Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Kauṣītakibrāhmaṇa
Taittirīyasaṃhitā

Atharvaprāyaścittāni
AVPr, 1, 3, 6.0 yat srucy atiśiṣṭaṃ syāt taj juhuyāt //
AVPr, 1, 3, 8.0 atha cet sarvam eva skannaṃ syād yac carusthālyām atiśiṣṭaṃ syāt taj juhuyāt //
AVPr, 1, 3, 15.0 yac carusthālyām atiśiṣṭaṃ syāt taj juhuyāt //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 29.1 atiśiṣṭāḥ parācīrninīyamānā anumantrayate samudraṃ vaḥ prahiṇomyakṣitāḥ svāṃ yonim api gacchata /
BaudhGS, 2, 1, 8.1 atiśiṣṭaṃ gopade ninayati vyāhṛtībhiḥ //
BaudhGS, 2, 1, 19.1 athātiśiṣṭaṃ sarvā diśaḥ saṃprakiranti āveśinī vyaśrumukhī kutūhalinyekastanī jṛmbhaṇī stambhanī mohanī ca /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 18.0 idam u naḥ saheti ye 'tiśiṣṭā bhavanti //
BaudhŚS, 1, 6, 6.0 atiśiṣṭāḥ prokṣaṇīr nidhāya //
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
BaudhŚS, 2, 2, 34.0 uttarato devayajanamātram atiśinaṣṭi //
BaudhŚS, 4, 3, 18.0 athātiśiṣṭān saṃbhārān nivapati gulgulu sugandhitejanaṃ śuklām ūrṇāstukām agner bhasmāsi agneḥ purīṣam asīti //
BaudhŚS, 4, 6, 56.0 śam ahobhyām ity atiśiṣṭā dakṣiṇato 'nupṛṣṭhaṃ ninayati //
BaudhŚS, 16, 3, 6.0 sa yatra mādhyaṃdine savane tṛtīyasavanāya vasatīvarībhyo 'vanayati tad vasatīvarīkalaśe yāvanmātrīr atiśiṣyāgnīdhraṃ drutvā chāyāyai cātapataś ca sandhau gṛhṇāti haviṣmatīr imā āpo haviṣmān devo adhvaro haviṣmāṁ āvivāsati haviṣmāṁ astu sūrya iti //
Chāndogyopaniṣad
ChU, 2, 10, 3.2 akṣaram atiśiṣyate tryakṣaram /
ChU, 6, 7, 3.3 evaṃ somya te ṣoḍaśānāṃ kalānām ekā kalā atiśiṣṭā syāt /
ChU, 6, 7, 6.1 evaṃ somya te ṣoḍaśānāṃ kalānām ekā kalātiśiṣṭābhūt /
ChU, 8, 1, 4.1 taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate vā kiṃ tato 'tiśiṣyata iti //
Kauṣītakibrāhmaṇa
KauṣB, 3, 9, 23.0 idhmasya vā eṣaikātiśiṣṭā bhavati //
Taittirīyasaṃhitā
TS, 2, 5, 2, 1.6 tasya yad atyaśiṣyata tat tvaṣṭāhavanīyam upa prāvartayat /
TS, 6, 1, 3, 3.4 aṅgirasaḥ suvargaṃ lokaṃ yanta ūrjaṃ vyabhajanta tato yad atyaśiṣyata te śarā abhavann ūrg vai śarā yaccharamayī //
TS, 6, 4, 2, 2.0 tato yad atyaśiṣyata tad abruvan vasatu nu na idam iti //
TS, 6, 6, 8, 2.0 tato yad atyaśiṣyata tad atigrāhyā abhavan //