Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Pañcārthabhāṣya

Aitareyabrāhmaṇa
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 2.0 taṃ rudrā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te pañcadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 3.0 tam ādityā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te saptadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 4.0 taṃ viśve devā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ ta ekaviṃśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
Atharvaveda (Śaunaka)
AVŚ, 15, 12, 2.0 svayam enam abhyudetya brūyād vrātyātisṛja hoṣyāmīti //
AVŚ, 15, 12, 3.0 sa cātisṛjej juhuyān na cātisṛjen na juhuyāt //
AVŚ, 15, 12, 3.0 sa cātisṛjej juhuyān na cātisṛjen na juhuyāt //
AVŚ, 15, 12, 4.0 sa ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti //
AVŚ, 15, 12, 7.0 pary asyāsmiṃl loka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti //
AVŚ, 15, 12, 8.0 atha ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti //
AVŚ, 15, 12, 11.0 nāsyāsmiṃlloka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti //
AVŚ, 16, 1, 1.0 atisṛṣṭo apāṃ vṛṣabho 'tisṛṣṭā agnayo divyāḥ //
AVŚ, 16, 1, 1.0 atisṛṣṭo apāṃ vṛṣabho 'tisṛṣṭā agnayo divyāḥ //
AVŚ, 16, 1, 4.0 idaṃ tam atisṛjāmi taṃ mābhyavanikṣi //
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 24.1 asaṃskṛtām anatisṛṣṭāṃ yām upagacchet tasyāṃ yo jātaḥ sa kānīnaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 70.1 atraike daṇḍam ajinaṃ mekhalāṃ vāsaś cātisṛjanti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 11.3 tacchreyo rūpam atyasṛjata kṣatraṃ yāny etāni devatrā kṣatrāṇīndro varuṇaḥ somo rudraḥ parjanyo yamo mṛtyur īśāna iti /
BĀU, 1, 4, 14.2 tacchreyo rūpam atyasṛjata dharmam /
Gopathabrāhmaṇa
GB, 2, 2, 18, 7.0 te ha namasitāḥ kartāram atisṛjantīti //
Kauśikasūtra
KauśS, 1, 9, 8.0 atisṛṣṭo 'pāṃ vṛṣabhaḥ ityapo 'tisṛjya sarvā imā āpa oṣadhaya iti pṛṣṭvā sarvā ityākhyāta oṃ bṛhaspatiprasūtaḥ karavāṇīty anujñāpyauṃ savitṛprasūtaḥ kurutāṃ bhavān ityanujñātaḥ kurvīta //
KauśS, 1, 9, 8.0 atisṛṣṭo 'pāṃ vṛṣabhaḥ ityapo 'tisṛjya sarvā imā āpa oṣadhaya iti pṛṣṭvā sarvā ityākhyāta oṃ bṛhaspatiprasūtaḥ karavāṇīty anujñāpyauṃ savitṛprasūtaḥ kurutāṃ bhavān ityanujñātaḥ kurvīta //
KauśS, 3, 7, 19.0 indrasya kukṣiḥ sāhasra ity ṛṣabhaṃ saṃpātavantam atisṛjati //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 6, 3, 1.0 sapatnahanam ity ṛṣabhaṃ saṃpātavantam atisṛjati //
KauśS, 6, 3, 6.0 uttamāḥ pratāpyādharāḥ pradāyainam enān adharācaḥ parāco 'vācas tapasas tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām ity atisṛjati //
KauśS, 12, 1, 6.1 atha ha sṛjaty atisṛṣṭo dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
KauśS, 12, 3, 14.1 atisṛjati /
Kauṣītakibrāhmaṇa
KauṣB, 12, 6, 13.0 svarge loke svare sāmany ātmānam atisṛjā iti //
KauṣB, 13, 1, 6.0 te namasitā hotāram atisṛjante //
Kauṣītakyupaniṣad
KU, 1, 2.5 taṃ yaḥ pratyāha tam atisṛjate /
KU, 1, 2.14 iti tam atisṛjate //
Kaṭhopaniṣad
KaṭhUp, 2, 3.1 sa tvaṃ priyān priyarūpāṃś ca kāmān abhidhyāyan naciketo 'tyasrākṣīḥ /
KaṭhUp, 2, 11.2 stomamahad urugāyaṃ pratiṣṭhāṃ dṛṣṭvā dhṛtyā dhīro naciketo 'tyasrākṣīḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 3.1 devānāṃ pariṣūtam asi viṣṇoḥ stupo 'tisṛṣṭo gavāṃ bhāgo devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanaṃ dāmi //
MS, 1, 4, 6, 10.0 etaṃ vai lokaṃ yajamāno nv atimucyate yad etā āpo 'tisṛjyante //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 15.1 devānāṃ pariṣūtam asīti pariṣūya viṣṇoḥ stupa iti stambaṃ gṛhītvātisṛṣṭo gavāṃ bhāga ity ekāṃ śnuṣṭiṃ dve vā visṛjati //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 30.0 nivṛttaṃ caritabrahmacaryam anyebhyo dharmebhyo 'nantaro bhavety atisṛjet //
ĀpDhS, 2, 7, 15.1 yasyoddhṛteṣv ahuteṣv agniṣv atithir abhyāgacchet svayam enam abhyudetya brūyād vrātya atisṛja hoṣyāmi /
ĀpDhS, 2, 7, 15.2 ity atisṛṣṭena hotavyam /
ĀpDhS, 2, 7, 15.3 anatisṛṣṭaś cejjuhuyād doṣaṃ brāhmaṇam āha //
ĀpDhS, 2, 17, 19.0 kāmam uddhriyatāṃ kāmam agnau kriyatām ity atisṛṣṭa uddharejjuhuyācca //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 9.1 atisṛṣṭo gavāṃ bhāga iti vaikāṃ dve tisro vā nāḍīr utsṛjati //
ĀpŚS, 1, 3, 10.2 idaṃ paśūnām ity atisṛṣṭān //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 10, 8.1 evam atisṛṣṭasya na kutaścid bhayaṃ bhavatīti vijñāyate //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 5.0 taṃ yaḥ pratyāha tam atisṛjate //
ŚāṅkhĀ, 3, 2, 13.0 ko 'si tvam asmīti tam atisṛjate //
Carakasaṃhitā
Ca, Vim., 5, 6.1 tatra prāṇavahānāṃ srotasāṃ hṛdayaṃ mūlaṃ mahāsrotaśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ kupitamalpālpamabhīkṣṇaṃ vā saśabdaśūlam ucchvasantaṃ dṛṣṭvā prāṇavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.12 mūtravahānāṃ srotasāṃ bastirmūlaṃ vaṅkṣaṇau ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ prakupitam alpālpam abhīkṣṇaṃ vā bahalaṃ saśūlaṃ mūtrayantaṃ dṛṣṭvā mūtravahānyasya srotāṃsi praduṣṭānīti vidyāt /
Mahābhārata
MBh, 3, 5, 7.1 tad vai sarvaṃ pāṇḍuputrā labhantāṃ yat tad rājann atisṛṣṭaṃ tvayāsīt /
MBh, 4, 12, 6.2 atisṛṣṭāni matsyena vikrīṇāti yudhiṣṭhire //
MBh, 13, 68, 20.2 vṛttiṃ viprāyātisṛjeta tasmai yastulyaśīlaśca saputradāraḥ //
Rāmāyaṇa
Rām, Bā, 74, 12.1 atisṛṣṭaṃ surair ekaṃ tryambakāya yuyutsave /
Rām, Ār, 27, 19.1 sumahad vaiṣṇavaṃ yat tad atisṛṣṭaṃ maharṣiṇā /
Rām, Yu, 71, 21.2 tvam atisṛja ripor vadhāya vāṇīm asurapuronmathane yathā mahendraḥ //
Kūrmapurāṇa
KūPur, 2, 14, 25.2 na cātisṛṣṭo guruṇā svān gurūn abhivādayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 161.0 tatra adattādānam anatisṛṣṭagrahaṇam anabhimatagrahaṇam anadhikārapratigrahaḥ anupālambhaḥ aniveditopayogaśceti //
PABh zu PāśupSūtra, 1, 9, 163.0 anatisṛṣṭagrahaṇaṃ nāma bālonmattapramattavṛddhadurbalānāṃ vittāpaharaṇam //
PABh zu PāśupSūtra, 4, 7.1, 18.0 tad yathā nisṛṣṭaṃ visṛṣṭam atisṛṣṭamiti //
PABh zu PāśupSūtra, 4, 7.1, 21.0 atisṛṣṭam anyataḥ parityaktam //