Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 24.2 āḍīkākabalākābhiḥ sevitaṃ kokilādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 31.2 ṛṣibhiḥ sevyamānaṃ tu nānāśāstraviśāradaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 37.1 evaṃbhūtais tathā vṛddhaiḥ sevyate munipuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 54.2 sadā sevyā mahābhāgā dharmavṛddhyarthakāribhiḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 18.2 saritaḥ sāgarāḥ kūpāḥ sevante pāvanāni ca //
SkPur (Rkh), Revākhaṇḍa, 10, 31.1 māheśvarairbhāgavataiḥ sāṃkhyaiḥ siddhaiḥ susevitām /
SkPur (Rkh), Revākhaṇḍa, 10, 68.2 revātaṭaṃ dakṣiṇamuttaraṃ vā sevanti te rudracarānupūrvam //
SkPur (Rkh), Revākhaṇḍa, 11, 56.2 yadi pañcānanaḥ śrīmān sevyate sarvathā śivaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 60.1 vihāya revāṃ surasindhusevyāṃ tattīrasaṃsthaṃ ca haraṃ hariṃ ca /
SkPur (Rkh), Revākhaṇḍa, 11, 94.1 tasmāt sarvaprayatnena sevitavyā saridvarā /
SkPur (Rkh), Revākhaṇḍa, 12, 3.1 namo 'stu te puṇyajalāśraye śubhe viśuddhasattvaṃ surasiddhasevite /
SkPur (Rkh), Revākhaṇḍa, 12, 5.1 saridvare pāpahare vicitrite gandharvayakṣoragasevitāṅge /
SkPur (Rkh), Revākhaṇḍa, 17, 36.1 ete parvatarā jāno devagandharvasevitāḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 11.2 dṛśyādṛśyāśca rājendra sevante siddhikāṅkṣiṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 59.2 yena sā kāpilaistāta sevitā ṛṣibhiḥ purā //
SkPur (Rkh), Revākhaṇḍa, 23, 7.1 narmadā sarvadā sevyā bahunoktena kiṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 26, 24.3 kiṃ kurmo vadata kṣipraṃ ko 'nyaḥ sevyaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 116.2 sevyate devadeveśaḥ śaṅkarastatra parvate //
SkPur (Rkh), Revākhaṇḍa, 28, 133.1 amarāṇāṃ śataiścaiva sevito hyamareśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 14.2 tadabhāvānmahāprājña sevamāno labhed iti //
SkPur (Rkh), Revākhaṇḍa, 43, 33.1 namo 'stu te ṛṣivarasaṅghasevite namo 'stu te trinayanadehaniḥsṛte /
SkPur (Rkh), Revākhaṇḍa, 54, 68.2 vimānair vividhair divyair apsarogaṇasevitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 25.2 namo 'stu te viprasahasrasevite namo 'stu rudrāṅgasamudbhave vare //
SkPur (Rkh), Revākhaṇḍa, 60, 27.1 anekabhūtaughasusevitāṅge gandharvayakṣoragapāvitāṅge /
SkPur (Rkh), Revākhaṇḍa, 60, 66.1 ravitīrthaṃ dvijā hṛṣṭāḥ sevante mokṣakāṅkṣayā /
SkPur (Rkh), Revākhaṇḍa, 77, 1.3 sevitaṃ ṛṣisaṅghaiśca bhīmavratadharaiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 47.2 yāvanna prekṣate jantustattīrthaṃ devasevitam //
SkPur (Rkh), Revākhaṇḍa, 150, 48.2 krīḍate sevyamānastu kalpakoṭiśataṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 155, 55.2 siṃhavyāghragajākīrṇam ṛkṣavānarasevitam //
SkPur (Rkh), Revākhaṇḍa, 159, 98.1 sa gacchati mahābhāga sevyamāno 'psarogaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 160, 1.3 sevitaṃ devagandharvairmunibhiśca tapodhanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 44.1 te 'pi yānti vimānena siddhacāraṇasevitāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 39.1 matprasādāddevagaṇaiḥ sevitaṃ ca bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 184, 26.2 haṃsabarhiprayuktena sevyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 7.1 tatkālocitadharmeṇa ye na sevanti tāṃ narāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 57.2 sa deśaḥ śrīpateḥ kṣetrapuṇyaṃ devarṣisevitam //
SkPur (Rkh), Revākhaṇḍa, 195, 2.3 sevitāni mahābāho tāni dhyātāni viṣṇunā //
SkPur (Rkh), Revākhaṇḍa, 196, 3.2 sarvakāmasamṛddhena sevyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 197, 11.2 gandharvair apsarobhiśca sevyamāno nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 209, 2.2 dānavagandharvairapsarobhiśca sevitam //
SkPur (Rkh), Revākhaṇḍa, 227, 5.1 narmadāṃ sevate nityaṃ svayaṃ devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 13.1 kimanyaiḥ saritāṃ toyaiḥ sevitais tu sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 30.1 dharmārthakāmamokṣāṇāṃ mārge 'yaṃ devasevitaḥ /