Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 11, 5.0 yan nividaḥ padam atīyād yajñasya tacchidraṃ kuryād yajñasya vai chidraṃ sravad yajamāno 'nu pāpīyān bhavati tasmān na nividaḥ padam atīyāt //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
Atharvaveda (Paippalāda)
AVP, 1, 1, 1.2 śaṃ yor abhi sravantu naḥ //
AVP, 1, 13, 4.3 tayā tvaṃ jīva śaradaḥ suvarcā mā ta ā susrod bhiṣajas te akran //
AVP, 1, 24, 1.1 saṃ saṃ sravantu sindhavaḥ saṃ vātā divyā uta /
AVP, 1, 46, 2.2 māsyā susron nāśayā vyadhmano viṣaṃ bahiḥ śalyaś caratu rogo asmāt //
AVP, 1, 94, 4.2 yakac cid asravīt purā takac cid aśamīd idam //
AVP, 1, 110, 4.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhatā tam //
AVP, 4, 26, 4.2 śanair iva śanakair ivendrāyendo pari srava //
AVP, 5, 10, 2.1 viṣaṃ te tokma rohayanto 'bruvan viṣaṃ kumbhe 'va srava /
AVP, 5, 10, 3.2 pṛdākūr astu nagnahur vṛkasya hṛdi saṃ srava //
AVP, 5, 10, 8.1 tān vīrudho vi sravo balenot pātaya mādaya yodhanāyai /
Atharvaveda (Śaunaka)
AVŚ, 1, 6, 1.2 śaṃ yor abhi sravantu naḥ //
AVŚ, 1, 15, 1.1 saṃ saṃ sravantu sindhavaḥ saṃ vātāḥ saṃ patatriṇaḥ /
AVŚ, 2, 26, 2.1 imaṃ goṣṭhaṃ paśavaḥ saṃ sravantu bṛhaspatir ā nayatu prajānan /
AVŚ, 2, 26, 3.1 saṃ saṃ sravantu paśavaḥ sam aśvāḥ sam u pūruṣāḥ /
AVŚ, 2, 29, 7.2 tayā tvaṃ jīva śaradaḥ suvarcā mā ta ā susrod bhiṣajas te akran //
AVŚ, 5, 19, 8.1 tad vai rāṣṭram ā sravati nāvaṃ bhinnām ivodakam /
AVŚ, 6, 24, 1.1 himavataḥ pra sravanti sindhau samaha saṅgamaḥ /
AVŚ, 7, 6, 3.2 daivīṃ nāvaṃ svaritrām anāgaso asravantīm ā ruhemā svastaye //
AVŚ, 7, 66, 1.2 yad asravan paśava udyamānaṃ tad brāhmaṇaṃ punar asmān upaitu //
AVŚ, 7, 112, 1.2 āpaḥ sapta susruvur devīs tā no muñcantv aṃhasaḥ //
AVŚ, 12, 3, 22.2 yadyad dyuttaṃ likhitam arpaṇena tena mā susror brahmaṇāpi tad vapāmi //
AVŚ, 13, 2, 4.2 srutād yam atrir divam unnināya taṃ tvā paśyanti pariyāntam ājim //
AVŚ, 14, 2, 45.2 āpaḥ sapta susruvur devīs tā no muñcantv aṃhasaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 4.2 sravantīṣv aniruddhāsu trayo varṇā dvijātayaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
Chāndogyopaniṣad
ChU, 6, 11, 1.1 asya somya mahato vṛkṣasya yo mūle 'bhyāhanyāj jīvan sraved yo madhye 'bhyāhanyāj jīvan sraved yo 'gre 'bhyāhanyāj jīvan sravet /
ChU, 6, 11, 1.1 asya somya mahato vṛkṣasya yo mūle 'bhyāhanyāj jīvan sraved yo madhye 'bhyāhanyāj jīvan sraved yo 'gre 'bhyāhanyāj jīvan sravet /
ChU, 6, 11, 1.1 asya somya mahato vṛkṣasya yo mūle 'bhyāhanyāj jīvan sraved yo madhye 'bhyāhanyāj jīvan sraved yo 'gre 'bhyāhanyāj jīvan sravet /
Gopathabrāhmaṇa
GB, 1, 2, 17, 5.0 tad apy etad ṛcoktaṃ srutād yam atrir divam unnināya //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 18, 2.2 nadya iva sravantu samudra iva niṣiñcantu /
HirGS, 2, 2, 7.1 yadi garbhaḥ sraved ārdreṇāsyāḥ pāṇinā trir ūrdhvaṃ nābherunmārṣṭi /
Jaiminīyabrāhmaṇa
JB, 1, 114, 8.0 gāyatrīṃ chidrām anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ //
JB, 1, 114, 13.0 gāyatrīṃ chidrām anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ //
JB, 1, 178, 4.0 yajñāyajñīyaṃ chidram anu yajñaḥ sravati yajñam anu yajamāno yajamānam anu prajāḥ //
JB, 1, 220, 18.0 kanyā vār avāyatī somam api srutāvidad astaṃ bharanty abravīd indrāya sunavai tvā śakrāya sunavai tveti //
JB, 1, 220, 26.0 śanair iva śanakair ivendrāyendo pari sravety evāsyai mukhāt somaṃ niradhayat //
JB, 1, 238, 1.0 tiṣṭhantīr eke sravantīr eke //
JB, 1, 256, 10.0 na haivaṃvido 'nṛtaṃ cana vadato yajñaḥ sravati //
JB, 1, 256, 11.0 sravati ha vā anṛtaṃ vadato yajño 'tho ha pūyati //
JB, 1, 256, 12.0 no ha tvāvaivaṃvido yajñaḥ sravati na pūyati //
Kauśikasūtra
KauśS, 3, 2, 4.0 saṃ saṃ sravantu iti nāvyābhyām udakam āharataḥ sarvata upāsecam //
KauśS, 5, 9, 14.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
KauśS, 11, 5, 1.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 4.3 medasaḥ kulyā upasrutāḥ sravanti satyāḥ santu yajamānasya kāmāḥ svāhā /
Kauṣītakagṛhyasūtra, 3, 15, 5.5 yāstiṣṭhanti yāḥ sravanti yā adbhiḥ paritasthuṣīḥ /
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 10, 18.0 bhakṣam āhṛtya parisruccheṣam āsicya rukmavac chidraṃ kumbhaṃ śikye kṛtvopari dakṣiṇasya dhārayant sravantam upatiṣṭhate tricaiḥ somavatāṃ barhiṣadām agniṣvāttānām iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 33, 2.1 vijaniṣyamāṇāyā adbhiḥ pāṇiṃ sravantaṃ śirasy ādhāyā hṛdayād abhimṛśed yathāyaṃ vātaḥ pavate yathā samudra ejati /
Kāṭhakasaṃhitā
KS, 13, 8, 3.0 tato yo raso 'sravat sā vaśābhavat //
KS, 13, 8, 4.0 yad vaśam asravat tad vaśāyā vaśātvam //
KS, 13, 8, 5.0 yat prathamam asraval lohitaṃ vāva tad asravat //
KS, 13, 8, 5.0 yat prathamam asraval lohitaṃ vāva tad asravat //
KS, 13, 8, 9.0 yad dvitīyam asravat tan mitrāvaruṇā upāgṛhṇītām //
KS, 13, 8, 12.0 yat tṛtīyam asravat tad viśve devā upāgṛhṇan //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 17, 3.1 sam it sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
Pañcaviṃśabrāhmaṇa
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 9, 6, 10.0 yad vai yajñasya sravati vācaṃ pratisravati vāg anuṣṭup yajño viṣṇur vācaiva yajñasya chidram apidadhāti //
PB, 9, 6, 11.0 yad vai yajñasya sravaty antataḥ sravati vāravantīyam agniṣṭomasāma kāryaṃ yajñasyaiva chidraṃ vārayate //
PB, 9, 6, 11.0 yad vai yajñasya sravaty antataḥ sravati vāravantīyam agniṣṭomasāma kāryaṃ yajñasyaiva chidraṃ vārayate //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 18.1 athainam abhimṛśaty aśmā bhava paraśur bhava hiraṇyam asrutaṃ bhava /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 1.7 śaṃ yor abhi sravantu naḥ /
Taittirīyasaṃhitā
TS, 5, 4, 10, 22.0 yāṃ vā eṣo 'niṣṭaka āhutiṃ juhoti sravati vai sā //
TS, 5, 4, 10, 23.0 tāṃ sravantīṃ yajño 'nu parābhavati yajñaṃ yajamānaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 8.0 abhyāgatam uttamaṃ kanyāpradaḥ saṃ sravantviti nirīkṣya yaśo 'sītyāvasathe viṣṭaraṃ kūrcaṃ pādyamarghyamācamanīyaṃ madhuparkaṃ ca saṃkalpayati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 19, 7.0 śrīr asīti sravantīṃ dhārāṃ svadhitinā sakṛcchinatti dviḥ pañcāvattinaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 38.1 samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
Vārāhaśrautasūtra
VārŚS, 2, 1, 5, 20.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhata tam /
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
Āpastambaśrautasūtra
ĀpŚS, 16, 14, 5.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroccamaso dṛṃhatā tam iti śarkarā abhimantryāyaṃ so agnir iti catasro madhye prācīr iṣṭakā gārhapatyacitāv upadadhāti //
ĀpŚS, 16, 27, 5.1 sam it sravantīti śṛtātaṅkyena dadhnā madhumiśreṇa puruṣaśiraḥ pūrayati //
ĀpŚS, 19, 3, 10.1 sravantīṃ saumībhiḥ pitṛmatībhis tisṛbhistisṛbhir uttarottarābhir upatiṣṭhante //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 13.2 medasaḥ kulyā upa enānt sravantu satyā etā āśiṣaḥ santu sarvāḥ svāheti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 13, 3.2 medasaḥ kulyā upa tān sravantu satyāḥ santu yajamānasya kāmāḥ svāheti vā //
ŚāṅkhGS, 3, 13, 5.5 yās tiṣṭhanti yāḥ sravanti yā dabhrāḥ parisasruṣīḥ /
ŚāṅkhGS, 4, 14, 4.0 pratīpaṃ sravantībhya unnīyaṃ sthāvarābhyaḥ //
ŚāṅkhGS, 5, 8, 3.0 yadi praṇītācarur ājyasthāly anyad api mṛnmayaṃ bhinnaṃ sravet //
Ṛgveda
ṚV, 1, 129, 6.3 ava sraved aghaśaṃso 'vataram ava kṣudram iva sravet //
ṚV, 1, 129, 6.3 ava sraved aghaśaṃso 'vataram ava kṣudram iva sravet //
ṚV, 1, 174, 9.1 tvaṃ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ /
ṚV, 4, 3, 12.2 vājī na sargeṣu prastubhānaḥ pra sadam it sravitave dadhanyuḥ //
ṚV, 4, 19, 8.2 pariṣṭhitā atṛṇad badbadhānāḥ sīrā indraḥ sravitave pṛthivyā //
ṚV, 4, 58, 6.1 samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
ṚV, 6, 20, 12.1 tvaṃ dhunir indra dhunimatīr ṛṇor apaḥ sīrā na sravantīḥ /
ṚV, 6, 61, 3.2 uta kṣitibhyo 'vanīr avindo viṣam ebhyo asravo vājinīvati //
ṚV, 7, 21, 3.1 tvam indra sravitavā apas kaḥ pariṣṭhitā ahinā śūra pūrvīḥ /
ṚV, 7, 49, 2.1 yā āpo divyā uta vā sravanti khanitrimā uta vā yāḥ svayañjāḥ /
ṚV, 8, 91, 3.2 śanair iva śanakair ivendrāyendo pari srava //
ṚV, 9, 8, 8.1 vṛṣṭiṃ divaḥ pari srava dyumnam pṛthivyā adhi /
ṚV, 9, 39, 2.2 vṛṣṭiṃ divaḥ pari srava //
ṚV, 9, 55, 1.1 yavaṃ yavaṃ no andhasā puṣṭaṃ puṣṭaṃ pari srava /
ṚV, 9, 56, 4.1 tvam indrāya viṣṇave svādur indo pari srava /
ṚV, 9, 61, 1.1 ayā vītī pari srava yas ta indo madeṣv ā /
ṚV, 9, 61, 12.2 varivovit pari srava //
ṚV, 9, 62, 9.1 tvam indo pari srava svādiṣṭho aṅgirobhyaḥ /
ṚV, 9, 62, 23.2 sanadvājaḥ pari srava //
ṚV, 9, 85, 1.1 indrāya soma suṣutaḥ pari sravāpāmīvā bhavatu rakṣasā saha /
ṚV, 9, 97, 19.2 sahasradhāraḥ surabhir adabdhaḥ pari srava vājasātau nṛṣahye //
ṚV, 9, 97, 21.1 evā na indo abhi devavītim pari srava nabho arṇaś camūṣu /
ṚV, 9, 97, 48.1 nū nas tvaṃ rathiro deva soma pari srava camvoḥ pūyamānaḥ /
ṚV, 9, 106, 4.1 pra dhanvā soma jāgṛvir indrāyendo pari srava /
ṚV, 9, 107, 2.1 nūnam punāno 'vibhiḥ pari sravādabdhaḥ surabhintaraḥ /
ṚV, 9, 112, 1.2 takṣā riṣṭaṃ rutam bhiṣag brahmā sunvantam icchatīndrāyendo pari srava //
ṚV, 9, 112, 2.2 kārmāro aśmabhir dyubhir hiraṇyavantam icchatīndrāyendo pari srava //
ṚV, 9, 112, 3.2 nānādhiyo vasūyavo 'nu gā iva tasthimendrāyendo pari srava //
ṚV, 9, 112, 4.2 śepo romaṇvantau bhedau vār in maṇḍūka icchatīndrāyendo pari srava //
ṚV, 9, 113, 1.2 balaṃ dadhāna ātmani kariṣyan vīryam mahad indrāyendo pari srava //
ṚV, 9, 113, 2.2 ṛtavākena satyena śraddhayā tapasā suta indrāyendo pari srava //
ṚV, 9, 113, 3.2 taṃ gandharvāḥ praty agṛbhṇan taṃ some rasam ādadhur indrāyendo pari srava //
ṚV, 9, 113, 4.2 śraddhāṃ vadan soma rājan dhātrā soma pariṣkṛta indrāyendo pari srava //
ṚV, 9, 113, 5.1 satyamugrasya bṛhataḥ saṃ sravanti saṃsravāḥ /
ṚV, 9, 113, 5.2 saṃ yanti rasino rasāḥ punāno brahmaṇā hara indrāyendo pari srava //
ṚV, 9, 113, 6.2 grāvṇā some mahīyate somenānandaṃ janayann indrāyendo pari srava //
ṚV, 9, 113, 7.2 tasmin māṃ dhehi pavamānāmṛte loke akṣita indrāyendo pari srava //
ṚV, 9, 113, 8.2 yatrāmūr yahvatīr āpas tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 9, 113, 9.2 lokā yatra jyotiṣmantas tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 9, 113, 10.2 svadhā ca yatra tṛptiś ca tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 9, 113, 11.2 kāmasya yatrāptāḥ kāmās tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 9, 114, 1.2 tam āhuḥ suprajā iti yas te somāvidhan mana indrāyendo pari srava //
ṚV, 9, 114, 2.2 somaṃ namasya rājānaṃ yo jajñe vīrudhām patir indrāyendo pari srava //
ṚV, 9, 114, 3.2 devā ādityā ye sapta tebhiḥ somābhi rakṣa na indrāyendo pari srava //
ṚV, 9, 114, 4.2 arātīvā mā nas tārīn mo ca naḥ kiṃ canāmamad indrāyendo pari srava //
ṚV, 10, 9, 4.2 śaṃ yor abhi sravantu naḥ //
ṚV, 10, 101, 8.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhatā tam //
ṚV, 10, 104, 8.2 navatiṃ srotyā nava ca sravantīr devebhyo gātum manuṣe ca vindaḥ //
ṚV, 10, 108, 4.2 na taṃ gūhanti sravato gabhīrā hatā indreṇa paṇayaḥ śayadhve //
Ṛgvedakhilāni
ṚVKh, 2, 6, 12.1 āpa sravantu snigdhāni ciklīta vasa me gṛhe /
Arthaśāstra
ArthaŚ, 2, 11, 31.1 indranīlo nīlāvalīyaḥ kalāyapuṣpako mahānīlo jambvābho jīmūtaprabho nandakaḥ sravanmadhyaḥ //
ArthaŚ, 2, 12, 8.1 teṣām aśuddhā mūḍhagarbhā vā tīkṣṇamūtrakṣārabhāvitā rājavṛkṣavaṭapīlugopittarocanāmahiṣakharakarabhamūtraleṇḍapiṇḍabaddhās tatpratīvāpāstadavalepā vā viśuddhāḥ sravanti //
Buddhacarita
BCar, 8, 27.2 navāmbukāle 'mbudavṛṣṭitāḍitaiḥ sravajjalaistāmarasairyathā saraḥ //
Carakasaṃhitā
Ca, Sū., 5, 55.1 tṛṣyate muhyate jantū raktaṃ ca sravate 'dhikam /
Ca, Sū., 13, 96.2 yathāgni jīryati snehastathā sravati cādhikaḥ //
Ca, Sū., 13, 97.2 sravati sraṃsate snehastathā tvaritasevitaḥ //
Ca, Sū., 16, 9.2 paraṃ sravati yadraktaṃ medomāṃsodakopamam //
Ca, Sū., 17, 100.1 ślaiṣmikī sravati śvetaṃ picchilaṃ bahalaṃ bahu /
Ca, Sū., 17, 102.1 pakvaprabhinnāsūrdhvajāsu mukhāt srāvaḥ sravati adhojāsu gudāt ubhayatastu nābhijāsu //
Ca, Sū., 18, 14.2 kṛcchreṇa picchā sravati sa cāpi kaphasaṃbhavaḥ //
Ca, Cik., 3, 326.1 sadoṣaśabdaṃ ca śakṛddravaṃ sravati vegavat /
Ca, Cik., 1, 3, 56.1 hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ /
Mahābhārata
MBh, 1, 16, 25.1 tato nānāvidhāstatra susruvuḥ sāgarāmbhasi /
MBh, 1, 28, 15.2 nakhatuṇḍakṣatāścaiva susruvuḥ śoṇitaṃ bahu //
MBh, 1, 68, 6.13 susruvuśca śakṛnmūtram āśramasthāśca susruvuḥ /
MBh, 1, 68, 6.13 susruvuśca śakṛnmūtram āśramasthāśca susruvuḥ /
MBh, 1, 120, 11.2 tena susrāva reto 'sya sa ca tan nāvabudhyata //
MBh, 1, 192, 7.124 balayoḥ sampraharatoḥ sravantyoḥ saritor iva /
MBh, 2, 22, 8.1 vitresur māgadhāḥ sarve strīṇāṃ garbhāśca susruvuḥ /
MBh, 2, 70, 9.1 tathetyuktvā tu sā devī sravannetrajalāvilā /
MBh, 3, 81, 98.2 kṣataḥ kila kare rājaṃs tasya śākaraso 'sravat //
MBh, 3, 81, 104.2 kiṃ na paśyasi me deva karācchākarasaṃ srutam /
MBh, 3, 82, 5.2 plakṣād devī srutā rājan mahāpuṇyā sarasvatī //
MBh, 3, 146, 48.2 bhayād visasṛpuḥ sarve śakṛnmūtraṃ ca susruvuḥ //
MBh, 3, 195, 27.1 tasya vāri mahārāja susrāva bahu dehataḥ /
MBh, 3, 225, 27.1 kathaṃ na bhidyeta na ca sraveta na ca prasicyed iti rakṣitavyam /
MBh, 5, 33, 65.2 tato 'sya sravati prajñā dṛteḥ pādād ivodakam //
MBh, 5, 36, 46.2 tatastataḥ sravate buddhir asya chidrodakumbhād iva nityam ambhaḥ //
MBh, 5, 45, 4.2 tasmād diśaḥ saritaśca sravanti tasmāt samudrā vihitā mahāntaḥ /
MBh, 5, 185, 7.1 athāsṛṅ me 'sravad ghoraṃ girer gairikadhātuvat /
MBh, 6, 86, 32.2 sravatā rudhireṇāktastottrair viddha iva dvipaḥ //
MBh, 6, 86, 63.1 paraśvadhakṣataṃ rakṣaḥ susrāva rudhiraṃ bahu /
MBh, 6, 87, 10.1 pṛṣṭhato 'nuyayau cainaṃ sravadbhiḥ parvatopamaiḥ /
MBh, 6, 88, 4.1 sa tair viddhaḥ sravan raktaṃ prabhinna iva kuñjaraḥ /
MBh, 6, 91, 32.1 kuñjareṇa prabhinnena saptadhā sravatā madam /
MBh, 6, 91, 32.2 parvatena yathā toyaṃ sravamāṇena sarvataḥ //
MBh, 6, 95, 48.2 susruvuśca śakṛnmūtraṃ pradhyāyanto viśāṃ pate //
MBh, 7, 47, 40.1 srutarudhirakṛtaikarāgavaktro bhrukuṭipuṭākuṭilo 'tisiṃhanādaḥ /
MBh, 7, 73, 20.1 sravadbhiḥ śoṇitaṃ gātraiḥ prasrutāviva vāraṇau /
MBh, 7, 92, 12.2 asravad rudhiraṃ bhūri svarasaṃ candano yathā //
MBh, 7, 95, 26.1 matsāyakacitāṅgānāṃ rudhiraṃ sravatāṃ bahu /
MBh, 7, 104, 24.1 susrāva cāsya rudhiraṃ viddhasya parameṣubhiḥ /
MBh, 7, 109, 31.2 susrāva rudhiraṃ bhūri parvataḥ salilaṃ yathā //
MBh, 7, 153, 30.1 tau bhinnagātrau prasvedaṃ susruvāte janādhipa /
MBh, 8, 10, 9.2 susrāva rudhiraṃ bhūri gairikāmbha ivācalaḥ //
MBh, 8, 67, 26.2 sravadvraṇaṃ gairikatoyavisravaṃ girer yathā vajrahataṃ śiras tathā //
MBh, 8, 68, 47.1 hate sma karṇe sarito na sravanti jagāma cāstaṃ kaluṣo divākaraḥ /
MBh, 9, 12, 12.2 susrāva rudhiraṃ gātrair gairikaṃ parvato yathā //
MBh, 9, 19, 23.1 tato 'tha nāgaṃ dharaṇīdharābhaṃ madaṃ sravantaṃ jaladaprakāśam /
MBh, 9, 31, 46.2 śarīraṃ sma tadā bhāti sravann iva mahīdharaḥ //
MBh, 9, 36, 52.2 bhūyaḥ pratīcyabhimukhī susrāva saritāṃ varā //
MBh, 9, 37, 34.2 kṣataḥ kila kare rājaṃstasya śākaraso 'sravat /
MBh, 9, 37, 39.2 kiṃ na paśyasi me brahman karācchākarasaṃ srutam /
MBh, 9, 40, 30.2 sarpiḥ payaśca susrāva nāhuṣasya mahātmanaḥ //
MBh, 11, 6, 11.1 yāstu tā bahuśo dhārāḥ sravanti madhunisravam /
MBh, 11, 11, 18.2 bhaṅktvā vimathitoraskaḥ susrāva rudhiraṃ mukhāt //
MBh, 12, 8, 23.2 dhanāddhi dharmaḥ sravati śailād girinadī yathā //
MBh, 12, 29, 78.2 tasyāsye yauvanāśvasya pāṇir indrasya cāsravat //
MBh, 12, 29, 116.1 mahānadī carmarāśer utkledāt susruve yataḥ /
MBh, 12, 91, 15.1 dhanāt sravati dharmo hi dhāraṇād veti niścayaḥ /
MBh, 12, 128, 2.1 duṣṭāmātyasahāyasya srutamantrasya sarvataḥ /
MBh, 12, 129, 2.1 pariśaṅkitamukhyasya srutamantrasya bhārata /
MBh, 12, 129, 9.3 kṣīṇe kośe srute mantre kiṃ kāryam avaśiṣyate //
MBh, 12, 135, 12.1 viloḍyamāne tasmiṃstu srutatoye jalāśaye /
MBh, 12, 232, 14.2 tato 'sya sravati prajñā dṛteḥ pādād ivodakam //
MBh, 12, 305, 16.1 akasmācca sravedyasya vāmam akṣi narādhipa /
MBh, 12, 318, 5.1 sravanti na nivartante srotāṃsi saritām iva /
MBh, 12, 318, 26.1 sravanti hyudarād garbhā jāyamānāstathāpare /
MBh, 13, 62, 50.1 kṣīraṃ sravantyaḥ saritastathā caivānnaparvatāḥ /
Manusmṛti
ManuS, 2, 74.2 sravaty anoṃkṛtaṃ pūrvaṃ parastāc ca viśīryati //
ManuS, 4, 122.2 rudhire ca srute gātrāt śastreṇa ca parikṣate //
Rāmāyaṇa
Rām, Bā, 23, 8.1 tasmāt susrāva sarasaḥ sāyodhyām upagūhate /
Rām, Ay, 85, 13.1 anyāḥ sravantu maireyaṃ surām anyāḥ suniṣṭhitām /
Rām, Ay, 88, 13.2 sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ //
Rām, Ay, 88, 13.2 sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ //
Rām, Ār, 29, 21.1 tasya bāṇāntarād raktaṃ bahu susrāva phenilam /
Rām, Ār, 64, 15.2 āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam //
Rām, Ki, 11, 39.2 śrotrābhyām atha raktaṃ tu tasya susrāva pātyataḥ /
Rām, Ki, 42, 44.2 divyagandharasasparśāḥ sarvakāmān sravanti ca //
Rām, Su, 5, 31.1 kṣarataśca yathā meghān sravataśca yathā girīn /
Rām, Su, 31, 3.1 kimarthaṃ tava netrābhyāṃ vāri sravati śokajam /
Rām, Su, 64, 3.1 yathaiva dhenuḥ sravati snehād vatsasya vatsalā /
Rām, Yu, 35, 9.1 tayoḥ kṣatajamārgeṇa susrāva rudhiraṃ bahu /
Rām, Yu, 35, 21.2 asṛksusruvatustīvraṃ jalaṃ prasravaṇāviva //
Rām, Yu, 44, 32.2 sravacchramajalair aṅgaiḥ śvasanto vipradudruvuḥ //
Rām, Yu, 46, 40.2 prahastaḥ paramāyastastasya susrāva śoṇitam //
Rām, Yu, 46, 47.1 vibhinnaśirasastasya bahu susrāva śoṇitam /
Rām, Yu, 46, 47.2 śarīrād api susrāva gireḥ prasravaṇaṃ yathā //
Rām, Yu, 55, 95.2 sravantaṃ rudhiraṃ vaktrād varṣamegham ivotthitam //
Rām, Yu, 57, 86.1 athāṅgado muṣṭivibhinnamūrdhā susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam /
Rām, Yu, 58, 15.2 lākṣārasasavarṇaṃ ca susrāva rudhiraṃ mukhāt //
Rām, Yu, 58, 50.2 bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṃ bahu //
Rām, Yu, 59, 81.2 susrāva rudhiraṃ tīvraṃ madaṃ matta iva dvipaḥ //
Rām, Yu, 61, 8.2 sravadbhiḥ kṣatajaṃ gātraiḥ prasravadbhiḥ samantataḥ //
Saundarānanda
SaundĀ, 7, 32.2 srucaṃ gṛhītvā sravadātmatejaścikṣepa vahnāvasito yato 'bhūt //
SaundĀ, 8, 47.2 kimu kāyamasadgṛhaṃ sravad vanitānāmaśuciṃ na paśyasi //
SaundĀ, 8, 52.1 sravatīmaśuciṃ spṛśecca kaḥ saghṛṇo jarjarabhāṇḍavat striyam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 66.2 bhavatas tatra nayane srute lulitapakṣmaṇī //
AHS, Sū., 18, 40.1 viṭpittakaphavāteṣu niḥsṛteṣu kramāt sravet /
AHS, Sū., 18, 46.2 srutālpapittaśleṣmāṇaṃ madyapaṃ vātapaittikam //
AHS, Sū., 22, 11.2 kaphapūrṇāsyatā yāvat sravadghrāṇākṣatāthavā //
AHS, Sū., 26, 56.2 srutāsṛjaḥ pradehādyaiḥ śītaiḥ syād vāyukopataḥ //
AHS, Sū., 27, 6.1 na tūnaṣoḍaśātītasaptatyabdasrutāsṛjām /
AHS, Sū., 27, 34.1 samyagviddhā sraveddhārāṃ yantre mukte tu na sravet /
AHS, Sū., 27, 34.1 samyagviddhā sraveddhārāṃ yantre mukte tu na sravet /
AHS, Sū., 27, 35.1 saśabdam atividdhā tu sraved duḥkhena dhāryate /
AHS, Sū., 27, 36.2 asamyag asre sravati vellavyoṣaniśānataiḥ //
AHS, Sū., 27, 38.1 agre sravati duṣṭāsraṃ kusumbhād iva pītikā /
AHS, Sū., 27, 38.2 samyak srutvā svayaṃ tiṣṭhecchuddhaṃ tad iti nāharet //
AHS, Sū., 27, 43.2 srute rakte śanair yantram apanīya himāmbunā //
AHS, Sū., 28, 1.4 dhyāmaṃ śopharujāvantaṃ sravantaṃ śoṇitaṃ muhuḥ //
AHS, Sū., 29, 33.1 strīṇāṃ tu smṛtisaṃsparśadarśanaiścalitasrute /
AHS, Sū., 30, 35.2 atidagdhe sraved raktaṃ mūrchādāhajvarādayaḥ //
AHS, Śār., 1, 7.1 māsi māsi rajaḥ strīṇāṃ rasajaṃ sravati tryaham /
AHS, Śār., 1, 47.2 ebhir garbhaḥ sraved āmaḥ kukṣau śuṣyen mriyeta vā //
AHS, Śār., 2, 58.1 kramāt saptasu māseṣu garbhe sravati yojayet /
AHS, Śār., 2, 61.2 garbhākṛtitvāt kaṭukoṣṇatīkṣṇaiḥ srute punaḥ kevala eva rakte //
AHS, Śār., 4, 50.1 sirāmarmavyadhe sāndram ajasraṃ bahvasṛk sravet /
AHS, Śār., 5, 8.1 kapotābhe alātābhe srute lulitapakṣmaṇī /
AHS, Śār., 5, 57.1 yo lalāṭāt srutasvedaḥ ślathasaṃdhānabandhanaḥ /
AHS, Śār., 5, 93.2 rājīcitaḥ sravaṃśchardijvaraśvāsātisāriṇam //
AHS, Nidānasthāna, 7, 27.1 gudena sravatā picchāṃ pulākodakasaṃnibhām /
AHS, Nidānasthāna, 7, 42.1 na sravanti na bhidyante pāṇḍusnigdhatvagādayaḥ /
AHS, Nidānasthāna, 7, 44.2 sravanti sahasā raktaṃ tasya cātipravṛttitaḥ //
AHS, Nidānasthāna, 9, 30.1 sthitvā sravecchanaiḥ paścāt sarujaṃ vātha nīrujam /
AHS, Nidānasthāna, 11, 19.1 pakvaścāntaḥ sravan vaktrāt kṣīṇasyopadravānvitaḥ /
AHS, Nidānasthāna, 12, 33.1 bhidyate pacyate vāntraṃ tacchidraiśca sravan bahiḥ /
AHS, Nidānasthāna, 13, 36.2 sraven nāsṛk cirāt picchāṃ kuśaśastrādivikṣataḥ //
AHS, Cikitsitasthāna, 1, 73.2 odanas taiḥ sruto dvis triḥ prayoktavyo yathāyatham //
AHS, Cikitsitasthāna, 2, 34.1 sthitaṃ tad guptam ākāśe rātriṃ prātaḥ srutaṃ jalam /
AHS, Cikitsitasthāna, 8, 108.1 balavad raktapittaṃ ca sravad ūrdhvam adho 'pi vā /
AHS, Cikitsitasthāna, 8, 151.2 dagdhe srute 'nu kalaśena jalena pakve pādasthite guḍatulāṃ palapañcakaṃ ca //
AHS, Cikitsitasthāna, 9, 71.1 srutadoṣasya taṃ śīghraṃ yathāvahnyanuvāsayet /
AHS, Cikitsitasthāna, 9, 118.1 vātaśleṣmavibandhe vā sravatyati kaphe 'pi vā /
AHS, Cikitsitasthāna, 10, 64.2 saptakṛtvaḥ srutasyāsya kṣārasyārdhāḍhake pacet //
AHS, Cikitsitasthāna, 11, 13.2 satailaṃ pāṭalākṣāraṃ saptakṛtvo 'thavā srutam //
AHS, Cikitsitasthāna, 12, 27.1 karṣāṃśam ambukalaśe pādaśeṣe srute hime /
AHS, Cikitsitasthāna, 14, 93.1 citrakasya tathā pathyās tāvatīs tadrase srute /
AHS, Cikitsitasthāna, 15, 87.1 amlasrutaṃ viḍakaṇācūrṇāḍhyaṃ naktamālajam /
AHS, Cikitsitasthāna, 15, 103.2 kṣāraṃ chāgakarīṣāṇāṃ srutaṃ mūtre 'gninā pacet //
AHS, Cikitsitasthāna, 21, 23.2 āgāradhūmalavaṇatailair lepaḥ srute 'sṛji //
AHS, Kalpasiddhisthāna, 5, 24.2 sa vidagdhaṃ sravatyasraṃ varṇaiḥ pittaṃ ca bhūribhiḥ //
AHS, Kalpasiddhisthāna, 6, 9.2 sadyaḥsamuddhṛtāt kṣuṇṇād yaḥ sravet paṭapīḍitāt //
AHS, Utt., 3, 34.1 tatra hiṃsātmake bālo mahān vā srutanāsikaḥ /
AHS, Utt., 9, 17.2 likhite srutarakte ca vartmani kṣālanaṃ hitam //
AHS, Utt., 9, 27.2 śiśos tu likhitaṃ vartma srutāsṛg vāmbujanmabhiḥ //
AHS, Utt., 10, 2.2 kaphāt kaphāsrave śvetaṃ picchilaṃ bahalaṃ sravet //
AHS, Utt., 10, 5.2 tāmrā mudgopamā bhinnā raktaṃ sravati parvaṇī //
AHS, Utt., 13, 78.1 tat srutaṃ saghṛtaṃ bhūyaḥ pacet kṣaudraṃ ghane kṣipet /
AHS, Utt., 17, 3.1 cirācca pākaṃ pakvaṃ tu lasīkām alpaśaḥ sravet /
AHS, Utt., 17, 18.1 kaṭutailanibhaṃ pakvaḥ sravet kṛcchreṇa rohati /
AHS, Utt., 19, 21.1 averiva sravatyasya praklinnā tena nāsikā /
AHS, Utt., 19, 24.1 nicayād abhighātād vā pūyāsṛṅ nāsikā sravet /
AHS, Utt., 21, 7.2 raktopasṛṣṭau rudhiraṃ sravataḥ śoṇitaprabhau //
AHS, Utt., 21, 22.2 kaṇḍūmanti sravantyasram ādhmāyante 'sṛji sthite //
AHS, Utt., 21, 25.1 sarugdāhaḥ sraved bhinnaḥ pūyāsraṃ dantavidradhiḥ /
AHS, Utt., 21, 30.2 pūyaṃ muhuḥ sā sravati tvaṅmāṃsāsthiprabhedinī //
AHS, Utt., 22, 43.1 jihvāyāṃ pittajāteṣu ghṛṣṭeṣu rudhire srute /
AHS, Utt., 22, 70.2 mūtrasrutaṃ haṭhakṣāraṃ paktvā kodravabhuk pibet //
AHS, Utt., 24, 36.2 tailaṃ srutaṃ kṣīrabhujo nāvanāt palitāntakṛt //
AHS, Utt., 25, 30.2 srutāsṛjāṃ ca śophānāṃ vraṇānām api cedṛśām //
AHS, Utt., 25, 50.2 sravanto 'śmarījā mūtraṃ ye cānye raktavāhinaḥ //
AHS, Utt., 26, 3.1 raktaleśena vā yuktaṃ saploṣaṃ chedanāt sravet /
AHS, Utt., 26, 10.2 tayor hyalpaṃ sravatyasraṃ pākastenāśu jāyate //
AHS, Utt., 26, 11.1 atyartham asraṃ sravati prāyaśo 'nyatra vikṣate /
AHS, Utt., 26, 31.1 dūrāvagāḍhāḥ sūkṣmāsyā ye vraṇāḥ srutaśoṇitāḥ /
AHS, Utt., 28, 12.2 acchaṃ sravadbhirāsrāvam ajasraṃ phenasaṃyutam //
AHS, Utt., 28, 17.1 sravatyajasraṃ gatibhirayam arśobhagandaraḥ /
AHS, Utt., 29, 3.2 mṛdur vastirivānaddho vibhinno 'cchaṃ sravatyasṛk //
AHS, Utt., 29, 4.2 bhinno 'sram uṣṇaṃ sravati śleṣmaṇā nīrujo ghanaḥ //
AHS, Utt., 29, 5.1 śītaḥ savarṇaḥ kaṇḍūmān pakvaḥ pūyaṃ sraved ghanam /
AHS, Utt., 29, 9.1 sa vibhinno ghanaṃ medastāmrāsitasitaṃ sravet /
AHS, Utt., 29, 17.1 māṃsāṅkuraiścitaṃ yāti vṛddhiṃ cāśu sravet tataḥ /
AHS, Utt., 29, 24.2 pacyante 'lparujaste 'nye sravantyanye 'tikaṇḍurāḥ //
AHS, Utt., 29, 29.2 sravatyabhyadhikaṃ rātrau pittāt tṛḍjvaradāhakṛt //
AHS, Utt., 30, 17.1 pākonmukhān srutāsrasya pittaśleṣmaharair jayet /
AHS, Utt., 31, 17.2 bhinno vasājyamadhvābhaṃ sravet tatrolbaṇo 'nilaḥ //
AHS, Utt., 34, 11.1 alajyāṃ srutaraktāyām ayam eva kriyākramaḥ /
AHS, Utt., 36, 51.1 śoṇitaṃ srutaśeṣaṃ ca pravilīnaṃ viṣoṣmaṇā /
AHS, Utt., 37, 53.2 pakvajambūsavarṇaṃ ca daṃśāt sravati śoṇitam //
AHS, Utt., 39, 3.2 snigdhasya srutaraktasya viśuddhasya ca sarvathā //
Bodhicaryāvatāra
BoCA, 8, 50.2 durgandhaṃ na sravantīti kāmino'medhyamohitāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 123.2 srutāśrukaṇikāśreṇyā kathitaṃ skhaladakṣaram //
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
Divyāvadāna
Divyāv, 8, 525.0 srutvā ca punarupasaṃkramya supriyaṃ mahāsārthavāhamidamavocan parikṣīṇadhanāḥ sma iti //
Harivaṃśa
HV, 9, 71.2 vāri susrāva vegena mahodadhir ivodaye /
HV, 20, 5.2 netrābhyāṃ vāri susrāva daśadhā dyotayad diśaḥ //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kumārasaṃbhava
KumSaṃ, 1, 9.2 yatra srutakṣīratayā prasūtaḥ sānūni gandhaḥ surabhīkaroti //
Kūrmapurāṇa
KūPur, 1, 45, 26.2 sravante pāvanā nadyaḥ parvatebhyo viniḥsṛtāḥ //
KūPur, 2, 16, 75.2 vyatikramenna sravantīṃ nāpsu maithunamācaret /
Liṅgapurāṇa
LiPur, 1, 91, 25.1 netramekaṃ sravedyasya karṇau sthānācca bhraśyataḥ /
Matsyapurāṇa
MPur, 23, 6.1 adhaḥ susrāva netrābhyāṃ dhāma taccāmbusambhavam /
MPur, 138, 22.1 vraṇānanair aṅgarasaṃ sravadbhiḥ surāsurairnakratimiṅgilaiśca /
MPur, 141, 19.2 kālenādhiṣṭhitasteṣu candramāḥ sravate sudhām //
MPur, 150, 11.2 yamastena prahāreṇa susrāva rudhiraṃ mukhāt //
MPur, 150, 48.2 yāvadyamasya vadanātsusrāva rudhiraṃ bahu //
MPur, 150, 75.2 srotobhiścāsya rudhiraṃ susrāva gatacetasaḥ //
MPur, 150, 187.1 srutaraktahradairbhūmir vikṛtāvikṛtā babhau /
MPur, 150, 232.2 bhinnaḥ śaktyā bhujastasya srutaśoṇita ābabhau //
MPur, 150, 236.2 srutaraktāruṇaprāṃśuḥ pīḍākulitamānasaḥ //
MPur, 150, 239.2 srutaraktaugharandhrastu srutadhāturivācalaḥ //
MPur, 150, 239.2 srutaraktaugharandhrastu srutadhāturivācalaḥ //
MPur, 153, 41.2 srutaśoṇitarandhrastu śitaśūlamukhārditaḥ //
MPur, 153, 51.1 sravatsarvāṅgaraktaughaṃ cakārāmbaramātmanaḥ /
MPur, 153, 65.2 srutarakto babhau śailo ghanadhātuhrado yathā //
MPur, 153, 127.4 mahāstrabhinnahṛdayaḥ susrāva rudhiraṃ ca saḥ //
MPur, 153, 135.1 kabandhanṛtyasaṃkule sravadvasāsrakardame jagattrayopasaṃhṛtau same samastadehinām /
MPur, 154, 333.1 sravadraktavasābhyaktakapālakṛtabhūṣaṇāt /
MPur, 169, 9.1 ebhyo yatsravate toyaṃ divyāmṛtarasopamam /
Nāradasmṛti
NāSmṛ, 2, 1, 88.2 pratimāsaṃ sravati yā vṛddhiḥ sā kālikā smṛtā //
NāSmṛ, 2, 1, 194.2 satyena vāyuḥ pavate satyenāpaḥ sravanti ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 12, 1.2 cārthe dvaṃdvasamāsaḥ atra mūtraṃ nāma yad etad udaraparyuṣitaṃ niḥsarati bahiḥ sravati tan mūtram //
Suśrutasaṃhitā
Su, Sū., 6, 34.2 nātigarjatsravanmeghaniruddhārkagrahaṃ nabhaḥ //
Su, Sū., 14, 27.1 tatra durdine durviddhe śītavātayor asvinne bhuktamātre skandatvācchoṇitaṃ na sravatyalpaṃ vā sravati //
Su, Sū., 14, 27.1 tatra durdine durviddhe śītavātayor asvinne bhuktamātre skandatvācchoṇitaṃ na sravatyalpaṃ vā sravati //
Su, Sū., 14, 37.1 dhātukṣayāt srute rakte mandaḥ saṃjāyate 'nalaḥ /
Su, Sū., 14, 45.1 srutaraktasya sekādyaiḥ śītaiḥ prakupite 'nile /
Su, Sū., 19, 15.1 strīdarśanādibhiḥ śukraṃ kadācic calitaṃ sravet /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 9.3 kṣārodakanibhaḥ srāvo varjyo raktāśayātsravan //
Su, Sū., 23, 13.2 vasāṃ medo 'tha majjānaṃ mastuluṅgaṃ ca yaḥ sravet /
Su, Sū., 25, 36.1 surendragopapratimaṃ prabhūtaṃ raktaṃ sravedvai kṣatataś ca vāyuḥ /
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 4, 7.1 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati sāsya kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 5, 12.1 śanaiḥ śarīre piḍakāḥ sravantyaḥ sarpanti yāstaṃ parisarpamāhuḥ /
Su, Nid., 6, 11.1 ata ūrdhvaṃ pittanimittān vakṣyāmaḥ saphenamacchaṃ nīlaṃ nīlamehī mehati sadāhaṃ haridrābhaṃ haridrāmehī amlarasagandhamamlamehī srutakṣārapratimaṃ kṣāramehī mañjiṣṭhodakaprakāśaṃ mañjiṣṭhāmehī śoṇitaprakāśaṃ śoṇitamehī mehati //
Su, Nid., 7, 20.1 tasmāt sruto 'ntrāt salilaprakāśaḥ srāvaḥ sravedvai gudatastu bhūyaḥ /
Su, Nid., 7, 20.1 tasmāt sruto 'ntrāt salilaprakāśaḥ srāvaḥ sravedvai gudatastu bhūyaḥ /
Su, Nid., 9, 24.2 jīvatyadho niḥsruteṣu sruteṣūrdhvaṃ na jīvati //
Su, Nid., 10, 11.1 tatrānilāt paruṣasūkṣmamukhī saśūlā phenānuviddhamadhikaṃ sravati kṣapāyām /
Su, Nid., 10, 11.2 tṛṭtāpatodasadanajvarabhedahetuḥ pītaṃ sravatyadhikam uṣṇamahaḥsu pittāt //
Su, Nid., 10, 14.2 sā phenilaṃ mathitamacchamasṛgvimiśramuṣṇaṃ sraveta sahasā sarujā ca nityam //
Su, Nid., 11, 4.2 kṛṣṇo 'mṛdurbastirivātataśca bhinnaḥ sraveccānilajo 'sramaccham //
Su, Nid., 11, 5.2 raktaḥ sapīto 'pyathavāpi pittādbhinnaḥ sraveduṣṇamatīva cāsram //
Su, Nid., 11, 6.2 cirābhivṛddhiśca kaphaprakopādbhinnaḥ sravecchuklaghanaṃ ca pūyam //
Su, Nid., 11, 12.1 kaṇḍūyutāste 'lparujaḥ prabhinnāḥ sravanti naśyanti bhavanti cānye /
Su, Nid., 11, 16.2 sravatyajasraṃ rudhiraṃ praduṣṭamasādhyametadrudhirātmakaṃ syāt //
Su, Nid., 13, 27.2 sravatyāsrāvamatyarthaṃ tatra vṛddhiṃ gato 'nilaḥ //
Su, Nid., 13, 29.1 sravanti sahasā raktaṃ tadvidyāccharkarārbudam /
Su, Nid., 16, 9.2 raktopasṛṣṭau rudhiraṃ sravataḥ śoṇitaprabhau //
Su, Nid., 16, 11.2 acchaṃ sphaṭikasaṃkāśam āsrāvaṃ sravato gurū //
Su, Nid., 16, 17.1 sravanti pūyarudhiraṃ calā dantā bhavanti ca /
Su, Nid., 16, 22.2 ādhmāyante srute rakte mukhaṃ pūti ca jāyate //
Su, Śār., 8, 11.1 samyakśastranipātena dhārayā yā sravedasṛk /
Su, Śār., 8, 12.1 yathā kusumbhapuṣpebhyaḥ pūrvaṃ sravati pītikā /
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 1, 89.1 sravato 'śmabhavānmūtraṃ ye cānye raktavāhinaḥ /
Su, Cik., 2, 12.1 hataḥ kiṃcit sravettaddhi bhinnalakṣaṇam ucyate /
Su, Cik., 2, 70.1 vālavartyāmadattāyāṃ mastuluṅgaṃ vraṇāt sravet /
Su, Cik., 3, 23.2 avamathya srute rakte śālipiṣṭena lepayet //
Su, Cik., 9, 18.1 adhyardhatoye sumatisrutasya kṣārasya kalpena tu saptakṛtvaḥ /
Su, Cik., 9, 21.1 kṣāre sudagdhe jalagaṇḍaje tu gajasya mūtreṇa bahusrute ca /
Su, Cik., 9, 66.2 srutadoṣaṃ samutthāpya snātaṃ khadiravāriṇā //
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 16, 35.2 sruteṣūrdhvamadho vāpi maireyāmlasurāsavaiḥ //
Su, Cik., 22, 51.1 atyādānāt sravedraktaṃ tannimittaṃ mriyeta ca /
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 39, 3.1 snehapītasya vāntasya viriktasya srutāsṛjaḥ /
Su, Ka., 3, 42.2 vartirghanā yasya nireti vaktrādraktaṃ sravedūrdhvamadhaśca yasya //
Su, Ka., 5, 45.1 kuryāt kākapadākāraṃ vraṇamevaṃ sravanti tāḥ /
Su, Ka., 8, 101.1 trimaṇḍalāyā daṃśe 'sṛkkṛṣṇaṃ sravati dīryate /
Su, Ka., 8, 115.1 picchilaṃ kasanādaṃśād rudhiraṃ śītalaṃ sravet /
Su, Ka., 8, 123.1 ādaṃśe lājavarṇāyā dhyāmaṃ pūti sravedasṛk /
Su, Utt., 3, 21.1 arujaṃ bāhyataḥ śūnamantaḥ klinnaṃ sravatyapi /
Su, Utt., 5, 4.2 srāvaṃ sraveduṣṇamatīva ruk ca tat savraṇaṃ śukramudāharanti //
Su, Utt., 6, 22.1 juṣṭo muhuḥ sraveccāsramuṣṇaśītāmbu picchilam /
Su, Utt., 6, 30.2 tāmrācchamasraṃ sravati pragāḍhaṃ tathā na śaknotyabhivīkṣituṃ ca //
Su, Utt., 13, 10.2 raktam akṣi sravet skannaṃ kṣatācchastrakṛtāddhruvam //
Su, Utt., 19, 10.1 sūryaprabhāṃ na sahate sravati prabaddhaṃ tasyāharedrudhiramāśu vinirlikhecca /
Su, Utt., 20, 10.2 sravettu pūyaṃ śravaṇo 'nilāvṛtaḥ sa karṇasaṃsrāva iti prakīrtitaḥ //
Su, Utt., 20, 16.1 avedano vāpyathavā savedano ghanaṃ sravet pūti ca pūtikarṇakaḥ /
Su, Utt., 22, 10.2 nāsā sravet pūyamasṛgvimiśraṃ taṃ pūyaraktaṃ pravadanti rogam //
Su, Utt., 22, 16.2 ajasramacchaṃ salilaprakāśaṃ yasyāvivarṇaṃ sravatīha nāsā //
Su, Utt., 24, 7.2 uṣṇaḥ sapītakaḥ srāvo ghrāṇāt sravati paittike //
Su, Utt., 24, 9.1 kaphaḥ kaphakṛte ghrāṇācchuklaḥ śītaḥ sravenmuhuḥ /
Su, Utt., 40, 19.1 sarpirmedovesavārāmbutailamajjākṣīrakṣaudrarūpaṃ sravedyat /
Su, Utt., 40, 125.1 drave sarakte sravati bālabilvaṃ saphāṇitam /
Su, Utt., 45, 22.2 prātaḥ srutaṃ kṣaudrayutaṃ pibecchoṇitapittavān //
Su, Utt., 47, 31.1 pānaṃ kapittharasavāriparūṣakāḍhyaṃ pānātyayeṣu vidhivatsrutamambarānte /
Su, Utt., 47, 42.2 sūkṣmāmbarasrutahimāṃśca sugandhigandhān pānodbhavānnudati saptagadānaśeṣān //
Su, Utt., 58, 16.1 sravecchanairalpamalpaṃ sarujaṃ vātha nīrujam /
Viṣṇupurāṇa
ViPur, 4, 13, 25.1 pratidinaṃ tan maṇiratnam aṣṭau kanakabhārān sravati //
ViPur, 5, 7, 47.1 taṃ nirbhugnaśirogrīvamāsyebhyaḥ srutaśoṇitam /
ViPur, 6, 5, 30.2 mandībhavacchrotranetraḥ sravallālāvilānanaḥ //
Śatakatraya
ŚTr, 3, 17.2 sravanmūtraklinnaṃ karivaraśiraspardhi jaghanaṃ muhur nindyaṃ rūpaṃ kavijanaviśeṣair gurukṛtam //
Amaraughaśāsana
AmarŚās, 1, 33.1 puruṣāṇāṃ retomārgaḥ strīṇāṃ rajomārgaḥ sahaiva tena brahmadaṇḍarekhāśritapuṣpasamaye sarvavyāpakanāḍīsamūhāgataṃ kāminīrajaḥ sravati //
AmarŚās, 1, 69.1 brahmadaṇḍacakreṇāsau kapālakarparaṃ yāvat tasmin kapālakarpare candramaṇḍalāntargataṃ kapālaliṅgaṃ lampikāsthānordhve 'mṛtadhārām abhisravati mastakamadhye garbhe tiṣṭhati tad evāmṛtaṃ rājadantamaye śaṅkhinī brahmadaṇḍatale damayitvā sravati //
Bhāgavatapurāṇa
BhāgPur, 3, 29, 42.1 sravanti sarito bhītā notsarpaty udadhir yataḥ /
BhāgPur, 4, 1, 18.2 vārbhiḥ sravadbhir udghuṣṭe nirvindhyāyāḥ samantataḥ //
BhāgPur, 4, 9, 50.1 payaḥ stanābhyāṃ susrāva netrajaiḥ salilaiḥ śivaiḥ /
BhāgPur, 4, 14, 41.2 sravate brahma tasyāpi bhinnabhāṇḍātpayo yathā //
BhāgPur, 11, 14, 7.2 yathāprakṛti sarveṣāṃ citrā vācaḥ sravanti hi //
BhāgPur, 11, 16, 43.2 tasya vrataṃ tapo dānaṃ sravaty āmaghaṭāmbuvat //
Bhāratamañjarī
BhāMañj, 6, 96.2 manaḥ saṃyamya paśyanti sravatyetadyato yataḥ //
BhāMañj, 6, 417.2 susrāva śoṇitanadī patākāphenamālinī //
BhāMañj, 8, 23.2 gāḍhaviddhasravaddantighaṭāniṣpiṣṭapattiṣu //
BhāMañj, 9, 40.2 śrotranāsāsyavivarasravadrudhiranirjharaḥ //
BhāMañj, 10, 39.2 nanarta gātrādālokya nijācchākarasaṃ srutam //
BhāMañj, 13, 147.2 srutaiḥ pravartitā tena puṇyā carmaṇvatī nadī //
BhāMañj, 13, 526.1 tataḥ srutajale dāśaiḥ kṛṣṭe matsyakadambake /
BhāMañj, 13, 712.2 ahorātragaṇaireva sravatyetad alakṣitam //
BhāMañj, 13, 885.1 prayāti taralā lakṣmīḥ sravatyāyuralakṣitam /
BhāMañj, 19, 25.2 sarvasyāpi bhavatyetadyathā kṣīraṃ srutaṃ mayā //
Garuḍapurāṇa
GarPur, 1, 107, 16.1 yadi garbho vipadyata sravate vāpi yoṣitaḥ /
GarPur, 1, 156, 27.2 gudena sravatā pittaṃ balākodarasannibham //
GarPur, 1, 156, 42.2 na sravanti na bhidyante pāṇḍusnigdhatvagādayaḥ //
GarPur, 1, 156, 45.1 sravanti sahasā raktaṃ tasya cātipravṛttitaḥ /
Kathāsaritsāgara
KSS, 2, 6, 11.1 tato 'nuyāto nāgendraiḥ sravadbhirmadanirjharān /
KSS, 4, 3, 71.2 sāsrayā sravatīvāsmin sutasnehaṃ mahīpatau //
Kālikāpurāṇa
KālPur, 55, 91.1 naimittikaṃ ca tadadhaḥ sravadrakto na cācaret /
Kṛṣiparāśara
KṛṣiPar, 1, 73.1 citrāmadhyagate jīve bhinnabhāṇḍamiva sravet /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 13.0 yaiṣā sravaty ajasraṃ yatas tato 'sāv ihāsravaḥ proktaḥ iti //
Narmamālā
KṣNarm, 3, 32.2 sravantī nirbharaṃ reto raṇḍā dhenuḥ payo yathā //
KṣNarm, 3, 65.1 lālinā srutanetreṇa vṛddhena śvāsakāsinā /
KṣNarm, 3, 94.2 sa susrāva bhayānmūtraṃ tāvadetya bhaṭairvṛtaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 24.1, 3.0 sravati ca nirdiśannāha puruṣalakṣaṇaṃ aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena dhātuvāhīni yogavāhitvaṃ tatrāpi natu rajaḥsaṃjñaṃ vraṇaśothā nirdiśannāha madhurādirasabhedena aṅgapratyaṅgapravyaktībhāvāttu puruṣalakṣaṇaṃ aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena aṅgapratyaṅgapravyaktībhāvāttu madhurādirasabhedena dharmaḥ //
NiSaṃ zu Su, Sū., 14, 6.2, 5.0 ādhibhautikatvaṃ tadeva śālākyaśāstrābhihitā samuccīyate pṛṣṭaḥ svaguṇotkarṣāt sravet //
Rasaratnākara
RRĀ, R.kh., 10, 61.3 hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ /
RRĀ, Ras.kh., 8, 2.2 śilā tiṣṭhati yā rātrau sravate gugguluṃ sadā //
RRĀ, V.kh., 20, 71.2 bhaṅge raktaṃ sravetkṣīraṃ jñātvā tāmuddharettataḥ //
Rasendracintāmaṇi
RCint, 3, 225.2 sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ //
RCint, 8, 218.1 hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ /
Rasendracūḍāmaṇi
RCūM, 15, 7.2 srutamātmagataṃ tejaḥ so'grahīdekapāṇinā //
Rasārṇava
RArṇ, 12, 114.1 jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati /
Rājanighaṇṭu
RājNigh, Guḍ, 149.1 prāptā yasya parigrahaṃ trividhasadvīraikacūḍāmaṇes tīvrāṇy oṣadhayaḥ sravanti sahasā vīryāṇy ajaryād iva /
RājNigh, Parp., 26.3 medāpi śuklakandaḥ syān medodhātum iva sravet //
RājNigh, Parp., 62.2 śiśire jalabindūnāṃ sravantīti rudantikā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 8.1, 9.0 apaprasūtā srutagarbhā na snehyeti liṅgavacanavipariṇāmaḥ //
Skandapurāṇa
SkPur, 4, 14.1 taddhi māheśvaraṃ tejaḥ saṃdhitaṃ brahmaṇi srutam /
SkPur, 13, 9.2 airāvataṃ sarvagajendramukhyaṃ sravanmadāsārakṛtapravāham /
SkPur, 22, 15.1 tato jaṭāsrutaṃ vāri gṛhītvā hāranirmalam /
SkPur, 22, 22.1 tāni srotāṃsi trīṇyasyāḥ srutānyoghavatī nadī /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 19.0 pakṣāṇāṃ chedaḥ pakṣacchedastena vraṇāsteṣāmasṛgrudhiraṃ pakṣacchedavraṇāsṛk tatsravantīti tāḥ //
Tantrāloka
TĀ, 4, 131.1 yathā yoniśca liṅgaṃ ca saṃyogātsravato 'mṛtam /
TĀ, 4, 136.1 somaḥ sravati yāvacca pañcānāṃ cakrapaddhatiḥ /
TĀ, 4, 137.2 pañcāre savikāro 'tha bhūtvā somasrutāmṛtāt //
TĀ, 4, 141.2 adhastaṃ pātayedagniramṛtaṃ sravati kṣaṇāt //
TĀ, 6, 101.1 tatrārkamaṇḍale līnaḥ śaśī sravati yanmadhu /
Ānandakanda
ĀK, 1, 7, 164.1 karābhyāṃ ghaṭṭayed gāḍhaṃ sūkṣmaṃ tatkāñjike sravet /
ĀK, 1, 12, 14.2 sravatyeva divārātraṃ divyagandhaṃ suguggulum //
ĀK, 1, 13, 7.1 tadā ṛtumatī jātā susrāva ca rajo mahat /
ĀK, 1, 19, 201.2 patisaṅge tu tacchuklaṃ sravanti smaramandire //
ĀK, 1, 23, 343.1 jalaṃ sravenmadhūcchiṣṭe tatsamādāya pārvati /
ĀK, 1, 23, 349.1 bhaṅge caiva sravetkṣīraṃ raktavarṇā suśobhanā /
ĀK, 1, 23, 387.1 bhagnametatsravetkṣīraṃ raktavarṇaṃ suśobhanam /
ĀK, 2, 9, 29.1 bhaṅge caiva sravetkṣīraṃ raktavarṇaṃ suśobhanam /
ĀK, 2, 9, 34.2 jalaṃ sravenmadhūcchiṣṭe tatsamādāya pārvati //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 3.0 hemādiśabdeneha hemādisambhavasthānabhūtaśilocyate yato na sākṣāt suvarṇādibhya eva śilājatu sravati //
Śyainikaśāstra
Śyainikaśāstra, 5, 13.1 payāṃsi kvathitānīva srotasvinyaḥ sravanti ca /
Śyainikaśāstra, 5, 14.2 viśeṣeṇa sravadvāridhautāmalaśilācitāḥ //
Śyainikaśāstra, 5, 15.2 sravatsaralaniryāsasurabhīkṛtamārutāḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 10.2 hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 129.1 śuklakando nakhacchedyo medodhātumiva sravet /
Haribhaktivilāsa
HBhVil, 3, 236.4 sravat eva divārātrau prātaḥsnānaṃ viśodhanam //
HBhVil, 3, 253.3 chidrito navabhiś chidraiḥ sravaty eva divāniśam //
HBhVil, 5, 142.2 sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca sumahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ /
HBhVil, 5, 196.1 visraṃsatkavarīkalāpavigalatphullaprasūnasravanmādhvīlampaṭacañcarīkaghaṭayā saṃsevitānāṃ muhuḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 49.2 candrāt sravati yaḥ sāraḥ sā syād amaravāruṇī //
HYP, Tṛtīya upadeshaḥ, 52.2 candrāt sāraḥ sravati vapuṣas tena mṛtyur narāṇāṃ tad badhnīyāt sukaraṇam atho nānyathā kāyasiddhiḥ //
HYP, Tṛtīya upadeshaḥ, 77.1 yat kiṃcit sravate candrād amṛtaṃ divyarūpiṇaḥ /
Kokilasaṃdeśa
KokSam, 2, 17.1 snigdhaskandhasrutamadhurasaḥ kiṃca tasyopakaṇṭhe kūjadbhṛṅgaḥ kuravakataruryaḥ kuraṅgekṣaṇāyāḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 15.1 yadi garbho vipadyeta sravate vāpi yoṣitaḥ /
ParDhSmṛti, 3, 39.1 lalāṭadeśe rudhiraṃ sravac ca yasyāhave tu praviśec ca vaktram /
Rasasaṃketakalikā
RSK, 4, 79.2 vastrasrutaṃ sakalavātagaṇānnihanti vahnerapāṭavamarocakaśūlavāntīḥ //
RSK, 4, 86.2 adhaḥ prajvālayedagniṃ haṭhādyāvadrasaḥ sravet //
Rasataraṅgiṇī
RTar, 2, 59.2 binduśo yatsrutaṃ nīraṃ tat parisrutam ucyate //
Rasārṇavakalpa
RAK, 1, 168.2 jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati //
RAK, 1, 194.1 bhagnametat sravet kṣīraṃ raktavarṇaṃ suśobhanam /
RAK, 1, 419.1 rasaṃ ca madhuraṃ caiva sravate sā nirantaram /
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 66.1 atha pareṇa samayena sa puruṣa ārdrapāṃsum udakasaṃmiśraṃ kardamapaṅkabhūtam udakabindubhiḥ sravadbhirnirvāhyamānaṃ paśyet tāṃśca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān atha khalu punarbhaiṣajyarāja sa puruṣastatpūrvanimittaṃ dṛṣṭvā niṣkāṅkṣo bhavennirvicikitsaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 99.2 satyena pacyate sasyaṃ gāvaḥ kṣīraṃ sravanti ca //
SkPur (Rkh), Revākhaṇḍa, 193, 30.2 imāśca gaṅgāpramukhāḥ sravantyo dvīpāṇyaśeṣāṇi vanādideśāḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 3.1 sravadbudbudagātrastu makṣikākṛmisaṃvṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 6.1 sravantaṃ sarvagātreṣu dhig dhig ityevam abruvan /
Sātvatatantra
SātT, 4, 55.2 yadvinā sravate bhaktir āmabhāṇḍāt payo yathā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 15, 6.3 iti surāṃ sravantīm upatiṣṭhante //