Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāśikāvṛtti
Kūrmapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Maṇimāhātmya
Rasikapriyā
Tantrasāra
Śivasūtravārtika
Haribhaktivilāsa
Haṃsadūta
Nāḍīparīkṣā
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 5, 11, 9.2 dehi nu me yan me adatto asi yujyo me saptapadaḥ sakhāsi //
AVŚ, 5, 11, 10.2 dadāmi tad yat te adatto asmi yujyas te saptapadaḥ sakhāsmi //
AVŚ, 13, 3, 25.1 ekapād dvipado bhūyo vicakrame dvipāt tripādam abhyeti paścāt /
Gopathabrāhmaṇa
GB, 1, 1, 24, 16.0 katipadaḥ //
GB, 1, 1, 25, 14.0 udāttodātta dvipada a u ity ardhacatasro mātrā makāre vyañjanam ity āhuḥ //
Kauṣītakibrāhmaṇa
KauṣB, 3, 3, 9.0 tasmāt pañcadaśapado bhavati //
Carakasaṃhitā
Ca, Cik., 23, 127.1 darvīkarakṛto daṃśaḥ sūkṣmadaṃṣṭrāpado 'sitaḥ /
Mahābhārata
MBh, 2, 56, 6.1 ākarṣaste 'vākphalaḥ kupraṇīto hṛdi prauḍho mantrapadaḥ samādhiḥ /
MBh, 12, 61, 21.2 eṣo ''śramapadas tāta brahmacāriṇa iṣyate //
Rāmāyaṇa
Rām, Bā, 9, 15.1 ihāśramapado 'smākaṃ samīpe śubhadarśanāḥ /
Rām, Yu, 63, 8.1 sahasābhihatastena vipramuktapadaḥ sphuran /
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 55.2 mukhottarapadas tatra jāyate sa tadā tadā //
Daśakumāracarita
DKCar, 2, 8, 111.0 stambhitapiśunajihvo yathākathaṃcid abhraṣṭapadas tiṣṭheyam iti //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.20 ardhapūrvapadaśca pūraṇapratyayāntaḥ saṅkhyāsañjño bhavati iti vaktavyaṃ samāsakanvidhyartham /
Kūrmapurāṇa
KūPur, 2, 19, 27.2 sabhṛtyabāndhavajanaḥ svapecchuṣkapado niśi //
Nāradasmṛti
NāSmṛ, 1, 1, 9.1 aṣṭāṅgo 'ṣṭādaśapadaḥ śataśākhas tathaiva ca /
NāSmṛ, 1, 1, 19.2 dyūtaṃ prakīrṇakaṃ caivety aṣṭādaśapadaḥ smṛtaḥ //
Suśrutasaṃhitā
Su, Śār., 4, 75.2 pariniścitavākyapadaḥ satataṃ gurumānakaraśca bhavetsa sadā //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.74 tatra vyaktaṃ pṛthivyādisvarūpataḥ pāṃsulapado 'pi pratyakṣataḥ pratipadyate pūrvavatā cānumānena dhūmādidarśanād vahnyādīti tadvyutpādanāya mandaprayojanaṃ śāstram iti duradhigamam anena vyutpādanīyam /
Abhidhānacintāmaṇi
AbhCint, 2, 68.2 śrāvaṇiko 'tha nabhasyaḥ proṣṭhabhādraparaḥ padaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 42.1 yeṣāṃ sa eṣa bhagavān dayayedanantaḥ sarvātmanāśritapado yadi nirvyalīkam /
BhāgPur, 3, 1, 17.1 sa nirgataḥ kauravapuṇyalabdho gajāhvayāt tīrthapadaḥ padāni /
BhāgPur, 3, 5, 11.1 kas tṛpnuyāt tīrthapado 'bhidhānāt sattreṣu vaḥ sūribhir īḍyamānāt /
BhāgPur, 3, 5, 40.2 yasyāghamarṣodasaridvarāyāḥ padaṃ padaṃ tīrthapadaḥ prapannāḥ //
BhāgPur, 3, 23, 42.2 yair āśritas tīrthapadaś caraṇo vyasanātyayaḥ //
BhāgPur, 10, 2, 38.1 diṣṭyā hare 'syā bhavataḥ pado bhuvo bhāro 'panītastava janmaneśituḥ /
BhāgPur, 10, 4, 38.1 yathāmayo 'ṅge samupekṣito nṛbhirna śakyate rūḍhapadaścikitsitum /
BhāgPur, 11, 6, 13.2 svargāya sādhuṣu khaleṣv itarāya bhūman padaḥ punātu bhagavan bhajatām aghaṃ naḥ //
Bhāratamañjarī
BhāMañj, 1, 379.1 tasyāpatyaṃ padaḥ śrīmānṛkṣastasyātmajo 'bhavat /
BhāMañj, 1, 573.1 śroṇītaṭe dhṛtapado madanālavāle helāvalannayanapatrayuto 'tha tasyāḥ /
BhāMañj, 5, 326.1 maṇikuṭṭimanīlāṃśuśriyāśritapado babhau /
Garuḍapurāṇa
GarPur, 1, 25, 5.2 hakārādinavātmakapadaḥ sadyodātādimantraḥ hrāṃ hṛdayādyaṅgaḥ /
GarPur, 1, 46, 20.1 catuḥṣaṣṭipado vāstuḥ prāsādādau prapūjitaḥ /
Hitopadeśa
Hitop, 4, 103.5 tato 'sau nakulo brāhmaṇam āyāntam avalokya raktaviliptamukhapadaḥ satvaram upagamya taccaraṇayor luloṭha /
Maṇimāhātmya
MaṇiMāh, 1, 36.1 kiṃcin nīlapadas tato 'ruṇaruciḥ kiṃcicca vidyutprabhaḥ /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 6.1 yadanvaye nirjitatarkavādipadaḥ padaṃ tatparamā vyabhāti /
Tantrasāra
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 10.1, 3.0 yogī kṛtapadas tatra svendriyaspandalīlayā //
Haribhaktivilāsa
HBhVil, 1, 163.2 kṛṣṇas tathaiko 'pi jagaddhitārthaṃ śabdenāsau pañcapado vibhāti //
Haṃsadūta
Haṃsadūta, 1, 71.1 kathaṃ saṅgo 'smābhiḥ saha samucitaḥ samprati hare vayaṃ grāmyā nāryastvamasi nṛpakanyārcitapadaḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 91.1 śuṣkoṣṭhaḥ śyāvakoṣṭhe 'pyāsataradanakhaḥ śītanāsāpradeśaḥ śoṇākṣaścaikanetro lulitakarapadaḥ śrotrapātityayuktaḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 41.2 dhruvastutapado viṣṇulokado lokapūjitaḥ //