Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 17.1 kāmārthau yady api tyaktau sevyāv eva tathāpi tau /
BKŚS, 2, 32.2 pāyitāśeṣabhāryaś ca paścān nidrām asevata //
BKŚS, 5, 320.2 tvām eva śocitavatī seva śaptaṃ śatakratum //
BKŚS, 7, 77.1 sukhaṃ naḥ sevituṃ kālo na ṣāḍguṇyakadarthanām /
BKŚS, 9, 104.1 sevante sevakāḥ sevyān prajñāprāṇadhanādibhiḥ /
BKŚS, 9, 104.1 sevante sevakāḥ sevyān prajñāprāṇadhanādibhiḥ /
BKŚS, 10, 63.2 tādṛśān eva puruṣān sevamānāḥ parāṅmukhān //
BKŚS, 10, 144.2 kathaṃ dāsajano vakṣaḥ śrāntaṃ vaḥ sevatām iti //
BKŚS, 10, 160.1 dine 'nyatra ca sevitvā kṣaṇaṃ yuṣmān ahaṃ punaḥ /
BKŚS, 11, 2.2 praṇamya tadanujñātaṃ mañcāntaram aseviṣi //
BKŚS, 13, 6.2 nāhaṃ sevitum icchāmi kiṃ punar vyasanaṃ mahat //
BKŚS, 13, 27.2 svāmino niḥsapatnau tu pādāv icchāmi sevitum //
BKŚS, 13, 37.1 sevamānas tataḥ pānaṃ sakāntāmitramaṇḍalaḥ /
BKŚS, 15, 29.2 śayanaṃ ca navoḍheva sevate sma parāṅmukhī //
BKŚS, 16, 78.2 sevitvāhāram agrāmyam udatiṣṭhaṃ sadattakaḥ //
BKŚS, 17, 113.1 taṃ ca viśvāvasur nāma gandharvagaṇasevitaḥ /
BKŚS, 19, 78.2 sumanogandhadhūpādyais tām evaikām asevata //
BKŚS, 19, 80.2 viṣṇor vakṣa iva śyāmam asevata nabhastalam //
BKŚS, 19, 131.2 sevamānā vayaṃ devaṃ devatām amṛtā gatāḥ //
BKŚS, 19, 143.2 āsannadayitāśūnyāṃ duḥkhaśayyām asevata //
BKŚS, 19, 151.1 adyārabhya mayā devaḥ sevitavyo dhaneśvaraḥ /
BKŚS, 20, 264.2 sevamānaḥ prayāmi sma saṃtapto bhānubhānubhiḥ //
BKŚS, 20, 293.1 asty ahaṃ svagṛhāt prātar yuṣmān sevitum āgataḥ /
BKŚS, 20, 438.2 sarvendriyārthajanitāni hi sevyamānā dīrghāsvavṛttir iva hanti sukhāni nidrā //
BKŚS, 21, 40.2 sevamānā yathāchandam āsmahe viṣayān iti //
BKŚS, 22, 99.1 gotrācāro 'yam asmākaṃ tāvat pānaṃ na sevyate /
BKŚS, 23, 6.1 sevitāhāraparyantaśarīrasthitisādhanaḥ /
BKŚS, 23, 84.1 tvadanyasya gṛhe nānnam aryajyeṣṭhena sevitam /
BKŚS, 23, 96.1 āhāraṃ yadi severan sakṛt tam amṛtāśanam /
BKŚS, 24, 1.1 atha nandopanandābhyāṃ sevyamānaḥ svakarmaṇā /
BKŚS, 27, 20.2 dhanurvedāditattvajñaiḥ kalādakṣaiś ca sevitam //
BKŚS, 27, 21.2 sukhasevyaṃ durīkṣaṃ ca taptāṃśum iva haimanam //