Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Kauśikasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Śatakatraya
Ṛtusaṃhāra
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Śukasaptati
Caurapañcaśikā
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 21, 1.1 nāśaṃ naśan svayaṃ srasann asatībhyo asattarāḥ /
AVP, 1, 46, 4.2 bahir viṣaṃ tanvo astv asya sraṃsatāṃ śalyo adhy āre asmāt //
AVP, 4, 14, 5.2 viddhvā śṛṅgaṃ puruṣe jahātha bāṇaḥ śṛṅgaṃ śikharaḥ sraṃsatām itaḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 107, 1.2 āpaḥ samudriyā dhārās tāste śalyam asisrasan //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 24.2 srasteṣu teṣu nācāmet teṣāṃ saṃsrāvavacchuciḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 11.1 yadi garbhaḥ sraṃsed ārdreṇa pāṇinā trir ūrdhvaṃ nābher unmṛjet /
Kauśikasūtra
KauśS, 4, 7, 6.0 asthād dyaur ity apavātāyāḥ svayaṃsrastena gośṛṅgeṇa saṃpātavatā japan //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 28.3 evāyaṃ daśamāsyo asraj jarāyuṇā saha //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
ŚBM, 4, 5, 2, 5.2 tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo 'srajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha //
ŚBM, 4, 5, 7, 6.2 vi vā etad yajñasya parva sraṃsate yaddhvalati /
ŚBM, 6, 1, 2, 12.2 sarvamājimitvā vyasraṃsata tasmād u haitadyaḥ sarvamājimeti vyeva sraṃsate tasmādvisrastātprāṇo madhyata udakrāmat tasminnenamutkrānte devā ajahuḥ //
Ṛgveda
ṚV, 6, 11, 6.2 rāyaḥ sūno sahaso vāvasānā ati srasema vṛjanaṃ nāṃhaḥ //
Avadānaśataka
AvŚat, 9, 4.1 tato mahājanakāyena kilakilāprakṣveḍoccair nādo muktaḥ yam abhivīkṣya tīrthyopāsakas tuṣṇībhūto maṅkubhūtaḥ srastaskandho 'dhomukho niṣpratibhānaḥ pradhyānaparamaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
Buddhacarita
BCar, 3, 14.1 tāḥ srastakāñcīguṇavighnitāśca suptaprabuddhākulalocanāśca /
BCar, 3, 41.1 sthūlodaraḥ śvāsacalaccharīraḥ srastāṃsabāhuḥ kṛśapāṇḍugātraḥ /
BCar, 4, 30.1 srastāṃsakomalā lambamṛdubāhulatābalā /
BCar, 5, 58.1 śithilākulamūrdhajā tathānyā jaghanasrastavibhūṣaṇāṃśukāntā /
BCar, 8, 8.1 niśāmya ca srastaśarīragāminau vināgatau śākyakularṣabheṇa tau /
Carakasaṃhitā
Ca, Sū., 13, 97.2 sravati sraṃsate snehastathā tvaritasevitaḥ //
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Indr., 3, 5.2 tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṃsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ skannāni vā syuḥ parāsurayaṃ puruṣo 'cirāt kālaṃ mariṣyatīti vidyāt //
Ca, Indr., 6, 13.1 śvayathuryasya pādasthastathā sraste ca piṇḍike /
Ca, Cik., 3, 105.2 paridagdhā kharasparśā jihvā srastāṅgatā param //
Mahābhārata
MBh, 1, 113, 10.31 yaṣṭyādhāraḥ srastagātro mandacakṣur abuddhimān /
MBh, 1, 119, 21.2 saphalāḥ prapatanti sma drutaṃ srastāḥ kumārakāḥ /
MBh, 1, 127, 1.2 tataḥ srastottarapaṭaḥ saprasvedaḥ savepathuḥ /
MBh, 1, 178, 16.3 gataujasaḥ srastakirīṭahārā viniḥśvasantaḥ śamayāṃbabhūvuḥ /
MBh, 1, 189, 18.1 tataḥ śakraḥ spṛṣṭamātrastayā tu srastair aṅgaiḥ patito 'bhūd dharaṇyām /
MBh, 1, 189, 22.2 srastair aṅgair anileneva nunnam aśvatthapatraṃ girirājamūrdhni //
MBh, 1, 201, 13.2 srastābharaṇakeśāntā ekāntabhraṣṭavāsasaḥ //
MBh, 2, 60, 47.1 tāṃ kṛṣyamāṇāṃ ca rajasvalāṃ ca srastottarīyām atadarhamāṇām /
MBh, 3, 146, 27.2 srastāṃśukam ivākṣobhyair nimnagāniḥsṛtair jalaiḥ //
MBh, 5, 103, 25.1 vipakṣaḥ srastakāyaśca vicetā vihvalaḥ khagaḥ /
MBh, 5, 119, 2.2 vighūrṇan srastasarvāṅgaḥ prabhraṣṭābharaṇāmbaraḥ //
MBh, 6, 19, 44.1 sraṃsanta iva majjāno yodhānāṃ bharatarṣabha /
MBh, 6, BhaGī 1, 30.1 gāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate /
MBh, 6, 92, 63.2 vājibhiśca hataiḥ kīrṇaiḥ srastajihvaiḥ saśoṇitaiḥ //
MBh, 6, 92, 65.1 srastahastaiśca mātaṅgaiḥ śayānair vibabhau mahī /
MBh, 7, 18, 31.1 cāmarāpīḍakavacāḥ srastāntranayanāsavaḥ /
MBh, 7, 67, 68.1 sa bhinnamarmā srastāṅgaḥ prabhraṣṭamukuṭāṅgadaḥ /
MBh, 7, 76, 1.2 sraṃsanta iva majjānastāvakānāṃ bhayānnṛpa /
Rāmāyaṇa
Rām, Ay, 104, 9.1 srastagātras tu bharataḥ sa vācā sajjamānayā /
Rām, Ār, 29, 7.1 pāṃsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ /
Rām, Su, 13, 43.1 pītaṃ kanakapaṭṭābhaṃ srastaṃ tad vasanaṃ śubham /
Rām, Su, 16, 4.2 srastamālyāmbaradharo vaidehīm anvacintayat //
Rām, Su, 36, 18.2 sraṃsamāne ca vasane tato dṛṣṭā tvayā hyaham //
Rām, Su, 54, 22.1 srastavyāviddhavasanā vyākulīkṛtabhūṣaṇā /
Rām, Yu, 58, 36.1 sa talābhihatastena srastahastāmbaro bhuvi /
Rām, Yu, 89, 12.1 ākhyāsyate prasuptasya srastagātrasya bhūtale /
Rām, Utt, 61, 12.2 śirasyabhyahanacchūraṃ srastāṅgaḥ sa mumoha vai //
Agnipurāṇa
AgniPur, 248, 28.2 srastāṃśo niścalagrīvo mayūrāñcitamastakaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 21.1 srastākṣikukṣiṃ puṃskāmāṃ vidyād ṛtumatīṃ striyam /
AHS, Śār., 2, 24.1 aratiḥ srastanetratvam āvīnām asamudbhavaḥ /
AHS, Śār., 4, 66.1 svinnasrastaślathatanuṃ haratyenaṃ tato 'ntakaḥ /
AHS, Śār., 5, 84.1 srastapāyuṃ balakṣīṇam annam evopaveśayan /
AHS, Nidānasthāna, 2, 30.2 paridagdhā kharā jihvā gurusrastāṅgasaṃdhitā //
AHS, Nidānasthāna, 15, 19.1 kṛcchrād ucchvasiti stabdhasrastamīlitadṛk tataḥ /
AHS, Nidānasthāna, 15, 26.1 danteṣvāsye ca vaivarṇyaṃ prasvedaḥ srastagātratā /
AHS, Cikitsitasthāna, 10, 24.2 sakṣāreṇānile śānte srastadoṣaṃ virecayet //
AHS, Cikitsitasthāna, 15, 9.2 sraste doṣāśaye dadyāt kalpadṛṣṭaṃ virecanam //
AHS, Cikitsitasthāna, 21, 39.1 vivarṇadantavadanaḥ srastāṅgo naṣṭacetanaḥ /
AHS, Utt., 3, 18.2 srastāṅgatvam atīsāro jihvātālugale vraṇāḥ //
AHS, Utt., 3, 21.2 srastahṛṣṭāṅgaromatvaṃ kākavat pūtigandhitā //
AHS, Utt., 9, 4.2 na sraṃsate calati vā vartmaivaṃ sarvatas tataḥ //
AHS, Utt., 33, 41.1 kurute vivṛtāṃ srastāṃ vātikīm iva duḥkhitām /
AHS, Utt., 38, 10.1 srastapucchahanuskandhaḥ śiroduḥkhī natānanaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 18.1 atha māṃ gomukho 'vocat srastena mukuṭena vaḥ /
BKŚS, 16, 23.1 tataḥ saṃbhrāntam utthāya sraṃsamānottarāmbaraḥ /
BKŚS, 28, 89.2 atheyaṃ mekhalā srastā śayyāyāṃ nipatiṣyati //
Daśakumāracarita
DKCar, 2, 2, 314.1 ekadā ca harmyagatāyāstasyāḥ sthānasthitamapi karṇakuvalayaṃ srastamiti samādadhatī pramatteva pracyāvya punar utkṣipya bhūmestenopakanyāpuraṃ kāraṇena kenāpi bhavanāṅgaṇaṃ praviṣṭasya kāntakasyopari pravṛttakuharapārāvatatrāsanāpadeśāt prahasantī prāhārṣam //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
Harivaṃśa
HV, 19, 20.1 srastaraśmipratodau tau patitavyajanāv ubhau /
Kirātārjunīya
Kir, 5, 33.2 vinyastamaṅgalamahauṣadhir īśvarāyāḥ srastoragapratisareṇa kareṇa pāṇiḥ //
Kir, 16, 30.2 madena mīlannayanāḥ salīlaṃ nāgā iva srastakarā niṣeduḥ //
Kumārasaṃbhava
KumSaṃ, 3, 51.2 nālakṣayat sādhvasasannahastaḥ srastaṃ śaraṃ cāpam api svahastāt //
KumSaṃ, 3, 55.1 srastāṃ nitambād avalambamānā punaḥ punaḥ kesaradāmakāñcīm /
KumSaṃ, 6, 91.1 tāṃ praṇāmādarasrastajāmbūnadavataṃsakām /
Kūrmapurāṇa
KūPur, 1, 25, 9.2 dṛṣṭvā cakamire kṛṣṇaṃ srastavastravibhūṣaṇāḥ //
Liṅgapurāṇa
LiPur, 1, 29, 15.2 kiṃcid visrastavasanāḥ srastakāñcīguṇā jaguḥ //
LiPur, 1, 29, 16.1 kāścittadā taṃ vipine tu dṛṣṭvā viprāṅganāḥ srastanavāṃśukaṃ vā /
LiPur, 1, 29, 17.1 kācittadā taṃ na viveda dṛṣṭvā vivāsanā srastamahāṃśukā ca /
LiPur, 1, 80, 21.1 kiṃcid visrastavastrāś ca srastakāñcīguṇā jaguḥ /
Meghadūta
Megh, Pūrvameghaḥ, 67.1 tasyotsaṅge praṇayina iva srastagaṅgādukūlāṃ na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin /
Suśrutasaṃhitā
Su, Sū., 25, 34.2 srastāṅgatā mūrchanam ūrdhvavātas tīvrā rujo vātakṛtāś ca tāstāḥ //
Su, Sū., 31, 9.1 saṃkṣipte viṣame stabdhe rakte sraste ca locane /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Nid., 15, 9.1 śvayathubāhulyaṃ spandanavivartanasparśāsahiṣṇutvam avapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāprādurbhāvaḥ sarvāsvavasthāsu na śarmalābha iti samāsena kāṇḍabhagnalakṣaṇamuktam //
Su, Śār., 3, 7.3 narakāmāṃ priyakathāṃ srastakukṣyakṣimūrdhajām //
Su, Cik., 33, 19.1 virecanam api snigdhasvinnāya vāntāya ca deyam avāntasya hi samyagviriktasyāpi sato 'dhaḥ srastaḥ śleṣmā grahaṇīṃ chādayati gauravamāpādayati pravāhikāṃ vā janayati //
Su, Ka., 4, 38.2 tatra sadyaḥprāṇaharāhidaṣṭaḥ patati śāstrāśanihata iva bhūmau srastāṅgaḥ svapiti //
Su, Utt., 13, 5.2 plotāntarābhyāṃ na yathā calati sraṃsate 'pi vā //
Su, Utt., 18, 76.2 jihmaṃ dāruṇadurvarṇaṃ srastaṃ rūkṣamatīva ca //
Su, Utt., 19, 6.2 syāt piccitaṃ ca nayanaṃ hyati cāvasannaṃ srastaṃ cyutaṃ ca hatadṛk ca bhavettu yāpyam //
Su, Utt., 27, 10.1 srastāṅgo bhayacakito vihaṅgagandhiḥ saṃsrāvivraṇaparipīḍitaḥ samantāt /
Su, Utt., 27, 12.1 srastāṅgaḥ svapiti sukhaṃ divā na rātrau viḍ bhinnaṃ sṛjati ca kākatulyagandhiḥ /
Su, Utt., 39, 44.2 saṃhṛṣṭaromā srastāṅgo mandasantāpavedanaḥ //
Su, Utt., 39, 279.2 sugandhidhūpitaślakṣṇasrastāṃśukavibhūṣaṇāḥ //
Su, Utt., 40, 9.2 śūlāviṣṭaḥ saktamūtro 'ntrakūjī srastāpānaḥ sannakaṭyūrujaṅghaḥ //
Su, Utt., 41, 18.1 pradhyānaśīlaḥ srastāṅgaḥ śokaśoṣyapi tādṛśaḥ /
Su, Utt., 41, 21.1 adhvapraśoṣī srastāṅgaḥ saṃbhṛṣṭaparuṣacchaviḥ /
Tantrākhyāyikā
TAkhy, 1, 595.1 pradīpte ca vahnau samantata ujjvalībhūtād vṛkṣavivarāt sphaṭitatanuḥ pluṣṭakeśaḥ srastatvag yadā jāto vaṇik tadā bhūmau nipatitaḥ //
Śatakatraya
ŚTr, 2, 25.1 urasi nipatitānāṃ srastadhammillakānāṃ mukulitanayanānāṃ kiṃcidunmīlitānām /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 15.2 srastāṃsadeśalalitākulakeśapāśā nidrāṃ prayāti mṛdusūryakarābhitaptā //
Bhāratamañjarī
BhāMañj, 5, 102.2 saṃrambhasrastavastrāgraniyamāloladordrumaḥ //
BhāMañj, 8, 167.1 ghoraṃ tatkarma bhīmasya dṛṣṭvā srastāsikārmukāḥ /
BhāMañj, 9, 12.1 srastavarāśvakarṇāṅke bhagnabāṇāsanāvṛte /
BhāMañj, 13, 377.2 niṣkampaḥ samare kṛttasrastānāmabhayapradaḥ //
BhāMañj, 13, 1000.1 janakasyeti vacasā māṇḍavyaḥ srastasaṃsṛtiḥ /
Gītagovinda
GītGov, 2, 35.1 hastasrastavilāsavaṃśam anṛjubhrūvallimat ballavī vṛndotsāridṛgantavīkṣitam atisvedārdragaṇḍasthalam /
Kathāsaritsāgara
KSS, 5, 2, 152.2 tasmād ākarṣaṇasrastam avatasthe karāntare //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 4.0 bhuktvā bhogān suciram amarastrīnikāyair upetāḥ srastotkaṇṭhāḥ śivapadaparaiśvaryabhājo bhavantīti //
Narmamālā
KṣNarm, 2, 3.2 darśayantī stanābhogam ardhasrastaśiro'ṃśukā //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 27.0 sādo gātrāṇāṃ srastatā //
Śukasaptati
Śusa, 23, 15.2 bhātīva vidrumaghaṭaḥ srastaḥ saṃdhyāvadhūkarāt //
Caurapañcaśikā
CauP, 1, 17.1 adyāpi tāṃ galitabandhanakeśapāśāṃ srastasrajaṃ smitasudhāmadhurādharauṣṭhīm /
CauP, 1, 22.1 adyāpi tāṃ surataghūrṇanimīlitākṣīṃ srastāṅgayaṣṭigalitāṃśukakeśapāśām /
Haribhaktivilāsa
HBhVil, 3, 111.2 srastadhammillavasanā madaskhalitabhāṣaṇāḥ //
Kokilasaṃdeśa
KokSam, 2, 10.2 vidyudvallī punarapi navārabdhasaṃbhogalīlāvellatkāntāvipulajaghanasrastakāñcīsamaiva //
KokSam, 2, 41.2 nirbhindānā nijakaradhṛtaṃ kaṅkaṇaṃ srastaśeṣaṃ paśyantīnāṃ nayanakamale badhnatī vā sakhīnām //
KokSam, 2, 62.1 kacciccitte sphurati capalāpāṅgi cūrṇyāṃ kadācit srastottaṃsaṃ dhavalanayanaṃ dhautabimbādharoṣṭham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 50.2 srastaṃ yo na yamādibhyaḥ pinākī pāti pāvanaḥ //