Occurrences

Pāraskaragṛhyasūtra

Pāraskaragṛhyasūtra
PārGS, 1, 10, 2.1 anyad yānam upakalpya tatropaveśayedrājānaṃ striyaṃ vā prati kṣatra iti yajñāntenā tvāhārṣam iti caitayā //
PārGS, 1, 12, 4.1 bāhyataḥ strī baliṃ harati namaḥ striyai namaḥ puṃse vayase vayase namaḥ śuklāya kṛṣṇadantāya pāpīnāṃ pataye /
PārGS, 1, 12, 4.2 namaḥ ye me prajām upalobhayanti grāme vasanta uta vāraṇye tebhyo namo 'stu balimebhyo harāmi svasti me 'stu prajāṃ me dadatviti //
PārGS, 2, 4, 3.1 pradakṣiṇam agniṃ paryukṣyottiṣṭhant samidham ādadhāti agnaye samidham ahārṣaṃ bṛhate jātavedase /
PārGS, 2, 14, 13.0 yathāvaniktaṃ darvyopaghātaṃ saktūn sarpebhyo baliṃ harati //
PārGS, 2, 14, 22.0 anuguptam etaṃ saktuśeṣaṃ nidhāya tato 'stamite 'stamite 'gniṃ paricarya darvyopaghātaṃ saktūnsarpebhyo baliṃ hared āgrahāyaṇyāḥ //
PārGS, 2, 14, 23.0 taṃ harantaṃ nāntareṇa gaccheyuḥ //
PārGS, 2, 15, 3.0 prāśanānte marudbhyo baliṃ haraty ahutādo maruta iti śruteḥ //
PārGS, 2, 17, 13.1 staraṇaśeṣaṣu sītāgoptṛbhyo baliṃ harati purastādye ta āsate sudhanvāno niṣaṅgiṇaḥ /
PārGS, 2, 17, 13.2 te tvā purastād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 14.2 te tvā dakṣiṇato gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 15.2 te tvā paścād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 16.2 te tvottarataḥ kṣetre khale gṛhe 'dhvani gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 3, 8, 3.0 aupāsanamaraṇyaṃ hṛtvā vitānaṃ sādhayitvā raudraṃ paśumālabheta //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 13.0 naitasya paśorgrāmaṃ haranti //
PārGS, 3, 15, 23.2 karṇābhyāṃ bhūri śuśruve mā tvaṃ hārṣīḥ śrutaṃ mayi /