Occurrences

Aitareyabrāhmaṇa
Mahābhārata
Kirātārjunīya
Kāvyādarśa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Spandakārikānirṇaya

Aitareyabrāhmaṇa
AB, 5, 25, 2.0 oṃ hotas tathā hotar ity adhvaryuḥ pratigṛṇāty avasite 'vasite daśasu padeṣu //
Mahābhārata
MBh, 3, 82, 78.1 teṣūpaspṛśya rājendra padeṣu nṛpasattama /
Kirātārjunīya
Kir, 1, 15.1 anārataṃ tena padeṣu lambhitā vibhajya samyag viniyogasatkriyām /
Kāvyādarśa
KāvĀ, 1, 55.1 varṇāvṛttir anuprāsaḥ pādeṣu ca padeṣu ca /
Viṣṇupurāṇa
ViPur, 1, 12, 36.2 vittapāmbupasomānāṃ sābhilāṣaḥ padeṣu kim //
Bhāgavatapurāṇa
BhāgPur, 11, 18, 25.1 vānaprasthāśramapadeṣv abhīkṣṇaṃ bhaikṣyam ācaret /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 17.2, 11.0 suprabuddhasya triṣu padeṣu yādṛśy upalabdhis tāṃ vibhāgena darśayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 1.0 sarvadā jāgarāsvapnasuṣuptasaṃvidādimadhyāntapadeṣu prabuddhas tiṣṭhet unmīlitaspandatattvāvaṣṭambhadivyadṛṣṭiḥ suprabuddhatām eva bhajeta //