Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 3.2 devamunimanujavandyā haratu sadā narmadā duritam //
SkPur (Rkh), Revākhaṇḍa, 9, 12.1 hṛtairvedaiścaturbhiśca brahmāpyevaṃ maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 15.1 mama vedā hṛtāḥ sarve ato 'haṃ stotumudyataḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 29.2 kena vedā hṛtāḥ sarve vedhaso jagatīguroḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 33.2 tāvāśu hṛtvā vedāṃśca praviṣṭau ca mahārṇavam //
SkPur (Rkh), Revākhaṇḍa, 15, 1.3 kālarātrir jagatsarvaṃ harate dīptalocanā //
SkPur (Rkh), Revākhaṇḍa, 15, 39.2 jahāra sarvaṃ tridivaṃ mahātmā saṃkṣobhayanvai jagadīśa ekaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 3.1 sa kālarātryā sahito mahātmā kāle trilokīṃ sakalāṃ jahāra /
SkPur (Rkh), Revākhaṇḍa, 16, 21.3 īkṣasva māṃ lokamimaṃ jvalantaṃ vaktrairanekaiḥ prasabhaṃ harantam //
SkPur (Rkh), Revākhaṇḍa, 19, 37.1 sa eva rudraḥ sa jagajjahāra sṛṣṭyarthamīśaḥ prapitāmaho 'bhūt /
SkPur (Rkh), Revākhaṇḍa, 26, 11.3 tenāsmākaṃ hṛtaṃ sarvaṃ dhanaratnairviyojitāḥ //
SkPur (Rkh), Revākhaṇḍa, 27, 11.2 sarvāsāṃ mānasaṃ hṛtvā anyataḥ kṛtamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 17.2 hṛtarājyā hyandhakena kṛtā nistejasaḥ prabho //
SkPur (Rkh), Revākhaṇḍa, 60, 56.1 hṛtaṃ cānyena mitrasvaṃ suvarṇaṃ ca dhanaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 67, 38.3 sarveṣāmeva deveśo harate dhruvamāpadam //
SkPur (Rkh), Revākhaṇḍa, 83, 6.2 gīrvāṇā vijitāḥ sarve rāmasya gṛhiṇī hṛtā //
SkPur (Rkh), Revākhaṇḍa, 85, 3.1 nimagno duḥkhasaṃsāre hṛtarājyo dvijottama /
SkPur (Rkh), Revākhaṇḍa, 90, 6.1 tena devā jitāḥ sarve hṛtarājyā narādhipa /
SkPur (Rkh), Revākhaṇḍa, 90, 7.1 dhanadasya hṛtaṃ cittaṃ hṛtaḥ śakrasya vāraṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 7.1 dhanadasya hṛtaṃ cittaṃ hṛtaḥ śakrasya vāraṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 14.1 taddharanti suputrāśca vaitaraṇyāṃ gatānapi /
SkPur (Rkh), Revākhaṇḍa, 142, 27.2 strīratnapravaraṃ tāta hartavyamiti me matiḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 64.1 svadattāṃ paradattāṃ vā yo hareta vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 142, 65.1 anyāyena hṛtā bhūmiranyāyena ca hāritā /
SkPur (Rkh), Revākhaṇḍa, 155, 103.2 parasya yoṣitaṃ hṛtvā brahmasvamapahṛtya ca //
SkPur (Rkh), Revākhaṇḍa, 159, 17.1 mātsaryādatha jātyandho janmāndhaḥ pustakaṃ haran /
SkPur (Rkh), Revākhaṇḍa, 159, 19.1 haranvastraṃ bhavedgodhā garadaḥ pavanāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 2.2 kāmapramodinī rājanhṛtā śyenena pakṣiṇā //
SkPur (Rkh), Revākhaṇḍa, 170, 18.2 tena kanyā hṛtā me 'dya tapasvipāpakarmiṇā //
SkPur (Rkh), Revākhaṇḍa, 172, 15.1 yadā kanyāṃ hare rakṣaḥśāpāntaste bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 181, 54.1 tṛṣṇāṃ harasva śīghraṃ lakṣmīṃ dada hṛdayavāsinīṃ nityam /
SkPur (Rkh), Revākhaṇḍa, 195, 34.2 tadā nīrājanākāle yo hareḥ paṭhati stavam //
SkPur (Rkh), Revākhaṇḍa, 209, 122.2 mṛttike hara me pāpaṃ janmakoṭiśatārjitam //
SkPur (Rkh), Revākhaṇḍa, 209, 124.1 snānaṃ prakurvato me 'dya pāpaṃ haratu cārjitam /