
BhāgPur, 11, 7, 43.2 na spṛśyate nabhas tadvat kālasṛṣṭair guṇaiḥ pumān //
BhāgPur, 11, 7, 47.1 svamāyayā sṛṣṭam idaṃ sadasallakṣaṇaṃ vibhuḥ /
BhāgPur, 11, 9, 16.1 eko nārāyaṇo devaḥ pūrvasṛṣṭaṃ svamāyayā /
BhāgPur, 11, 9, 19.2 saṃkṣobhayan sṛjaty ādau tayā sūtram ariṃdama //
BhāgPur, 11, 9, 20.1 tām āhus triguṇavyaktiṃ sṛjantīṃ viśvatomukham /
BhāgPur, 11, 9, 26.2 svānte sakṛcchram avaruddhadhanaḥ sa dehaḥ sṛṣṭvāsya bījam avasīdati vṛkṣadharmaḥ //
BhāgPur, 11, 9, 28.1 sṛṣṭvā purāṇi vividhāny ajayātmaśaktyā vṛkṣān sarīsṛpapaśūn khagadandaśūkān /
BhāgPur, 11, 10, 31.1 guṇāḥ sṛjanti karmāṇi guṇo 'nusṛjate guṇān /
BhāgPur, 11, 16, 39.2 na tathā me vibhūtīnāṃ sṛjato 'ṇḍāni koṭiśaḥ //
BhāgPur, 11, 19, 16.1 ādāv ante ca madhye ca sṛjyāt sṛjyaṃ yad anviyāt /
BhāgPur, 11, 19, 16.1 ādāv ante ca madhye ca sṛjyāt sṛjyaṃ yad anviyāt /
BhāgPur, 11, 21, 40.2 anantapārāṃ bṛhatīṃ sṛjaty ākṣipate svayam //
Bhāratamañjarī
BhāMañj, 1, 204.1 sasarja vīryaṃ taccāśu babandha taruparṇake /
BhāMañj, 1, 212.2 asṛjattanayaṃ jñānabhāskaraṃ bhāskaradyutiḥ //
BhāMañj, 1, 219.1 caturdaśavidhaḥ sargaḥ purā sṛṣṭaḥ svayaṃbhuvā /
BhāMañj, 1, 483.1 punarabhyarthito mātrā tṛtīyamasṛjanmuniḥ /
BhāMañj, 1, 661.1 sa divyāstraprabhāvena sṛjanvahnijalānilān /
BhāMañj, 1, 958.1 hriyamāṇā tatastena sāsṛjat pāhlavānravāt /
BhāMañj, 5, 65.1 tataḥ kruddho 'sṛjattvaṣṭā putraṃ vṛtrābhidhaṃ punaḥ /
BhāMañj, 5, 335.2 mitrasya rāhuvitrāmatrāṇaṃ cakramivāsṛjat //
BhāMañj, 6, 333.1 teṣāmāpatatāṃ pūrṇaṃ sṛjatāṃ śaradurdinam /
BhāMañj, 7, 98.2 nārāyaṇāstramasṛjattacca jagrāha keśavaḥ //
BhāMañj, 7, 653.2 bhaimaḥ sasarja karṇāya svayaṃ rudreṇa nirmitām //
BhāMañj, 8, 213.2 tadanena ripuṃ hanyāmityuktvāsṛjadarjunaḥ //
BhāMañj, 10, 70.2 akampitastāḍito 'pi punarbhīmo 'sṛjadgadām /
BhāMañj, 11, 77.1 tadvināśāya pārtho 'pi brahmāstramasṛjatkṛtī /
BhāMañj, 11, 83.2 nindandroṇasutaṃ pārthastadastraṃ kupito 'sṛjat //
BhāMañj, 12, 77.1 tāmuvāca hasankṛṣṇaḥ svecchāsṛṣṭalayodayaḥ /
BhāMañj, 13, 280.2 asṛjanmānasaṃ jiṣṇuṃ tumulaṃ virajaṃ sutam //
BhāMañj, 13, 317.2 āśāṃ sṛjenna viphalāṃ vibhajeta na niṣṭhuram //
BhāMañj, 13, 364.2 nāvicārya sṛjeddaṇḍaṃ yaḥ sa sarvapriyo nṛpaḥ //
BhāMañj, 13, 775.1 śrutvaitadūce kaunteyaḥ kena sṛṣṭamidaṃ jagat /
BhāMañj, 13, 828.2 sṛṣṭvā caturmukhaṃ cakre jagannikhilamīśvaraḥ //
BhāMañj, 13, 933.2 brahma sṛjati śabdāttu vyomādikṣmāntapañcakam //
BhāMañj, 13, 942.1 sarvametadvidhiḥ sṛṣṭvā prajā vipulatāṃ gatāḥ /
BhāMañj, 13, 950.1 iti mṛtyuḥ purā sṛṣṭvā brahmaṇā sarvasaṃhṛtiḥ /
BhāMañj, 13, 1023.1 rudro 'tha vīrabhadrākhyaṃ sasarja gaṇamutkaṭam /
BhāMañj, 13, 1620.2 sasarja sāyakaśreṇīṃ raśmimālāmivāṃśumān //
BhāMañj, 13, 1739.2 avāpa putraṃ rukmiṇyāṃ svecchāsṛṣṭajagattrayaḥ //
BhāMañj, 13, 1757.2 sṛṣṭo 'triṇā śītakaraḥ śakraṃ ca cyavano 'jayat //
BhāMañj, 13, 1759.2 jānāti nābhinalinasvecchāsṛṣṭacaturmukhaḥ //
BhāMañj, 14, 40.2 asṛjattvadvadhāyograṃ tadā dhairyaṃ kva te gatam //
BhāMañj, 19, 6.1 apa evāsṛjatpūrvaṃ bhagavānviṣṇuravyayaḥ /
BhāMañj, 19, 7.2 asṛjanmanumukhyāṃśca kardamādyānprajāpatīn //
Garuḍapurāṇa
GarPur, 1, 4, 9.2 śarīragrahaṇaṃ kṛtvāsṛjadetaccarācaram //
GarPur, 1, 4, 10.2 sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca //
GarPur, 1, 4, 11.2 brahmā bhūtvāsṛjadviṣṇurjagatpāti hariḥ svayam //
GarPur, 1, 4, 31.1 sṛṣṭavānudarād rāś ca pārśvābhyāṃ ca prajāpatiḥ /
GarPur, 1, 4, 35.2 ūrubhyāṃ tu viśaḥ sṛṣṭāḥ śūdraḥ padbhyām ajāyata //
GarPur, 1, 5, 5.2 vāmāṅguṣṭhāt tasya bhāryāmasṛjatpadmasambhavaḥ //
GarPur, 1, 5, 26.2 caturvośatikanyāśca sṛṣṭavāndakṣa uttamāḥ //
GarPur, 1, 6, 14.1 asṛjanmanasā dakṣaḥ prajāḥ pūrvaṃ caturvidhāḥ /
GarPur, 1, 6, 17.1 dakṣaputrasahasraṃ ca teṣu naṣṭeṣu sṛṣṭavān /
GarPur, 1, 82, 10.1 mahānadīṃ rasavahāṃ sṛṣṭvā vāpyādikaṃ tathā /
GarPur, 1, 82, 10.2 bhakṣyabhojyaphalādīṃśca kāmadhenuṃ tathāsṛjat //
GarPur, 1, 89, 8.2 prajāpatistvaṃ bhavitā sraṣṭavyā bhavatā prajāḥ /
GarPur, 1, 89, 8.3 sṛṣṭvā prajāḥ sutānvipra samutpādya kriyāstathā //
GarPur, 1, 89, 69.1 tvaṃ ca prajāpatir bhūtvā prajāḥ sṛṣṭvā caturvidhāḥ /
GarPur, 1, 98, 15.2 etanmūlaṃ jagadyasmādasṛjatpūrvamīśvaraḥ //
GarPur, 1, 114, 2.2 kena ratnāṃmadaṃ sṛṣṭaṃ mitramityakṣaradvayam //
GarPur, 1, 157, 23.2 punaḥ punaḥ sṛjed varcaṃ pāyurucchvāsakāsavān //
GarPur, 1, 157, 24.1 pītena pītanīlābhaṃ pītābhaṃ sṛjati dravam /
GarPur, 1, 158, 39.1 kṛcchrānmūtraṃ tadā pītaṃ raktaṃ śvetaṃ ghanaṃ sṛjet /
GarPur, 1, 167, 39.1 sakṛt pīḍitamanyena duṣṭaṃ śukraṃ cirātsṛjet /
Hitopadeśa
Hitop, 0, 27.3 pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ //
Hitop, 1, 198.3 kena ratnam idaṃ sṛṣṭaṃ mitram ity akṣaradvayam //
Kathāsaritsāgara
KSS, 1, 2, 11.2 niragacchattataḥ sṛṣṭā sargāya prakṛtirmayā //
KSS, 1, 2, 12.1 tau ca prajāpatīnanyānsṛṣṭavantau prajāśca te /
KSS, 1, 2, 13.1 evaṃ carācaraṃ sṛṣṭvā viśvaṃ darpamagādasau /
KSS, 3, 3, 153.2 buddhvā padmāvatīsṛṣṭadūtebhyo 'pi tutoṣa saḥ //
KSS, 3, 4, 14.2 asṛjanniva nārācapañjarāṇi manobhuvaḥ //
KSS, 3, 4, 217.2 adṛśyavāṇīmasṛjaṃ punarāgamanāya te //
KSS, 3, 6, 69.2 aṅgīcakre śivaḥ sraṣṭuṃ devyām ātmajam aurasam //
Kālikāpurāṇa
KālPur, 55, 10.2 yajñārthe paśavaḥ sṛṣṭāḥ svayameva svayambhuvā //
KālPur, 55, 103.3 antyasṛṣṭaṃ padā spṛṣṭaṃ yatnena parivarjayet //
Maṇimāhātmya
MaṇiMāh, 1, 37.3 satyaṃ kāñcanavittalābhakaraṇe sṛṣṭo mayāsau maṇiḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 9.2 tattvaṃ vidyākhyam asṛjat karaṇaṃ paramātmanaḥ //
MṛgT, Vidyāpāda, 10, 11.2 naiti taṃ janakaṃ rāgaṃ tasmādevāsṛjatprabhuḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 34.2 sṛṣṭyanantaram eveśaḥ śivān sṛṣṭvā dṛśātmajān /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 39.0 śarīravāṃś cet śarīraṃ sṛjati tarhi tad apy asya śarīraṃ kiṃ kṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 8.2 kim īhaḥ kiṃkāyaḥ sa khalu kim upāyas tribhuvanaṃ kim ādhāro dhātā sṛjati kimupādāna iti ca /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 2.0 athaitānsṛṣṭvā devaḥ kiṃ karotītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 3.1 athocyate sargādāv upādānam api devaḥ srakṣyatīti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 3.0 tadartham ananteśaḥ kalāṃ tattvāvirbhāvanasahāṃ prakṣobhya janyajananābhimukhīṃ kṛtvā ātmanaḥ paraṃ prakṛṣṭaṃ karaṇaṃ vidyākhyaṃ sṛṣṭavān //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 11.2, 2.0 atas tasyābhilāṣasya janakaṃ rāgaṃ tata eva kalātattvāt prabhavanaśīlo 'nanteśanāthaḥ sasarja //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 4.2 tattvaṃ vidyākhyam asṛjat karaṇaṃ paramātmanaḥ //
Rasahṛdayatantra
RHT, 10, 11.1 tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam /
Rasaprakāśasudhākara
RPSudh, 5, 6.2 śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi /
Rasaratnākara
RRĀ, V.kh., 1, 1.1 yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /
Rājanighaṇṭu
RājNigh, Gr., 1.2 ālokya lokaviditāṃś ca vicintya śabdān dravyābhidhānagaṇasaṃgraha eṣa sṛṣṭaḥ //
RājNigh, Pānīyādivarga, 41.2 sṛjati kila śirorujādidoṣān apanudate 'pi ca pāriyātrajātā //
Skandapurāṇa
SkPur, 3, 23.1 evamuktvā sa deveśo mūrtimatyo 'sṛjatstriyaḥ /
SkPur, 4, 1.2 prājāpatyaṃ tato labdhvā prajāḥ sraṣṭuṃ pracakrame /
SkPur, 4, 1.3 prajāstāḥ sṛjyamānāśca na vivardhanti tasya ha //
SkPur, 4, 19.2 asṛjadvividhāstvanyāḥ prajāḥ sa jagati prabhuḥ //
SkPur, 4, 21.2 asṛjanta prajāḥ sarvā devamānuṣasaṃkulāḥ //
SkPur, 4, 37.1 tato manomayaṃ cakraṃ sa sṛṣṭvā tānuvāca ha /
SkPur, 5, 22.2 asṛjatsarvabhūtāni sthāvarāṇi carāṇi ca //
SkPur, 5, 30.3 mayā sṛṣṭāni bhūtāni tvamevātra vimuhyase //
SkPur, 5, 40.1 sa mukhaṃ pañcamaṃ dīptamasṛjanmūrdhni saṃsthitam /
SkPur, 6, 10.2 sasarja puruṣaṃ dīptaṃ viṣṇoḥ sadṛśamūrjitam //
SkPur, 9, 18.1 ardhena tejasaḥ svasya mukhādulkāṃ sasarja ha /
SkPur, 9, 24.2 svarṇākṣīṃ cāsṛjaṃ devīṃ svarṇākṣaṃ tena tat smṛtam //
SkPur, 10, 7.2 brahmaṇo vacanādyasyāṃ mānasānasṛjatsutān //
SkPur, 10, 9.1 tāndṛṣṭvā sṛjyamānāṃśca brahmā taṃ pratyaṣedhayat /
SkPur, 10, 10.1 anyāḥ sṛjasva bhadraṃ te prajā mṛtyusamanvitāḥ /
SkPur, 10, 11.2 na srakṣye mṛtyusaṃyuktāḥ prajā brahmankathaṃcana /
SkPur, 10, 12.1 ye tv ime mānasāḥ sṛṣṭā mahātmāno mahābalāḥ /
SkPur, 11, 36.3 tvayā sṛṣṭamidaṃ viśvaṃ mā kṛtvā tadvināśaya //
SkPur, 12, 1.3 devi yenaiva sṛṣṭāsi manasā yastvayā vṛtaḥ /
SkPur, 13, 45.1 devādyāsta ime sṛṣṭā mūḍhāstvadyogamohitāḥ /
SkPur, 18, 5.1 punaḥ pāśairdṛḍhairbaddhvā anyasyām asṛjadvaśī /
SkPur, 25, 57.2 sṛṣṭvā nandīśvaragṛhaṃ pradāya ca mahāmanāḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 9.0 tathā hi śivādeḥ kṣityantasyāśeṣasya tattvagrāmasya prāksṛṣṭasya saṃhartṛrūpā yā nimeṣabhūr asāv evodbhaviṣyaddaśāpekṣayā sraṣṭurūponmeṣabhūmis tathā viśvanimeṣabhūś cidghanatonmeṣasārā cidghanatānimajjanabhūmir api viśvonmeṣarūpā //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.1 tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 8.0 samucitasamayākṛṣṭasṛṣṭaiḥ samucito yogyaḥ samayaḥ kālastatrākṛṣṭasṛṣṭaiḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 8.0 samucitasamayākṛṣṭasṛṣṭaiḥ samucito yogyaḥ samayaḥ kālastatrākṛṣṭasṛṣṭaiḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 20.0 tā api payobhirdugdhaiḥ samucitasamayākṛṣṭasṛṣṭaiḥ prajānāṃ dattānandā bhavanti //
Tantrasāra
TantraS, 6, 43.0 tatra śāstrāntaramuktā api sṛjyante //
TantraS, 6, 45.0 punaḥ gahaneśaḥ sṛjati //
TantraS, 6, 49.0 atra prāṇo jagat sṛjati tāvatī rātriḥ yatra prāṇapraśamaḥ prāṇe ca brahmabiladhāmni śānte 'pi yā saṃvit tatrāpy asti kramaḥ //
TantraS, 8, 18.0 iyati sākṣāt śivaḥ kartā aśuddhaṃ punar adhvānam anantāparanāmāghoreśaḥ sṛjati īśvarecchāvaśena prakṣubdhabhogalolikānām aṇūnāṃ bhogasiddhyartham //
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, Dvāviṃśam āhnikam, 28.2 atha sṛṣṭe dvitaye 'smin śāntoditadhāmni ye 'nusaṃdadhate //
Tantrāloka
TĀ, 1, 73.1 śivaścāluptavibhavastathā sṛṣṭo 'vabhāsate /
TĀ, 1, 258.1 srakṣyamāṇaviśeṣāṃśākāṅkṣāyogyasya kasyacit /
TĀ, 1, 259.1 srakṣyamāṇo viśeṣāṃśo yadā tūparamettadā /
TĀ, 1, 267.1 vikalpasrakṣyamāṇānyarucitāṃśasahiṣṇunaḥ /
TĀ, 1, 268.1 tadaiva saṃviccinute yāvataḥ srakṣyamāṇatā /
TĀ, 1, 269.1 srakṣyamāṇasya yā sṛṣṭiḥ prāksṛṣṭāṃśasya saṃhṛtiḥ /
TĀ, 1, 269.1 srakṣyamāṇasya yā sṛṣṭiḥ prāksṛṣṭāṃśasya saṃhṛtiḥ /
TĀ, 3, 75.1 sṛjatyavirataṃ śuddhāśuddhamārgaikadīpikām /
TĀ, 4, 134.2 sṛjatītthaṃ jagatsarvamātmanyātmanyanantakam //
TĀ, 4, 140.2 agnīṣomau samau tatra sṛjyete cātmanātmani //
TĀ, 4, 142.2 sā śaktistāpitā bhūyaḥ pañcārādikramaṃ sṛjet //
TĀ, 5, 59.2 tadvanmuhurlīnasṛṣṭabhāvavrātasunirbharām //
TĀ, 6, 152.2 sṛjatyeva punastena na samyaṅmuktirīdṛśī //
TĀ, 6, 155.2 kṣīṇāyāṃ niśi tāvatyāṃ gahaneśaḥ sṛjetpunaḥ //
TĀ, 6, 157.2 aiśvaro divaso nādaḥ prāṇātmātra sṛjejjagat //
TĀ, 8, 4.1 saṃviddvāreṇa tatsṛṣṭe śūnye dhiyi marutsu ca /
TĀ, 8, 183.1 śrīkaṇṭhādhiṣṭhitāste ca sṛjanti saṃharanti ca /
TĀ, 8, 346.1 gahanādyaṃ nirayāntaṃ sṛjati ca rudrāṃśca viniyuṅkte /
TĀ, 11, 64.2 sṛṣṭāḥ svātmasahotthe 'rthe dharāparyantabhāgini //
Ānandakanda
ĀK, 1, 2, 227.2 tvayā sṛṣṭā mahendrādyāḥ surā brahmādayaḥ kalāḥ //
ĀK, 1, 9, 193.2 sarvajñaḥ sarvagaḥ siddhaḥ sṛjatīva pitāmahaḥ //
ĀK, 1, 10, 122.1 brahmāyuṣyapradā puṃsāṃ jagat sṛṣṭuṃ kramāt prabhuḥ /
ĀK, 1, 15, 298.1 brahmaviṣṇvindracandrāṇāṃ rūpaṃ sṛjati sādhakaḥ /
ĀK, 1, 20, 9.1 tvanmāyayā jagatsarvaṃ sṛṣṭaṃ trātaṃ hataṃ tathā /
ĀK, 1, 26, 216.2 gāragoṣṭhīyamādiṣṭā sṛṣṭalohavināśinī //
ĀK, 2, 1, 320.3 vīkṣya viṣṇuramṛtaṃ kilāsṛjat gugguluṃ balavapurjayapradam //
Āryāsaptaśatī
Āsapt, 2, 677.2 vidvadvinodakandaḥ sandarbho 'yaṃ mayā sṛṣṭaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 18.0 yato'styeva sṛṣṭaviṇmūtratādinā tatra lavaṇe madhuravipākitvaṃ lakṣaṇīyam //
ĀVDīp zu Ca, Śār., 1, 35.2, 3.0 buddhyādīnāṃ yogaṃ melakaṃ dharatīti yogadharam avyaktaṃ hi prakṛtirūpaṃ puruṣārthapravṛttaṃ buddhyādimelakaṃ bhogasaṃpādakaṃ sṛjati //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 11.2 vadasva satyaṃ mama kiṃ nimittaṃ sṛṣṭo'thavā kena ca kasya puttraḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 16.0 ata eva jagat sarvaṃ sṛjaty antar anuttare //
ŚSūtraV zu ŚSūtra, 2, 7.1, 21.0 bahiś cānuttarād eva sṛjatī viśvam īdṛśam //
ŚSūtraV zu ŚSūtra, 2, 8.1, 1.0 śūnyaṃ dhīḥ prāṇa ity etat sṛjyate kṣīyate 'pi ca //
ŚSūtraV zu ŚSūtra, 3, 32.1, 12.0 nirāse tasya sṛṣṭyādeḥ sṛjyasyāpy aprakāśanāt //
Śyainikaśāstra
Śyainikaśāstra, 1, 5.2 sṛṣṭā viśvasṛjā kārtsnyāt ke tān gaṇitumīśate //
Bhāvaprakāśa
BhPr, 6, 8, 131.1 harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 25.1 srakṣyāmīty eva niścitya pātāle tapasi sthitaḥ /
GokPurS, 1, 26.2 tatra kāraṇam anvicchan yathāpūrvaṃ sasarja ha //
GokPurS, 1, 41.1 pramathān sasṛje tatra tāvad viṣṇur upāgataḥ /
GokPurS, 5, 7.3 sṛṣṭā ca brahmaṇāhaṃ tam ayācaṃ sthānakāṅkṣiṇī //
GokPurS, 5, 28.1 tena rūpeṇa sa pitṝn sṛṣṭavān abjasaṃbhavaḥ /
GokPurS, 6, 31.2 prajāḥ sisṛkṣan brahmā tu sṛṣṭavān dharmam uttamam /
GokPurS, 7, 64.1 yodhān sasarja vividhān nānā praharaṇodyatān /
Haribhaktivilāsa
HBhVil, 1, 170.11 tannādād arka iti klīṃkārād asṛjam /
HBhVil, 1, 171.2 klīṃkārād asṛjad viśvam iti prāha śruteḥ śiraḥ /
HBhVil, 5, 262.2 ādimūrtir vāsudevaḥ saṅkarṣaṇam athāsṛjat /
Janmamaraṇavicāra
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
Kaiyadevanighaṇṭu
KaiNigh, 2, 96.1 madhuraṃ sṛṣṭaviṇmūtraṃ snigdharūkṣaṃ balāpaham /
KaiNigh, 2, 137.1 śambūkaḥ sṛṣṭaviṇmūtro madhuraḥ pittarogahā /
KaiNigh, 2, 138.1 pittaghnāḥ śuktayaḥ sṛṣṭaviṇmūtrāś cakṣuṣor hitāḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 33.2, 5.0 umeśvarasṛṣṭo rasendras tasya sevanād ityarthaḥ //
MuA zu RHT, 10, 11.2, 3.0 samasṛṣṭaṃ samaṃ tāpyena tulyaṃ varṇamārdavābhyāṃ sṛṣṭaṃ kathitamityarthaḥ //
MuA zu RHT, 10, 11.2, 3.0 samasṛṣṭaṃ samaṃ tāpyena tulyaṃ varṇamārdavābhyāṃ sṛṣṭaṃ kathitamityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 44.3, 5.0 iyaṃ kāṃsyarītipramukhaṃ yatsṛṣṭalohaṃ tanmadhye saṃsargaghaṭakayor madhya ekasyāvaśeṣakarī dvitīyaṃ vināśyetyarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 40.2 evaṃ stuto mahādevaḥ pūrvaṃ sṛṣṭayā mayānagha //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 8.2 tataḥ prabhāte vimale sṛjyamāneṣu jantuṣu //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 6.2 kathaṃ ca sṛjate viśvaṃ kathaṃ dhārayate prajāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 24.1 sa cauṃkāramayo 'tīto gāyatrīmasṛjaddvijaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 25.1 svadehādasṛjad viśvaṃ pañcabhūtātmasaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 27.2 so 'sṛjadviśvam evaṃ tu sadevāsuramānuṣam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 12.3 sṛja deva punarviśvaṃ śarvarī kṣayamāgatā //
SkPur (Rkh), Revākhaṇḍa, 7, 24.2 sṛṣṭaṃ ca tatpurā rājanpaśyeyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 8, 46.1 punardṛśyā bhaviṣyanti sṛjamānāḥ svayaṃbhuvā /
SkPur (Rkh), Revākhaṇḍa, 9, 16.1 atītaṃ vartamānaṃ ca smarāmi ca sṛjāmyaham /
SkPur (Rkh), Revākhaṇḍa, 9, 24.1 akasmātte gatā vedā na sṛjeyaṃ vibho bhuvam /
SkPur (Rkh), Revākhaṇḍa, 9, 49.1 sṛṣṭā rudreṇa lokānāṃ saṃsārārṇavatāriṇī //
SkPur (Rkh), Revākhaṇḍa, 20, 32.2 tvayā hi deva sṛṣṭāstāḥ sarvā vai devayonayaḥ //
SkPur (Rkh), Revākhaṇḍa, 23, 11.2 īśvareṇa purā sṛṣṭā lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 26, 30.1 tripuraṃ brahmaṇā sṛṣṭaṃ bhramattatkāmagāmi ca /
SkPur (Rkh), Revākhaṇḍa, 67, 107.2 durgā ca rakṣaṇe sṛṣṭā caturhastadharā śubhā //
SkPur (Rkh), Revākhaṇḍa, 73, 6.2 lokānām upakārāya sṛṣṭāhaṃ parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 122, 18.1 sa dharmaḥ sarvavarṇānāṃ purā sṛṣṭaḥ svayambhuvā /
SkPur (Rkh), Revākhaṇḍa, 186, 23.1 saumyāsaumyaiḥ sadā rūpaiḥ sṛjatyavati yā jagat /
SkPur (Rkh), Revākhaṇḍa, 186, 24.1 brahmaṇaḥ sargasamaye sṛjyaśaktiḥ parā tu yā /
SkPur (Rkh), Revākhaṇḍa, 193, 35.2 tatkṣamyatāṃ sṛṣṭikṛtastavaiva devāparādhaḥ sṛjato vivekam //
SkPur (Rkh), Revākhaṇḍa, 221, 11.1 eko devastvaṃ hi sargasya kartā nānāvidhaṃ sṛṣṭametattvayaiva /
SkPur (Rkh), Revākhaṇḍa, 221, 11.2 ahaṃ sṛṣṭastvīdṛśo yattvayā vai so 'yaṃ doṣo dhātar addhā tavaiva //
SkPur (Rkh), Revākhaṇḍa, 226, 14.1 tatastilottamāṃ sṛṣṭvā brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 14.2 prajānātho 'pi tāṃ sṛṣṭvā dṛṣṭvāgre sumanoharām //
Yogaratnākara
YRā, Dh., 347.2 tatsṛṣṭajalapānena sthāvaraṃ cāti jaṅgamam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 10, 6.0 saṃ tvā sṛjāmi prajayā dhanenetyañjalau //
ŚāṅkhŚS, 15, 5, 1.1 prajāpatir ha devān sṛṣṭvā tebhya etad annapānaṃ sasṛje etān yajñān /
ŚāṅkhŚS, 15, 5, 1.1 prajāpatir ha devān sṛṣṭvā tebhya etad annapānaṃ sasṛje etān yajñān /