Occurrences

Bhāvaprakāśa

Bhāvaprakāśa
BhPr, 6, 2, 32.2 harītakī haratyāśu bhuktasyopari yojitā //
BhPr, 6, 2, 61.2 uṣṇaṃ pittakaraṃ rūkṣaṃ śvāsaśūlakṛmīnharet //
BhPr, 6, 2, 80.3 netrāmayakṛmicchardihikkāvastirujo haret //
BhPr, 6, 2, 93.2 rūkṣoṣṇā pācanī kāsavamiśleṣmānilān haret //
BhPr, 6, 2, 104.3 apasmārakaphonmādabhūtajantvanilān haret //
BhPr, 6, 2, 118.3 haretkuṣṭhaṃ vraṇaṃ pāṇḍuṃ kaṣāyā vātakṛcchrajit //
BhPr, 6, 2, 181.2 śvāsordhvavātatṛṭkāsahikkārucivamīnharet //
BhPr, 6, 2, 213.2 hṛdyo himaḥ kaphaśvāsakuṣṭhadadrukrimīn haret //
BhPr, 6, 2, 216.1 viṣā soṣṇā kaṭustiktā pācanī dīpanī haret /
BhPr, 6, 2, 221.1 yadāmṛtaṃ vainateyo jahāra surasattamāt /
BhPr, 6, 2, 229.2 harate kevalaṃ vātaṃ balavīryakaro guruḥ //
BhPr, 6, Karpūrādivarga, 49.1 rālo himo gurus tiktaḥ kaṣāyo grāhako haret /
BhPr, 6, Karpūrādivarga, 51.1 kundurur madhurastiktas tīkṣṇas tvacyaḥ kaṭurharet /
BhPr, 6, Karpūrādivarga, 96.2 uṣṇo laghur harecchvāsaṃ gulmavātakaphakrimīn //
BhPr, 6, Guḍūcyādivarga, 1.2 rāmapatnīṃ balātsītāṃ jahāra madanāturaḥ //
BhPr, 6, Guḍūcyādivarga, 2.2 hṛto vānarasainyena jaghāna raṇamūrdhani //
BhPr, 6, Guḍūcyādivarga, 10.1 kāmalākuṣṭhavātāsrajvarakrimivamīn haret /
BhPr, 6, Guḍūcyādivarga, 49.3 tandrāśothajvarānāhapārśvapīḍārucīr haret //
BhPr, 6, 8, 12.1 balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye /
BhPr, 6, 8, 49.2 kāmalāśothakuṣṭhāni kṣayaṃ kāntamayo haret //
BhPr, 6, 8, 94.1 mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute /
BhPr, 6, 8, 99.2 tathāpyete trayo doṣā haraṇīyā viśeṣataḥ //
BhPr, 6, 8, 125.2 dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram //
BhPr, 6, 8, 130.2 haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /
BhPr, 6, 8, 131.1 harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /
BhPr, 7, 3, 5.1 balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye /
BhPr, 7, 3, 47.2 dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt //
BhPr, 7, 3, 145.2 vātaraktaṃ tathā kuṣṭham apasmārodaraṃ haret //
BhPr, 7, 3, 165.1 gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti /
BhPr, 7, 3, 189.2 khādan harati phiraṅgaṃ vyādhiṃ sopadravaṃ sapadi //
BhPr, 7, 3, 218.2 dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram //
BhPr, 7, 3, 227.1 haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /
BhPr, 7, 3, 228.1 tālakaṃ harate rogānkuṣṭhamṛtyujvarāpaham /