Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 67, 3.1 yas te keśo 'vatataḥ samūlo yaś ca vṛhyate /
AVP, 1, 109, 1.1 somārudrā vi vṛhataṃ viṣūcīm amīvā yā no gayam āviveśa /
AVP, 4, 7, 1.2 yakṣmaṃ śīrṣaṇyaṃ mastiṣkāl lalāṭād vi vṛhāmasi //
AVP, 4, 7, 2.2 yakṣmaṃ doṣaṇyam aṃsābhyām urasto vi vṛhāmasi //
AVP, 4, 7, 3.2 yakṣmaṃ matasnābhyāṃ plīhno yaknas te vi vṛhāmasi //
AVP, 4, 7, 4.2 yakṣmaṃ pāṇyor aṅgulibhyo nakhebhyo vi vṛhāmasi //
AVP, 4, 7, 5.2 yakṣmaṃ pṛṣṭibhyo majjabhyo nābhyā vi vṛhāmasi //
AVP, 4, 7, 6.2 yakṣmaṃ bhasadyaṃ śroṇibhyāṃ bhaṃsaso vi vṛhāmasi //
AVP, 4, 7, 7.2 yakṣmaṃ tvacasyaṃ te vayaṃ viṣvañcaṃ vi vṛhāmasi //
AVP, 4, 7, 8.2 kaśyapasya vivarheṇa yakṣmaṃ te vi vṛhāmasi //
AVP, 5, 26, 2.2 arātyāḥ sarvam ic chiraḥ praśnaṃ vṛhatam aśvinā //
AVP, 10, 2, 5.2 nāṣṭrās tvaṃ sarvās tīrtvā bhrātṛvyāṇāṃ śriyaṃ vṛha //
AVP, 10, 3, 1.2 hastīva naḍvalān bhaṅdhi bhrātṛvyāṇāṃ śriyaṃ vṛha //
AVP, 10, 3, 5.1 tebhiṣ ṭvam uttaro bhava bhrātṛvyāṇāṃ śriyaṃ vṛha /
Atharvaveda (Śaunaka)
AVŚ, 2, 33, 1.2 yakṣmaṃ śīrṣaṇyaṃ mastiṣkāj jihvāyā vi vṛhāmi te //
AVŚ, 2, 33, 2.2 yakṣmaṃ doṣaṇyam aṃsābhyāṃ bāhubhyāṃ vi vṛhāmi te //
AVŚ, 2, 33, 3.2 yakṣmaṃ matasnābhyāṃ plīhno yaknas te vi vṛhāmasi //
AVŚ, 2, 33, 4.2 yakṣmaṃ kukṣibhyām plāśer nābhyā vi vṛhāmi te //
AVŚ, 2, 33, 5.2 yakṣmaṃ bhasadyaṃ śroṇibhyāṃ bhāsadaṃ bhaṃsaso vi vṛhāmi te //
AVŚ, 2, 33, 6.2 yakṣmam pāṇibhyām aṅgulibhyo nakhebhyo vi vṛhāmi te //
AVŚ, 2, 33, 7.2 yakṣmaṃ tvacasyaṃ te vayaṃ kaśyapasya vībarheṇa viṣvañcaṃ vi vṛhāmasi //
AVŚ, 6, 90, 1.2 idaṃ tām adya tvad vayaṃ viṣūcīṃ vi vṛhāmasi //
AVŚ, 6, 127, 3.2 vi vṛhāmo visalpakaṃ vidradhaṃ hṛdayāmayam /
AVŚ, 7, 42, 1.1 somārudrā vi vṛhataṃ viṣūcīm amīvā yā no gayam āviveśa /
AVŚ, 18, 1, 8.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
Jaiminīyabrāhmaṇa
JB, 1, 155, 15.0 ta ime lokā vyavṛhyanta vi yajño 'vṛhyata //
Āpastambadharmasūtra
ĀpDhS, 1, 32, 24.1 mūlaṃ tūlaṃ vṛhati durvivaktuḥ prajāṃ paśūn āyatanaṃ hinasti /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 11.2 sakṛdvā trirvā tad yad evāsyātrāvaghnanto vā piṃṣanto vā kṣiṇvanti vā vi vā vṛhanti śāntir āpas tad adbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmādadbhirabhimṛśati //
ŚBM, 4, 5, 8, 12.2 vi vā etāṃ virājaṃ vṛhanti yāṃ vyākurvanti /
Ṛgveda
ṚV, 1, 130, 9.1 sūraś cakram pra vṛhaj jāta ojasā prapitve vācam aruṇo muṣāyatīśāna ā muṣāyati /
ṚV, 1, 174, 5.2 pra sūraś cakraṃ vṛhatād abhīke 'bhi spṛdho yāsiṣad vajrabāhuḥ //
ṚV, 2, 23, 13.2 viśvā id aryo abhidipsvo mṛdho bṛhaspatir vi vavarhā rathāṁ iva //
ṚV, 2, 30, 6.1 pra hi kratuṃ vṛhatho yaṃ vanutho radhrasya stho yajamānasya codau /
ṚV, 3, 30, 17.1 ud vṛha rakṣaḥ sahamūlam indra vṛścā madhyam praty agraṃ śṛṇīhi /
ṚV, 3, 53, 17.1 sthirau gāvau bhavatāṃ vīᄆur akṣo meṣā vi varhi mā yugaṃ vi śāri /
ṚV, 4, 16, 12.2 sadyo dasyūn pra mṛṇa kutsyena pra sūraś cakraṃ vṛhatād abhīke //
ṚV, 5, 29, 10.1 prānyac cakram avṛhaḥ sūryasya kutsāyānyad varivo yātave 'kaḥ /
ṚV, 6, 44, 11.2 pūrvīṣ ṭa indra niṣṣidho janeṣu jahy asuṣvīn pra vṛhāpṛṇataḥ //
ṚV, 6, 45, 9.2 vṛha māyā anānata //
ṚV, 6, 48, 17.1 mā kākambīram ud vṛho vanaspatim aśastīr vi hi nīnaśaḥ /
ṚV, 6, 74, 2.1 somārudrā vi vṛhataṃ viṣūcīm amīvā yā no gayam āviveśa /
ṚV, 8, 45, 8.1 vi ṣu viśvā abhiyujo vajrin viṣvag yathā vṛha /
ṚV, 8, 67, 21.2 viṣvag vi vṛhatā rapaḥ //
ṚV, 10, 10, 7.2 jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā //
ṚV, 10, 10, 8.2 anyena mad āhano yāhi tūyaṃ tena vi vṛha rathyeva cakrā //
ṚV, 10, 61, 5.2 punas tad ā vṛhati yat kanāyā duhitur ā anubhṛtam anarvā //
ṚV, 10, 163, 1.2 yakṣmaṃ śīrṣaṇyam mastiṣkāj jihvāyā vi vṛhāmi te //
ṚV, 10, 163, 2.2 yakṣmaṃ doṣaṇyam aṃsābhyām bāhubhyāṃ vi vṛhāmi te //
ṚV, 10, 163, 3.2 yakṣmam matasnābhyāṃ yaknaḥ plāśibhyo vi vṛhāmi te //
ṚV, 10, 163, 4.2 yakṣmaṃ śroṇibhyām bhāsadād bhaṃsaso vi vṛhāmi te //
ṚV, 10, 163, 5.2 yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te //
ṚV, 10, 163, 6.2 yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te //