Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 336.2 sevyā tvayā na śarmiṣṭhetyakaronmama saṃvidam //
BhāMañj, 1, 388.2 siṣeve haṃsaśubhreṇa cāmareṇāmbujanmanā //
BhāMañj, 1, 802.1 tāṃ sevamānastaruṇīṃ hariṇīṃ hāralocanām /
BhāMañj, 1, 862.2 vāñchansa jāhnavītīre siṣeve praṇato munim //
BhāMañj, 1, 1115.2 aho nindyamasatsevyaṃ dharmajño 'pyabhibhāṣase //
BhāMañj, 1, 1218.2 parābhavasya ca padaṃ sevetāśaṅkito 'tha tāḥ //
BhāMañj, 1, 1237.1 sa gatvā puṇyatīrthāni sevamānaḥ saha dvijaiḥ /
BhāMañj, 5, 61.1 ādau sa sevitastena pratipannaḥ sahāyatām /
BhāMañj, 5, 74.2 labdhvā mahatpadaṃ mūrkhāḥ sevante nāśamātmanaḥ //
BhāMañj, 5, 93.1 bhīṣmakarṇakṛpadroṇaśalyabāhlikasevitām /
BhāMañj, 5, 170.1 na sevyā dhanino nīcā nānugamyā madoddhatāḥ /
BhāMañj, 5, 323.2 nijaprabhāvitānena sevyamānā ivāgninā //
BhāMañj, 5, 328.2 sevyamāna iva sphāratārahāro vyarājata //
BhāMañj, 5, 603.2 yadṛcchayā samabhyāyāttaṃ deśaṃ munisevitam //
BhāMañj, 6, 82.1 tadvidhāḥ praṇipātena sevitā jñāninastvayā /
BhāMañj, 6, 156.1 sarvajñānamidaṃ bhūyaḥ śrūyatāṃ surasevitam /
BhāMañj, 6, 289.2 keśaśevālaśabalāṃ piśācāstāṃ siṣevire //
BhāMañj, 6, 489.2 sevyamāno munijanairbhīṣmo jalamayācata //
BhāMañj, 7, 9.2 upasthitaiḥ kṛtyakāle divyāstrairiva sevitaḥ //
BhāMañj, 7, 183.2 tasya muktāvalītārāpaṅktisevitamānanam //
BhāMañj, 7, 263.2 vyālākulāya sevyāya niṣkalāya kalābhṛte //
BhāMañj, 13, 253.2 parivāryopaviviśuḥ sevyamānaṃ maharṣibhiḥ //
BhāMañj, 13, 263.2 rūḍhirviṣāmṛtasphārairbhīmaḥ sevyaśca sāgaraḥ //
BhāMañj, 13, 299.1 durbalaṃ ghnanti balinaḥ sevante ca parastriyaḥ /
BhāMañj, 13, 310.1 seveta dharmān adveṣas tyajetprītim adāruṇaḥ /
BhāMañj, 13, 316.1 sevetārcyānna tu stabdho bhavecchiṣyo na māyayā /
BhāMañj, 13, 383.1 sāmnā seveta balinaṃ lubdhaṃ dānena sādhayet /
BhāMañj, 13, 391.2 gatvā tameva sevasva maunaṃ kṛtvā kṛtāñjaliḥ //
BhāMañj, 13, 403.2 satyena satyaśīlaśca sevyo vibhavamicchatā //
BhāMañj, 13, 572.2 pragāṇaiḥ śapathaiḥ śāstraiḥ śatruṃ seveta śambaraiḥ //
BhāMañj, 13, 587.1 etadbuddhvaiva nikhilaṃ nanu seveta sajjanam /
BhāMañj, 13, 793.2 hemābjasarasī ramyā nākanāyakasevitāḥ //
BhāMañj, 13, 987.2 siṣeve kuṇḍadhārākhyaṃ bhaktyā jñānadharaṃ ciram //
BhāMañj, 13, 1379.2 atikramya kuberasya bhavanaṃ bhavasevitam //
BhāMañj, 13, 1421.2 munitulyāṃ gatiṃ puṃsāṃ prayacchantyeva sevitāḥ //
BhāMañj, 13, 1763.2 uvāsa madgṛhe taistaiḥ sevyamānaḥ priyairmayā //
BhāMañj, 15, 38.2 tapovanaṃ praviviśurdhṛtarāṣṭreṇa sevitam //
BhāMañj, 15, 56.1 atha dharmātmajo rājā tatra saptarṣisevite /