Occurrences

Aṣṭādhyāyī

Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 58.0 na padāntadvirvacanavareyalopasvarasavarṇānusvāradīrghajaścarvidhiṣu //
Aṣṭādhyāyī, 1, 4, 14.0 suptiṅantaṃ padam //
Aṣṭādhyāyī, 1, 4, 76.0 madhye pade nivacane ca //
Aṣṭādhyāyī, 2, 1, 1.0 samarthaḥ padavidhiḥ //
Aṣṭādhyāyī, 2, 1, 51.0 taddhitārthottarapadasamāhāre ca //
Aṣṭādhyāyī, 2, 2, 24.0 anekam anyapadārthe //
Aṣṭādhyāyī, 2, 3, 29.0 anyārāditarartedikśabdāñcūttarapadājāhiyukte //
Aṣṭādhyāyī, 3, 1, 119.0 padāsvairibāhyāpakṣyeṣu ca //
Aṣṭādhyāyī, 3, 2, 23.0 na śabdaślokakalahagāthāvairacāṭusūtramantrapadeṣu //
Aṣṭādhyāyī, 4, 1, 53.0 asvāṅgapūrvapadād vā //
Aṣṭādhyāyī, 4, 1, 60.0 dikpūrvapadān ṅīp //
Aṣṭādhyāyī, 4, 1, 64.0 pākakarṇaparṇapuṣpaphalamūlavālottarapadāc ca //
Aṣṭādhyāyī, 4, 1, 69.0 ūrūttarapadād aupamye //
Aṣṭādhyāyī, 4, 1, 85.0 dityadityādityapatyuttarapadāṇ ṇyaḥ //
Aṣṭādhyāyī, 4, 1, 140.0 apūrvapadād anyatarasyāṃ yatḍhakañau //
Aṣṭādhyāyī, 4, 2, 106.0 tīrarūpyottarapadād aññau //
Aṣṭādhyāyī, 4, 2, 107.0 dikpūrvapadād asañjñāyāṃ ñaḥ //
Aṣṭādhyāyī, 4, 2, 110.0 prasthottarapadapaladyādikopadhād aṇ //
Aṣṭādhyāyī, 4, 2, 126.0 kacchāgnivaktragartottarapadāt //
Aṣṭādhyāyī, 4, 2, 137.0 gartottarapadāc chaḥ //
Aṣṭādhyāyī, 4, 2, 142.0 kanthāpaladanagaragrāmahradottarapadāt //
Aṣṭādhyāyī, 4, 3, 6.0 dikpūrvapadāṭ ṭhañ ca //
Aṣṭādhyāyī, 4, 3, 60.0 antaḥpūrvapadāṭ ṭhañ //
Aṣṭādhyāyī, 4, 4, 37.0 māthottarapadapadavyanupadaṃ dhāvati //
Aṣṭādhyāyī, 4, 4, 39.0 padottarapadaṃ gṛhṇāti //
Aṣṭādhyāyī, 4, 4, 39.0 padottarapadaṃ gṛhṇāti //
Aṣṭādhyāyī, 4, 4, 64.0 bahvacpūrvapadāṭ ṭhac //
Aṣṭādhyāyī, 4, 4, 87.0 padam asmin dṛśyam //
Aṣṭādhyāyī, 5, 1, 9.0 ātmanviśvajanabhogottarapadāt khaḥ //
Aṣṭādhyāyī, 5, 1, 112.0 samāpanāt sapūrvapadāt //
Aṣṭādhyāyī, 5, 3, 82.0 ajināntasyottarapadalopaś ca //
Aṣṭādhyāyī, 5, 4, 7.0 aṣaḍakṣāśitaṅgvalaṅkarmālampuruṣādhyuttarapadāt khaḥ //
Aṣṭādhyāyī, 5, 4, 120.0 suprātasuśvasudivaśārikukṣacaturaśraiṇīpadājapadaproṣṭhapadāḥ //
Aṣṭādhyāyī, 5, 4, 120.0 suprātasuśvasudivaśārikukṣacaturaśraiṇīpadājapadaproṣṭhapadāḥ //
Aṣṭādhyāyī, 6, 1, 76.0 padāntād vā //
Aṣṭādhyāyī, 6, 1, 96.0 usy apadāntāt //
Aṣṭādhyāyī, 6, 1, 109.0 eṅaḥ padāntād ati //
Aṣṭādhyāyī, 6, 1, 151.0 hrasvāccandrottarapade mantre //
Aṣṭādhyāyī, 6, 1, 158.0 anudāttaṃ padam ekavarjam //
Aṣṭādhyāyī, 6, 1, 169.0 antodāttād uttarapadād anyatarasyām anityasamāse //
Aṣṭādhyāyī, 6, 2, 1.0 bahuvrīhau prakṛtyā pūrvapadam //
Aṣṭādhyāyī, 6, 2, 7.0 pade 'padeśe //
Aṣṭādhyāyī, 6, 2, 105.0 uttarapadavṛddhau sarvaṃ ca //
Aṣṭādhyāyī, 6, 2, 111.0 uttarapadādiḥ //
Aṣṭādhyāyī, 6, 2, 142.0 nottarapade 'nudāttādāv apṛthivīrudrapūṣamanthiṣu //
Aṣṭādhyāyī, 6, 2, 175.0 bahor nañvad uttarapadabhūmni //
Aṣṭādhyāyī, 6, 2, 191.0 ater akṛtpade //
Aṣṭādhyāyī, 6, 3, 1.0 alug uttarapade //
Aṣṭādhyāyī, 7, 2, 98.0 pratyayottarapadayoś ca //
Aṣṭādhyāyī, 7, 3, 3.0 na yvābhyāṃ padāntābhyāṃ pūrvau tu tābhyām aic //
Aṣṭādhyāyī, 7, 3, 9.0 padāntasya anyatarasyām //
Aṣṭādhyāyī, 7, 3, 10.0 uttarapadasya //
Aṣṭādhyāyī, 7, 3, 19.0 hṛdbhagasindhvante pūrvapadasya ca //
Aṣṭādhyāyī, 8, 2, 6.0 svarito vā 'nudātte padādau //
Aṣṭādhyāyī, 8, 3, 24.0 naś ca apadāntasya jhali //
Aṣṭādhyāyī, 8, 3, 45.0 nityaṃ samāse 'nuttarapadasthasya //
Aṣṭādhyāyī, 8, 3, 47.0 adhaḥśirasī pade //
Aṣṭādhyāyī, 8, 3, 53.0 ṣaṣṭhyāḥ patiputrapṛṣṭhapārapadapayaspoṣeṣu //
Aṣṭādhyāyī, 8, 3, 55.0 apadāntasya mūrdhanyaḥ //
Aṣṭādhyāyī, 8, 3, 111.0 sātpadādyoḥ //
Aṣṭādhyāyī, 8, 4, 1.0 raṣābhyāṃ no ṇaḥ samānapade //
Aṣṭādhyāyī, 8, 4, 3.0 pūrvapadāt sañjñāyām agaḥ //
Aṣṭādhyāyī, 8, 4, 12.0 ekājuttarapade ṇaḥ //
Aṣṭādhyāyī, 8, 4, 35.0 ṣāt padāntāt //
Aṣṭādhyāyī, 8, 4, 38.0 padavyavāye 'pi //
Aṣṭādhyāyī, 8, 4, 42.0 na padāntāṭ ṭor anām //
Aṣṭādhyāyī, 8, 4, 59.0 vā padāntasya //