Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Madanapālanighaṇṭu
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 5, 4.0 anīśānāni ha vā asmai bhūtāni baliṃ haranti ya evaṃ veda //
AĀ, 5, 3, 2, 23.1 sampannaṃ mahāvrataṃ saṃtiṣṭhata idam ahar agniṣṭomo yathākālam avabhṛthaṃ preṅkhaṃ hareyuḥ saṃdaheyur bṛsīḥ //
Aitareyabrāhmaṇa
AB, 2, 6, 10.0 tasmād v asyāgnim purastāddharanti //
AB, 3, 21, 3.0 ud asmā uddhāraṃ haranti ya evaṃ veda //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 25, 3.0 atha triṣṭub udapatat sā patitvā bhūyo 'rdhād adhvano gatvāśrāmyat sā parāsyaikam akṣaraṃ tryakṣarā bhūtvā dakṣiṇā harantī punar abhyavāpatat tasmān madhyaṃdine dakṣiṇā nīyante triṣṭubho loke triṣṭubbhi tā āharat //
AB, 3, 32, 6.0 taṃ haike pūrvaṃ chandogebhyo haranti tat tathā na kuryād vaṣaṭkartā prathamaḥ sarvabhakṣān bhakṣayatīti ha smāha tenaiva rūpeṇa tasmād vaṣaṭkartaiva pūrvo 'vekṣetāthainaṃ chandogebhyo haranti //
AB, 3, 32, 6.0 taṃ haike pūrvaṃ chandogebhyo haranti tat tathā na kuryād vaṣaṭkartā prathamaḥ sarvabhakṣān bhakṣayatīti ha smāha tenaiva rūpeṇa tasmād vaṣaṭkartaiva pūrvo 'vekṣetāthainaṃ chandogebhyo haranti //
AB, 5, 26, 6.0 raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritam pauṣṇaṃ samudantam mārutaṃ viṣyandamānaṃ vaiśvadevam binduman maitraṃ śarogṛhītaṃ dyāvāpṛthivīyam udvāsitaṃ sāvitram prakrāntaṃ vaiṣṇavaṃ hriyamāṇam bārhaspatyam upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
AB, 5, 30, 11.0 anenasam enasā so 'bhiśastād enasvato vāpaharād enaḥ ekātithim apa sāyaṃ ruṇaddhi bisāni steno apa so jahāreti //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
AB, 5, 34, 2.0 yajñasya haiṣa bhiṣag yad brahmā yajñāyaiva tad bheṣajaṃ kṛtvā harati //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 3, 2, 6.0 prajāpatir hriyamāṇaḥ //
AVPr, 5, 1, 3.0 sarveṇaivainaṃ tad brāhmaṇa uddhared yenāntarhitaṃ hiraṇyam agrato haret //
Atharvaveda (Paippalāda)
AVP, 1, 62, 2.2 tam ā harāmi nirṛter upasthād aspārṣam enaṃ śataśāradāya //
AVP, 1, 85, 4.2 imāṃ hy asmā oṣadhim ā harāmy arundhatīm //
AVP, 4, 8, 1.2 apāghaśaṃsaṃ nudatāṃ sahatām arātiṃ pratyak pratiharaṇenāghāyate aghaṃ prati harāmaḥ //
AVP, 4, 8, 13.2 apāghaśaṃsaṃ nudatāṃ sahatām arātiṃ pratyak pratiharaṇenāghāyate aghaṃ prati harāmaḥ //
AVP, 4, 13, 1.2 ugrā hi kaṇvajambhanī tāṃ tvāhārṣaṃ sahasvatīm //
AVP, 4, 17, 6.2 tās te viṣaṃ vi jahrira udakaṃ kumbhinīr iva kūpāt kulijinīr iva //
AVP, 4, 22, 1.2 indrādhivaktrāṃ vīrudham āhārṣaṃ viṣadūṣaṇīm //
AVP, 5, 18, 2.2 dakṣaṃ te bhadram āhārṣaṃ parā suvāmy āmayat //
AVP, 5, 24, 2.1 yo devāḥ kṛtyāṃ kṛtvā harād aviduṣo gṛham /
AVP, 5, 24, 4.2 prati sma cakruṣe kṛtyāṃ priyāṃ priyāvate hara //
AVP, 5, 30, 1.2 atho payasvatāṃ paya ā harāmi sahasraśaḥ //
AVP, 10, 1, 13.1 parīme gām aneṣata pary agnim ahṛṣata /
AVP, 10, 3, 1.1 aśva iva ratham ā datsva siṃha iva puruṣaṃ hara /
AVP, 10, 3, 3.1 etaṃ khadiram ā harātho tejanam ā hara /
AVP, 10, 3, 3.1 etaṃ khadiram ā harātho tejanam ā hara /
AVP, 10, 3, 3.2 utaitaṃ parṇam ā harā harānaḍuho balam //
AVP, 10, 3, 3.2 utaitaṃ parṇam ā harā harānaḍuho balam //
AVP, 10, 3, 5.2 atho eṣāṃ payo hara //
AVP, 10, 4, 3.2 asmai rāṣṭrāya balim anye harantv ahaṃ devebhyo haviṣā vidheyam //
AVP, 12, 18, 6.1 yad asya hṛtaṃ vihṛtaṃ yat parābhṛtam ātmano jagdham uta yat piśācaiḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 13, 5.1 yasya te vāsaḥ prathamavāsyaṃ harāmas taṃ tvā viśve 'vantu devāḥ /
AVŚ, 2, 19, 2.1 agne yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 2.0 vāyo yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 2.1 sūrya yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 2.1 candra yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 2.1 āpo yad vas haras tena taṃ prati harata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 26, 5.1 ā harāmi gavāṃ kṣīram āhārṣaṃ dhānyaṃ rasam /
AVŚ, 3, 9, 6.2 teṣāṃ tvām agre uj jaharur maṇiṃ viṣkandhadūṣaṇam //
AVŚ, 3, 11, 2.2 tam ā harāmi nirṛter upasthād aspārśam enaṃ śataśāradāya //
AVŚ, 3, 11, 3.1 sahasrākṣeṇa śatavīryeṇa śatāyuṣā haviṣāhārṣam enam /
AVŚ, 3, 11, 4.2 śataṃ te indro agniḥ savitā bṛhaspatiḥ śatāyuṣā haviṣāhārṣam enam //
AVŚ, 4, 18, 2.1 yo devāḥ kṛtyāṃ kṛtvā harād aviduṣo gṛham /
AVŚ, 4, 18, 4.2 prati sma cakruṣe kṛtyāṃ priyāṃ priyāvate hara //
AVŚ, 5, 14, 8.2 punaḥ kṛtyāṃ kṛtyākṛte pratiharaṇena harāmasi //
AVŚ, 5, 20, 9.2 śriyo vanvano vayunāni vidvān kīrtim bahubhyo vi hara dvirāje //
AVŚ, 5, 29, 5.1 yad asya hṛtaṃ vihṛtaṃ yat parābhṛtam ātmano jagdhaṃ yatamat piśācaiḥ /
AVŚ, 5, 29, 12.1 samāhara jātavedo yaddhṛtaṃ yat parābhṛtam /
AVŚ, 5, 31, 1.2 āme māṃse kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 2.2 avyāṃ te kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 3.2 gardabhe kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 4.2 kṣetre te kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 5.2 śālāyāṃ kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 6.2 akṣeṣu kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 7.2 dundubhau kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 8.2 sadmani kṛtyām yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 9.2 mrokaṃ nirdāhaṃ kravyādaṃ punaḥ prati harāmi tām //
AVŚ, 6, 87, 1.1 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat /
AVŚ, 6, 103, 2.2 indras tān pary ahār dāmnā tān agne saṃ dyā tvam //
AVŚ, 6, 103, 3.2 indras tān pary ahār dāmnā tān agne saṃ dyā tvam //
AVŚ, 6, 117, 2.1 ihaiva santaḥ prati dadma enaj jīvā jīvebhyo ni harāma enat /
AVŚ, 8, 2, 2.1 jīvatāṃ jyotir abhyehy arvāṅ ā tvā harāmi śataśāradāya /
AVŚ, 8, 2, 15.1 śivās te santv oṣadhaya ut tvāhārṣam adharasyā uttarāṃ pṛthivīm abhi /
AVŚ, 8, 7, 28.1 ut tvāhārṣaṃ pañcaśalād atho daśaśalād uta /
AVŚ, 8, 10, 21.2 tasmān manuṣyebhya ubhayadyur upaharanty upāsya gṛhe haranti ya evaṃ veda //
AVŚ, 9, 6, 19.1 yad āha bhūya ud dhareti prāṇam eva tena varṣīyāṃsaṃ kurute //
AVŚ, 9, 6, 20.1 upa harati havīṃṣy ā sādayati //
AVŚ, 9, 6, 45.2 bṛhaspatir ūrjayod gāyati tvaṣṭā puṣṭyā prati harati viśve devā nidhanam /
AVŚ, 9, 6, 46.2 madhyandina ud gāyaty aparāhṇaḥ prati haraty astaṃ yan nidhanam /
AVŚ, 9, 6, 47.2 vidyotamānaḥ prati harati varṣann ud gāyaty udgṛhṇan nidhanam /
AVŚ, 9, 6, 48.2 upa harati prati haraty ucchiṣṭaṃ nidhanam /
AVŚ, 9, 6, 48.2 upa harati prati haraty ucchiṣṭaṃ nidhanam /
AVŚ, 10, 5, 50.1 apām asmai vajraṃ pra harāmi caturbhṛṣṭiṃ śīrṣabhidyāya vidvān /
AVŚ, 10, 10, 10.2 tasmāt te vṛtrahā payaḥ kṣīraṃ kruddho 'harad vaśe //
AVŚ, 10, 10, 11.1 yat te kruddho dhanapatir ā kṣīram aharad vaśe /
AVŚ, 10, 10, 12.1 triṣu pātreṣu taṃ somam ā devy aharad vaśā /
AVŚ, 11, 4, 18.2 sarve tasmai baliṃ harān amuṣmiṃl loka uttame //
AVŚ, 11, 4, 19.2 evā tasmai baliṃ harān yas tvā śṛṇavat suśravaḥ //
AVŚ, 12, 2, 7.2 taṃ harāmi pitṛyajñāya dūraṃ sa gharmam indhāṃ parame sadhasthe //
AVŚ, 12, 2, 9.1 kravyādam agnim iṣito harāmi janān dṛṃhantaṃ vajreṇa mṛtyum /
AVŚ, 12, 2, 43.2 vyāghrau kṛtvā nānānaṃ taṃ harāmi śivāparam //
AVŚ, 12, 3, 31.1 prayaccha parśuṃ tvarayā harauṣam ahiṃsanta oṣadhīr dāntu parvan /
AVŚ, 12, 5, 29.0 devahetir hriyamāṇā vyṛddhir hṛtā //
AVŚ, 12, 5, 29.0 devahetir hriyamāṇā vyṛddhir hṛtā //
AVŚ, 13, 1, 5.1 ā te rāṣṭram iha rohito 'hārṣīd vyāsthan mṛdho abhayaṃ te abhūt /
AVŚ, 14, 1, 30.1 sa it tat syonaṃ harati brahmā vāsaḥ sumaṅgalam /
AVŚ, 14, 1, 39.1 āsyai brāhmaṇāḥ snapanīr harantv avīraghnīr udajantv āpaḥ /
AVŚ, 19, 55, 6.2 aharahar balim it te haranto 'śvāyeva tiṣṭhate ghāsam agne //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 13.1 tadabhāve pitācāryo 'ntevāsy ṛtvig vā haret //
BaudhDhS, 1, 11, 16.2 brahmasvaṃ putrapautraghnaṃ viṣam ekākinaṃ haret /
BaudhDhS, 1, 18, 16.1 abrāhmaṇasya pranaṣṭasvāmikaṃ rikthaṃ saṃvatsaraṃ paripālya rājā haret //
BaudhDhS, 2, 3, 12.1 savarṇāputrānantarāputrayor anantarāputraś ced guṇavān sa jyeṣṭhāṃśaṃ haret //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 13.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti hariṃ harantamanuyanti devāḥ iti puronuvākyām anūcya mā chido mṛtyo mā vadhīḥ iti yājyayā juhoti //
BaudhGS, 2, 5, 71.2 yasya te prathamavāsyaṃ harāmas taṃ tvā viśve anumadantu devāḥ /
BaudhGS, 2, 8, 38.3 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāhā iti divā //
BaudhGS, 2, 8, 39.2 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāhā iti naktam //
BaudhGS, 2, 9, 6.1 yad adhīte sa brahmayajño yaj juhoti sa devayajño yat pitṛbhyaḥ svadhākaroti sa pitṛyajño yad bhūtebhyo baliṃ harati sa bhūtayajño yad brāhmaṇebhyo 'nnaṃ dadāti sa manuṣyayajña iti //
BaudhGS, 2, 9, 11.1 yasya strī vānupeto vā gṛheṣv etān balīn haret /
BaudhGS, 3, 7, 27.1 kumārāṇāṃ grahagṛhītānāṃ jvaragṛhītānāṃ bhūtopasṛṣṭānāṃ āyuṣyeṇa ghṛtasūktenāhar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyād etair eva mantrair balīn hared agado haiva bhavati //
BaudhGS, 3, 7, 28.1 tad etad ṛddham ayanaṃ bhūtopasṛṣṭānāṃ rāṣṭrabhṛtaḥ pañcacoḍāḥ sarpāhutir gandharvāhutir ahar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyāt etair eva mantrair balīn hared agado haiva bhavati /
BaudhGS, 4, 9, 8.0 antarhṛte prāyaścittaṃ caturhotāraṃ cānukhyāṃ ca juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 24.0 śīrṣann adhinidhatte bṛhaspater mūrdhnā harāmi iti //
BaudhŚS, 1, 4, 14.1 prasūtaḥ samaṃ prāṇair dhārayamāṇo 'viṣiñcan hṛtvottareṇāhavanīyaṃ darbheṣu sādayitvā darbhaiḥ pracchādya //
BaudhŚS, 1, 10, 14.0 atraitat pātrīsaṃkṣālanaṃ gārhapatyād aṅgāreṇābhitapya hṛtvāntarvedi pratīcīnaṃ tisṛṣu lekhāsu ninayaty ekatāya svāhā dvitāya svāhā tritāya svāheti //
BaudhŚS, 1, 11, 7.0 vrajaṃ gaccha gosthānam iti harati //
BaudhŚS, 1, 11, 9.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti //
BaudhŚS, 1, 11, 12.0 vrajaṃ gaccha gosthānam iti harati //
BaudhŚS, 1, 11, 14.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti //
BaudhŚS, 1, 11, 17.0 vrajaṃ gaccha gosthānam iti harati //
BaudhŚS, 1, 11, 19.0 hṛtvotkare nivapati badhāna deva savitaḥ paramasyāṃ parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug ararus te divaṃ mā skān ity atrānuvartayati //
BaudhŚS, 1, 11, 20.0 tūṣṇīṃ caturthaṃ harati saha barhiṣā //
BaudhŚS, 1, 11, 24.0 athāgnīdhram āhāgnīd itas trir hareti //
BaudhŚS, 1, 11, 25.0 tatas trir āgnīdhro harati //
BaudhŚS, 1, 11, 26.0 yad āgnīdhras trir haraty atha saṃpraiṣam āha brahmann uttaraṃ parigrāhaṃ parigrahīṣyāmīti //
BaudhŚS, 1, 12, 23.0 samidham upayatya prāṅ harati tejo 'nu prehīti //
BaudhŚS, 1, 18, 21.0 pari prāśitraṃ haranti //
BaudhŚS, 2, 6, 30.0 taṃ te harāmi brahmaṇā yajñiyaiḥ ketubhiḥ saha iti //
BaudhŚS, 4, 1, 27.0 tāṃ paristīrya stambayajur harati //
BaudhŚS, 4, 2, 6.0 uddhatād āgnīdhras trir harati //
BaudhŚS, 4, 2, 7.0 yad āgnīdhras trir haraty atha yācati sphyam udapātraṃ barhiḥ śamyām iti //
BaudhŚS, 4, 2, 16.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 19.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 22.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 23.0 tūṣṇīṃ caturthaṃ harati saha barhiṣā //
BaudhŚS, 4, 2, 25.0 athāgnīdhram āha agnīd itas trir hara iti //
BaudhŚS, 4, 2, 26.0 tatas trir āgnīdhro harati //
BaudhŚS, 4, 2, 27.0 yad āgnīdhras trir haraty athādhvaryur uttaravedyai purīṣaṃ saṃprayauti siṃhīr asi mahiṣīr asīti //
BaudhŚS, 4, 8, 33.0 viyūḥ kṛtvā harata ity uktvaitenaiva yathetam etya catasṛṣūpastṛṇīte juhūpabhṛtor iḍādhāne yasmiṃś ca vasāhomaṃ grahīṣyan bhavati //
BaudhŚS, 4, 9, 19.0 saṃmṛṣṭasya paśoḥ pratīcīṃ jāghanīṃ haranti //
BaudhŚS, 8, 21, 4.0 tasmiṃstathaiva śrapyamāṇe jaghanena gārhapatyam aupasadāyāṃ vedyāṃ stambayajur harati //
BaudhŚS, 8, 21, 10.0 uddhatād āgnīdhras trir harati //
BaudhŚS, 10, 23, 14.0 athoparavāṇāṃ kālāt stambayajur harati //
BaudhŚS, 10, 23, 19.0 uddhatād āgnīdhras trir harati //
BaudhŚS, 10, 23, 20.0 yad āgnīdhras trir haraty athāgreṇa śālāṃ tiṣṭhan saṃpraiṣam āha vedikārā vediṃ kalpayateti //
BaudhŚS, 16, 8, 7.0 manasā vaṣaṭkṛtānuvaṣaṭkṛte hutvā harati bhakṣam //
BaudhŚS, 16, 29, 11.0 tasmin saṃsthite 'bhi yūpaṃ vahanty abhi dhiṣṇiyān haranty agniṣṭhe 'nasi samavaśamayante yad eṣāṃ samavaśamayitavyaṃ bhavati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 3, 1.0 pavitrāntarhite pātre 'pa ānīyopabilaṃ pātraṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair dhārayamāṇo 'viṣiñcan harati //
BhārGS, 1, 6, 2.2 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devāḥ /
BhārGS, 2, 1, 12.0 tata etāṃścaturo māsānsarpebhyo baliṃ haranti //
BhārGS, 2, 19, 6.1 paścārdhe vrajasyopaviśya mekhalāṃ visrasya parikarmaṇe prayacchatīmāṃ hṛtvā stamba upagūheti //
BhārGS, 2, 19, 7.1 tāṃ sa hṛtvā stamba upagūhatīdam aham amuṣyāmuṣyāyaṇasya dviṣantaṃ bhrātṛvyam upagūhāmy uttaro 'sau dviṣadbhya iti //
BhārGS, 3, 14, 13.3 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāheti //
BhārGS, 3, 15, 6.1 yad bhūtebhyo baliṃ harati sa bhūtayajñaḥ //
BhārGS, 3, 15, 12.1 yasya strī vānupeto vā gṛheṣv etān balīn haret /
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 11.3 bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham iti //
BhārŚS, 1, 4, 17.0 śīrṣann adhinidhatte bṛhaspater mūrdhnā harāmīti //
BhārŚS, 1, 8, 5.3 parāpuro nipuro ye haranty agniṣṭāṃl lokāt praṇudātv asmād iti //
BhārŚS, 1, 13, 5.1 dugdhvā harati //
BhārŚS, 1, 18, 6.1 prasūto brahmaṇā samaṃ prāṇair dhārayamāṇo 'viṣiñcan sphyenopasaṃgṛhya haraty anupasaṃgṛhya vā /
BhārŚS, 7, 3, 4.0 jānudaghnaṃ khātvā trivitastaṃ vā purīṣaṃ harati vider agnir iti //
BhārŚS, 7, 3, 6.1 evam eva dvitīyaṃ haraty evaṃ tṛtīyam /
BhārŚS, 7, 3, 6.2 yo dvitīyasyām iti dvitīyaṃ harati /
BhārŚS, 7, 3, 7.0 tūṣṇīṃ caturthaṃ hṛtvā śamyāmātrīṃ prathayaty uru prathasvoru te yajñapatiḥ prathatām iti //
BhārŚS, 7, 21, 3.0 upahūtāyām iḍāyām adhyuddhiṃ hotre harati vaniṣṭhum agnīdhe //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 1, 2.17 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 3.20 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 4.19 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 5.19 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 6.15 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 7.20 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 5, 11, 1.3 etad vai paramaṃ tapo yaṃ pretam araṇyaṃ haranti /
BĀU, 6, 2, 14.1 athainam agnaye haranti /
Chāndogyopaniṣad
ChU, 2, 21, 4.2 sarvā diśo balim asmai haranti /
ChU, 5, 9, 2.2 taṃ pretaṃ diṣṭam ito 'gnaya eva haranti yata eveto yataḥ sambhūto bhavati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 6.0 śūlagave ca balīn hriyamāṇān anugacchet //
DrāhŚS, 12, 1, 25.0 agniṃ hriyamāṇam anugacchet //
DrāhŚS, 12, 1, 30.0 vāmadevyaṃ hriyamāṇe //
DrāhŚS, 12, 3, 19.0 anvāhāryamantareṇa brahmāṇaṃ yajamānaṃ ca haret //
DrāhŚS, 12, 3, 21.0 hṛtvā tamantarvedi sannaṃ tūṣṇīmālabheta //
DrāhŚS, 13, 1, 1.0 cāturmāsyeṣu varuṇapraghāsānāṃ stambayajur hariṣyatsu yajuṣopaviśet //
DrāhŚS, 13, 1, 21.0 evameva vediṃ gatvā stambayajur hariṣyatsu //
DrāhŚS, 14, 1, 13.0 uttareṇa cetkrīte pratyaṅ utkrāmet pūrveṇainaṃ hṛtvā rājānam ādadhyur āhitaṃ paścimena parītyohyamānam anugacchet //
DrāhŚS, 14, 3, 4.1 taṃ hriyamāṇaṃ yathetam anuvrajan japet /
DrāhŚS, 14, 3, 10.0 mahāvedeḥ stambayajur hariṣyatsu yajuṣopaviśet //
DrāhŚS, 14, 4, 2.0 tasmin saṃcita ukhyām āsandīṃ nairṛtīśceṣṭakā araṇyaṃ hriyamāṇā anugacchet //
DrāhŚS, 14, 4, 11.0 samrāḍāsandīṃ hriyamāṇām anugacchet //
DrāhŚS, 15, 1, 6.0 rājānaṃ harety uktaḥ pūrveṇāgnim ekasmā atipradāya tān prasavyaṃ parītyādāyānugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 15, 1, 9.0 etau tveva brahmaṇo gatikalpāvaharato 'pi //
DrāhŚS, 15, 1, 12.0 uttareṇāgnīdhrīyaṃ rājānam ājyāni ca hriyamāṇānyanugacchet //
DrāhŚS, 15, 2, 5.0 āgnīdhrīyaṃ rājānaṃ hriyamāṇam anugacchet //
Gautamadharmasūtra
GautDhS, 2, 1, 45.1 caurahṛtam apajitya yathāsthānam gamayet //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 1.0 atha vāgyato balīn haret //
GobhGS, 1, 4, 5.0 atha balīn hared bāhyato vāntar vā subhūmiṃ kṛtvā //
GobhGS, 1, 4, 9.0 athāparān balīn hared udadhānasya madhyamasya dvārasyābdaivataḥ prathamo balir bhavaty oṣadhivanaspatibhyo dvitīya ākāśāya tṛtīyaḥ //
GobhGS, 1, 4, 10.0 athāparam baliṃ haret śayanam vādhivarcaṃ vā sa kāmāya vā balir bhavati manyave vā //
GobhGS, 1, 4, 15.0 svayaṃ tv evaitān yāvad vased balīn haret //
GobhGS, 1, 4, 20.0 sarvasya tv evānnasyaitān balīn haret pitryasya vā svastyayanasya vārthārthasya vā //
GobhGS, 1, 4, 22.0 yady ekasmin kāle vrīhiyavau prakriyeyātam anyatarasya hṛtvā kṛtaṃ manyeta //
GobhGS, 1, 4, 28.0 svayaṃ tv evāsasyaṃ balim hared yavebhyo 'dhy ā vrīhibhyo vrīhibhyo 'dhy ā yavebhyaḥ sa tv āsasyo nāma balir bhavati //
GobhGS, 1, 4, 30.0 viśrāṇite phalīkaraṇānām ācāmasyāpām iti baliṃ haret sa raudro bhavati sa raudro bhavati //
GobhGS, 2, 4, 3.0 akṣabhaṅge naddhavimokṣe yānaviparyāse 'nyāsu cāpatsu yam evāgniṃ haranti tam evopasamādhāya vyāhṛtibhir hutvānyaddravyam āhṛtya ya ṛte cid abhiśriṣa ity ājyaśeṣenābhyañjet //
GobhGS, 2, 9, 26.0 ānaḍuhe gomaye keśān kṛtvāraṇyaṃ hṛtvā nikhananti //
GobhGS, 2, 10, 46.0 astamite samidham ādadhāty agnaye samidham ahārṣam iti //
GobhGS, 3, 5, 12.0 nopānahau svayaṃ haret //
GobhGS, 3, 7, 23.0 aharahas tūṣṇīṃ balīn haret sāyaṃ prāgghomād āgrahāyaṇyāḥ //
GobhGS, 4, 7, 37.0 hutvā daśa balīn haret //
Gopathabrāhmaṇa
GB, 1, 3, 11, 11.0 kiṃdevatyaṃ hriyamāṇam //
GB, 1, 3, 11, 24.0 kiṃdevatyaṃ hriyamāṇam //
GB, 1, 3, 12, 9.0 dyāvāpṛthivyaṃ hriyamāṇam //
GB, 1, 3, 12, 22.0 dyāvāpṛthivyaṃ hriyamāṇam //
GB, 1, 5, 3, 13.0 tasmād ābhiraṇvībhiḥ satībhir guruṃ bhāraṃ harati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 17.0 yasya te prathamavāsyaṃ harāmastaṃ tvā viśve avantu devās taṃ tvā bhrātaraḥ suhṛdo vardhamānamanujāyantāṃ bahavaḥ sujātam iti prathamavāsyam asyādatte //
HirGS, 2, 16, 6.1 udakumbhaṃ darbhamuṣṭiṃ cādāya prāṅmukho niṣkramya prāco darbhān saṃstīrya teṣu caturo balīnharati /
HirGS, 2, 16, 6.2 ye pārthivāḥ sarpāstebhya imaṃ baliṃ harāmi /
HirGS, 2, 16, 10.1 nityamata ūrdhvaṃ baliṃ haraty ā mārgaśīrṣyāḥ //
HirGS, 2, 16, 13.2 ityantato balīnharati //
Jaiminigṛhyasūtra
JaimGS, 1, 6, 3.0 apa ācamya catuḥśuklān balīn harati dadhi taṇḍulāḥ surabhi śuklāḥ sumanasa iti //
JaimGS, 1, 11, 25.0 kuśalīkartā pūrṇapātrāṇi haret //
JaimGS, 1, 19, 44.0 nopānahau svayaṃ haret //
JaimGS, 1, 23, 6.1 tata evottarato 'gner baliṃ harati ye harṣaṇā vepanā sphātim āharā vātasya bhrājam anusaṃcaranti /
JaimGS, 1, 23, 6.2 tebhyo balim annakāmo harāmyannaṃ payasvad bahulaṃ me astviti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 44, 5.3 te 'sya yuktās tair idaṃ sarvaṃ harati /
JUB, 1, 44, 5.4 tad yad etair idaṃ sarvaṃ harati tasmāddharayaḥ //
JUB, 4, 23, 7.2 sa aikṣata kva nu ma uttānāya śayānāyemā devatā baliṃ hareyur iti //
JUB, 4, 24, 3.1 tasmā atrasada etā devatā baliṃ haranti //
JUB, 4, 24, 4.1 vācam anuharantīm agnir asmai baliṃ harati //
JUB, 4, 24, 5.1 mano 'nuharac candramā asmai baliṃ harati //
JUB, 4, 24, 6.1 cakṣur anuharad ādityo 'smai baliṃ harati //
JUB, 4, 24, 7.1 śrotram anuharad diśo 'smai baliṃ haranti //
JUB, 4, 24, 8.1 prāṇam anuharantaṃ vāyur asmai baliṃ harati //
JUB, 4, 24, 10.2 ā hāsmai brahmāsandīṃ haranty adhi ha brahmāsandīṃ rohati ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
JB, 1, 46, 21.0 nānāsthālyor agnī opya hareyur anvāhāryapacanād ulmukam //
JB, 1, 62, 3.0 sa darbheṇa suvarṇaṃ hiraṇyaṃ prabadhya paścāddharet //
JB, 1, 62, 7.0 athedhmam ādīpya prāñcaṃ hareyuḥ //
JB, 1, 63, 3.0 sa darbheṇa rajataṃ hiraṇyaṃ prabadhya purastāddharet //
JB, 1, 63, 7.0 athedhmam ādīpyānvañcaṃ hareyuḥ //
JB, 1, 80, 20.0 tad etad atrihiraṇyaṃ hriyate //
JB, 1, 80, 21.0 śatamānaṃ ha sma purā hriyate //
JB, 1, 84, 1.0 adhvaryuḥ prastaraṃ haran sarpati //
JB, 1, 86, 6.0 prastaraṃ harantaḥ sarpanti //
JB, 1, 86, 9.0 yad uparyupari barhiḥ prastaraṃ haranti yajamānam eva tat prajāsv adhyūhanti //
JB, 1, 92, 12.0 ā janyā gā harati //
JB, 1, 92, 15.0 ā janyā gā haraty upainaṃ janyā gāvo namanti ya evaṃ veda //
JB, 1, 169, 7.0 anuṣṭubhi vā etasyai satyai diśaḥ śulkam aharan //
JB, 1, 169, 8.0 śulkahṛto 'smai prajā bhavanti digbhyo 'smai śulko hriyate ya evaṃ veda //
JB, 1, 172, 10.0 ud uddhāraṃ harata uddhāryo bhavati ya evaṃ veda //
JB, 1, 253, 20.0 sa yam eva harati sa trivṛt //
JB, 1, 253, 24.0 ojasaiva tad vīryeṇa pratiṣṭhāya tejo brahmavarcasaṃ harati ya evaṃ veda //
JB, 1, 278, 7.0 yo vai devānām uddhāraṃ vedod uddhāraṃ harata uddhāryo bhavati //
JB, 1, 278, 13.0 prajāpater evod uddhāraṃ harata uddhāryo bhavati ya evaṃ veda //
JB, 1, 288, 7.0 sā somam āhṛtyābravīd ime itare chandasī ā vā aham imaṃ somam ahārṣam etaṃ yajñaṃ tanavā iti //
JB, 1, 328, 1.0 sa yathā gharmaṃ taptaṃ śaphābhyāṃ parigṛhya hared evam evaitad bṛhadrathantare vāmadevyābhyāṃ parigṛhya harati //
JB, 1, 328, 1.0 sa yathā gharmaṃ taptaṃ śaphābhyāṃ parigṛhya hared evam evaitad bṛhadrathantare vāmadevyābhyāṃ parigṛhya harati //
JB, 1, 364, 7.0 sa hovāca caturgṛhītam ājyaṃ gṛhītvā vā hara juhomi veti //
JB, 1, 364, 9.0 sa hovāca tad ahāhaṃ vasīyān bhūyāsaṃ yad aham anvabruvy asamājñātasya prāyaścittim ā vā hara juhomi veti //
Jaiminīyaśrautasūtra
JaimŚS, 5, 9.0 triḥ pratiṣṭhāpaṃ haranti //
JaimŚS, 22, 12.0 triḥ pratiṣṭhāpaṃ haranti //
JaimŚS, 24, 16.0 brāhmaṇaspatyaṃ hriyamāṇe vratapakṣau vā //
Kauśikasūtra
KauśS, 1, 4, 1.0 vṛṣṇe bṛhate svarvide agnaye śulkaṃ harāmi tviṣīmate sa na sthirān balavataḥ kṛṇotu jyok ca no jīvātave dadhāti agnaye svāhā ityuttarapūrvārdha āgneyam ājyabhāgaṃ juhoti //
KauśS, 1, 8, 3.0 ījyānāṃ diśyān balīn harati //
KauśS, 4, 10, 23.0 antaḥsraktiṣu balīn haranti //
KauśS, 5, 1, 5.0 anatīkāśam avacchādyārajovitte kumāryau yena haretāṃ tato naṣṭam //
KauśS, 5, 4, 9.0 dadhimanthaṃ baliṃ hṛtvā saṃprokṣaṇībhyāṃ prasiñcan vrajati //
KauśS, 6, 2, 18.0 trir amūn harasvety āha //
KauśS, 7, 2, 3.0 diśyān balīn harati //
KauśS, 7, 2, 21.0 balīn haratyāśāyā āśāpataye 'śvibhyāṃ kṣetrapataye //
KauśS, 7, 10, 13.0 ā tvāhārṣam dhruvā dyaur iti dhrauvyakāmaḥ //
KauśS, 9, 4, 21.1 saṃvatsaram agniṃ nodvāyānna harennāhareyuḥ //
KauśS, 9, 6, 3.1 niṣkramya bahiḥ prācīnaṃ brahmaṇe vaiśravaṇāya viśvebhyo devebhyaḥ sarvebhyo devebhyo viśvebhyo bhūtebhyaḥ sarvebhyo bhūtebhya iti bahuśo baliṃ haret //
KauśS, 11, 1, 35.0 ut tiṣṭha prehi pra cyavasvodanvatīta ete 'gnīṣomā idaṃ pūrvam iti hariṇībhir hareyur ati dravety aṣṭabhiḥ //
KauśS, 11, 3, 31.1 paścāt kalaśe samopya sarvasurabhicūrṇair avakīryotthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 11, 4, 20.0 yat te kṛṣṇa iti bhūmer vasane samopya sarvasurabhicūrṇair avakīryotthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 11, 4, 23.0 tatra yo jantur nipatet tam utthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 11, 5, 13.1 utthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 11, 8, 6.0 ulūkhalamusalaṃ śūrpaṃ caruṃ kaṃsaṃ prakṣālaya barhir udakumbham ā hareti //
KauśS, 11, 8, 21.0 ihaivaidhi dhanasanir ity ekaṃ hṛtvā //
KauśS, 13, 6, 3.1 ā tvāhārṣaṃ dhruvā dyauḥ satyaṃ bṛhad ity etenānuvākena juhuyāt //
KauśS, 14, 4, 8.0 ā tvāhārṣaṃ dhruvā dyaur viśas tvā sarvā vāñchantv iti sarvato 'pramattā dhārayeran //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 25.1 acoraharaṇīyaṃ ca brahma //
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 30.0 anucchindann iva haret //
KauṣB, 9, 1, 10.0 vi dhiṣṇyān haranti //
KauṣB, 9, 3, 16.0 bahavo hyete haranti //
KauṣB, 9, 4, 15.0 agniṃ hi pūrvaṃ haranti //
KauṣB, 9, 4, 17.0 hriyamāṇaṃ hyagniṃ stauti //
KauṣB, 9, 5, 1.0 atha kevalaṃ somaṃ prāñcaṃ haranti //
KauṣB, 12, 8, 7.0 agner vā etaṃ santam anyasmai haranti ye 'nyadevatyaṃ kurvanti //
KauṣB, 12, 8, 8.0 tad yathānyasya santam anyasmai hared evaṃ tat //
Kauṣītakyupaniṣad
KU, 1, 1.10 sadasyeva vayaṃ svādhyāyam adhītya harāmahe yan naḥ pare dadati /
KU, 2, 1.10 tasmai vā etasmai prāṇāya brahmaṇa etāḥ sarvā devatā ayācamānāya baliṃ haranti /
KU, 2, 1.11 evaṃ haivāsmai sarvāṇi bhūtāny ayācamānāyaiva baliṃ haranti ya evaṃ veda /
Kaṭhopaniṣad
KaṭhUp, 1, 7.2 tasyaitāṃ śāntiṃ kurvanti hara vaivasvatodakam //
Khādiragṛhyasūtra
KhādGS, 1, 5, 39.0 vrīhiprabhṛty ā yavebhyo yavebhyo vāvrīhibhyaḥ svayaṃ haret svayaṃ haret //
KhādGS, 1, 5, 39.0 vrīhiprabhṛty ā yavebhyo yavebhyo vāvrīhibhyaḥ svayaṃ haret svayaṃ haret //
KhādGS, 3, 2, 13.0 śvobhūte 'kṣatasaktūn kṛtvā nave pātre nidhāyāstamite balīn hared āgrahāyaṇyāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 27.0 agne aṅgira iti purīṣaṃ harati hastena ca //
KātyŚS, 5, 3, 29.0 agnīd utkaravat tūṣṇīṃ hṛtam //
KātyŚS, 6, 6, 16.0 uttaratas tiṣṭhan pratapya vapām antarā yūpāgnī hṛtvā dakṣiṇataḥ pratiprasthātā śrapayati parītya //
KātyŚS, 10, 8, 4.0 bhakṣaṃ hared icchan //
KātyŚS, 10, 8, 12.0 āsandyaudumbaryau cātvālaṃ haranti somaliptaṃ ca //
KātyŚS, 15, 6, 36.0 uttaravediṃ hṛtvā payasyayā pracarati prāk sviṣṭakṛtaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 15.2 tebhyo nidhānaṃ bahudhānvavindann antarā dyāvāpṛthivī avasyur iti prāgudīcīṃ hriyamāṇān anumantrayate //
KāṭhGS, 45, 11.2 parīme gām aneṣata pary agnim ahṛṣata /
KāṭhGS, 50, 2.0 yathācaritam annaṃ sādhayitvā sāvitreṇa devatāyai baliṃ haret //
KāṭhGS, 51, 7.0 ulmukaṃ harati //
KāṭhGS, 51, 11.0 utkhidya vapāṃ śākhāṃ viśākhāṃ ca pracchādya carame 'ṅgāre vapāṃ nigṛhyāntarā śākhāgnī hṛtvābhighārya śrapayati //
KāṭhGS, 51, 12.0 śṛtāṃ darbheṣūdagagreṣu nidhāyājyabhāgaparivapyau hutvā vapāṃ devatāyā upanāmayed upyaparivapyau hutvā sadarbhe vapāśrapaṇyā agnā anuprahṛtyāpohiṣṭhīyābhir mārjayitvoktāny avadānāni prāk sviṣṭakṛto devatāyai baliṃ haret //
KāṭhGS, 55, 5.0 ubhayatrākhurājāya baliṃ hared ādyantayor vā //
Kāṭhakasaṃhitā
KS, 6, 4, 31.0 yat samayāgniṃ harati //
KS, 6, 4, 34.0 yat samayāgniṃ harati //
KS, 14, 8, 1.0 ardhavaśāṃ ca suropayāmāṃś ca haranti ya ājiṃ dhāvanti tebhyaḥ //
KS, 14, 8, 3.0 madhuṣṭhālaṃ brahmaṇe haranti //
KS, 19, 11, 59.0 ā tvāhārṣam ity ā hy enaṃ harati //
KS, 19, 11, 59.0 ā tvāhārṣam ity ā hy enaṃ harati //
KS, 20, 2, 8.0 imāṃ diśaṃ haranti //
KS, 20, 2, 9.0 etāṃ hi taṃ diśaṃ haranti yaṃ nirṛtir gṛhṇāti //
KS, 20, 9, 54.0 tasmād akṣṇayāṅgāni paśavo haranto yanti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 1.6 vasavas tvā harantu gāyatreṇa chandasā /
MS, 1, 2, 8, 1.10 rudrās tvā harantu traiṣṭubhena chandasā /
MS, 1, 2, 8, 1.14 ādityās tvā harantu jāgatena chandasā /
MS, 1, 6, 4, 2.0 yat prāñcam aharant sarvaḥ puro 'bhavat //
MS, 1, 6, 4, 3.0 yat pratyañcam aharant sarvaḥ paścābhavat //
MS, 1, 6, 6, 9.0 yad uttarato hared eṣo 'taḥ syāt ayam ito jīvantam evainaṃ pradahet //
MS, 1, 6, 6, 10.0 sa dakṣiṇata eva hāryaḥ //
MS, 1, 6, 12, 40.0 nāsyāgniṃ gṛhāddhareyuḥ //
MS, 1, 6, 12, 60.0 tām utsaṅge 'vadhāyāharat //
MS, 1, 6, 12, 69.0 so 'vet sarvaṃ vā indriyaṃ nṛmṇaṃ reto nirlupya haratīti //
MS, 1, 8, 4, 40.0 samayāgniṃ haranti //
MS, 1, 10, 20, 14.0 ekolmukaṃ haranti //
MS, 1, 10, 20, 16.0 dhūpāyaddharanti //
MS, 1, 10, 20, 18.0 etāṃ diśaṃ haranti //
MS, 1, 10, 20, 20.0 parācīnaṃ haranti //
MS, 1, 10, 20, 21.0 parāñcam eva rudraṃ haranti //
MS, 1, 11, 7, 24.0 tam adhaś cātvālaṃ haranti //
MS, 1, 11, 7, 26.0 tam ito 'dhy amuṃ lokam aharan //
MS, 1, 11, 7, 27.0 tad yato 'dhy amuṃ lokam aharan yac cātvāle 'vadadhati yajamānam eva svargaṃ lokaṃ haranti //
MS, 1, 11, 7, 27.0 tad yato 'dhy amuṃ lokam aharan yac cātvāle 'vadadhati yajamānam eva svargaṃ lokaṃ haranti //
MS, 1, 11, 7, 35.0 ardhavaśāṃ ca suropayāmāṃś ca haranti ya ājiṃ dhāvanti //
MS, 2, 7, 8, 5.5 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat /
Mānavagṛhyasūtra
MānGS, 1, 21, 10.3 iti prāgudīco hriyamāṇān anumantrayate //
MānGS, 2, 1, 8.3 ityagnimādāya dakṣiṇāpratyaggharanti //
MānGS, 2, 12, 1.0 vaiśvadevasya siddhasya sāyaṃ prātar baliṃ haret //
MānGS, 2, 12, 3.0 atha baliṃ haraty agnaye namaḥ somāya dhanvantaraye viśvebhyo devebhyaḥ prajāpataye agnaye sviṣṭakṛta ity agnyāgāra uttarām uttarām //
MānGS, 2, 16, 3.1 akṣatasaktūnāṃ sarpabaliṃ harati īśānāyety eke /
MānGS, 2, 16, 5.1 etena dharmeṇa caturo māsān sarpabaliṃ hṛtvā viramati //
MānGS, 2, 17, 2.1 padam ādāya dakṣiṇā pratyaggharanti //
Nirukta
N, 1, 5, 15.0 mā iti pratiṣedhe mā kārṣīr mā hārṣīriti ca //
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 10.0 yo vai dīkṣitānāṃ pāpaṃ kīrtayati tṛtīyam evāṃśaṃ pāpmano haraty annādas tṛtīyaṃ pipīlikās tṛtīyam //
PB, 6, 7, 16.0 adhvaryuḥ prastaraṃ harati //
PB, 6, 7, 17.0 yajamāno vai prastaro yajamānam eva tat svargaṃ lokaṃ harati //
PB, 6, 7, 18.0 yajño vai devebhyo 'śvo bhūtvāpākrāmat taṃ devāḥ prastareṇāramayaṃs tasmād aśvaḥ prastareṇa saṃmṛjyamāna upāvaramate yad adhvaryuḥ prastaraṃ harati yajñasya śāntyā apratrāsāya //
PB, 6, 7, 24.0 cātvālam avekṣya bahiṣpavamānaṃ stuvanty atra vā asāv āditya āsīt taṃ devā bahiṣpavamānena svargaṃ lokam aharan yac cātvālam avekṣya bahiṣpavamānaṃ stuvanti yajamānam eva tat svargaṃ lokaṃ haranti //
PB, 6, 7, 24.0 cātvālam avekṣya bahiṣpavamānaṃ stuvanty atra vā asāv āditya āsīt taṃ devā bahiṣpavamānena svargaṃ lokam aharan yac cātvālam avekṣya bahiṣpavamānaṃ stuvanti yajamānam eva tat svargaṃ lokaṃ haranti //
PB, 7, 4, 7.0 bahiṣpavamānena vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ bṛhatyā madhyandine 'stabhnuvaṃs tasmād bṛhatyā madhyandinaṃ stuvanty ādityaṃ hy eṣā madhyandine dādhāra //
PB, 7, 9, 11.0 yathāṅkulī putrān saṃdaśyāsaṃbhindantī harati yathā vāto 'psu śanair vāti //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 12, 10, 6.0 chandobhir vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ vairājasya nidhanenādṛṃhaṃs tasmāt parāṅ cārvāṅ cādityas tapati parāṅ cārvāṅ cekāraḥ //
PB, 15, 7, 4.0 tad u vyavavadyaṃ yathā śreṣṭhāya baliṃ hriyamāṇaṃ panthānaṃ paryanuvedayati gatyai tathā tat //
Pāraskaragṛhyasūtra
PārGS, 1, 10, 2.1 anyad yānam upakalpya tatropaveśayedrājānaṃ striyaṃ vā prati kṣatra iti yajñāntenā tvāhārṣam iti caitayā //
PārGS, 1, 12, 4.1 bāhyataḥ strī baliṃ harati namaḥ striyai namaḥ puṃse vayase vayase namaḥ śuklāya kṛṣṇadantāya pāpīnāṃ pataye /
PārGS, 1, 12, 4.2 namaḥ ye me prajām upalobhayanti grāme vasanta uta vāraṇye tebhyo namo 'stu balimebhyo harāmi svasti me 'stu prajāṃ me dadatviti //
PārGS, 2, 4, 3.1 pradakṣiṇam agniṃ paryukṣyottiṣṭhant samidham ādadhāti agnaye samidham ahārṣaṃ bṛhate jātavedase /
PārGS, 2, 14, 13.0 yathāvaniktaṃ darvyopaghātaṃ saktūn sarpebhyo baliṃ harati //
PārGS, 2, 14, 22.0 anuguptam etaṃ saktuśeṣaṃ nidhāya tato 'stamite 'stamite 'gniṃ paricarya darvyopaghātaṃ saktūnsarpebhyo baliṃ hared āgrahāyaṇyāḥ //
PārGS, 2, 14, 23.0 taṃ harantaṃ nāntareṇa gaccheyuḥ //
PārGS, 2, 15, 3.0 prāśanānte marudbhyo baliṃ haraty ahutādo maruta iti śruteḥ //
PārGS, 2, 17, 13.1 staraṇaśeṣaṣu sītāgoptṛbhyo baliṃ harati purastādye ta āsate sudhanvāno niṣaṅgiṇaḥ /
PārGS, 2, 17, 13.2 te tvā purastād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 14.2 te tvā dakṣiṇato gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 15.2 te tvā paścād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 16.2 te tvottarataḥ kṣetre khale gṛhe 'dhvani gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 3, 8, 3.0 aupāsanamaraṇyaṃ hṛtvā vitānaṃ sādhayitvā raudraṃ paśumālabheta //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
PārGS, 3, 8, 13.0 naitasya paśorgrāmaṃ haranti //
PārGS, 3, 15, 23.2 karṇābhyāṃ bhūri śuśruve mā tvaṃ hārṣīḥ śrutaṃ mayi /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 6, 1.0 brāhmaṇasvaṃ hṛtvā māsam udake vāsaś caturthe kāle bhojanaṃ divā bahir ā syād vratānte śukraṃ te anyad yajataṃ te anyad ity etad gāyet //
SVidhB, 1, 6, 2.0 anyasya hṛtvā kṛcchraṃ carann ayaṃ sahasramānava iti dvitīyam //
SVidhB, 1, 6, 8.0 brāhmaṇād vārdhuṣiṃ hṛtvā trīn kṛcchrāṃś caran brahma jajñānam ity uttaram //
SVidhB, 1, 6, 9.0 anyasya hṛtvā kṛcchraṃ carann anu hi tvā sutaṃ somety anu hi tvā sutaṃ someti //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 7.1 yad uparyupari śiro haret /
TB, 1, 1, 5, 7.3 adho'dhaḥ śiro harati /
TB, 1, 1, 5, 7.5 iyaty agre harati /
TB, 1, 1, 10, 6.4 yad āvasathe 'nnaṃ haranti /
TB, 1, 2, 1, 4.4 parṇaṃ pṛthivyāḥ prathanaṃ harāmi /
TB, 1, 2, 1, 5.10 gāyatriyā hriyamāṇasya yat te //
TB, 1, 2, 1, 6.3 tato harāmi somapīthasyāvaruddhyai /
TB, 1, 2, 1, 7.1 śamīṃ śāntyai harāmy aham /
TB, 1, 2, 1, 8.10 taṃ te harāmi brahmaṇā //
TB, 1, 2, 3, 2.9 atho ahna evaiṣa balir hriyate /
TB, 1, 2, 5, 3.6 atho ahna evaiṣa balir hriyate /
TB, 2, 1, 2, 12.4 yathātithaye pradrutāya śūnyāyāvasathāyāhāryaṃ haranti /
TB, 2, 1, 2, 12.8 yasmai taddharantīti /
TB, 2, 1, 5, 7.4 uparīva harati /
TB, 2, 1, 7, 1.13 dyāvāpṛthivyaṃ hriyamāṇam /
TB, 2, 1, 8, 2.10 dyāvāpṛthivyaṃ hriyamāṇam //
TB, 2, 3, 6, 4.11 ekahotre baliṃ haranti haranty asmai prajā balim /
TB, 2, 3, 6, 4.11 ekahotre baliṃ haranti haranty asmai prajā balim /
Taittirīyasaṃhitā
TS, 1, 1, 2, 2.6 indrasya tvā bāhubhyām ud yacche bṛhaspater mūrdhnā harāmi /
TS, 1, 6, 9, 29.0 stambayajuś ca harati //
TS, 1, 8, 4, 9.1 ni me harā //
TS, 2, 2, 4, 8.1 hriyeteti tāny evāvakṣāṇāni saṃnidhāya manthet /
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 5, 2, 1, 4.2 ā tvāhārṣam ity āha /
TS, 5, 2, 1, 4.3 ā hy enaṃ harati /
TS, 5, 3, 10, 14.0 uta yasyaitāsūpahitāsv āpo 'gniṃ haranti //
TS, 5, 3, 10, 15.0 ahṛta evāsyāgniḥ //
TS, 5, 4, 6, 21.0 ṣaḍbhir harati //
TS, 5, 4, 6, 23.0 ṛtubhir evainaṃ harati //
TS, 6, 1, 9, 30.0 yatra khalu vā etaṃ śīrṣṇā haranti tasmācchīrṣahāryaṃ girau jīvanam //
TS, 6, 1, 9, 30.0 yatra khalu vā etaṃ śīrṣṇā haranti tasmācchīrṣahāryaṃ girau jīvanam //
TS, 6, 2, 7, 21.0 vider agnir nabho nāmāgne aṅgira iti trir harati //
TS, 6, 2, 7, 23.0 tūṣṇīṃ caturthaṃ harati //
TS, 6, 3, 4, 9.2 devā vai saṃsthite some pra sruco 'haran pra yūpaṃ te 'manyanta yajñaveśasaṃ vā idaṃ kurma iti te prastaraṃ srucāṃ niṣkrayaṇam apaśyant svaruṃ yūpasya saṃsthite some pra prastaraṃ harati juhoti svaruṃ ayajñaveśasāya //
TS, 6, 3, 4, 9.2 devā vai saṃsthite some pra sruco 'haran pra yūpaṃ te 'manyanta yajñaveśasaṃ vā idaṃ kurma iti te prastaraṃ srucāṃ niṣkrayaṇam apaśyant svaruṃ yūpasya saṃsthite some pra prastaraṃ harati juhoti svaruṃ ayajñaveśasāya //
TS, 6, 3, 10, 3.2 paśuṃ vai hriyamāṇaṃ rakṣāṃsy anusacante 'ntarā yūpaṃ cāhavanīyaṃ ca harati rakṣasām apahatyai /
TS, 6, 3, 10, 3.2 paśuṃ vai hriyamāṇaṃ rakṣāṃsy anusacante 'ntarā yūpaṃ cāhavanīyaṃ ca harati rakṣasām apahatyai /
TS, 6, 5, 10, 21.0 parā sthālīr asyanty udvāyavyāni haranti //
TS, 6, 5, 10, 22.0 tasmāt striyaṃ jātām parāsyanty ut pumāṃsaṃ haranti //
TS, 6, 6, 7, 1.4 udgātṛbhyo haranti sāmadaivatyo vai saumyo yad eva sāmnaś chambaṭkurvanti tasyaiva sa śāntiḥ /
Taittirīyāraṇyaka
TĀ, 2, 10, 4.0 yad bhūtebhyo baliṃ harati tad bhūtayajñaḥ saṃtiṣṭhate //
TĀ, 5, 2, 8.1 trir harati /
TĀ, 5, 2, 8.4 tūṣṇīṃ caturthaṃ harati /
TĀ, 5, 2, 8.6 mṛtkhanād agre harati /
TĀ, 5, 2, 12.7 bahavo haranti /
TĀ, 5, 9, 2.8 jihmaṃ yajñasya śiro haret /
TĀ, 5, 11, 4.9 hriyamāṇaḥ prajāpatiḥ /
TĀ, 5, 11, 4.10 hūyamāno vāgghṛtaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
VaikhGS, 3, 2, 4.0 tāṃ prajāpatiḥ striyām ity udakena harate //
VaikhGS, 3, 7, 17.0 nityaṃ sāyaṃ prātaḥ patnī vā puṣṭikāmā baliṃ haret //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 3.0 adhvaryur urv antarikṣaṃ vīhīti samayā gārhapatyārcir harati //
VaikhŚS, 2, 4, 4.0 prāṅ haran daśahotāraṃ vyākhyāyāgnaye tvā vaiśvānarāyeti madhyadeśe nigṛhya vātāya tvety udyamyāyur me yacchety apareṇāhavanīyaṃ kūrca upasādayati //
VaikhŚS, 3, 4, 15.0 indrasya tvety udyamya bṛhaspater iti śīrṣṇā harati //
VaikhŚS, 10, 4, 1.0 agne aṅgira ity abhriṃ nidhāya yo 'syāṃ pṛthivyām asīti pāṃsūn ādāyāyuṣā nāmnehīti hṛtvā yat te 'nādhṛṣṭaṃ nāma yajñiyam ity uttaravedyāṃ nivapati //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 20, 8.0 hotre 'dhyuddhiṃ haraty agnīdhe medasvinaṃ vaniṣṭhuṃ brahmaṇe vakṣaḥ //
Vaitānasūtra
VaitS, 2, 1, 7.2 taṃ te harāmi brahmaṇā yajñiyaiḥ ketubhiḥ saha /
VaitS, 3, 14, 1.9 ahāḥ śarīraṃ payasā samety anyo anyo bhavati varṇo asya /
VaitS, 5, 1, 16.1 ā tvāhārṣam ity unnītam //
VaitS, 7, 1, 30.2 ūrdhvām enām ucchrayatād girau bhāraṃ harann iva /
VaitS, 7, 2, 24.1 hariṇībhiḥ śāmitraṃ hriyamāṇam //
Vasiṣṭhadharmasūtra
VasDhS, 1, 34.1 yāṃ balena sahasā pramathya haranti sa kṣātraḥ //
VasDhS, 1, 42.1 rājā tu dharmeṇānuśāsan ṣaṣṭhaṃ dhanasya haret //
VasDhS, 3, 13.1 aprajñāyamānaṃ vittaṃ yo 'dhigacched rājā taddhared adhigantre ṣaṣṭham aṃśaṃ pradāya //
VasDhS, 3, 14.1 brāhmaṇaś ced adhigacchet ṣaṭsu karmasu vartamāno na rājā haret //
VasDhS, 11, 4.1 gṛhadevatābhyo baliṃ haret //
VasDhS, 17, 23.3 putrī mātāmahas tena dadyāt piṇḍaṃ hared dhanam iti //
VasDhS, 17, 39.2 yasya pūrveṣāṃ ṣaṇṇāṃ na kaścid dāyādaḥ syād ete tasya dāyaṃ harerann iti //
VasDhS, 17, 42.1 dvyaṃśaṃ jyeṣṭho haret //
VasDhS, 17, 48.1 tryaṃśaṃ brāhmaṇyāḥ putro haret //
VasDhS, 17, 51.1 yena caiṣāṃ svayam utpāditaṃ syād dvyaṃśam eva haret //
VasDhS, 17, 82.1 teṣām alābha ācāryāntevāsinau hareyātām //
VasDhS, 17, 83.1 tayor alābhe rājā haret //
VasDhS, 17, 84.1 na tu brāhmaṇasya rājā haret //
VasDhS, 19, 37.3 na bhaikṣalabdhe na hṛtāvaśeṣe na śrotriye pravrajite na yajña iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 50.2 nihāraṃ ca harāsi me nihāraṃ niharāṇi te svāhā //
VSM, 12, 11.1 ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācaliḥ /
Vārāhagṛhyasūtra
VārGS, 5, 34.3 agne samidham ahāriṣaṃ bṛhate jātavedase /
VārGS, 17, 5.0 avaśiṣṭasya baliṃ haret //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 4.1 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati //
VārŚS, 1, 2, 1, 28.1 bṛhaspater mūrdhnā harāmīti śirasy ādhāyorv antarikṣaṃ vīhīti vrajati //
VārŚS, 1, 3, 1, 35.1 badhāna deva savitar iti sphyena satṛṇān pāṃsūn harati //
VārŚS, 1, 3, 1, 41.1 etena dharmeṇa trir yajuṣā harati tūṣṇīṃ caturtham //
VārŚS, 1, 3, 2, 28.1 tejo 'nupracyavasveti harati //
VārŚS, 1, 4, 1, 12.1 nānṛtaṃ vaden na māṃsam aśnīyān na striyam upeyān nāsya vāsaḥ palpūlanena palpūlayeyur nāsyāgniṃ gṛhāddhareyur nānyata āhareyur na prayāyān nānugacchet //
VārŚS, 1, 4, 2, 2.2 tat puṣkarasyāyatanād vijātaṃ parṇaṃ pṛthivyāḥ prathanaṃ harāmi /
VārŚS, 1, 4, 3, 13.1 kulphadaghne harati jānudaghne nābhidaghne 'ṃsadaghne karṇadaghne //
VārŚS, 1, 4, 3, 15.1 dakṣiṇato harati samaṃ prāṇair dhārayamāṇaḥ //
VārŚS, 1, 5, 2, 29.1 urv antarikṣaṃ vīhīti samayā gārhapatyaṃ harati //
VārŚS, 1, 5, 3, 11.0 sāyaṃ prātar agraṃ bhaktasya brāhmaṇakulaṃ hared agnyupasthānaṃ ca vācayet //
VārŚS, 1, 6, 1, 20.0 jānudaghnaṃ caturaśraṃ khātvottaravedyai pāṃsūn harati //
VārŚS, 1, 6, 1, 22.0 agne aṅgira ity avadāya vasavas tvā harantv iti harati //
VārŚS, 1, 6, 1, 22.0 agne aṅgira ity avadāya vasavas tvā harantv iti harati //
VārŚS, 1, 6, 1, 24.0 etena dharmeṇottarābhyāṃ paryāyābhyāṃ trir yajuṣā harati tūṣṇīṃ caturtham //
VārŚS, 1, 6, 7, 19.1 upahūtāyām iḍāyām adhyūdhnīṃ hotre haranti //
VārŚS, 1, 7, 4, 3.1 prāgudīcīnaṃ stambayajur harati //
VārŚS, 1, 7, 4, 61.1 ekolmukaṃ parācīnaṃ dhūpāyamānaṃ haranti //
VārŚS, 2, 1, 1, 27.1 sajāto garbha iti harati //
VārŚS, 2, 1, 3, 12.1 ā tvāhārṣam ity āvṛtya japati //
VārŚS, 2, 2, 4, 18.1 tato hutvādhvaryor āvasathaṃ haranti //
VārŚS, 3, 1, 2, 44.0 upahṛtāyām iḍāyāṃ vaśāyā yāny avadānīyāny aṅgāni tāny ṛtvigbhyo haranti somagrahāṃś ca yāny anavadānīyāni tāny ājisṛgbhyaḥ suropayāmāṃśca paryāktājanīnāṃ pratihitaḥ prastanti //
VārŚS, 3, 2, 7, 9.1 tasya śeṣaṃ paśuśrapaṇaṃ hareyuḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 14, 3.0 tadabhāva ācārya ācāryābhāve 'ntevāsī hṛtvā tadartheṣu dharmakṛtyeṣu vopayojayet //
ĀpDhS, 2, 14, 5.0 sarvābhāve rājā dāyaṃ hareta //
Āpastambagṛhyasūtra
ĀpGS, 1, 20.1 apareṇāgniṃ pavitrāntarhite pātre 'pa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair hṛtvottareṇāgniṃ darbheṣu sādayitvā darbhaiḥ pracchādya //
ĀpGS, 19, 2.1 evam ata ūrdhvaṃ yadaśanīyasya saktūnāṃ vaitaṃ baliṃ hared ā mārgaśīrṣyāḥ //
ĀpGS, 19, 4.1 ahārṣam iti balimantrasya saṃnāmaḥ //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 1.1 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati //
ĀpŚS, 1, 4, 15.4 bṛhaspater mūrdhnā harāmīti śīrṣann adhinidhatte //
ĀpŚS, 6, 8, 5.1 daśahotrā cābhimṛśya pālāśīṃ samidhaṃ prādeśamātrīm upari dhārayan gārhapatyasya samayārcir harati //
ĀpŚS, 6, 8, 8.1 samaṃ prāṇair harati //
ĀpŚS, 7, 4, 2.0 tam uttaravedivat tūṣṇīṃ śamyayā parimitya devasya tvā savituḥ prasava ity abhrim ādāya parilikhitaṃ rakṣaḥ parilikhitā arātaya iti triḥ pradakṣiṇaṃ parilikhya tūṣṇīṃ jānudaghnaṃ trivitastaṃ vā khātvottaravedyarthān pāṃsūn harati vider iti //
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 6, 6.0 prathamāyāṃ trir anūktāyām upayamanībhir upayamya harati //
ĀpŚS, 7, 23, 10.0 paśuṃ haran pārśvato hṛdayaśūlaṃ dhārayaty anupaspṛśann ātmānam itarāṃś ca //
ĀpŚS, 7, 26, 7.0 adhyūdhnīṃ hotre harati //
ĀpŚS, 7, 27, 9.0 dakṣiṇena vihāraṃ jāghanīṃ hṛtvā tayā patnīḥ saṃyājayanti //
ĀpŚS, 16, 3, 9.0 sa jāto garbho asīti harati //
ĀpŚS, 16, 10, 14.1 ud uttamam iti śikyapāśam unmucyā tvāhārṣam ity āhṛtyopatiṣṭhate 'gre bṛhann uṣasām ūrdhvo asthād iti //
ĀpŚS, 18, 8, 16.1 vīhi svāheti gārhapatye hutvā dakṣiṇāgner ekolmukaṃ dhūpāyaddharati //
ĀpŚS, 18, 9, 16.1 apāṃ nyayanād apāmārgān āhṛtya tān saktūn kṛtvā dakṣiṇāgner ekolmukaṃ dhūpāyaddharati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 6, 8.1 hatvā bhittvā ca śīrṣāṇi rudatīṃ rudadbhyo haret sa rākṣasaḥ //
ĀśvGS, 1, 11, 6.0 tasya purastād ulmukaṃ haranti //
ĀśvGS, 1, 11, 10.0 paścāt śāmitrasya prākśirasaṃ pratyakśirasam vodakpādaṃ saṃjñapya purā nābhes tṛṇam antardhāya vapām utkhidya vapām avadāya vapāśrapaṇībhyāṃ parigṛhyādbhir abhiṣicya śāmitre pratāpyāgreṇainam agniṃ hṛtvā dakṣiṇata āsīnaḥ śrapayitvā parītya juhuyāt //
ĀśvGS, 1, 12, 1.0 caityayajñe prāk sviṣṭakṛtaś caityāya baliṃ haret //
ĀśvGS, 1, 12, 3.0 yatra vettha vanaspata ity etayarcā dvau piṇḍau kṛtvā vīvadhe 'bhyādhāya dūtāya prayacched imaṃ tasmai baliṃ hareti cainaṃ brūyāt //
ĀśvGS, 1, 12, 7.0 dhanvantariyajñe brāhmaṇam agniṃ cāntarā purohitāyāgre baliṃ haret //
ĀśvGS, 2, 1, 14.0 sarpadevajanebhyaḥ svāheti sāyaṃ prātar baliṃ hared ā pratyavarohaṇāt //
ĀśvGS, 3, 12, 2.0 ā tvāhārṣam iti paścād rathasyāvasthāya //
ĀśvGS, 4, 2, 15.0 tasmin barhir āstīrya kṛṣṇājinaṃ ca uttaraloma tasmin pretaṃ saṃveśayanty uttareṇa gārhapatyaṃ hṛtvāhavanīyam abhiśirasam //
ĀśvGS, 4, 6, 2.0 purodayād agniṃ sahabhasmānaṃ sahāyatanaṃ dakṣiṇā hareyuḥ kravyādam agniṃ prahiṇomi dūram ity ardharcena //
ĀśvGS, 4, 6, 7.0 uparateṣu śabdeṣu sampraviṣṭeṣu vā gṛhaṃ niveśanaṃ vā dakṣiṇāddvārapakṣāt prakramya avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty ottarasmāt //
ĀśvGS, 4, 8, 22.0 catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam //
ĀśvGS, 4, 8, 27.0 uttarato 'gner darbhavītāsu kuśasūnāsu vā śoṇitaṃ ninayecchvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti //
ĀśvGS, 4, 8, 28.0 athodaṅāvṛtya śvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti sarpebhyo yat tatra asṛg ūvadhyaṃ vāvasrutaṃ bhavati taddharanti sarpāḥ //
ĀśvGS, 4, 8, 28.0 athodaṅāvṛtya śvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti sarpebhyo yat tatra asṛg ūvadhyaṃ vāvasrutaṃ bhavati taddharanti sarpāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 14.2 yaścainaṃ dveṣṭi tamevaitadebhiśca lokairabhinidadhāti yad u cemāṃllokān ati caturtham asyā eva sarvaṃ haraty asyāṃ hīme sarve lokāḥ pratiṣṭhitāḥ kiṃ hi harad yad antarikṣaṃ harāmi divaṃ harāmīti haret tasmādasyā eva sarvaṃ harati //
ŚBM, 1, 2, 4, 20.1 sa vai triryajuṣā harati /
ŚBM, 1, 2, 4, 20.2 trayo vā ime lokā ebhir evainam etallokair abhinidadhāty addhā vai tad yad ime lokā addho tad yad yajus tasmāt triryajuṣā harati //
ŚBM, 1, 2, 5, 23.2 yaddhyasyai krūramabhūttaddhyasyā etadahārṣīt tasmātpāṇī avanenikte //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 2, 1, 4, 6.3 na hi tad avakalpate yasminn agnāv ṛcā vā sāmnā vā yajuṣā vā samidhaṃ vābhyādadhyād āhutiṃ vā juhuyād yat taṃ dakṣiṇā vā hareyur anu vā gamayeyuḥ /
ŚBM, 2, 1, 4, 6.4 dakṣiṇā vā hy enaṃ haranty anvāhāryapacano bhaviṣyatīty anu vā gamayanti //
ŚBM, 2, 1, 4, 18.1 taṃ yatra prāñcaṃ haranti tat purastād aśvaṃ nayanti /
ŚBM, 2, 1, 4, 18.3 athābhayenānāṣṭreṇa haranti //
ŚBM, 2, 1, 4, 19.1 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 20.2 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 21.2 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 22.2 te vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 22.6 tasmād u tathaiva hareyuḥ //
ŚBM, 3, 2, 1, 9.2 atha yadagra eva madhya upaviśedya enaṃ tatrānuṣṭhyā hared drapsyati vā pra vā patiṣyatīti tathā haiva syāt tasmājjaghanārdha ivaivāgra āsīta //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 2, 20.1 tāmantareṇa yūpaṃ cāgniṃ ca haranti /
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 3, 10.1 taṃ jaghanena cātvālamantareṇa yūpaṃ cāgniṃ ca haranti /
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 4, 5, 2, 8.1 taṃ jaghanena cātvālamantareṇa yūpaṃ cāgniṃ ca haranti /
ŚBM, 4, 5, 10, 3.1 yady aruṇapuṣpāṇi na vindeyuḥ śyenahṛtam abhiṣuṇuyāt /
ŚBM, 4, 5, 10, 3.3 tacchyenahṛtam abhavat /
ŚBM, 4, 5, 10, 3.4 tasmācchyenahṛtam abhiṣuṇuyāt //
ŚBM, 4, 5, 10, 4.1 yadi śyenahṛtaṃ na vindeyur ādārān abhiṣuṇuyāt /
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 6, 6, 4, 14.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyādevainam prāñcaṃ sāṃkāśinena hṛtvopasamādhāya prāyaścittī karoti yas tasmin kāle 'dhvaraḥ syāt tām adhvaraprāyaścittiṃ kuryāt samānyagniprāyaścittiḥ //
ŚBM, 6, 6, 4, 15.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcamuttareṇa sado hṛtvopasamādhāya prāyaścittī karoty atha yadi gārhapatyo 'nugacchet tasyokto bandhuḥ //
ŚBM, 6, 7, 2, 3.4 dyāvākṣāmā rukmo antar vibhātīti harann etad yajur japati /
ŚBM, 6, 7, 2, 3.7 tasmād etaddharan yajur japati /
ŚBM, 6, 7, 3, 7.4 ā tvāhārṣam ity ā hy enaṃ haranti /
ŚBM, 6, 7, 3, 7.4 ā tvāhārṣam ity ā hy enaṃ haranti /
ŚBM, 10, 4, 3, 9.4 yadaiva tvam etam bhāgaṃ harāsā atha vyāvṛtya śarīreṇāmṛto 'sad yo 'mṛto 'sad vidyayā vā karmaṇā veti /
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 9, 3.0 girau bhāraṃ haranniveti śrīrvai rāṣṭrasya bhāraḥ śriyamevāsmai rāṣṭraṃ saṃnahyaty atho śriyamevāsmin rāṣṭramadhinidadhāti //
ŚBM, 13, 8, 3, 12.6 tāṃ na nyasyeddhṛtvā vainām ūḍhvā vā /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 10, 4.1 agnaye samidham ahārṣaṃ bṛhate jātavedase /
ŚāṅkhGS, 2, 14, 5.0 atha vāstumadhye baliṃ hared etābhyaś caiva devatābhyo namo brahmaṇe brāhmaṇebhyaś ca vāstoṣpate pratijānīhy asmān iti vāstumadhye vāstoṣpataye ca //
ŚāṅkhGS, 2, 14, 6.0 atha diśāṃ pradakṣiṇaṃ yathārūpaṃ baliṃ harati //
ŚāṅkhGS, 2, 17, 3.2 putro bhrātāthavā patnī śiṣyo vāsya baliṃ haret //
ŚāṅkhGS, 4, 13, 2.0 purastāt karmaṇāṃ prācyāṃ kṣetramaryādāyāṃ dyāvāpṛthivībaliṃ haret //
ŚāṅkhGS, 4, 15, 19.0 evam aharahar akṣatasaktūnāṃ darveṇopaghātam ā pratyavarohaṇād rātrau vāgyataḥ sodakaṃ baliṃ haret //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 1, 7.0 sadasyeva vayaṃ svādhyāyam adhītya harāmahe yan naḥ pare dadati //
ŚāṅkhĀ, 4, 1, 7.0 tasmai vā etasmai prāṇāya brahmaṇa etā devatā ayācamānāya baliṃ haranti //
ŚāṅkhĀ, 4, 1, 8.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
ŚāṅkhĀ, 4, 2, 6.0 tasmai vā etasmai prāṇāya brahmaṇa etā devatā ayācamānāya baliṃ haranti //
ŚāṅkhĀ, 4, 2, 7.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
Ṛgveda
ṚV, 1, 61, 1.1 asmā id u pra tavase turāya prayo na harmi stomam māhināya /
ṚV, 1, 162, 12.1 ye vājinam paripaśyanti pakvaṃ ya īm āhuḥ surabhir nir hareti /
ṚV, 8, 33, 19.1 adhaḥ paśyasva mopari saṃtarām pādakau hara /
ṚV, 10, 16, 10.2 taṃ harāmi pitṛyajñāya devaṃ sa gharmam invāt parame sadhasthe //
ṚV, 10, 155, 5.1 parīme gām aneṣata pary agnim ahṛṣata /
ṚV, 10, 161, 2.2 tam ā harāmi nirṛter upasthād aspārṣam enaṃ śataśāradāya //
ṚV, 10, 161, 3.1 sahasrākṣeṇa śataśāradena śatāyuṣā haviṣāhārṣam enam /
ṚV, 10, 173, 1.1 ā tvāhārṣam antar edhi dhruvas tiṣṭhāvicācaliḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 13.2 tābhyāṃ hīdaṃ sarvaṃ harati //
ṢB, 1, 1, 15.1 medhātithiṃ ha kāṇvyāyanaṃ meṣo bhūtvā jahāra //
ṢB, 1, 3, 1.2 tasmād ekapāt puruṣo haraty anyaṃ praty anyena tiṣṭhati //
ṢB, 2, 3, 15.1 yo vā evaṃ dhuro vedānapajayyam ātmane ca yajamānāya ca lokaṃ jayaty ati yajamānam ātmānaṃ mṛtyuṃ paraṃ svargaṃ lokaṃ harati //
Arthaśāstra
ArthaŚ, 1, 13, 8.1 teṣāṃ kilbiṣam adaṇḍakarā harantyayogakṣemāvahāśca prajānām //
ArthaŚ, 2, 12, 33.1 śrotriyāstapasvino viṣṭayaśca bhaktalavaṇaṃ hareyuḥ //
ArthaŚ, 4, 12, 36.1 paracakrāṭavīhṛtām oghapravyūḍhām araṇyeṣu durbhikṣe vā tyaktāṃ pretabhāvotsṛṣṭāṃ vā parastriyaṃ nistārayitvā yathāsaṃbhāṣitaṃ samupabhuñjīta //
ArthaŚ, 4, 13, 26.1 bālādhiṣṭhitam apuruṣaṃ vā yānaṃ rājā haret //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 15.0 haraty utsaṅgādibhyaḥ //
Aṣṭādhyāyī, 5, 1, 50.0 taddharati vahaty āvahati bhārād vaṃśādibhyaḥ //
Buddhacarita
BCar, 1, 12.2 tathātidīpto 'pi nirīkṣyamāṇo jahāra cakṣūṃṣi yathā śaśāṅkaḥ //
BCar, 2, 43.2 yaśāṃsi cāpad guṇagandhavanti rajāṃsy ahārṣīn malinīkarāṇi //
BCar, 3, 55.1 athābravīd rājasutaḥ sa sūtaṃ naraiścaturbhir hriyate ka eṣaḥ /
BCar, 4, 19.2 upāyairvividhaiḥ śāntā jagrāha ca jahāra ca //
BCar, 4, 20.2 daśa varṣāṇyaharmene ghṛtācyāpsarasā hṛtaḥ //
BCar, 4, 23.1 yā hi kāścidyuvatayo haranti sadṛśaṃ janam /
BCar, 4, 80.1 karālajanakaścaiva hṛtvā brāhmaṇakanyakām /
BCar, 5, 35.2 na ca yauvanamākṣipejjarā me na ca saṃpattimimāṃ haredvipattiḥ //
BCar, 5, 42.2 śravaṇāṅgavilocanātmabhāvānvacanasparśavapurguṇairjahāra //
BCar, 7, 2.2 lakṣmīviyukto 'pi śarīralakṣmyā cakṣūṃṣi sarvāśramiṇāṃ jahāra //
BCar, 8, 9.2 kva rājaputraḥ purarāṣṭranandano hṛtastvayāsāviti pṛṣṭhato 'nvayuḥ //
BCar, 8, 11.2 pataddhi jahruḥ salilaṃ na netrajaṃ mano nininduśca phalotthamātmanaḥ //
BCar, 8, 38.2 jahāra sarvasvamitastathā hi me jane prasupte niśi ratnacauravat //
BCar, 8, 47.2 tadā sa nābudhyata nidrayā hṛtastato 'pi daivo vidhireṣa gṛhyatām //
BCar, 8, 48.2 divi praviddhaṃ mukuṭaṃ ca taddhṛtaṃ tato 'pi daivo vidhireṣa gṛhyatām //
BCar, 8, 77.1 suvarṇaniṣṭhīvini mṛtyunā hṛte suduṣkaraṃ yanna mamāra saṃjayaḥ /
BCar, 8, 80.1 pracakṣva me bhadra tadāśramājiraṃ hṛtastvayā yatra sa me jalāñjaliḥ /
BCar, 10, 35.2 saṃrakṣyamāṇānyapi durgrahāṇi kāmā yatastena pathā haranti //
BCar, 11, 35.1 gītair hriyante hi mṛgā vadhāya rūpārthamagnau śalabhāḥ patanti /
BCar, 12, 50.2 apūrvasukhalābhena hriyate bāliśo janaḥ //
BCar, 12, 53.1 hriyamāṇastayā prītyā yo viśeṣaṃ na paśyati /
BCar, 13, 62.1 hṛte ca loke bahubhiḥ kumārgaiḥ sanmārgamanvicchati yaḥ śrameṇa /
Carakasaṃhitā
Ca, Nid., 8, 39.2 jñātvā koṣṭhaprapannāṃstān yathāsannaṃ haredbudhaḥ //
Ca, Śār., 2, 9.2 dṛṣṭvāsṛgekaṃ na ca garbhasaṃjñaṃ kecin narā bhūtahṛtaṃ vadanti //
Ca, Śār., 2, 10.2 garbhaṃ hareyuryadi te na mātur labdhāvakāśā na hareyurojaḥ //
Ca, Śār., 2, 10.2 garbhaṃ hareyuryadi te na mātur labdhāvakāśā na hareyurojaḥ //
Ca, Indr., 5, 11.2 yaḥ svapne hriyate nāryā sa raktaṃ prāpya sīdati //
Ca, Indr., 5, 23.1 mattaṃ nṛtyantamāvidhya preto harati yaṃ naram /
Ca, Indr., 5, 23.2 svapne harati taṃ mṛtyurapasmārapuraḥsaraḥ //
Ca, Indr., 5, 32.2 svapne majjati śīghreṇa srotasā hriyate ca yaḥ //
Ca, Indr., 6, 24.2 sahasā sahasā tasya mṛtyurharati jīvitam //
Ca, Indr., 9, 10.1 virecanahṛtānāho yastṛṣṇānugato naraḥ /
Ca, Indr., 10, 18.2 kaṇṭhe ghurghurakaṃ kṛtvā sadyo harati jīvitam //
Ca, Cik., 3, 147.1 buddhvā jvarakarān kāle vamyānāṃ vamanairharet /
Ca, Cik., 3, 170.1 kāmaṃ tu payasā tasya nirūhairvā harenmalān /
Ca, Cik., 3, 171.2 pittaṃ vā kaphapittaṃ vā pittāśayagataṃ haret //
Ca, Cik., 3, 172.1 sraṃsanaṃ trīnmalān bastirharet pakvāśayasthitān /
Ca, Cik., 3, 244.1 śuddhe mārge hṛte doṣe viprasanneṣu dhātuṣu /
Ca, Cik., 3, 339.2 yathāprāṇaṃ hareddoṣaṃ prayogairvā śamaṃ nayet //
Ca, Cik., 4, 56.1 kāle saṃśodhanārhasya taddharennirupadravam /
Ca, Cik., 5, 38.1 hṛtadoṣaṃ parimlānaṃ jāṅgalaistarpitaṃ rasaiḥ /
Ca, Cik., 5, 62.1 tasya dāho hṛto rakte śaralohādibhirhitaḥ /
Mahābhārata
MBh, 1, 1, 103.2 kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 106.1 yadāśrauṣaṃ hṛtarājyaṃ yudhiṣṭhiraṃ parājitaṃ saubalenākṣavatyām /
MBh, 1, 1, 157.2 saṃjīvayāmīti hareḥ pratijñāṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 126.64 hriyamāṇastu mandātmā mokṣito 'sau kirīṭinā /
MBh, 1, 2, 131.9 hriyamāṇaśca yatrāsau bhīmasenena mokṣitaḥ //
MBh, 1, 5, 16.7 idam antaram ityevaṃ hartuṃ cakre manastadā //
MBh, 1, 5, 21.3 asaṃmataṃ kṛtaṃ me 'dya hariṣyāmyāśramād imām //
MBh, 1, 5, 25.1 śrutvā tvatto bhṛgor bhāryāṃ hariṣyāmyaham āśramāt /
MBh, 1, 17, 2.2 jahāra dānavendrebhyo nareṇa sahitaḥ prabhuḥ //
MBh, 1, 20, 15.42 kariṣyati ca sārathyaṃ tejaścāsya hariṣyati /
MBh, 1, 26, 36.2 hartuṃ somam anuprāpto balavān kāmarūpavān //
MBh, 1, 26, 37.1 samartho balināṃ śreṣṭho hartuṃ somaṃ vihaṃgamaḥ /
MBh, 1, 26, 38.3 mahāvīryabalaḥ pakṣī hartuṃ somam ihodyataḥ //
MBh, 1, 26, 39.1 yuṣmān saṃbodhayāmyeṣa yathā sa na hared balāt /
MBh, 1, 29, 17.2 vihaṃgamaṃ surāmitraṃ harantam amṛtaṃ balāt //
MBh, 1, 30, 10.2 tvam ādāya tatastūrṇaṃ harethāstridaśeśvara //
MBh, 1, 30, 14.5 hariṣyāmi vinikṣiptaṃ somam ityanubhāṣya tam //
MBh, 1, 30, 20.1 tad vijñāya hṛtaṃ sarpāḥ pratimāyākṛtaṃ ca tat /
MBh, 1, 30, 21.3 evaṃ tad amṛtaṃ tena hṛtam āhṛtam eva ca /
MBh, 1, 33, 22.2 pramattānāṃ harantvāśu vighna evaṃ bhaviṣyati //
MBh, 1, 38, 8.1 krodho hi dharmaṃ harati yatīnāṃ duḥkhasaṃcitam /
MBh, 1, 62, 11.2 udyamya mandaraṃ dorbhyāṃ haret savanakānanam //
MBh, 1, 67, 23.2 śakuntalā ca pitaraṃ hriyā nopajagāma tam /
MBh, 1, 70, 18.2 jahāra ca sa viprāṇāṃ ratnānyutkrośatām api //
MBh, 1, 73, 12.3 hṛtvā tadvyasane divye gṛhītvā jaṭhare ruṣā /
MBh, 1, 91, 6.4 yayā hṛtamanāścāsi gaṅgayā tvaṃ sudurmate /
MBh, 1, 92, 42.1 sa rājā ratisaktatvād uttamastrīguṇair hṛtaḥ /
MBh, 1, 93, 26.2 pṛthvādyair bhrātṛbhiḥ sārdhaṃ dyaustadā tāṃ jahāra gām //
MBh, 1, 93, 27.3 hṛtā gauḥ sā tadā tena prapātastu na tarkitaḥ //
MBh, 1, 93, 31.1 yasmān me vasavo jahrur gāṃ vai dogdhrīṃ suvāladhim /
MBh, 1, 96, 11.2 pramathya tu hṛtām āhur jyāyasīṃ dharmavādinaḥ //
MBh, 1, 96, 53.38 ambābravīt tato bhīṣmaṃ tvayāhaṃ sahasā hṛtā /
MBh, 1, 96, 53.88 ubhau ca lokau kīrtiśca samūlau saphalau hṛtau /
MBh, 1, 99, 5.9 mātaraṃ me jalāddhṛtvā dāśaḥ paramadharmavit /
MBh, 1, 105, 21.1 ye purā kururāṣṭrāṇi jahruḥ kurudhanāni ca /
MBh, 1, 122, 35.8 kālo vainaṃ viharati krodho vainaṃ haratyuta /
MBh, 1, 126, 20.2 guroḥ samakṣaṃ yāvat te harāmyadya śiraḥ śaraiḥ //
MBh, 1, 128, 6.1 bhagnadarpaṃ hṛtadhanaṃ tathā ca vaśam āgatam /
MBh, 1, 138, 8.12 śayiṣye vṛkṣamūle 'tra dhārtarāṣṭrā harantu mām /
MBh, 1, 141, 20.1 tataḥ sa rākṣasaḥ kruddhaḥ pāṇḍavena balāddhṛtaḥ /
MBh, 1, 146, 17.2 pramathyaināṃ hareyuste havir dhvāṅkṣā ivādhvarāt /
MBh, 1, 146, 17.4 paśyantyā me harantyeva krośantyāścāpi nistrapāḥ /
MBh, 1, 161, 15.2 darśanād eva bhūyastvaṃ tathā prāṇān mamāharaḥ //
MBh, 1, 162, 14.1 sa viditvaiva nṛpatiṃ tapatyā hṛtamānasam /
MBh, 1, 165, 19.4 tasmād bhujabalenemāṃ hariṣyāmīha paśyataḥ /
MBh, 1, 165, 21.3 haṃsacandrapratīkāśāṃ nandinīṃ tāṃ jahāra gām /
MBh, 1, 165, 21.4 sā tadā hriyamāṇā ca viśvāmitrabalair balāt //
MBh, 1, 165, 30.3 dṛḍhena dāmnā baddhvaiṣa vatsaste hriyate balāt /
MBh, 1, 166, 29.2 gatvā jahāra tvarito naramāṃsam apetabhīḥ //
MBh, 1, 176, 29.6 lodhrakalkahṛtābhyaṅgatailaṃ kāleyacandanam /
MBh, 1, 185, 1.3 dhṛṣṭadyumnaḥ somakānāṃ prabarho vṛttaṃ yathā yena hṛtā ca kṛṣṇā //
MBh, 1, 189, 46.15 dharmādīn pāṇḍavān viddhi hriyād yā draupadīṃ tathā /
MBh, 1, 203, 16.6 jahāra sarvabhūtānāṃ cakṣūṃṣi ca manāṃsi ca //
MBh, 1, 205, 5.2 kasyacit taskarāḥ kecij jahrur gā nṛpasattama //
MBh, 1, 205, 6.1 hriyamāṇe dhane tasmin brāhmaṇaḥ krodhamūrchitaḥ /
MBh, 1, 205, 7.1 hriyate godhanaṃ kṣudrair nṛśaṃsair akṛtātmabhiḥ /
MBh, 1, 205, 9.1 brāhmaṇasve hṛte corair dharmārthe ca vilopite /
MBh, 1, 205, 13.1 hriyamāṇe dhane tasmin brāhmaṇasya tapasvinaḥ /
MBh, 1, 208, 6.2 grāhāḥ pañca vasantyeṣu haranti ca tapodhanān /
MBh, 1, 211, 23.2 hara svayaṃvare hyasyāḥ ko vai veda cikīrṣitam /
MBh, 1, 212, 1.391 subhadrāṃ prekṣya dharmeṇa hriyamāṇāṃ yaśasvinīm /
MBh, 1, 212, 9.1 hriyamāṇāṃ tu tāṃ dṛṣṭvā subhadrāṃ sainiko janaḥ /
MBh, 1, 212, 29.2 prasahya hṛtavān adya subhadrāṃ mṛtyum ātmanaḥ //
MBh, 1, 213, 5.2 ataḥ prasahya hṛtavān kanyāṃ dharmeṇa pāṇḍavaḥ //
MBh, 1, 213, 6.2 eṣa cāpīdṛśaḥ pārthaḥ prasahya hṛtavān iti //
MBh, 1, 213, 21.7 arjunena hṛtāṃ bhadrāṃ śaṅkhacakragadādharaḥ /
MBh, 1, 222, 1.2 asmād bilān niṣpatitaṃ śyena ākhuṃ jahāra tam /
MBh, 1, 222, 2.2 na hṛtaṃ taṃ vayaṃ vidmaḥ śyenenākhuṃ kathaṃcana /
MBh, 1, 222, 5.3 saṃcarantaṃ samādāya jahārākhuṃ bilād balī //
MBh, 1, 222, 6.2 āśiṣo 'sya prayuñjānā harato mūṣakaṃ bilāt /
MBh, 1, 222, 9.2 śyenena mama paśyantyā hṛta ākhur na saṃśayaḥ //
MBh, 1, 222, 10.2 na vidma vai vayaṃ mātar hṛtam ākhum itaḥ purā /
MBh, 1, 222, 11.2 ahaṃ hi taṃ prajānāmi hṛtaṃ śyenena mūṣakam /
MBh, 2, 5, 85.2 kaccit prāṇāṃstvadartheṣu saṃtyajanti tvayā hṛtāḥ //
MBh, 2, 5, 95.2 arthānna mithyā paśyanti tavāmātyā hṛtā dhanaiḥ //
MBh, 2, 42, 9.2 pitur me yajñavighnārtham aharat pāpaniścayaḥ //
MBh, 2, 42, 11.2 jahāra bhadrāṃ vaiśālīṃ mātulasya nṛśaṃsakṛt //
MBh, 2, 48, 4.2 jātarūpaṃ droṇameyam ahārṣuḥ puñjaśo nṛpāḥ //
MBh, 2, 49, 6.2 dhvajaṃ cedipatiḥ kṣipram ahārṣīt svayam udyatam //
MBh, 2, 50, 19.2 pūrvāvāptaṃ harantyanye rājadharmaṃ hi taṃ viduḥ //
MBh, 2, 51, 1.3 tapyase tāṃ hariṣyāmi dyūtenāhūyatāṃ paraḥ //
MBh, 2, 60, 36.1 hṛtena rājyena tathā dhanena ratnaiśca mukhyair na tathā babhūva /
MBh, 2, 61, 3.2 rājyam ātmā vayaṃ caiva kaitavena hṛtaṃ paraiḥ //
MBh, 2, 61, 70.1 ardhaṃ harati vai śreṣṭhaḥ pādo bhavati kartṛṣu /
MBh, 2, 61, 73.1 hṛtasvasya hi yad duḥkhaṃ hataputrasya cāpi yat /
MBh, 2, 68, 2.1 ajinaiḥ saṃvṛtān dṛṣṭvā hṛtarājyān ariṃdamān /
MBh, 2, 68, 6.2 te nirjitā hṛtadhanā vanam eṣyanti pāṇḍavāḥ //
MBh, 2, 69, 14.2 mā hārṣīḥ sāṃparāye tvaṃ buddhiṃ tām ṛṣipūjitām //
MBh, 2, 70, 10.2 athāpaśyat sutān sarvān hṛtābharaṇavāsasaḥ //
MBh, 2, 71, 9.2 nikṛtasyāpi te putrair hṛte rājye dhaneṣu ca /
MBh, 2, 72, 15.2 hṛtasvān bhraṣṭacittāṃs tān hṛtadārān hṛtaśriyaḥ //
MBh, 2, 72, 15.2 hṛtasvān bhraṣṭacittāṃs tān hṛtadārān hṛtaśriyaḥ //
MBh, 2, 72, 15.2 hṛtasvān bhraṣṭacittāṃs tān hṛtadārān hṛtaśriyaḥ //
MBh, 3, 2, 2.1 vayaṃ hi hṛtasarvasvā hṛtarājyā hṛtaśriyaḥ /
MBh, 3, 2, 2.1 vayaṃ hi hṛtasarvasvā hṛtarājyā hṛtaśriyaḥ /
MBh, 3, 2, 2.1 vayaṃ hi hṛtasarvasvā hṛtarājyā hṛtaśriyaḥ /
MBh, 3, 2, 62.1 hriyate budhyamāno 'pi naro hāribhir indriyaiḥ /
MBh, 3, 12, 27.1 hṛtarājyo vane vāsaṃ vastuṃ kṛtamatis tataḥ /
MBh, 3, 12, 32.2 hato durātmanānena svasā cāsya hṛtā purā //
MBh, 3, 13, 68.1 adharmeṇa hṛtaṃ rājyaṃ sarve dāsāḥ kṛtās tathā /
MBh, 3, 28, 15.2 hriyate te gṛhād annaṃ saṃskṛtaṃ sārvakāmikam //
MBh, 3, 34, 3.2 akṣakūṭam adhiṣṭhāya hṛtaṃ duryodhanena naḥ //
MBh, 3, 34, 4.2 āmiṣaṃ vighasāśena tadvad rājyaṃ hi no hṛtam //
MBh, 3, 34, 6.1 bhavato 'nuvidhānena rājyaṃ naḥ paśyatāṃ hṛtam /
MBh, 3, 34, 7.2 hṛtam aiśvaryam asmākaṃ jīvatāṃ bhavataḥ kṛte //
MBh, 3, 35, 19.2 mahāguṇaṃ harati hi pauruṣeṇa tadā vīro jīvati jīvaloke //
MBh, 3, 40, 47.1 jahārātha tato jiṣṇuḥ kirātam urasā balī /
MBh, 3, 49, 32.1 akṣadyūtena bhagavan dhanaṃ rājyaṃ ca me hṛtam /
MBh, 3, 57, 3.2 nalaṃ ca hṛtasarvasvam upalabhyedam abravīt //
MBh, 3, 57, 4.2 ācakṣva yaddhṛtaṃ dravyam avaśiṣṭaṃ ca yad vasu //
MBh, 3, 57, 8.2 nalaṃ ca hṛtasarvasvaṃ dhātrīṃ punar uvāca ha //
MBh, 3, 58, 1.3 puṣkareṇa hṛtaṃ rājyaṃ yaccānyad vasu kiṃcana //
MBh, 3, 58, 2.1 hṛtarājyaṃ nalaṃ rājan prahasan puṣkaro 'bravīt /
MBh, 3, 58, 3.1 śiṣṭā te damayantyekā sarvam anyaddhṛtaṃ mayā /
MBh, 3, 58, 25.1 hṛtarājyaṃ hṛtadhanaṃ vivastraṃ kṣucchramānvitam /
MBh, 3, 58, 25.1 hṛtarājyaṃ hṛtadhanaṃ vivastraṃ kṣucchramānvitam /
MBh, 3, 65, 1.2 hṛtarājye nale bhīmaḥ sabhārye preṣyatāṃ gate /
MBh, 3, 66, 3.1 sa vai dyūte jito bhrātrā hṛtarājyo mahīpatiḥ /
MBh, 3, 68, 10.1 prāṇayātrāṃ pariprepsoḥ śakunair hṛtavāsasaḥ /
MBh, 3, 72, 27.1 prāṇayātrāṃ pariprepsoḥ śakunair hṛtavāsasaḥ /
MBh, 3, 74, 11.2 yo mām utsṛjya vipine gatavān nidrayā hṛtām //
MBh, 3, 75, 4.1 tena vākye hṛte samyak prativākye tathāhṛte /
MBh, 3, 82, 104.3 hriyamāṇāhṛtā rājan viṣṇunā prabhaviṣṇunā //
MBh, 3, 105, 11.1 tatas te sāgarās tāta hṛtaṃ matvā hayottamam /
MBh, 3, 105, 11.2 āgamya pitur ācakhyur adṛśyaṃ turagaṃ hṛtam /
MBh, 3, 114, 8.1 hṛte paśau tadā devās tam ūcur bharatarṣabha /
MBh, 3, 116, 14.2 tata ādāya paraśuṃ rāmo mātuḥ śiro 'harat //
MBh, 3, 116, 21.2 jahāra vatsaṃ krośantyā babhañja ca mahādrumān //
MBh, 3, 120, 17.2 hṛtottamāṅgair nihataiḥ karotu kīrṇāṃ kuśair vedim ivādhvareṣu //
MBh, 3, 137, 3.2 nirlajjo lajjayā yuktāṃ kāmena hṛtacetanaḥ //
MBh, 3, 137, 13.2 kamaṇḍaluṃ jahārāsya mohayitvā tu bhārata //
MBh, 3, 146, 10.2 harer idaṃ me kāmāya kāmyake punar āśrame //
MBh, 3, 146, 22.1 hriyamāṇaśramaḥ pitrā samprahṛṣṭatanūruhaḥ /
MBh, 3, 147, 30.1 tasya bhāryā janasthānād rāvaṇena hṛtā balāt /
MBh, 3, 147, 31.1 hṛtadāraḥ saha bhrātrā patnīṃ mārgan sa rāghavaḥ /
MBh, 3, 154, 2.2 jahāra dharmarājānaṃ yamau kṛṣṇāṃ ca rākṣasaḥ //
MBh, 3, 154, 8.1 tam abravīd dharmarājo hriyamāṇo yudhiṣṭhiraḥ /
MBh, 3, 154, 16.2 pradāya śastrāṇyasmākaṃ yuddhena draupadīṃ hara //
MBh, 3, 154, 20.2 mā bhaiṣṭa rākṣasānmūḍhād gatir asya mayā hṛtā //
MBh, 3, 154, 60.2 jaṭāsurasya tu śiro bhīmasenabalāddhṛtam /
MBh, 3, 157, 14.2 ṛddhimantaṃ mahānāgaṃ suparṇaḥ sahasāharat //
MBh, 3, 178, 35.2 tasya tejo harāmyāśu taddhi dṛṣṭibalaṃ mama //
MBh, 3, 182, 9.2 tasthuḥ sarve sa tu munis teṣāṃ pūjām athāharat //
MBh, 3, 185, 23.2 āsīd yatheṣṭahāryaś ca sparśagandhasukhaś ca vai //
MBh, 3, 186, 50.2 hartuṃ vyavasitā rājan māyācārasamanvitāḥ //
MBh, 3, 188, 30.2 vidhavānāṃ ca vittāni hariṣyantīha mānavāḥ //
MBh, 3, 188, 36.2 sarvopāyair hariṣyanti yugānte paryupasthite //
MBh, 3, 200, 18.2 srotasāsakṛd ākṣiptaṃ hriyamāṇaṃ balīyasā //
MBh, 3, 202, 24.2 tad asya harate buddhiṃ nāvaṃ vāyur ivāmbhasi //
MBh, 3, 210, 15.1 teṣām iṣṭaṃ harantyete nighnanti ca mahad bhuvi /
MBh, 3, 210, 15.2 spardhayā havyavāhānāṃ nighnantyete haranti ca //
MBh, 3, 213, 16.3 bhaginī daityasenā me sā pūrvaṃ keśinā hṛtā //
MBh, 3, 213, 18.1 nityaṃ cāvāṃ prārthayate hartuṃ keśī mahāsuraḥ /
MBh, 3, 213, 19.1 sā hṛtā tena bhagavan muktāhaṃ tvadbalena tu /
MBh, 3, 217, 1.4 ye haranti śiśūñjātān garbhasthāṃścaiva dāruṇāḥ //
MBh, 3, 219, 17.2 prajāsmākaṃ hṛtās tābhis tvatkṛte tāḥ prayaccha naḥ //
MBh, 3, 219, 28.3 garbhān sā mānuṣīṇāṃ tu harate ghoradarśanā //
MBh, 3, 222, 42.2 hriyate rukmapātrībhir yatīnām ūrdhvaretasām //
MBh, 3, 231, 10.2 śaraṇaṃ pāṇḍavāñjagmur hriyamāṇe mahīpatau //
MBh, 3, 231, 11.2 gandharvair hriyate rājā pārthās tam anudhāvata //
MBh, 3, 231, 12.2 baddhvā hriyante gandharvai rājadārāś ca sarvaśaḥ //
MBh, 3, 231, 17.3 yenāsmākaṃ hṛto bhāra āsīnānāṃ sukhāvahaḥ //
MBh, 3, 232, 7.2 mokṣayadhvaṃ dhārtarāṣṭraṃ hriyamāṇaṃ suyodhanam //
MBh, 3, 237, 6.2 sāmātyadāro hriyate gandharvair divam āsthitaiḥ //
MBh, 3, 252, 27.2 ityuktvā hriyamāṇāṃ tāṃ rājaputrīṃ yaśasvinīm /
MBh, 3, 253, 5.1 saraḥ suparṇena hṛtoragaṃ yathā rāṣṭraṃ yathārājakam āttalakṣmi /
MBh, 3, 257, 1.2 evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam /
MBh, 3, 257, 7.1 tāṃ jahāra balād rājā mūḍhabuddhir jayadrathaḥ /
MBh, 3, 258, 1.3 rakṣasā jānakī tasya hṛtā bhāryā balīyasā //
MBh, 3, 259, 34.1 vimānaṃ puṣpakaṃ tasya jahārākramya rāvaṇaḥ /
MBh, 3, 259, 39.2 ākramya ratnānyaharat kāmarūpī vihaṃgamaḥ //
MBh, 3, 261, 23.1 dhanaṃ dadāni kasyādya hriyatāṃ kasya vā punaḥ /
MBh, 3, 262, 41.2 rudatīṃ rāma rāmeti hriyamāṇāṃ tapasvinīm //
MBh, 3, 263, 3.2 dhriyamāṇe mayi kathaṃ hariṣyasi niśācara /
MBh, 3, 263, 10.1 evaṃ hṛtāyāṃ vaidehyāṃ rāmo hatvā mahāmṛgam /
MBh, 3, 263, 39.1 rāvaṇena hṛtā sītā rājñā laṅkānivāsinā /
MBh, 3, 264, 12.2 vānarāṇāṃ tu yat sītā hriyamāṇābhyavāsṛjat //
MBh, 3, 264, 21.1 hṛtadāro mahāsattvo rāmo daśarathātmajaḥ /
MBh, 3, 264, 29.1 hṛtadārasya me rājan hṛtarājyasya ca tvayā /
MBh, 3, 264, 29.1 hṛtadārasya me rājan hṛtarājyasya ca tvayā /
MBh, 3, 266, 35.2 hṛtadāro 'vadhūtaśca nāhaṃ jīvitum utsahe //
MBh, 3, 270, 4.2 hṛtottamāṅgo dadṛśe vātarugṇa iva drumaḥ //
MBh, 3, 271, 9.2 dorbhyām ādāya sugrīvaṃ kumbhakarṇo 'harad balāt //
MBh, 3, 271, 10.1 hriyamāṇaṃ tu sugrīvaṃ kumbhakarṇena rakṣasā /
MBh, 3, 273, 23.2 jahāra sunasaṃ cāru śiro bhrājiṣṇukuṇḍalam //
MBh, 3, 275, 32.1 vadhārtham ātmanas tena hṛtā sītā durātmanā /
MBh, 3, 276, 8.2 balinā vīryamattena hṛtām ebhir mahātmabhiḥ //
MBh, 3, 278, 8.2 sāmīpyena hṛtaṃ rājyaṃ chidre 'smin pūrvavairiṇā //
MBh, 3, 281, 31.2 hṛtaṃ purā me śvaśurasya dhīmataḥ svam eva rājyaṃ sa labheta pārthivaḥ /
MBh, 3, 281, 53.1 varātisargaḥ śataputratā mama tvayaiva datto hriyate ca me patiḥ /
MBh, 3, 294, 17.2 harasva śakra kāmaṃ me na dadyām aham anyathā //
MBh, 3, 295, 1.2 evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam /
MBh, 3, 295, 2.2 evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam /
MBh, 3, 296, 12.2 praśnān uktvā tu mādreya tataḥ piba harasva ca //
MBh, 3, 296, 18.2 praśnān uktvā yathākāmaṃ tataḥ piba harasva ca //
MBh, 3, 296, 26.2 tataḥ pāsyasi pānīyaṃ hariṣyasi ca bhārata //
MBh, 3, 296, 37.3 praśnān uktvā tu kaunteya tataḥ piba harasva ca //
MBh, 3, 297, 12.2 praśnān uktvā tu kaunteya tataḥ piba harasva ca //
MBh, 3, 297, 24.3 praśnān uktvā tu kaunteya tataḥ piba harasva ca //
MBh, 3, 297, 61.3 śrāddhasya kālam ākhyāhi tataḥ piba harasva ca //
MBh, 3, 298, 13.2 araṇīsahitaṃ tasya brāhmaṇasya hṛtaṃ mayā /
MBh, 3, 299, 3.2 chadmanā hṛtarājyāśca niḥsvāśca bahuśaḥ kṛtāḥ //
MBh, 3, 299, 13.2 baler yathā hṛtaṃ rājyaṃ vikramais tacca te śrutam //
MBh, 4, 1, 2.16 chadmanā hṛtarājyāśca niḥsvāśca bahuśaḥ kṛtāḥ /
MBh, 4, 1, 2.37 diteḥ putrair hṛte rājye devarājo 'tiduḥkhitaḥ /
MBh, 4, 1, 2.44 baler yathā hṛtaṃ rājyaṃ vikramaistacca te śrutam /
MBh, 4, 1, 6.2 chadmanā hṛtarājyāśca niḥsvāśca bahuśaḥ kṛtāḥ /
MBh, 4, 2, 11.3 vāsukeḥ sarparājasya svasāraṃ hṛtavāṃśca yaḥ /
MBh, 4, 4, 42.2 prāpnoti hi haran dravyaṃ bandhanaṃ yadi vā vadham //
MBh, 4, 20, 4.1 duḥśāsanasya pāpasya yanmayā na hṛtaṃ śiraḥ /
MBh, 4, 22, 11.1 hriyamāṇā tu sā rājan sūtaputrair aninditā /
MBh, 4, 29, 9.2 grāmān rāṣṭrāṇi vā tasya hariṣyāmo vibhāgaśaḥ //
MBh, 4, 29, 10.2 vividhāni hariṣyāmaḥ pratipīḍya puraṃ balāt //
MBh, 4, 33, 4.2 ghoṣān vidrāvya tarasā godhanaṃ jahrur ojasā //
MBh, 4, 35, 6.2 purā dūrataraṃ gāvo hriyante kurubhir hi naḥ //
MBh, 4, 36, 24.2 kāmaṃ harantu matsyānāṃ bhūyāṃsaṃ kuravo dhanam /
MBh, 4, 38, 3.1 bhāraṃ vāpi guruṃ hartuṃ kuñjaraṃ vā pramarditum /
MBh, 4, 44, 6.3 asminn eva vane kṛṣṇo hṛtāṃ kṛṣṇām avājayat //
MBh, 4, 45, 9.2 nakulaṃ sahadevaṃ ca dhanaṃ yeṣāṃ tvayā hṛtam //
MBh, 4, 45, 21.1 yathā tvam akaror dyūtam indraprasthaṃ yathāharaḥ /
MBh, 4, 49, 18.2 ekena saṃgrāmajitaḥ śareṇa śiro jahārātha kirīṭamālī //
MBh, 4, 63, 6.2 antaḥpuracarāścaiva kurubhir godhanaṃ hṛtam //
MBh, 4, 64, 17.1 raṇe yaṃ prekṣya sīdanti hṛtasvā vaṇijo yathā /
MBh, 5, 2, 8.2 priyābhyupetasya yudhiṣṭhirasya dyūte pramattasya hṛtaṃ ca rājyam //
MBh, 5, 8, 31.1 yathā sa hṛtadarpaśca hṛtatejāśca pāṇḍava /
MBh, 5, 8, 31.1 yathā sa hṛtadarpaśca hṛtatejāśca pāṇḍava /
MBh, 5, 15, 18.2 cakṣuṣā yaṃ prapaśyāmi tasya tejo harāmyaham //
MBh, 5, 22, 8.2 teṣāṃ bhāgaṃ yacca manyeta bālaḥ śakyaṃ hartuṃ jīvatāṃ pāṇḍavānām //
MBh, 5, 26, 23.1 tenārthabaddhaṃ manyate dhārtarāṣṭraḥ śakyaṃ hartuṃ pāṇḍavānāṃ mamatvam /
MBh, 5, 26, 25.1 indro 'pyetannotsahet tāta hartum aiśvaryaṃ no jīvati bhīmasene /
MBh, 5, 29, 28.1 steno hared yatra dhanaṃ hyadṛṣṭaḥ prasahya vā yatra hareta dṛṣṭaḥ /
MBh, 5, 29, 28.1 steno hared yatra dhanaṃ hyadṛṣṭaḥ prasahya vā yatra hareta dṛṣṭaḥ /
MBh, 5, 33, 13.3 hṛtasvaṃ kāminaṃ coram āviśanti prajāgarāḥ //
MBh, 5, 35, 42.1 jarā rūpaṃ harati hi dhairyam āśā mṛtyuḥ prāṇān dharmacaryām asūyā /
MBh, 5, 45, 10.2 haranti pūrṇāt pūrṇāni pūrṇam evāvaśiṣyate /
MBh, 5, 47, 51.1 yadā mandaḥ parabāṇān vimuktān mameṣubhir hriyamāṇān pratīpam /
MBh, 5, 47, 67.2 hared devānām amṛtaṃ prasahya yuddhena yo vāsudevaṃ jigīṣet //
MBh, 5, 47, 74.2 mahābalo narakastatra bhaumo jahārādityā maṇikuṇḍale śubhe //
MBh, 5, 47, 83.2 śakyaṃ hartuṃ pāṇḍavānāṃ mamatvaṃ tad veditā saṃyugaṃ tatra gatvā //
MBh, 5, 48, 39.1 gandharvair ghoṣayātrāyāṃ hriyate yat sutastava /
MBh, 5, 56, 34.1 yeṣām indro 'pyakāmānāṃ na haret pṛthivīm imām /
MBh, 5, 61, 2.1 mithyā pratijñāya mayā yad astraṃ rāmāddhṛtaṃ brahmapuraṃ purastāt /
MBh, 5, 62, 12.2 pāśam ekam ubhāvetau sahitau harato mama /
MBh, 5, 71, 8.2 tāvad ete hariṣyanti tava rājyam ariṃdama //
MBh, 5, 71, 37.2 yat te purastād abhavat samṛddhaṃ dyūte hṛtaṃ pāṇḍavamukhya rājyam //
MBh, 5, 76, 13.2 upāyena nṛśaṃsena hṛtā durdyūtadevinā //
MBh, 5, 88, 7.2 ahārṣuśca vanaṃ yāntaḥ samūlaṃ hṛdayaṃ mama //
MBh, 5, 90, 24.1 sarve caite kṛtavairāḥ purastāt tvayā rājāno hṛtasārāśca kṛṣṇa /
MBh, 5, 93, 10.1 aśiṣṭā gatamaryādā lobhena hṛtacetasaḥ /
MBh, 5, 96, 15.1 etāni hṛtarājyānāṃ daiteyānāṃ sma mātale /
MBh, 5, 97, 11.2 daiteyā nivasanti sma vāsavena hṛtaśriyaḥ //
MBh, 5, 108, 7.2 jāyate jīvalokasya hartum ardham ivāyuṣaḥ //
MBh, 5, 117, 8.2 nīyamānāni saṃtāre hṛtānyāsan vitastayā /
MBh, 5, 126, 36.2 jīvataḥ pitur aiśvaryaṃ hṛtvā manyuvaśaṃ gataḥ //
MBh, 5, 128, 48.2 pārijātaṃ ca haratā jitaḥ sākṣācchacīpatiḥ //
MBh, 5, 142, 7.1 adharmeṇa hi dharmiṣṭhaṃ hṛtaṃ vai rājyam īdṛśam /
MBh, 5, 142, 8.1 hriyamāṇe balād dharme kurubhiḥ ko na saṃjvaret /
MBh, 5, 143, 8.1 arjunenārjitāṃ pūrvaṃ hṛtāṃ lobhād asādhubhiḥ /
MBh, 5, 147, 34.2 kramāgataṃ rājyam idaṃ pareṣāṃ hartuṃ kathaṃ śakṣyasi durvinītaḥ //
MBh, 5, 158, 25.2 jānāmyetat tvādṛśo nāsti yoddhā rājyaṃ ca te jānamāno harāmi //
MBh, 5, 166, 6.2 nirjityaikarathenaiva yat kanyāstarasā hṛtāḥ //
MBh, 5, 170, 13.3 bhīṣmaḥ śāṃtanavaḥ kanyā haratīti punaḥ punaḥ //
MBh, 5, 175, 18.2 avākṣipya mahātejāstisraḥ kanyā jahāra tāḥ //
MBh, 5, 176, 41.1 eṣa me hriyamāṇāyā bhāratena tadā vibho /
MBh, 6, 15, 68.1 ke 'jayan ke jitāstatra hṛtalakṣā nipātitāḥ /
MBh, 6, BhaGī 2, 60.2 indriyāṇi pramāthīni haranti prasabhaṃ manaḥ //
MBh, 6, BhaGī 2, 67.2 tadasya harati prajñāṃ vāyurnāvamivāmbhasi //
MBh, 6, BhaGī 6, 44.1 pūrvābhyāsena tenaiva hriyate hyavaśo 'pi saḥ /
MBh, 6, BhaGī 7, 20.1 kāmaistaistairhṛtajñānāḥ prapadyante 'nyadevatāḥ /
MBh, 6, 41, 37.2 hṛto 'smyarthena kauravya yuddhād anyat kim icchasi //
MBh, 6, 45, 12.2 jahāra sāratheḥ kāyācchiraḥ saṃnataparvaṇā //
MBh, 6, 55, 10.1 hṛtottamāṅgāḥ kecit tu tathaivodyatakārmukāḥ /
MBh, 6, 55, 83.2 tasmād ahaṃ gṛhya rathāṅgam ugraṃ prāṇaṃ hariṣyāmi mahāvratasya //
MBh, 6, 58, 40.1 hṛtottamāṅgāḥ skandheṣu gajānāṃ gajayodhinaḥ /
MBh, 6, 94, 6.1 yadā ca tvāṃ mahābāho gandharvair hṛtam ojasā /
MBh, 6, 97, 22.1 tataste tamasā sarve hṛtā hyāsanmahītale /
MBh, 6, 102, 16.2 apaśyāma mahārāja hriyamāṇān raṇājire //
MBh, 6, 112, 72.2 vātāyamānān paśyāma hriyamāṇān viśāṃ pate //
MBh, 7, 15, 37.2 vyāghradattasya cākramya bhallābhyām aharad balī //
MBh, 7, 15, 39.2 hṛto rājeti yodhānāṃ samīpasthe yatavrate //
MBh, 7, 18, 26.1 śirāṃsi bhallair aharad bāhūn api ca sāyudhān /
MBh, 7, 19, 45.1 pratīpaṃ hriyamāṇāśca vāraṇā varavāraṇaiḥ /
MBh, 7, 21, 8.2 sindhor iva mahaughena hriyamāṇān yathā plavān //
MBh, 7, 25, 43.2 siktvā vyatrāsayannāgaste pārtham aharaṃstataḥ //
MBh, 7, 30, 24.2 droṇāyaneḥ śiraḥ kāyāddhartum aicchat patatrivat //
MBh, 7, 31, 59.2 jahāra sadyo bhallena vipāṭasya śiro rathāt //
MBh, 7, 45, 17.2 sunasaṃ subhrukeśāntaṃ śiro 'hārṣīt sakuṇḍalam /
MBh, 7, 46, 21.2 iyeṣa phālguneḥ kāyācchiro hartuṃ sakuṇḍalam //
MBh, 7, 54, 20.1 śvaḥ śiraḥ śroṣyase tasya saindhavasya raṇe hṛtam /
MBh, 7, 69, 50.1 hṛtatejobalāḥ sarve tadā sendrā divaukasaḥ /
MBh, 7, 69, 59.2 tejo hṛtaṃ no vṛtreṇa gatir bhava divaukasām //
MBh, 7, 81, 25.2 hṛto rājeti rājendra brāhmaṇena yaśasvinā //
MBh, 7, 81, 45.1 hṛto rājā hṛto rājā bhāradvājena māriṣa /
MBh, 7, 81, 45.1 hṛto rājā hṛto rājā bhāradvājena māriṣa /
MBh, 7, 82, 6.2 jahāra nṛpateḥ kāyācchiro jvalitakuṇḍalam //
MBh, 7, 93, 33.2 vātāyamānaistair aśvair hṛto vṛṣṇiśarārditaiḥ //
MBh, 7, 97, 47.2 tathā hi rathinaḥ sarve hriyante vidrutair hayaiḥ //
MBh, 7, 98, 49.3 hartum aicchacchiraḥ kāyāt krodhasaṃraktalocanaḥ //
MBh, 7, 108, 10.1 dhanaṃ dhaneśvarasyeva hṛtvā pārthasya me sutaḥ /
MBh, 7, 108, 11.1 nikṛtyā nikṛtiprajño rājyaṃ hṛtvā mahātmanām /
MBh, 7, 118, 2.1 prahariṣyan hṛto bāhur adṛśyena kirīṭinā /
MBh, 7, 118, 46.2 sakhaḍgo 'sya hṛto bāhur etenaivāsmi vañcitaḥ //
MBh, 7, 121, 32.2 śakuntam iva vṛkṣāgrāt saindhavasya śiro 'harat //
MBh, 7, 121, 33.1 aharat tat punaścaiva śarair ūrdhvaṃ dhanaṃjayaḥ /
MBh, 7, 132, 15.1 sā pāṇḍavena prahitā bāhlīkasya śiro 'harat /
MBh, 7, 133, 16.1 hriyamāṇe tadā karṇa gandharvair dhṛtarāṣṭraje /
MBh, 7, 134, 49.2 sāratheśca śiraḥ kāyād aharacchatrutāpanaḥ //
MBh, 7, 137, 30.2 jahāra rathaśārdūlaḥ prahasañ śinipuṃgavaḥ //
MBh, 7, 147, 14.1 tato droṇo 'harat prāṇān kṣatriyāṇāṃ viśāṃ pate /
MBh, 7, 155, 18.1 tvaddhitārthaṃ tu śakreṇa māyayā hṛtakuṇḍalaḥ /
MBh, 7, 157, 7.1 kuṇer yathā hastagataṃ hriyed bilvaṃ balīyasā /
MBh, 7, 160, 17.2 yūyaṃ tair hriyamāṇāśca mokṣitā dṛḍhadhanvanā //
MBh, 7, 161, 31.2 tribhir droṇo 'harat prāṇāṃste hatā nyapatan bhuvi //
MBh, 7, 163, 3.2 hṛtottamāṅgam āśutvāt sahadevena buddhavān //
MBh, 7, 167, 14.2 śarārtair vidrutair nāgair hṛtāḥ kecid diśo daśa //
MBh, 7, 168, 9.1 yat tu dharmapravṛttasya hṛtaṃ rājyam adharmataḥ /
MBh, 7, 169, 47.1 avaruhya rathāt taṃ tu hriyamāṇaṃ balīyasā /
MBh, 8, 5, 106.1 māmakasyāsya sainyasya hṛtotsedhasya saṃjaya /
MBh, 8, 9, 20.3 kṣurapreṇa sutīkṣṇena anuvindaśiro 'harat //
MBh, 8, 10, 13.2 jahāra saśirastrāṇaṃ śiras tasya mahātmanaḥ //
MBh, 8, 12, 70.1 pratīpakāye tu raṇād aśvatthāmni hṛte hayaiḥ /
MBh, 8, 13, 19.1 athārdhacandreṇa hṛtaṃ kirīṭinā papāta daṇḍasya śiraḥ kṣitiṃ dvipāt /
MBh, 8, 17, 101.3 hriyamāṇān apaśyāma pāñcālānāṃ rathavrajān //
MBh, 8, 19, 66.2 jahāra samare prāṇān nānāśastrair anekadhā //
MBh, 8, 21, 14.2 sitahayam upayāntam antikaṃ hṛtamanaso dadṛśus tadārayaḥ //
MBh, 8, 22, 2.1 pārtho hy eko 'harad bhadrām ekaś cāgnim atarpayat /
MBh, 8, 26, 63.2 prasabham iha vilokya ko haret puruṣavarāvarajām ṛte 'rjunāt //
MBh, 8, 26, 66.1 smarasi nanu yadā parair hṛtaḥ sa ca dhṛtarāṣṭrasuto vimokṣitaḥ /
MBh, 8, 30, 58.1 satī purā hṛtā kācid āraṭṭā kila dasyubhiḥ /
MBh, 8, 35, 13.2 jahāra samare prāṇān bhīmo bhīmaparākramaḥ //
MBh, 8, 35, 47.2 hṛtāḥ sarvāḥ śaraughais taiḥ karṇamādhavayos tadā //
MBh, 8, 40, 120.1 sa vikramaṃ hṛtaṃ mene ātmanaḥ sumahātmanā /
MBh, 8, 43, 16.2 anyair api ca pārthasya hṛtaṃ varma mahārathaiḥ //
MBh, 8, 46, 30.1 sotsedham asya ca śiraḥ paśyatāṃ suhṛdāṃ hṛtam /
MBh, 8, 54, 8.2 vyāttānanasyāpatato yathaiva kālasya kāle harataḥ prajā vai //
MBh, 8, 57, 46.2 jahāra tad godhanam ājimadhye vastrāṇi cādatta mahārathebhyaḥ //
MBh, 8, 61, 3.1 tayāharad daśa dhanvantarāṇi duḥśāsanaṃ bhīmasenaḥ prasahya /
MBh, 8, 62, 38.2 rathaṃ ca vikṣobhya nanāda nardatas tato 'sya gāndhārapatiḥ śiro 'harat //
MBh, 8, 62, 50.2 jagāma vegena bhṛśārdayaṃś ca taṃ tato 'sya gāndhārapatiḥ śiro 'harat //
MBh, 8, 66, 12.2 balāstrasargottamayatnamanyubhiḥ śareṇa mūrdhnaḥ sa jahāra sūtajaḥ //
MBh, 8, 66, 15.2 surottamair apy aviṣahyam ardituṃ prasahya nāgena jahāra yad vṛṣaḥ //
MBh, 8, 66, 17.1 tataḥ kirīṭaṃ bahuratnamaṇḍitaṃ jahāra nāgo 'rjunamūrdhato balāt /
MBh, 9, 2, 8.1 tān adya nihatāñ śrutvā hṛtaiśvaryān hṛtaujasaḥ /
MBh, 9, 2, 8.1 tān adya nihatāñ śrutvā hṛtaiśvaryān hṛtaujasaḥ /
MBh, 9, 3, 33.3 gāṇḍīvasya ca nirghoṣo vīryāṇi harate hi naḥ //
MBh, 9, 9, 47.1 tasya tena śiraḥ kāyājjahāra nṛpasattama /
MBh, 9, 11, 63.2 babhūva hṛtavikrānto jambho vṛtrahaṇā yathā //
MBh, 9, 16, 26.1 athāpareṇāsya jahāra yantuḥ kāyācchiraḥ saṃnahanīyamadhyāt /
MBh, 9, 19, 25.2 sa śālvarājasya śinipravīro jahāra bhallena śiraḥ śitena //
MBh, 9, 19, 26.1 hṛtottamāṅgo yudhi sātvatena papāta bhūmau saha nāgarājñā /
MBh, 9, 26, 21.2 sabhāyām aharad dyūte punastānyāharāmyaham //
MBh, 9, 27, 58.2 hṛtottamāṅgo yudhi pāṇḍavena papāta bhūmau subalasya putraḥ //
MBh, 9, 27, 60.1 hṛtottamāṅgaṃ śakuniṃ samīkṣya bhūmau śayānaṃ rudhirārdragātram /
MBh, 9, 28, 50.2 pāṇḍavaiśca hṛte rājye ko nu jīvati mādṛśaḥ //
MBh, 9, 30, 46.2 bhavadbhiśca hṛte rājye ko nu jīveta mādṛśaḥ //
MBh, 9, 31, 3.2 prasādāddhriyate yasya pratyakṣaṃ tava saṃjaya //
MBh, 9, 37, 23.3 manohradeti vikhyātā sā hi tair manasā hṛtā //
MBh, 9, 57, 15.2 api vo nirjitaṃ rājyaṃ na hareta suyodhanaḥ //
MBh, 9, 61, 5.1 gatotsavaṃ puram iva hṛtanāgam iva hradam /
MBh, 10, 8, 65.3 harantīṃ vividhān pretān pāśabaddhān vimūrdhajān //
MBh, 10, 11, 14.2 hriyate sānubandhasya yudhi vikramya jīvitam //
MBh, 11, 1, 12.1 hṛtarājyo hatasuhṛddhatacakṣuśca vai tathā /
MBh, 11, 14, 4.2 māṃ hatvā na hared rājyam iti caitat kṛtaṃ mayā //
MBh, 11, 14, 21.1 saṃtānam āvayostāta vṛddhayor hṛtarājyayoḥ /
MBh, 11, 25, 18.2 droṇena nihataṃ śūraṃ haranti hṛtacetasaḥ //
MBh, 11, 25, 18.2 droṇena nihataṃ śūraṃ haranti hṛtacetasaḥ //
MBh, 11, 25, 19.2 maheṣvāso hataḥ śete nadyā hṛta iva drumaḥ //
MBh, 12, 8, 13.1 dharmaṃ saṃharate tasya dhanaṃ harati yasya yaḥ /
MBh, 12, 8, 13.2 hriyamāṇe dhane rājan vayaṃ kasya kṣamemahi //
MBh, 12, 15, 45.2 haret kākaḥ puroḍāśaṃ yadi daṇḍo na pālayet //
MBh, 12, 18, 19.1 ya imāṃ kuṇḍikāṃ bhindyāt triviṣṭabdhaṃ ca te haret /
MBh, 12, 28, 6.2 tat taddhi cetanām asya haratyabhram ivānilaḥ //
MBh, 12, 56, 59.1 na vṛttyā parituṣyanti rājadeyaṃ haranti ca /
MBh, 12, 60, 24.2 ṣaṇṇām ekāṃ pibed dhenuṃ śatācca mithunaṃ haret //
MBh, 12, 60, 35.3 na hi svam asti śūdrasya bhartṛhāryadhano hyasau //
MBh, 12, 66, 27.2 pārthivāḥ puruṣavyāghra teṣāṃ pāpaṃ haranti te //
MBh, 12, 67, 13.1 prīyate hi haran pāpaḥ paravittam arājake /
MBh, 12, 67, 14.2 ekasya hi dvau harato dvayośca bahavo 'pare //
MBh, 12, 67, 15.1 adāsaḥ kriyate dāso hriyante ca balāt striyaḥ /
MBh, 12, 68, 14.1 hareyur balavanto hi durbalānāṃ parigrahān /
MBh, 12, 68, 15.2 hareyuḥ sahasā pāpā yadi rājā na pālayet //
MBh, 12, 76, 10.1 pratyāhartum aśakyaṃ syād dhanaṃ corair hṛtaṃ yadi /
MBh, 12, 78, 6.2 gītaṃ kekayarājena hriyamāṇena rakṣasā //
MBh, 12, 83, 2.1 hriyamāṇam amātyena bhṛto vā yadi vābhṛtaḥ /
MBh, 12, 83, 13.1 asau cāsau ca jānīte rājakośastvayā hṛtaḥ /
MBh, 12, 83, 18.2 ayaṃ tavārthaṃ harate yo brūyād akṣamānvitaḥ //
MBh, 12, 84, 4.1 prasannaṃ hyaprasannaṃ vā pīḍitaṃ hṛtam eva vā /
MBh, 12, 88, 28.2 nārayaḥ pratidāsyanti yaddhareyur balād itaḥ //
MBh, 12, 89, 5.2 vyāghrīva ca haret putram adaṣṭvā mā pated iti //
MBh, 12, 90, 2.2 na brāhmaṇoparodhena hared anyaḥ kathaṃcana //
MBh, 12, 96, 21.1 tataḥ samūlo hriyate nadīkūlād iva drumaḥ /
MBh, 12, 97, 5.2 evam eva dhanaṃ sarvaṃ yaccānyat sahasāhṛtam //
MBh, 12, 99, 26.1 brahmasve hriyamāṇe yaḥ priyāṃ yuddhe tanuṃ tyajet /
MBh, 12, 105, 25.3 hriyate sarvam evedaṃ kālena mahatā dvija //
MBh, 12, 105, 26.1 tasyaivaṃ hriyamāṇasya srotaseva tapodhana /
MBh, 12, 112, 74.2 hṛtasvā mānino ye ca tyaktopāttā mahepsavaḥ //
MBh, 12, 120, 37.2 kālenānyastasya mūlaṃ hareta kālajñātā pārthivānāṃ variṣṭhaḥ //
MBh, 12, 120, 38.1 haret kīrtiṃ dharmam asyoparundhyād arthe dīrghaṃ vīryam asyopahanyāt /
MBh, 12, 124, 19.1 prahrādena hṛtaṃ rājyaṃ mahendrasya mahātmanaḥ /
MBh, 12, 124, 59.2 tad vijñāya mahendreṇa tava śīlaṃ hṛtaṃ prabho //
MBh, 12, 134, 2.1 na dhanaṃ yajñaśīlānāṃ hāryaṃ devasvam eva tat /
MBh, 12, 134, 2.2 dasyūnāṃ niṣkriyāṇāṃ ca kṣatriyo hartum arhati //
MBh, 12, 134, 6.1 haret tad draviṇaṃ rājan dhārmikaḥ pṛthivīpatiḥ /
MBh, 12, 138, 68.1 na tat tared yasya na pāram uttaren na taddhared yat punar āharet paraḥ /
MBh, 12, 139, 39.1 so 'ham antāvasānānāṃ haramāṇaḥ parigrahāt /
MBh, 12, 139, 39.2 na steyadoṣaṃ paśyāmi hariṣyāmyetad āmiṣam //
MBh, 12, 139, 47.2 kṣudhito 'haṃ gataprāṇo hariṣyāmi śvajāghanīm //
MBh, 12, 139, 48.2 svadharmaṃ budhyamāno 'pi hariṣyāmi śvajāghanīm //
MBh, 12, 139, 49.2 tadā buddhiḥ kṛtā pāpe hariṣyāmi śvajāghanīm //
MBh, 12, 139, 50.2 kṣud dharmaṃ dūṣayatyatra hariṣyāmi śvajāghanīm //
MBh, 12, 139, 68.3 na nūnaṃ kāryam etad vai hara kāmaṃ śvajāghanīm //
MBh, 12, 139, 73.3 taṃ bhartukāmo 'ham imāṃ hariṣye nṛśaṃsānām īdṛśānāṃ na bibhye //
MBh, 12, 139, 81.2 naivotsahe bhavate dātum etāṃ nopekṣituṃ hriyamāṇaṃ svam annam /
MBh, 12, 139, 88.3 viśvāmitro jahāraiva kṛtabuddhiḥ śvajāghanīm //
MBh, 12, 159, 7.2 kuṭumbāt tasya tad dravyaṃ yajñārthaṃ pārthivo haret //
MBh, 12, 159, 10.1 adātṛbhyo harennityaṃ vyākhyāpya nṛpatiḥ prabho /
MBh, 12, 159, 11.2 aśvastanavidhānena hartavyaṃ hīnakarmaṇaḥ /
MBh, 12, 170, 16.2 sā tasya cittaṃ harati śāradābhram ivānilaḥ //
MBh, 12, 171, 8.1 hriyamāṇau tu tau damyau tenoṣṭreṇa pramāthinā /
MBh, 12, 172, 6.1 srotasā hriyamāṇāsu prajāsvavimanā iva /
MBh, 12, 217, 41.2 tejāṃsyekena sarveṣāṃ devarāja hṛtāni me //
MBh, 12, 220, 16.2 hṛtasvabalarājyastvaṃ brūhi kasmānna śocasi //
MBh, 12, 220, 17.2 tat tvam adya hṛtaṃ dṛṣṭvā sapatnaiḥ kiṃ na śocasi //
MBh, 12, 220, 18.2 hṛtadāro hṛtadhano brūhi kasmānna śocasi //
MBh, 12, 220, 18.2 hṛtadāro hṛtadhano brūhi kasmānna śocasi //
MBh, 12, 220, 98.2 kālo harati samprāpto nadīvega ivoḍupam //
MBh, 12, 220, 99.2 iti kālena hriyatāṃ pralāpaḥ śrūyate nṛṇām //
MBh, 12, 221, 40.2 hṛtasvaṃ vyasanārtaṃ ca nityam āśvāsayanti te //
MBh, 12, 221, 77.1 agnidāhena corair vā rājabhir vā hṛtaṃ dhanam /
MBh, 12, 248, 6.2 haratyamarasaṃkāśa tanme brūhi pitāmaha //
MBh, 12, 250, 4.1 bālān vṛddhān vayaḥsthāṃśca na hareyam anāgasaḥ /
MBh, 12, 250, 25.2 na hareyaṃ prajā deva punastvāhaṃ prasādaye //
MBh, 12, 251, 8.1 yadāsya taddharantyanye tadā rājānam icchati /
MBh, 12, 251, 12.1 na hartavyaṃ paradhanam iti dharmaḥ sanātanaḥ /
MBh, 12, 252, 11.1 dharmasya hriyamāṇasya balavadbhir durātmabhiḥ /
MBh, 12, 261, 17.1 na vai pāpair hriyate kṛṣyate vā yo brāhmaṇo yajate vedaśāstraiḥ /
MBh, 12, 261, 41.2 hriyamāṇā kathaṃ vipra kubuddhīṃstārayiṣyati /
MBh, 12, 270, 14.1 nirjitenāsahāyena hṛtarājyena bhārata /
MBh, 12, 278, 9.2 ruddhvā dhanapatiṃ devaṃ yogena hṛtavān vasu //
MBh, 12, 278, 10.1 hṛte dhane tataḥ śarma na lebhe dhanadastathā /
MBh, 12, 278, 12.2 yogātmakenośanasā ruddhvā mama hṛtaṃ vasu /
MBh, 12, 282, 9.1 yo hṛtvā gosahasrāṇi nṛpo dadyād arakṣitā /
MBh, 12, 288, 27.2 vaivasvatastaddharate 'sya sarvaṃ moghaḥ śramo bhavati krodhanasya //
MBh, 12, 289, 22.1 durbalaśca yathā rājan srotasā hriyate naraḥ /
MBh, 12, 289, 22.2 balahīnastathā yogo viṣayair hriyate 'vaśaḥ //
MBh, 12, 306, 19.1 miṣato devalasyāpi tato 'rdhaṃ hṛtavān aham /
MBh, 12, 309, 35.1 purā samūlabāndhavaṃ prabhur haratyaduḥkhavit /
MBh, 12, 309, 66.1 sakūlamūlabāndhavaṃ prabhur haratyasaṅgavān /
MBh, 12, 311, 6.3 bhāvitvāccaiva bhāvasya ghṛtācyā vapuṣā hṛtaḥ //
MBh, 12, 318, 35.2 srotasā sahasā kṣiptaṃ hriyamāṇaṃ balīyasā //
MBh, 12, 323, 12.2 adṛśyena hṛto bhāgo devena harimedhasā //
MBh, 12, 323, 29.1 na ca paśyāma puruṣaṃ tattejohṛtadarśanāḥ /
MBh, 12, 323, 38.1 vayaṃ tu tejasā tasya sahasā hṛtacetasaḥ /
MBh, 12, 323, 38.2 na kiṃcid api paśyāmo hṛtadṛṣṭibalendriyāḥ //
MBh, 12, 329, 40.4 bṛhaspatiścāśvamedhaṃ mahākratuṃ śakrāyāharat /
MBh, 12, 330, 3.1 iḍopahūtayogena hare bhāgaṃ kratuṣvaham /
MBh, 12, 335, 28.1 tato hṛteṣu vedeṣu brahmā kaśmalam āviśat /
MBh, 12, 335, 30.1 mama vedā hṛtāḥ sarve dānavābhyāṃ balād itaḥ /
MBh, 12, 335, 42.1 te me vedā hṛtāścakṣur andho jāto 'smi jāgṛhi /
MBh, 13, 1, 49.2 sarve kālena sṛjyante hriyante ca tathā punaḥ //
MBh, 13, 6, 40.1 pāṇḍavānāṃ hṛtaṃ rājyaṃ dhārtarāṣṭrair mahābalaiḥ /
MBh, 13, 19, 13.1 sā tasya dṛṣṭvaiva mano jahāra śubhalocanā /
MBh, 13, 20, 41.1 yāṃ yām apaśyat kanyāṃ sa sā sā tasya mano 'harat /
MBh, 13, 21, 14.2 haranti doṣajātāni naraṃ jātaṃ yathecchakam /
MBh, 13, 24, 54.1 hṛtasvā hṛtadārāśca ye viprā deśasaṃplave /
MBh, 13, 24, 54.1 hṛtasvā hṛtadārāśca ye viprā deśasaṃplave /
MBh, 13, 25, 6.2 vṛttiṃ harati durbuddhistaṃ vidyād brahmaghātinam //
MBh, 13, 25, 11.2 hareta yo vai sarvasvaṃ taṃ vidyād brahmaghātinam //
MBh, 13, 45, 12.3 tasyām ātmani tiṣṭhantyāṃ katham anyo dhanaṃ haret //
MBh, 13, 45, 13.2 dauhitra eva vā riktham aputrasya pitur haret //
MBh, 13, 47, 6.1 kena vā kiṃ tato hāryaṃ pitṛvittāt pitāmaha /
MBh, 13, 47, 11.2 brāhmaṇyāstaddharet putra ekāṃśaṃ vai pitur dhanāt //
MBh, 13, 47, 12.2 tatra tenaiva hartavyāścatvāro 'ṃśāḥ pitur dhanāt //
MBh, 13, 47, 13.2 sa tu mātṛviśeṣeṇa trīn aṃśān hartum arhati //
MBh, 13, 47, 14.2 dviraṃśastena hartavyo brāhmaṇasvād yudhiṣṭhira //
MBh, 13, 47, 18.2 haret tu daśamaṃ bhāgaṃ śūdrāputraḥ pitur dhanāt //
MBh, 13, 47, 19.1 tat tu dattaṃ haret pitrā nādattaṃ hartum arhati /
MBh, 13, 47, 19.1 tat tu dattaṃ haret pitrā nādattaṃ hartum arhati /
MBh, 13, 47, 25.2 brāhmaṇyāstaddharet kanyā yathā putrastathā hi sā /
MBh, 13, 47, 38.3 bhūyo 'pi bhūyasā hāryaṃ pitṛvittād yudhiṣṭhira //
MBh, 13, 47, 44.1 dasyubhir hriyamāṇaṃ ca dhanaṃ dārāśca sarvaśaḥ /
MBh, 13, 47, 45.2 bhūyastenāpi hartavyaṃ pitṛvittād yudhiṣṭhira //
MBh, 13, 47, 49.1 kṣatriyāyā haret putraścaturo 'ṃśān pitur dhanāt /
MBh, 13, 47, 49.2 yuddhāvahārikaṃ yacca pituḥ syāt sa harecca tat //
MBh, 13, 47, 50.2 so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati //
MBh, 13, 47, 50.2 so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati //
MBh, 13, 47, 54.1 vaiśyāputreṇa hartavyāścatvāro 'ṃśāḥ pitur dhanāt /
MBh, 13, 47, 55.1 so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati /
MBh, 13, 47, 55.1 so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati /
MBh, 13, 47, 60.1 harejjyeṣṭhaḥ pradhānāṃśam ekaṃ tulyāsuteṣvapi /
MBh, 13, 61, 71.2 pūrvadattāṃ haran bhūmiṃ narakāyopagacchati //
MBh, 13, 61, 72.1 na dadāti pratiśrutya dattvā vā harate tu yaḥ /
MBh, 13, 61, 76.2 brāhmaṇānāṃ hṛte kṣetre hanyāt tripuruṣaṃ kulam //
MBh, 13, 64, 4.1 ardhaṃ pāpasya harati puruṣasyeha karmaṇaḥ /
MBh, 13, 69, 31.1 brāhmaṇasvaṃ na hartavyaṃ puruṣeṇa vijānatā /
MBh, 13, 69, 31.2 brāhmaṇasvaṃ hṛtaṃ hanti nṛgaṃ brāhmaṇagaur iva //
MBh, 13, 83, 56.2 ṛṣīṇām āśramāścaiva babhūvur asurair hṛtāḥ //
MBh, 13, 90, 31.2 ṛtvigbhir ananujñātaḥ paṅktyā harati duṣkṛtam //
MBh, 13, 95, 75.3 ātharvaṇaṃ vedam adhītya vipraḥ snāyīta yo vai harate bisāni //
MBh, 13, 96, 8.2 athāpaśyan puṣkaraṃ te hriyantaṃ hradād agastyena samuddhṛtaṃ vai //
MBh, 13, 96, 9.2 yuṣmāñśaṅke dīyatāṃ puṣkaraṃ me na vai bhavanto hartum arhanti padmam //
MBh, 13, 96, 16.3 khādecca pṛṣṭhamāṃsāni yaste harati puṣkaram //
MBh, 13, 96, 17.3 pure ca bhikṣur bhavatu yaste harati puṣkaram //
MBh, 13, 96, 18.3 kūṭasākṣitvam abhyetu yaste harati puṣkaram //
MBh, 13, 96, 19.3 karṣako matsarī cāstu yaste harati puṣkaram //
MBh, 13, 96, 20.3 brahmahānikṛtiścāstu yaste harati puṣkaram //
MBh, 13, 96, 21.3 ekaḥ sampannam aśnātu yaste harati puṣkaram //
MBh, 13, 96, 22.3 śvaśurāt tasya vṛttiḥ syād yaste harati puṣkaram //
MBh, 13, 96, 23.3 tasya lokān sa vrajatu yaste harati puṣkaram //
MBh, 13, 96, 24.3 preṣyo bhavatu rājñaśca yaste harati puṣkaram //
MBh, 13, 96, 25.3 śrāddhe śūdrasya cāśnīyād yaste harati puṣkaram //
MBh, 13, 96, 26.3 tapasvibhir virudhyeta yaste harati puṣkaram //
MBh, 13, 96, 27.3 nirākarotu vedāṃśca yaste harati puṣkaram //
MBh, 13, 96, 28.3 vidyāṃ prayacchatu bhṛto yaste harati puṣkaram //
MBh, 13, 96, 29.3 brāhmaṇaṃ cāpi jahatu yaste harati puṣkaram //
MBh, 13, 96, 30.3 garīyaso 'vajānātu yaste harati puṣkaram //
MBh, 13, 96, 31.3 śulkena kanyāṃ dadatu yaste harati puṣkaram //
MBh, 13, 96, 32.3 śaraṇāgataṃ ca tyajatu yaste harati puṣkaram //
MBh, 13, 96, 33.3 ṛtvig astu hy ayājyasya yaste harati puṣkaram //
MBh, 13, 96, 34.3 śunaḥ karṣatu vṛttyarthe yaste harati puṣkaram //
MBh, 13, 96, 35.3 tat tasyāstu sadā pāpaṃ yaste harati puṣkaram //
MBh, 13, 96, 36.3 adharmeṇānuśāstūrvīṃ yaste harati puṣkaram //
MBh, 13, 96, 37.3 dattvā dānaṃ kīrtayatu yaste harati puṣkaram //
MBh, 13, 96, 38.3 ekā svādu samaśnātu yā te harati puṣkaram //
MBh, 13, 96, 39.3 dharmajñastyaktadharmo 'stu yaste harati puṣkaram //
MBh, 13, 96, 40.3 parivrāṭ kāmavṛtto 'stu yaste harati puṣkaram //
MBh, 13, 96, 41.3 duhyeta paravatsena yā te harati puṣkaram //
MBh, 13, 96, 45.2 brahmaṇaḥ sadanaṃ yātu yaste harati puṣkaram //
MBh, 13, 96, 47.2 na mayā bhagavaṃllobhāddhṛtaṃ puṣkaram adya vai /
MBh, 13, 96, 47.3 dharmaṃ tu śrotukāmena hṛtaṃ na kroddhum arhasi //
MBh, 13, 100, 12.3 marudbhyo devatābhyaśca balim antargṛhe haret //
MBh, 13, 100, 13.1 tathaiva viśvedevebhyo balim ākāśato haret /
MBh, 13, 100, 13.2 niśācarebhyo bhūtebhyo baliṃ naktaṃ tathā haret //
MBh, 13, 101, 49.2 tān dattvā nopahiṃseta na harennopanāśayet //
MBh, 13, 101, 56.2 śirasā praṇataścāpi hared balim atandritaḥ //
MBh, 13, 104, 1.2 brāhmaṇasvāni ye mandā haranti bharatarṣabha /
MBh, 13, 104, 5.2 brāhmaṇasya gavāṃ rājan hriyatīnāṃ rajaḥ purā /
MBh, 13, 104, 11.1 tasmāddharenna viprasvaṃ kadācid api kiṃcana /
MBh, 13, 105, 7.1 hriyamāṇaṃ tu taṃ dṛṣṭvā gautamaḥ saṃśitavrataḥ /
MBh, 13, 105, 8.1 mā me hārṣīr hastinaṃ putram enaṃ duḥkhāt puṣṭaṃ dhṛtarāṣṭrākṛtajña /
MBh, 13, 105, 10.2 na me vikrośato rājan hartum arhasi kuñjaram //
MBh, 13, 105, 57.2 śvetaṃ kareṇuṃ mama putranāgaṃ yaṃ me 'hārṣīr daśavarṣāṇi bālam /
MBh, 13, 112, 94.1 vādyaṃ hṛtvā tu puruṣo maśakaḥ samprajāyate /
MBh, 13, 112, 95.2 dadhi hṛtvā bakaścāpi plavo matsyān asaṃskṛtān //
MBh, 13, 112, 97.1 ayo hṛtvā tu durbuddhir vāyaso jāyate naraḥ /
MBh, 13, 112, 98.1 hṛtvā paiṣṭam apūpaṃ ca kumbholūkaḥ prajāyate /
MBh, 13, 112, 98.2 phalaṃ vā mūlakaṃ hṛtvā apūpaṃ vā pipīlikaḥ //
MBh, 13, 112, 99.1 kāṃsyaṃ hṛtvā tu durbuddhir hārīto jāyate naraḥ /
MBh, 13, 112, 99.2 rājataṃ bhājanaṃ hṛtvā kapotaḥ samprajāyate //
MBh, 13, 112, 100.1 hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate /
MBh, 13, 112, 100.2 krauñcaḥ kārpāsikaṃ hṛtvā mṛto jāyati mānavaḥ //
MBh, 13, 112, 102.1 varṇān hṛtvā tu puruṣo mṛto jāyati barhiṇaḥ /
MBh, 13, 112, 102.2 hṛtvā raktāni vastrāṇi jāyate jīvajīvakaḥ //
MBh, 13, 139, 13.2 sa cāgamya vanaprasthaṃ yamunāyāṃ jahāra tām //
MBh, 13, 139, 14.1 jaleśvarastu hṛtvā tām anayat svapuraṃ prati /
MBh, 13, 139, 17.3 madvākyānmuñca me bhāryāṃ kasmād vā hṛtavān asi //
MBh, 13, 140, 2.2 yajñāścaiṣāṃ hṛtāḥ sarve pitṛbhyaśca svadhā tathā //
MBh, 13, 142, 2.2 tadeyaṃ cyavaneneha hṛtā teṣāṃ vasuṃdharā //
MBh, 13, 142, 3.1 ubhau lokau hṛtau matvā te devā duḥkhitābhavan /
MBh, 13, 142, 4.3 cyavanena hṛtā bhūmiḥ kapaiścāpi divaṃ prabho //
MBh, 13, 147, 10.2 dharmasya hriyamāṇasya balavadbhir durātmabhiḥ /
MBh, 13, 147, 18.2 dharmasya hriyamāṇasya balavadbhir durātmabhiḥ /
MBh, 13, 154, 23.2 vijityaikarathenājau kanyās tā yo jahāra ha //
MBh, 14, 9, 28.3 evaṃvidhasyeha satastavāsau kathaṃ vṛtrastridivaṃ prāg jahāra //
MBh, 14, 10, 30.1 tato yajño vavṛdhe tasya rājño yatra devāḥ svayam annāni jahruḥ /
MBh, 14, 11, 7.2 dṛṣṭvā sa pṛthivīṃ vyāptāṃ gandhasya viṣaye hṛte /
MBh, 14, 11, 8.1 śatakratuścukopātha gandhasya viṣaye hṛte /
MBh, 14, 11, 10.1 vyāptāsvathāpsu vṛtreṇa rase ca viṣaye hṛte /
MBh, 14, 11, 12.1 vyāpte jyotiṣi vṛtreṇa rūpe 'tha viṣaye hṛte /
MBh, 14, 11, 14.1 vyāpte vāyau tu vṛtreṇa sparśe 'tha viṣaye hṛte /
MBh, 14, 11, 16.1 ākāśe vṛtrabhūte ca śabde ca viṣaye hṛte /
MBh, 14, 57, 23.1 hriyamāṇe tu dṛṣṭvā sa kuṇḍale bhujagena ha /
MBh, 14, 83, 6.2 hayam enaṃ hariṣyāmi prayatasva vimokṣaṇe //
MBh, 14, 83, 17.2 hayāṃścakāra nirdehān sāratheśca śiro 'harat //
MBh, 14, 85, 15.1 ucchritāṃstu bhujān kecinnābudhyanta śarair hṛtān /
MBh, 14, 91, 25.1 anantaraṃ brāhmaṇebhyaḥ kṣatriyā jahrire vasu /
MBh, 14, 91, 25.3 kālena mahatā jahrustat suvarṇaṃ tatastataḥ //
MBh, 15, 15, 18.2 bhaviṣyāmaściraṃ rājan bhavadguṇaśatair hṛtāḥ //
MBh, 15, 17, 20.1 kṛṣṇājinopasaṃvīto hṛtābharaṇabhūṣaṇaḥ /
MBh, 16, 4, 2.2 hriyamāṇānyadṛśyanta rakṣobhiḥ subhayānakaiḥ //
MBh, 16, 4, 4.1 yuktaṃ rathaṃ divyam ādityavarṇaṃ hayāharan paśyato dārukasya /
MBh, 16, 4, 5.2 uccair jahrur apsaraso divāniśaṃ vācaścocur gamyatāṃ tīrthayātrā //
MBh, 16, 8, 55.2 na śekur āvartayituṃ hriyamāṇaṃ ca taṃ janam //
MBh, 16, 8, 65.2 hṛtabhūyiṣṭharatnasya kurukṣetram avātarat //
MBh, 16, 8, 66.1 evaṃ kalatram ānīya vṛṣṇīnāṃ hṛtaśeṣitam /
MBh, 16, 8, 67.2 bhojarājakalatraṃ ca hṛtaśeṣaṃ narottamaḥ //
MBh, 16, 9, 16.2 ābhīrair anusṛtyājau hṛtāḥ pañcanadālayaiḥ //
MBh, 17, 3, 10.2 svarge loke śvavatāṃ nāsti dhiṣṇyam iṣṭāpūrtaṃ krodhavaśā haranti /
MBh, 17, 3, 12.2 śunā dṛṣṭaṃ krodhavaśā haranti yad dattam iṣṭaṃ vivṛtam atho hutaṃ ca /
Manusmṛti
ManuS, 3, 87.2 indrāntakāppatīndubhyaḥ sānugebhyo baliṃ haret //
ManuS, 3, 88.2 vanaspatibhya ity evaṃ musalolūkhale haret //
ManuS, 3, 89.2 brahmavāstoṣpatibhyāṃ tu vāstumadhye baliṃ haret //
ManuS, 3, 91.2 pitṛbhyo baliśeṣaṃ tu sarvaṃ dakṣiṇato haret //
ManuS, 3, 108.2 tasyāpyannaṃ yathāśakti pradadyān na baliṃ haret //
ManuS, 3, 121.1 sāyaṃ tv annasya siddhasya patny amantraṃ baliṃ haret /
ManuS, 4, 74.1 nākṣair dīvyet kadācit tu svayaṃ nopānahau haret /
ManuS, 4, 200.2 sa liṅgināṃ haraty enas tiryagyonau ca jāyate //
ManuS, 6, 59.2 hriyamāṇāni viṣayair indriyāṇi nivartayet //
ManuS, 7, 83.1 na taṃ stenā na cāmitrā haranti na ca naśyati /
ManuS, 7, 143.1 vikrośantyo yasya rāṣṭrāddhriyante dasyubhiḥ prajāḥ /
ManuS, 8, 29.1 jīvantīnāṃ tu tāsāṃ ye taddhareyuḥ svabāndhavāḥ /
ManuS, 8, 30.2 arvāk tryabdāddharet svāmī pareṇa nṛpatir haret //
ManuS, 8, 30.2 arvāk tryabdāddharet svāmī pareṇa nṛpatir haret //
ManuS, 8, 40.1 dātavyaṃ sarvavarṇebhyo rājñā caurair hṛtaṃ dhanam /
ManuS, 8, 153.1 nātisāṃvatsarīṃ vṛddhiṃ na cādṛṣṭāṃ punar haret /
ManuS, 8, 189.1 caurair hṛtaṃ jalenoḍham agninā dagdham eva vā /
ManuS, 8, 193.1 upadhābhiś ca yaḥ kaścit paradravyaṃ haren naraḥ /
ManuS, 8, 209.1 rathaṃ haret cādhvaryur brahmādhāne ca vājinam /
ManuS, 8, 209.2 hotā vāpi hared aśvam udgātā cāpy anaḥ kraye //
ManuS, 8, 233.1 vighuṣya tu hṛtaṃ caurair na pālo dātum arhati /
ManuS, 8, 264.1 gṛhaṃ taḍāgam ārāmaṃ kṣetraṃ vā bhīṣayā haran /
ManuS, 8, 319.1 yas tu rajjuṃ ghaṭaṃ kūpāddhared bhindyāc ca yaḥ prapām /
ManuS, 8, 320.1 dhānyaṃ daśabhyaḥ kumbhebhyo harato 'bhyadhikaṃ vadhaḥ /
ManuS, 8, 334.2 tat tad eva haret tasya pratyādeśāya pārthivaḥ //
ManuS, 8, 398.2 kuryur arghaṃ yathāpaṇyaṃ tato viṃśaṃ nṛpo haret //
ManuS, 8, 399.2 tāni nirharato lobhāt sarvahāraṃ haren nṛpaḥ //
ManuS, 8, 417.2 na hi tasyāsti kiṃcit svaṃ bhartṛhāryadhano hi saḥ //
ManuS, 9, 76.2 ūrdhvaṃ saṃvatsarāt tv enāṃ dāyaṃ hṛtvā na saṃvaset //
ManuS, 9, 91.2 mātṛkaṃ bhrātṛdattaṃ vā stenā syād yadi taṃ haret //
ManuS, 9, 92.1 pitre na dadyāc chulkaṃ tu kanyām ṛtumatīṃ haran /
ManuS, 9, 116.1 ekādhikaṃ harej jyeṣṭhaḥ putro 'dhyardhaṃ tato 'nujaḥ /
ManuS, 9, 123.1 jyeṣṭhas tu jāto jyeṣṭhāyāṃ hared vṛṣabhaṣoḍaśāḥ /
ManuS, 9, 129.2 tasyām ātmani tiṣṭhantyāṃ katham anyo dhanaṃ haret //
ManuS, 9, 130.2 dauhitra eva ca hared aputrasyākhilaṃ dhanam //
ManuS, 9, 131.1 dauhitro hy akhilaṃ riktham aputrasya pitur haret /
ManuS, 9, 134.2 dhanaṃ tat putrikābhartā haretaivāvicārayan //
ManuS, 9, 135.2 pautrī mātāmahas tena dadyāt piṇḍaṃ hared dhanam //
ManuS, 9, 140.2 sa haretaiva tadrikthaṃ samprāpto 'py anyagotrataḥ //
ManuS, 9, 141.1 gotrarikthe janayitur na hared dattrimaḥ kvacid /
ManuS, 9, 144.1 haret tatra niyuktāyāṃ jātaḥ putro yathorasaḥ /
ManuS, 9, 150.1 tryaṃśaṃ dāyāddhared vipro dvāv aṃśau kṣatriyāsutaḥ /
ManuS, 9, 150.2 vaiśyājaḥ sārdham evāṃśam aṃśaṃ śūdrāsuto haret //
ManuS, 9, 152.1 caturo 'ṃśān hared vipras trīn aṃśān kṣatriyāsutaḥ /
ManuS, 9, 152.2 vaiśyāputro hared dvyaṃśam aṃśaṃ śūdrāsuto haret /
ManuS, 9, 152.2 vaiśyāputro hared dvyaṃśam aṃśaṃ śūdrāsuto haret /
ManuS, 9, 177.2 so 'nujñāto hared aṃśam iti dharmo vyavasthitaḥ //
ManuS, 9, 183.1 pitā hared aputrasya rikthaṃ bhrātara eva ca /
ManuS, 9, 185.2 itareṣāṃ tu varṇānāṃ sarvābhāve haren nṛpaḥ //
ManuS, 9, 194.2 brāhmaṇī taddharet kanyā tadapatyasya vā bhavet //
ManuS, 9, 212.1 ūrdhvaṃ vibhāgāj jātas tu pitryam eva hared dhanam /
ManuS, 9, 213.2 mātary api ca vṛttāyāṃ pitur mātā hared dhanam //
ManuS, 9, 278.1 yas tu pūrvaniviṣṭasya taḍāgasyodakaṃ haret /
ManuS, 9, 302.1 aṣṭau māsān yathādityas toyaṃ harati raśmibhiḥ /
ManuS, 9, 302.2 tathā haret karaṃ rāṣṭrān nityam arkavrataṃ hi tat //
ManuS, 11, 16.2 aśvastanavidhānena hartavyaṃ hīnakarmaṇaḥ //
ManuS, 11, 18.1 brāhmaṇasvaṃ na hartavyaṃ kṣatriyeṇa kadācana /
ManuS, 11, 18.2 dasyuniṣkriyayos tu svam ajīvan hartum arhati //
ManuS, 12, 61.1 maṇimuktāpravālāni hṛtvā lobhena mānavaḥ /
ManuS, 12, 62.1 dhānyaṃ hṛtvā bhavaty ākhuḥ kāṃsyaṃ haṃso jalaṃ plavaḥ /
ManuS, 12, 64.1 kauśeyaṃ tittirir hṛtvā kṣaumaṃ hṛtvā tu darduraḥ /
ManuS, 12, 64.1 kauśeyaṃ tittirir hṛtvā kṣaumaṃ hṛtvā tu darduraḥ /
ManuS, 12, 66.1 bako bhavati hṛtvāgniṃ gṛhakārī hy upaskaram /
ManuS, 12, 66.2 raktāni hṛtvā vāsāṃsi jāyate jīvajīvakaḥ //
ManuS, 12, 69.1 striyo 'py etena kalpena hṛtvā doṣam avāpnuyuḥ /
Rāmāyaṇa
Rām, Bā, 1, 42.2 jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam //
Rām, Bā, 1, 43.1 gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm /
Rām, Bā, 25, 11.2 vinivṛttāṃ karomy adya hṛtakarṇāgranāsikām //
Rām, Bā, 38, 8.1 hriyamāṇe tu kākutstha tasminn aśve mahātmanaḥ /
Rām, Bā, 39, 26.1 asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi /
Rām, Bā, 60, 6.1 tasya vai yajamānasya paśum indro jahāra ha /
Rām, Bā, 60, 7.1 paśur adya hṛto rājan pranaṣṭas tava durnayāt /
Rām, Ay, 18, 15.1 harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ /
Rām, Ay, 30, 17.2 upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ //
Rām, Ay, 37, 22.1 mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam /
Rām, Ay, 42, 17.2 saṃprīyetāmanojñena vāsena hṛtacetasā //
Rām, Ay, 55, 14.1 tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva /
Rām, Ay, 58, 29.1 kandamūlaphalaṃ hṛtvā ko māṃ priyam ivātithim /
Rām, Ay, 66, 37.1 kaccin na brāhmaṇadhanaṃ hṛtaṃ rāmeṇa kasyacit /
Rām, Ay, 66, 40.1 na brāhmaṇadhanaṃ kiṃciddhṛtaṃ rāmeṇa kasyacit /
Rām, Ay, 70, 13.2 ṛtvigbhir yājakaiś caiva te hriyante yathāvidhi //
Rām, Ay, 76, 10.2 dharme prayatamānasya ko rājyaṃ madvidho haret //
Rām, Ay, 96, 5.2 svayaṃ harati saumitrir mama putrasya kāraṇāt //
Rām, Ār, 5, 10.2 yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat //
Rām, Ār, 24, 24.2 jahāra samare prāṇāṃś cicheda ca śirodharān //
Rām, Ār, 30, 13.2 takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ //
Rām, Ār, 30, 14.2 vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ //
Rām, Ār, 34, 19.2 nirābādho hariṣyāmi rāhuś candraprabhām iva //
Rām, Ār, 35, 14.2 icchasi prasabhaṃ hartuṃ prabhām iva vivasvataḥ //
Rām, Ār, 35, 18.2 na tvaṃ samarthas tāṃ hartuṃ rāmacāpāśrayāṃ vane //
Rām, Ār, 36, 24.1 hṛtadārān sadārāṃś ca daśa vidravato diśaḥ /
Rām, Ār, 38, 6.2 prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau //
Rām, Ār, 39, 18.2 ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam //
Rām, Ār, 41, 8.2 uvāca sītā saṃhṛṣṭā chadmanā hṛtacetanā //
Rām, Ār, 41, 9.1 āryaputrābhirāmo 'sau mṛgo harati me manaḥ /
Rām, Ār, 41, 14.2 mṛgo 'dbhuto vicitro 'sau hṛdayaṃ haratīva me //
Rām, Ār, 44, 20.2 mano harasi me rāme nadīkūlam ivāmbhasā //
Rām, Ār, 45, 35.1 mandaraṃ parvataśreṣṭhaṃ pāṇinā hartum icchasi /
Rām, Ār, 45, 37.2 sūryācandramasau cobhau prāṇibhyāṃ hartum icchasi /
Rām, Ār, 45, 38.2 kalyāṇavṛttāṃ rāmasya yo bhāryāṃ hartum icchasi //
Rām, Ār, 45, 43.2 hṛtāpi te 'haṃ na jarāṃ gamiṣye vajraṃ yathā makṣikayāvagīrṇam //
Rām, Ār, 47, 22.1 tataḥ sā rākṣasendreṇa hriyamāṇā vihāyasā /
Rām, Ār, 47, 23.2 hriyamāṇāṃ na jānīṣe rakṣasā kāmarūpiṇā //
Rām, Ār, 47, 24.2 hriyamāṇām adharmeṇa māṃ rāghava na paśyasi //
Rām, Ār, 47, 29.2 kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ //
Rām, Ār, 47, 30.2 kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ //
Rām, Ār, 47, 31.2 kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ //
Rām, Ār, 47, 32.2 namaskaromy ahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām //
Rām, Ār, 47, 34.1 hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo 'pi garīyasīm /
Rām, Ār, 47, 35.2 āneṣyati parākramya vaivasvatahṛtām api //
Rām, Ār, 48, 5.2 sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi //
Rām, Ār, 48, 14.2 yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi //
Rām, Ār, 48, 21.1 na śaktas tvaṃ balāddhartuṃ vaidehīṃ mama paśyataḥ /
Rām, Ār, 49, 19.2 alpabuddhe harasy enāṃ vadhāya khalu rakṣasām //
Rām, Ār, 50, 24.2 sītāyā hriyamāṇāyāḥ papāta dharaṇītale //
Rām, Ār, 50, 29.2 jahārākāśam āviśya sītāṃ vaiśravaṇānujaḥ //
Rām, Ār, 50, 35.2 sītāyāṃ hriyamāṇāyāṃ vikrośantīva parvatāḥ //
Rām, Ār, 50, 36.1 hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ /
Rām, Ār, 50, 37.2 yatra rāmasya vaidehīṃ bhāryāṃ harati rāvaṇaḥ //
Rām, Ār, 50, 41.3 jahārātmavināśāya daśagrīvo manasvinīm //
Rām, Ār, 51, 2.2 rudatī karuṇaṃ sītā hriyamāṇedam abravīt //
Rām, Ār, 51, 4.1 tvayaiva nūnaṃ duṣṭātman bhīruṇā hartum icchatā /
Rām, Ār, 51, 13.1 yena tvaṃ vyavasāyena balān māṃ hartum icchasi /
Rām, Ār, 51, 25.2 jahāra pāpas taruṇīṃ viveṣṭatīṃ nṛpātmajām āgatagātravepathum //
Rām, Ār, 52, 1.1 hriyamāṇā tu vaidehī kaṃcin nātham apaśyatī /
Rām, Ār, 52, 6.1 tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyum ātmanaḥ /
Rām, Ār, 52, 9.2 vaidehyāṃ hriyamāṇāyāṃ babhūva varuṇālayaḥ //
Rām, Ār, 54, 4.2 lakṣmaṇena saha bhrātrā yas te prāṇān hariṣyati //
Rām, Ār, 55, 20.2 asaṃśayaṃ lakṣmaṇa nāsti sītā hṛtā mṛtā vā pathi vartate vā //
Rām, Ār, 58, 8.1 hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati /
Rām, Ār, 60, 7.1 bhūtāni rākṣasendreṇa vadhārheṇa hṛtām api /
Rām, Ār, 60, 35.1 hṛtā mṛtā vā sītā hi bhakṣitā vā tapasvinī /
Rām, Ār, 60, 35.2 na dharmas trāyate sītāṃ hriyamāṇāṃ mahāvane //
Rām, Ār, 60, 36.1 bhakṣitāyāṃ hi vaidehyāṃ hṛtāyām api lakṣmaṇa /
Rām, Ār, 61, 12.1 yena rājan hṛtā sītā tam anveṣitum arhasi /
Rām, Ār, 62, 13.1 naṣṭāyām api vaidehyāṃ hṛtāyām api cānagha /
Rām, Ār, 63, 14.2 sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam //
Rām, Ār, 63, 15.2 hriyamāṇā mayā dṛṣṭā rāvaṇena balīyasā //
Rām, Ār, 64, 5.1 kiṃnimitto 'harat sītāṃ rāvaṇas tasya kiṃ mayā /
Rām, Ār, 64, 5.2 aparāddhaṃ tu yaṃ dṛṣṭvā rāvaṇena hṛtā priyā //
Rām, Ār, 64, 9.1 sā hṛtā rākṣasendreṇa rāvaṇena vihāyasā /
Rām, Ār, 64, 27.1 saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam /
Rām, Ār, 67, 19.1 rāvaṇena hṛtā sītā mama bhāryā yaśasvinī /
Rām, Ār, 67, 23.1 sa tvaṃ sītāṃ samācakṣva yena vā yatra vā hṛtā /
Rām, Ār, 67, 26.2 rākṣasaṃ taṃ mahāvīryaṃ sītā yena hṛtā tava //
Rām, Ki, 1, 19.1 mayūrasya vane nūnaṃ rakṣasā na hṛtā priyā /
Rām, Ki, 4, 11.2 tac ca na jñāyate rakṣaḥ patnī yenāsya sā hṛtā //
Rām, Ki, 4, 19.2 hṛtadāro vane trasto bhrātrā vinikṛto bhṛśam //
Rām, Ki, 6, 7.2 hriyamāṇā mayā dṛṣṭā rakṣasā krūrakarmaṇā //
Rām, Ki, 6, 18.1 paśya lakṣmaṇa vaidehyā saṃtyaktaṃ hriyamāṇayā /
Rām, Ki, 6, 19.1 śādvalinyāṃ dhruvaṃ bhūmyāṃ sītayā hriyamāṇayā /
Rām, Ki, 6, 22.1 haratā maithilīṃ yena māṃ ca roṣayatā bhṛśam /
Rām, Ki, 6, 23.1 mama dayitatamā hṛtā vanād rajanicareṇa vimathya yena sā /
Rām, Ki, 8, 16.2 ṛśyamūkaṃ girivaraṃ hṛtabhāryaḥ suduḥkhitaḥ //
Rām, Ki, 8, 32.1 hṛtā bhāryā ca me tena prāṇebhyo 'pi garīyasī /
Rām, Ki, 10, 22.1 tenāham apaviddhaś ca hṛtadāraś ca rāghava /
Rām, Ki, 16, 19.2 tavaiva ca haran prāṇān muṣṭiḥ patatu mūrdhani //
Rām, Ki, 20, 11.1 sugrīvasya tvayā bhāryā hṛtā sa ca vivāsitaḥ /
Rām, Ki, 23, 15.2 yasya rāmavimuktena hṛtam ekeṣuṇā bhayam //
Rām, Ki, 26, 6.3 hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo 'pi garīyasīm //
Rām, Ki, 27, 38.1 ahaṃ tu hṛtadāraś ca rājyāc ca mahataś cyutaḥ /
Rām, Ki, 29, 33.1 priyāvihīne duḥkhārte hṛtarājye vivāsite /
Rām, Ki, 29, 34.1 anātho hṛtarājyo 'yaṃ rāvaṇena ca dharṣitaḥ /
Rām, Ki, 31, 16.1 ārtasya hṛtadārasya paruṣaṃ puruṣāntarāt /
Rām, Ki, 34, 16.2 na śakyo rāvaṇo hantuṃ yena sā maithilī hṛtā //
Rām, Ki, 38, 6.1 jahārātmavināśāya vaidehīṃ rākṣasādhamaḥ /
Rām, Ki, 44, 10.2 tataś conmathya sahasā hariṣye janakātmajām //
Rām, Ki, 48, 3.2 tad vā rakṣo hṛtā yena sītā surasutopamā //
Rām, Ki, 51, 5.2 tasya bhāryā janasthānād rāvaṇena hṛtā balāt //
Rām, Ki, 53, 1.2 atha mene hṛtaṃ rājyaṃ hanumān aṅgadena tat //
Rām, Ki, 56, 8.3 tasya bhāryā janasthānād rāvaṇena hṛtā balāt //
Rām, Ki, 56, 9.2 dadarśa sītāṃ vaidehīṃ hriyamāṇāṃ vihāyasā //
Rām, Ki, 57, 14.2 jarayā ca hṛtaṃ tejaḥ prāṇāś ca śithilā mama //
Rām, Ki, 57, 15.2 hriyamāṇā mayā dṛṣṭā rāvaṇena durātmanā //
Rām, Ki, 58, 3.1 kva sītā kena vā dṛṣṭā ko vā harati maithilīm /
Rām, Ki, 58, 21.1 haran dāśarather bhāryāṃ rāmasya janakātmajām /
Rām, Ki, 61, 6.1 nairṛto rāvaṇo nāma tasyā bhāryāṃ hariṣyati /
Rām, Ki, 66, 15.2 hariṣye coruvegena plavamāno mahārṇavam //
Rām, Su, 1, 3.1 dvijān vitrāsayan dhīmān urasā pādapān haran /
Rām, Su, 1, 31.2 dadṛśe garuḍeneva hriyamāṇo mahoragaḥ //
Rām, Su, 1, 139.2 tasya sītā hṛtā bhāryā rāvaṇena yaśasvinī //
Rām, Su, 10, 22.1 pramathya rākṣasendreṇa nāgakanyā balāddhṛtāḥ /
Rām, Su, 11, 8.1 athavā hriyamāṇāyāḥ pathi siddhaniṣevite /
Rām, Su, 11, 49.2 kāmam astu hṛtā sītā pratyācīrṇaṃ bhaviṣyati //
Rām, Su, 13, 26.1 hriyamāṇā tadā tena rakṣasā kāmarūpiṇā /
Rām, Su, 16, 12.1 kāñcanair api bhṛṅgārair jahruḥ salilam agrataḥ /
Rām, Su, 18, 28.2 mano harasi me bhīru suparṇaḥ pannagaṃ yathā //
Rām, Su, 22, 34.2 rāvaṇena hṛtāṃ dṛṣṭvā daurhṛdo me mahān abhūt //
Rām, Su, 24, 19.1 hṛteti yo 'dhigatvā māṃ rāghavāya nivedayet /
Rām, Su, 32, 18.2 cittaṃ harasi me saumya nadīkūlaṃ yathā rayaḥ //
Rām, Su, 33, 35.1 tatastvadgātraśobhīni rakṣasā hriyamāṇayā /
Rām, Su, 35, 49.1 hriyamāṇāṃ tu māṃ dṛṣṭvā rākṣasā bhīmavikramāḥ /
Rām, Su, 35, 55.1 māṃ vā hareyustvaddhastād viśaseyur athāpi vā /
Rām, Su, 36, 33.2 kasmād yo māṃ harat tvattaḥ kṣamase taṃ mahīpate //
Rām, Su, 36, 46.2 hriyamāṇāṃ tadā vīro na tu māṃ veda lakṣmaṇaḥ //
Rām, Su, 38, 6.1 sa vīryavān kathaṃ sītāṃ hṛtāṃ samanumanyase /
Rām, Su, 39, 4.2 hṛtapravīrāstu raṇe hi rākṣasāḥ kathaṃcid īyur yad ihādya mārdavam //
Rām, Su, 55, 4.2 harann iva sanakṣatraṃ gaganaṃ sārkamaṇḍalam //
Rām, Su, 56, 24.1 tasya sītā hṛtā bhāryā rāvaṇena durātmanā /
Rām, Su, 56, 43.2 rākṣasī siṃhikā bhīmā kṣipraṃ hanumatā hṛtā //
Rām, Su, 56, 117.1 tena me kathitaṃ rājan bhāryā me rakṣasā hṛtā /
Rām, Su, 56, 118.1 vālinā hṛtarājyena sugrīveṇa saha prabhuḥ /
Rām, Su, 66, 13.1 yathāhaṃ tasya vīrasya vanād upadhinā hṛtā /
Rām, Yu, 4, 39.1 hṛtām avāpya vaidehīṃ kṣipraṃ hatvā ca rāvaṇam /
Rām, Yu, 5, 5.1 na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca /
Rām, Yu, 5, 7.2 hā nātheti priyā sā māṃ hriyamāṇā yad abravīt //
Rām, Yu, 11, 11.1 tena sītā janasthānāddhṛtā hatvā jaṭāyuṣam /
Rām, Yu, 16, 19.1 yad balaṃ ca samāśritya sītāṃ me hṛtavān asi /
Rām, Yu, 23, 15.2 kālarātryā mayācchidya hṛtaḥ kamalalocanaḥ //
Rām, Yu, 29, 4.2 yena me maraṇāntāya hṛtā bhāryā durātmanā //
Rām, Yu, 31, 55.2 mām atikrāmayitvā tvaṃ hṛtavāṃstad vidarśaya //
Rām, Yu, 55, 50.2 jahāra sugrīvam abhipragṛhya yathānilo megham atipracaṇḍaḥ //
Rām, Yu, 55, 53.2 asmin hṛte sarvam idaṃ hṛtaṃ syāt sarāghavaṃ sainyam itīndraśatruḥ //
Rām, Yu, 55, 53.2 asmin hṛte sarvam idaṃ hṛtaṃ syāt sarāghavaṃ sainyam itīndraśatruḥ //
Rām, Yu, 55, 68.1 sa kumbhakarṇo hṛtakarṇanāso vidāritastena vimarditaśca /
Rām, Yu, 55, 111.2 samudgaraṃ tena jahāra bāhuṃ sa kṛttabāhustumulaṃ nanāda //
Rām, Yu, 55, 115.2 aindrāstrayuktena jahāra rāmo bāṇena jāmbūnadacitritena //
Rām, Yu, 59, 104.2 prasahya tasyaiva kirīṭajuṣṭaṃ tadātikāyasya śiro jahāra //
Rām, Yu, 61, 46.1 sa vṛkṣaṣaṇḍāṃstarasā jahāra śailāñ śilāḥ prākṛtavānarāṃśca /
Rām, Yu, 64, 20.1 sa tathā hriyamāṇo 'pi kumbhakarṇātmajena hi /
Rām, Yu, 70, 25.2 durbalo hṛtamaryādo na sevya iti me matiḥ //
Rām, Yu, 75, 22.2 hṛtottamāṅgaṃ saumitre tvām adya nihataṃ mayā //
Rām, Yu, 79, 16.1 tataḥ prakṛtim āpanno hṛtaśalyo gatavyathaḥ /
Rām, Yu, 85, 27.2 jahāra saśirastrāṇaṃ kuṇḍalopahitaṃ śiraḥ //
Rām, Yu, 88, 15.2 jahāra lakṣmaṇaḥ śrīmānnairṛtasya mahābalaḥ //
Rām, Yu, 91, 18.2 tava bhrātṛsahāyasya sadyaḥ prāṇān hariṣyati //
Rām, Yu, 92, 11.2 hṛtā te vivaśā yasmāt tasmāt tvaṃ nāsi vīryavān //
Rām, Yu, 92, 12.2 vaidehīṃ prasabhaṃ hṛtvā śūro 'ham iti manyase //
Rām, Yu, 97, 18.2 rāvaṇasya haran prāṇān viveśa dharaṇītalam //
Rām, Yu, 111, 21.2 yatra tvaṃ rākṣasendreṇa rāvaṇena hṛtā balāt //
Rām, Utt, 19, 24.2 rājā paramatejasvī yaste prāṇān hariṣyati //
Rām, Utt, 24, 1.2 jahre pathi narendrarṣidevagandharvakanyakāḥ //
Rām, Utt, 25, 20.2 tvām atikramya madhunā rājan kumbhīnasī hṛtā //
Rām, Utt, 25, 26.1 sā hṛtā madhunā rājan rākṣasena balīyasā /
Rām, Utt, 25, 27.2 dharṣayitvā hṛtā rājan guptā hyantaḥpure tava //
Rām, Utt, 32, 7.2 puṣpopahāraṃ tat sarvaṃ rāvaṇasya jahāra ha //
Rām, Utt, 34, 21.2 jahāra rāvaṇaṃ vālī pavanastoyadaṃ yathā //
Rām, Utt, 34, 22.1 atha te rākṣasāmātyā hriyamāṇe daśānane /
Rām, Utt, 36, 34.1 tatastu hṛtatejaujā maharṣivacanaujasā /
Rām, Utt, 37, 9.2 śrutvā janakarājasya kānane tanayāṃ hṛtām //
Rām, Utt, 42, 17.2 aṅkam āropya hi purā rāvaṇena balāddhṛtām //
Rām, Utt, 44, 5.2 rāvaṇena hṛtā sītā sa ca vidhvaṃsito mayā //
Rām, Utt, 57, 26.2 madayantyā naravyāghra sāmiṣaṃ rakṣasā hṛtam //
Saundarānanda
SaundĀ, 2, 16.1 ahārṣīd duḥkhamārtānāṃ dviṣatāṃ corjitaṃ yaśaḥ /
SaundĀ, 3, 7.2 mārabalamajayadugramatho bubudhe padaṃ śivam ahāryam avyayam //
SaundĀ, 4, 9.2 parasparāśleṣahṛtāṅgarāgaṃ parasparaṃ tanmithunaṃ jahāra //
SaundĀ, 4, 9.2 parasparāśleṣahṛtāṅgarāgaṃ parasparaṃ tanmithunaṃ jahāra //
SaundĀ, 6, 1.1 tato hṛte bhartari gauraveṇa prītau hṛtāyāmaratau kṛtāyām /
SaundĀ, 6, 1.1 tato hṛte bhartari gauraveṇa prītau hṛtāyāmaratau kṛtāyām /
SaundĀ, 6, 41.1 yadyanyayā rūpaguṇādhikatvād bharttā hṛtaste kuru bāṣpamokṣam /
SaundĀ, 6, 49.1 iti yuvatijanena sāntvyamānā hṛtahṛdayā ramaṇena sundarī sā /
SaundĀ, 7, 24.2 jahruḥ striyo devanṛparṣisaṃghān kasmāddhi nāsmadvidhamākṣipeyuḥ //
SaundĀ, 7, 42.1 hṛtāṃ ca saunandakinānuśocan prāptāmivorvīṃ striyamurvaśīṃ tām /
SaundĀ, 8, 35.1 vacanena haranti valgunā niśitena praharanti cetasā /
SaundĀ, 8, 41.1 viṣayād viṣayāntaraṃ gatā pracaratyeva yathā hṛtāpi gauḥ /
SaundĀ, 8, 58.2 bhaikṣākamabhyupagataḥ parigṛhya liṅgaṃ nindyastathā bhavati kāmahṛtendriyāśvaḥ //
SaundĀ, 9, 38.1 yathā prajābhyaḥ kunṛpo balād balīn haratyaśeṣaṃ ca na cābhirakṣati /
SaundĀ, 9, 38.2 tathaiva kāyo vasanādisādhanaṃ haratyaśeṣaṃ ca na cānuvartate //
SaundĀ, 10, 31.2 bhramanti dṛṣṭīrvapuṣākṣipantaḥ svanaiḥ śubhairapsaraso harantaḥ //
SaundĀ, 10, 33.2 manāṃsi khinnāni tapodhanānāṃ haranti yatrāpsaraso laḍantyaḥ //
SaundĀ, 10, 40.1 vapuśca divyaṃ lalitāśca ceṣṭāstataḥ sa tāsāṃ manasā jahāra /
SaundĀ, 10, 60.2 imā hriyante khalu dharmacaryayā sacet praharṣaścara dharmamādṛtaḥ //
SaundĀ, 15, 62.2 nityaṃ harati kālo hi sthāviryaṃ na pratīkṣate //
SaundĀ, 16, 26.2 tṛṣṇāvirāgaṃ layanaṃ nirodhaṃ sanātanaṃ trāṇam ahāryam āryam //
SaundĀ, 16, 37.1 triskandhametaṃ pravigāhya mārgaṃ praspaṣṭamaṣṭāṅgam ahāryam āryam /
SaundĀ, 18, 46.1 yathā hi ratnākarametya durmatirvihāya ratnānyasato maṇīn haret /
Agnipurāṇa
AgniPur, 4, 16.2 hṛtavānatha rāmeṇa śiraśchittvā nipātitaḥ //
AgniPur, 7, 11.2 kharādihantū rāmasya sītāṃ bhāryāṃ harasva ca //
AgniPur, 7, 13.2 sītāgre tāṃ hariṣyāmi anyathā maraṇaṃ tava //
AgniPur, 7, 17.2 rāvaṇo 'pyaharat sītāṃ hatvā gṛdhraṃ jaṭāyuṣaṃ //
AgniPur, 7, 20.2 tathā sītā hṛtā nūnaṃ nāpaśyat sa gato 'tha tām //
AgniPur, 7, 22.1 dṛṣṭvā jaṭāyustaṃ prāha rāvaṇo hṛtavāṃś ca tāṃ /
AgniPur, 9, 8.2 rāmapatnī jānakī tvaṃ rāvaṇena hṛtā balāt //
AgniPur, 12, 38.2 hṛtā na tasya patnī tvaṃ māyājñaḥ śambaraṃ jahi //
AgniPur, 13, 1.3 bhūbhāramaharadviṣṇur nimittīkṛtya pāṇḍavān //
AgniPur, 15, 2.2 evaṃ viṣṇurbhuvo bhāramaharaddānavādikam //
AgniPur, 15, 3.2 sa vipraśāpavyājena muṣalenāharat kulam //
Amaruśataka
AmaruŚ, 1, 7.1 nāryastanvi haṭhāddharanti ramaṇaṃ tiṣṭhanti no vāritās tatkiṃ tāmyasi kiṃ ca rodiṣi mudhā tāsāṃ priyaṃ mā kṛthāḥ /
AmaruŚ, 1, 9.2 iti dinaśataprāpyaṃ deśaṃ priyasya yiyāsato harati gamanaṃ bālālāpaiḥ sabāṣpagalajjalaiḥ //
AmaruŚ, 1, 58.2 prātarvāti madhau prakāmavikasadrājīvarājīrajo jālāmodamanoharo ratirasaglāniṃ haranmārutaḥ //
AmaruŚ, 1, 80.2 dṛṣṭenaiva mano hṛtaṃ dhṛtimuṣā prāṇeśvareṇādya me tatkenātra nirūpyamāṇanipuṇo mānaḥ samādhīyatām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 15.2 haranti śītam uṣṇāṅgyo dhūpakuṅkumayauvanaiḥ //
AHS, Sū., 3, 41.2 jaṅgamā iva padminyo haranti dayitāḥ klamam //
AHS, Sū., 7, 45.2 yat kiṃcid doṣam utkleśya na haret tat samāsataḥ //
AHS, Sū., 18, 51.1 hared bahūṃś calān doṣān alpān alpān punaḥ punaḥ /
AHS, Sū., 18, 58.2 malo hi dehād utkleśya hriyate vāsaso yathā //
AHS, Sū., 25, 32.2 aṣṭāṅgulāyatas tena mūḍhagarbhaṃ haret striyāḥ //
AHS, Sū., 26, 24.1 pāṇibhyāṃ mathyamānena ghrāṇāt tena hared asṛk /
AHS, Sū., 26, 54.2 harecchṛṅgādibhiḥ suptam asṛg vyāpi sirāvyadhaiḥ //
AHS, Sū., 27, 46.2 harecchṛṅgādibhiḥ śeṣaṃ prasādam athavā nayet //
AHS, Sū., 28, 20.1 sukhāhāryaṃ yataśchittvā tatas tiryaggataṃ haret /
AHS, Sū., 28, 24.1 saṃdaṃśābhyāṃ tvagādisthaṃ tālābhyāṃ suṣiraṃ haret /
AHS, Sū., 28, 32.2 mudgarāhatayā nāḍyā nirghātyottuṇḍitaṃ haret //
AHS, Sū., 28, 36.1 bisenātte tataḥ śalye bisaṃ sūtraṃ samaṃ haret /
AHS, Sū., 28, 39.2 sūkṣmākṣivraṇaśalyāni kṣaumavālajalair haret //
AHS, Sū., 28, 47.1 pācayitvā harecchalyaṃ pāṭanaiṣaṇabhedanaiḥ /
AHS, Śār., 1, 91.1 kuśalā pāṇināktena haret kᄆptanakhena vā /
AHS, Śār., 2, 35.2 tat tacchittvāharet samyag rakṣen nārīṃ ca yatnataḥ //
AHS, Śār., 2, 62.1 garbhaṃ jaḍā bhūtahṛtaṃ vadanti mūrter na dṛṣṭaṃ haraṇaṃ yatas taiḥ /
AHS, Śār., 4, 37.1 romāvarto 'dhipo nāma marma sadyo haratyasūn /
AHS, Śār., 4, 59.1 haranti tānyapi prāṇān kadācid abhighātataḥ /
AHS, Śār., 4, 66.1 svinnasrastaślathatanuṃ haratyenaṃ tato 'ntakaḥ /
AHS, Śār., 5, 91.1 virecanahṛtānāham ānahyantaṃ punaḥ punaḥ /
AHS, Śār., 5, 123.1 sahasā sahasā tasya mṛtyur harati jīvitam /
AHS, Śār., 6, 41.2 raktamālyavapurvastro yo hasan hriyate striyā //
AHS, Nidānasthāna, 13, 54.1 vyathetāṅgaṃ haret saṃjñāṃ nidrāṃ ca śvāsam īrayet /
AHS, Nidānasthāna, 16, 18.2 niviśyānyonyam āvārya vedanābhir haratyasūn //
AHS, Cikitsitasthāna, 1, 106.1 kāmaṃ tu payasā tasya nirūhair vā haren malān /
AHS, Cikitsitasthāna, 1, 117.1 pittaṃ vā kaphapittaṃ vā pakvāśayagataṃ haret /
AHS, Cikitsitasthāna, 1, 173.1 jvarakālasmṛtiṃ cāsya hāribhir viṣayair haret /
AHS, Cikitsitasthāna, 3, 28.1 hṛtadoṣo himaṃ svādu snigdhaṃ saṃsarjanaṃ bhajet /
AHS, Cikitsitasthāna, 4, 10.1 aśāntau kṛtasaṃśuddher dhūmair līnaṃ malaṃ haret /
AHS, Cikitsitasthāna, 4, 18.1 vāyur labdhāspado marma saṃśoṣyāśu hared asūn /
AHS, Cikitsitasthāna, 5, 70.1 śṛṅgādyair vā yathādoṣaṃ duṣṭam eṣāṃ hared asṛk /
AHS, Cikitsitasthāna, 6, 11.2 ūrdhvam eva haret pittaṃ svādutiktair viśuddhimān //
AHS, Cikitsitasthāna, 7, 85.2 kāntāmukham iva saurabhahṛtamadhupagaṇaṃ piben madyam //
AHS, Cikitsitasthāna, 8, 28.2 avartamānam ucchūnakaṭhinebhyo hared asṛk //
AHS, Cikitsitasthāna, 13, 1.4 pratataṃ ca hared raktaṃ pakve tu vraṇavat kriyā //
AHS, Cikitsitasthāna, 13, 18.1 harecchṛṅgādibhirasṛk sirayā vā yathāntikam /
AHS, Cikitsitasthāna, 13, 32.2 śophavraṇakriyāṃ kuryāt pratataṃ ca hared asṛk //
AHS, Cikitsitasthāna, 14, 36.2 pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṃ śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva //
AHS, Cikitsitasthāna, 14, 72.2 hṛtadoṣaṃ parimlānaṃ jāṅgalais tarpitaṃ rasaiḥ //
AHS, Cikitsitasthāna, 14, 115.2 tasya dāhaṃ hṛte rakte kuryād ante śarādibhiḥ //
AHS, Cikitsitasthāna, 15, 39.1 hṛtadoṣaḥ kramād aśnan laghuśālyodanaprati /
AHS, Cikitsitasthāna, 15, 81.2 hṛtadoṣaṃ tu śītāmbusnātaṃ taṃ pāyayet payaḥ //
AHS, Cikitsitasthāna, 18, 8.1 śākhāduṣṭe tu rudhire raktam evādito haret /
AHS, Cikitsitasthāna, 18, 37.2 raktam evāśrayaścāsya bahuśo 'sraṃ hared ataḥ //
AHS, Cikitsitasthāna, 19, 94.1 doṣe hṛte 'panīte rakte bāhyāntare kṛte śamane /
AHS, Cikitsitasthāna, 19, 95.2 doṣe hyatimātrahṛte vāyur hanyād abalam āśu //
AHS, Cikitsitasthāna, 22, 1.3 vātaśoṇitino raktaṃ snigdhasya bahuśo haret /
AHS, Cikitsitasthāna, 22, 28.1 sarāge saruje dāhe raktaṃ hṛtvā pralepayet /
AHS, Kalpasiddhisthāna, 1, 29.1 hṛtamadhye phale jīrṇe sthitaṃ kṣīraṃ yadā dadhi /
AHS, Kalpasiddhisthāna, 3, 24.1 hṛtvāśu viṭpittakaphān dhātūn āsrāvayed dravān /
AHS, Kalpasiddhisthāna, 3, 32.1 atiyogācca bhaiṣajyaṃ jīvaṃ harati śoṇitam /
AHS, Kalpasiddhisthāna, 5, 26.2 taddhi pittaśakṛdvātān hṛtvā dāhādikāñ jayet //
AHS, Kalpasiddhisthāna, 5, 34.1 vidyāt pittāvṛtaṃ svādutiktais taṃ vastibhir haret /
AHS, Utt., 6, 5.1 dhiyo vidhāya kāluṣyaṃ hṛtvā mārgān manovahān /
AHS, Utt., 9, 40.2 saṃdaṃśenādhikaṃ pakṣma hṛtvā tasyāśrayaṃ dahet //
AHS, Utt., 11, 30.2 sirayānu hared raktaṃ jalaukobhiśca locanāt //
AHS, Utt., 16, 47.2 snigdhasya charditavataḥ sirāvyadhahṛtāsṛjaḥ //
AHS, Utt., 18, 30.2 atha suptāviva syātāṃ karṇau raktaṃ haret tataḥ //
AHS, Utt., 18, 43.1 utpāte śītalair lepo jalaukohṛtaśoṇite /
AHS, Utt., 22, 8.1 pāṭhākṣāramadhuvyoṣair hṛtāsre pratisāraṇam /
AHS, Utt., 22, 17.2 ahiṃsan dantamūlāni dantebhyaḥ śarkarāṃ haret //
AHS, Utt., 24, 21.1 arūṃṣikā jalaukobhir hṛtāsrā nimbavāriṇā /
AHS, Utt., 25, 26.1 viṣayukte viśeṣeṇa jalajādyair hared asṛk /
AHS, Utt., 25, 27.1 hṛte hṛte ca rudhire suśītaiḥ sparśavīryayoḥ /
AHS, Utt., 25, 27.1 hṛte hṛte ca rudhire suśītaiḥ sparśavīryayoḥ /
AHS, Utt., 26, 30.2 śalye hṛte 'ṅgād anyasmāt snehavartiṃ nidhāpayet //
AHS, Utt., 30, 30.1 vasterūrdhvam adhastād vā medo hṛtvāgninā dahet /
AHS, Utt., 30, 31.1 tata ūrdhvaṃ hared granthīn ityāha bhagavān nimiḥ /
AHS, Utt., 32, 7.1 vidārikāṃ hṛte rakte śleṣmagranthivad ācaret /
AHS, Utt., 32, 9.1 śuddhasyāsre hṛte limpet sapaṭvārevatāmṛtaiḥ /
AHS, Utt., 34, 10.1 kumbhīkāyāṃ hared raktaṃ pakvāyāṃ śodhite vraṇe /
AHS, Utt., 34, 14.1 aṣṭhīlikāṃ hṛte rakte śleṣmagranthivad ācaret /
AHS, Utt., 35, 9.1 vātapittottaraṃ nṝṇāṃ sadyo harati jīvitam /
AHS, Utt., 36, 58.2 kṛṣṇasarpeṇa daṣṭasya limped daṃśaṃ hṛte 'sṛji //
AHS, Utt., 36, 80.2 alābunā hared raktaṃ pūrvavaccāgadaṃ pibet //
AHS, Utt., 39, 87.2 snigdhasvinno hṛtamalaḥ pakṣād uddhṛtya tat tataḥ //
AHS, Utt., 39, 153.1 bījakasya rasam aṅgulihāryaṃ śarkarāṃ madhu ghṛtaṃ triphalāṃ ca /
Bhallaṭaśataka
BhallŚ, 1, 72.1 tanutṛṇāgradhṛtena hṛtaś ciraṃ ka iva tena na mauktikaśaṅkayā /
BhallŚ, 1, 82.2 udāttasvacchandākramaṇahṛtaviśvasya tamasaḥ parispandaṃ draṣṭuṃ mukham api ca kiṃ soḍham amunā //
Bodhicaryāvatāra
BoCA, 9, 91.1 asti sūkṣmatayā duḥkhaṃ sthaulyaṃ tasya hṛtaṃ nanu /
BoCA, 9, 152.1 evaṃ śūnyeṣu dharmeṣu kiṃ labdhaṃ kiṃ hṛtaṃ bhavet /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 8.2 baṭutvāt kṣiptacittasya hṛtaḥ kākena modakaḥ //
BKŚS, 3, 49.2 rajaḥpiśaṅgabhṛṅgālīm aharat kusumasrajam //
BKŚS, 3, 77.2 ipphakaḥ sphuritakrodhaḥ samutkṣipya jahāra tam //
BKŚS, 3, 80.2 vanditāyācacakṣāte pālakāya hṛtaṃ sutam //
BKŚS, 3, 90.1 anuyuktaś ca tenāyam ayaṃ rājā hṛtas tvayā /
BKŚS, 3, 90.2 kim ity avocad etena yan me dārā hṛtā iti //
BKŚS, 3, 114.2 sārdhaṃ surasamañjaryā rājānaṃ hṛtavān iti //
BKŚS, 6, 20.2 kanduko me hṛto 'nena tam ayaṃ dāpyatām iti //
BKŚS, 7, 59.1 cittāpahāriṇī yātrā hāryacittā ca bālatā /
BKŚS, 11, 8.1 pratyāhṛtya tataś ceto hriyamāṇaṃ balāt tayā /
BKŚS, 12, 33.1 upaviṣṭāya cācaṣṭa sphuṭaṃ divyena sā hṛtā /
BKŚS, 12, 35.2 tena vidyādhareṇāsau hṛteti hṛdaye mama //
BKŚS, 13, 52.1 āsīn me manasi hṛtā na sā mṛtā sā yā dṛṣṭer vrajati na gocaraṃ priyā me /
BKŚS, 16, 72.1 teṣāṃ saṃpratyayārthaṃ ca haran dāharujaṃ kila /
BKŚS, 17, 29.2 vacobhiḥ kila te cittaṃ madīyaṃ hartum aicchatām //
BKŚS, 17, 150.1 hṛte tasyās trapāsenau saṃdarśitapathā yathā /
BKŚS, 18, 49.2 haret sarvasvam asmākaṃ tasmāt tasmai na dīyate //
BKŚS, 18, 123.1 śāṭakaṃ cāharan mahyaṃ sthūlaṃ tailamalīmasam /
BKŚS, 18, 149.1 hṛtārthajanadāridryāt tvatprasādāt saha snuṣā /
BKŚS, 18, 154.2 kulmāṣapiṇḍikāṃ hṛtvā kṣudhitatvād abhakṣayat //
BKŚS, 18, 155.1 dattako 'pi hṛtasvāṃśas tāraṃ mātaram āhvayan /
BKŚS, 18, 282.1 sa hi veśyāhṛtāśeṣaguṇadraviṇasaṃcayaḥ /
BKŚS, 18, 297.1 sānudāsaḥ sa evāhaṃ sarvasvaṃ me tayā hṛtam /
BKŚS, 18, 626.2 taraṃgapāṇinākṛṣya hṛtā pāpena sindhunā //
BKŚS, 19, 92.1 kiṃtv ekadāham adrākṣaṃ hṛtapoto nabhasvatā /
BKŚS, 19, 122.2 divyastrīsaṃprayogāś ca manoharamano 'haran //
BKŚS, 19, 137.2 so 'pi tasyāṅkam āropya harati sma vilakṣatām //
BKŚS, 19, 158.2 sa ca potaḥ samīreṇa dūraṃ hṛtvā vipāditaḥ //
BKŚS, 19, 160.2 caurasainyena saṃyamya tasyālaṃkaraṇaṃ hṛtam //
BKŚS, 19, 189.2 yāvad yuṣmadguṇair eva hṛtaḥ sādhumanoharaiḥ //
BKŚS, 19, 190.1 tathāpi satkṛto yuṣmān hartum evāham udyataḥ /
BKŚS, 19, 200.1 yathā nalinikābhartā sukumārikayā hṛtaḥ /
BKŚS, 19, 200.2 yuṣmān api hared eṣā tathā mātaṅgakanyakā //
BKŚS, 20, 92.2 citānalālokahṛtāndhakāram agaccham ujjīvajanādhivāsam //
BKŚS, 20, 126.2 so 'yam aṅgārako yo 'sau jahāra kusumālikām //
BKŚS, 20, 220.2 te paśyata iyaṃ kāntā hriyate dhriyatām iti //
BKŚS, 20, 243.1 evamādiprakāreṇa ghoṣeṇa hṛtamānasam /
BKŚS, 27, 4.1 pipāsor madhuśauṇḍasya madhuśuktiṃ haret karāt /
Daśakumāracarita
DKCar, 2, 1, 71.1 aribalaṃ ca vihitavidhvastaṃ strībālahāryaśastraṃ vartate //
DKCar, 2, 2, 80.1 ato yuvatilalāmabhūtā kāmamañjarī yaṃ vā kāmayate sa haratu subhagapatākām iti vyavāsthāpayan //
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
DKCar, 2, 2, 265.1 yadi kupito 'si hṛtasarvasvo nirvāsanīyaḥ pāpa eṣaḥ iti //
DKCar, 2, 2, 305.1 tena ca kupitena hṛtaṃ taccarmaratnam ābharaṇasamudgakaśca tasyāḥ //
DKCar, 2, 7, 97.0 hriyantāṃ ca gṛhāditaḥ kleśanirasanasahāny arthisārthair dhanāni iti //
DKCar, 2, 8, 136.0 hatabāndhavā hṛtavittā vadhabandhāturāśca muktakaṇṭhamākrośannaśrukaṇṭhyaḥ prajāḥ //
Divyāvadāna
Divyāv, 8, 181.0 hriyamāṇaśca pratyāhriyamāṇaśca yadi madhyamāmudakadhārāṃ pratipadyate evamasau maitrībalaparigṛhīto lokahitārthamabhyudgamyottarati nistarati abhiniṣkramati //
Divyāv, 19, 342.1 jyotiṣkasya sa snānaśāṭaka upari gṛhasyābhyavakāśe śoṣito vāyunā hriyamāṇo rājño bimbisārasyopari patitaḥ //
Harivaṃśa
HV, 9, 89.2 yena bhāryā hṛtā pūrvaṃ kṛtodvāhā parasya vai //
HV, 9, 90.2 jahāra kanyāṃ kāmāt sa kasyacit puravāsinaḥ //
HV, 10, 7.2 na ca satyavratas tasmāddhṛtavān saptame pade //
HV, 10, 30.2 bāhor vyasaninas tāta hṛtaṃ rājyam abhūt kila /
HV, 10, 32.1 hṛtarājyas tadā rājā sa vai bāhur vanaṃ yayau /
HV, 20, 29.2 jahāra tarasā sarvān avamatyāṅgiraḥsutān //
HV, 21, 29.2 hṛtarājyo 'bravīc chakro hṛtabhāgo bṛhaspatim //
HV, 21, 29.2 hṛtarājyo 'bravīc chakro hṛtabhāgo bṛhaspatim //
HV, 21, 31.1 brahman kṛśo 'haṃ vimanā hṛtarājyo hṛtāśanaḥ /
HV, 21, 31.1 brahman kṛśo 'haṃ vimanā hṛtarājyo hṛtāśanaḥ /
HV, 23, 63.2 hehayasya tu dāyādyaṃ hṛtavān vai mahīpatiḥ //
HV, 23, 64.1 ājahre pitṛdāyādyaṃ divodāsahṛtaṃ balāt /
HV, 23, 152.2 tasmāt te duṣkaraṃ karma kṛtam anyo hariṣyati /
HV, 28, 14.2 govindo na ca taṃ lebhe śakto 'pi na jahāra saḥ //
HV, 29, 18.2 padbhyāṃ gatvā hariṣyāmi maṇiratnaṃ syamantakam //
Harṣacarita
Harṣacarita, 1, 92.1 dṛṣṭvā ca taṃ rāmaṇīyakahṛtahṛdayā tasyaiva tīre vāsamaracayat //
Kirātārjunīya
Kir, 1, 35.2 sa valkavāsāṃsi tavādhunāharan karoti manyuṃ na kathaṃ dhanaṃjayaḥ //
Kir, 2, 53.2 abhibhūya haraty anantaraḥ śithilaṃ kūlam ivāpagārayaḥ //
Kir, 3, 38.1 dhairyāvasādena hṛtaprasādā vanyadvipeneva nidāghasindhuḥ /
Kir, 4, 3.2 hṛtapriyādṛṣṭivilāsavibhramā mano 'sya jahruḥ śapharīvivṛttayaḥ //
Kir, 4, 3.2 hṛtapriyādṛṣṭivilāsavibhramā mano 'sya jahruḥ śapharīvivṛttayaḥ //
Kir, 4, 35.1 amī samuddhūtasarojareṇunā hṛtā hṛtāsārakaṇena vāyunā /
Kir, 4, 35.1 amī samuddhūtasarojareṇunā hṛtā hṛtāsārakaṇena vāyunā /
Kir, 6, 14.1 upalabhya cañcalataraṅgahṛtaṃ madagandham utthitavatāṃ payasaḥ /
Kir, 6, 43.2 hṛtavītarāgamanasāṃ nanu vaḥ sukhasaṅginaṃ prati sukhāvajitiḥ //
Kir, 8, 5.2 vilāsinībāhulatā vanālayo vilepanāmodahṛtāḥ siṣevire //
Kir, 8, 12.1 upeyuṣīṇāṃ bṛhatīr adhityakā manāṃsi jahruḥ surarājayoṣitām /
Kir, 8, 34.2 hṛtasya śeṣān iva kuṅkumasya tān vikatthanīyān dadhur anyathā striyaḥ //
Kir, 8, 38.2 hṛte 'pi tasmin salilena śuklatāṃ nirāsa rāgo nayaneṣu na śriyam //
Kir, 8, 39.1 dyutiṃ vahanto vanitāvataṃsakā hṛtāḥ pralobhād iva vegibhir jalaiḥ /
Kir, 8, 42.2 nitāntagauryo hṛtakuṅkumeṣv alaṃ na lebhire tāḥ parabhāgam ūrmiṣu //
Kir, 8, 46.2 akṛtrimapremarasāhitair mano haranti rāmāḥ kṛtakair apīhitaiḥ //
Kir, 10, 6.1 nṛpatimuniparigraheṇa sā bhūḥ surasacivāpsarasāṃ jahāra cetaḥ /
Kir, 10, 17.2 prasabham avatatāra cittajanmā harati mano madhurā hi yauvanaśrīḥ //
Kir, 10, 22.1 vyathitam api bhṛśaṃ mano harantī pariṇatajambuphalopabhogahṛṣṭā /
Kir, 10, 45.1 abhimuni sahasā hṛte parasyā ghanamarutā jaghanāṃśukaikadeśe /
Kir, 11, 10.2 hriyate viṣayaiḥ prāyo varṣīyān api mādṛśaḥ //
Kir, 11, 49.1 hṛtottarīyāṃ prasabhaṃ sabhāyām āgatahriyaḥ /
Kir, 13, 41.2 hartum arhasi varāhabhedinaṃ nainam asmadadhipasya sāyakam //
Kir, 13, 53.1 cañcalaṃ vasu nitāntam unnatā medinīm api haranty arātayaḥ /
Kir, 14, 61.1 hṛtā guṇair asya bhayena vā munes tirohitāḥ svit praharanti devatāḥ /
Kir, 16, 27.1 āsāditā tatprathamaṃ prasahya pragalbhatāyāḥ padavīṃ harantī /
Kir, 17, 44.1 jahāra cāsmād acireṇa varma jvalanmaṇidyotitahaimalekham /
Kir, 18, 30.1 saṃnibaddham apahartum ahāryaṃ bhūri durgatibhayaṃ bhuvanānām /
Kumārasaṃbhava
KumSaṃ, 2, 47.1 uccair uccaiḥśravās tena hayaratnam ahāri ca /
KumSaṃ, 5, 70.1 iyaṃ ca te 'nyā purato viḍambanā yad ūḍhayā vāraṇarājahāryayā /
KumSaṃ, 7, 9.1 tāṃ lodhrakalkena hṛtāṅgatailām āśyānakāleyakṛtāṅgarāgām /
KumSaṃ, 7, 13.2 bhūtārthaśobhāhriyamāṇanetrāḥ prasādhane saṃnihite 'pi nāryaḥ //
KumSaṃ, 8, 7.1 śūlinaḥ karataladvayena sā saṃnirudhya nayane hṛtāṃśukā /
KumSaṃ, 8, 37.2 khaṃ hṛtātapajalaṃ vivasvatā bhāti kiṃcid iva śeṣavat saraḥ //
KumSaṃ, 8, 57.2 sarvam eva tamasā samīkṛtaṃ dhiṅ mahattvam asatāṃ hṛtāntaram //
KumSaṃ, 8, 87.1 ūrumūlanakhamārgarājibhis tatkṣaṇaṃ hṛtavilocano haraḥ /
Kāmasūtra
KāSū, 6, 1, 8.1 kṣayī rogī kṛmiśakṛdvāyasāsyaḥ priyakalatraḥ paruṣavāk kadaryo nirghṛṇo gurujanaparityaktaḥ steno dambhaśīlo mūlakarmaṇi prasakto mānāpamānayor anapekṣī dveṣyair apyarthahāryo vilajja ityagamyāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 289.2 likhitaṃ likhitenaiva sākṣimatsākṣibhir haret //
KātySmṛ, 1, 559.1 pitrarṇe vidyamāne tu na ca putro dhanaṃ haret /
KātySmṛ, 1, 594.1 yasya doṣeṇa yat kiṃcid vināśyeta hriyeta vā /
KātySmṛ, 1, 600.2 tasmin naṣṭe hṛte vāpi grahītā mūlyam āharet //
KātySmṛ, 1, 632.2 ekadvitricaturbhāgān hareyus te yathottaram //
KātySmṛ, 1, 634.1 corāṇāṃ mukhyabhūtas tu caturo 'ṃśāṃs tato haret /
KātySmṛ, 1, 647.2 vyatyāsaparihāsāc ca yad dattaṃ tat punar haret //
KātySmṛ, 1, 659.1 na tu dāpyo hṛtaṃ corair dagdhamūḍhaṃ jalena vā //
KātySmṛ, 1, 661.1 yadā tu pathi tadbhāṇḍam āsidhyeta hriyeta vā /
KātySmṛ, 1, 788.2 hṛtaṃ bhagnaṃ pradāpyās te śodhyaṃ niḥsvais tu karmaṇā //
KātySmṛ, 1, 808.1 hared bhindyād dahed vāpi devānāṃ pratimāṃ yadi /
KātySmṛ, 1, 814.1 grāmāntare hṛtaṃ dravyaṃ grāmādhyakṣaṃ pradāpayet /
KātySmṛ, 1, 815.1 svadeśe yasya yat kiṃciddhṛtaṃ deyaṃ nṛpeṇa tu /
KātySmṛ, 1, 816.1 caurair hṛtaṃ prayatnena svarūpaṃ pratipādayet /
KātySmṛ, 1, 827.1 paradeśāddhṛtaṃ dravyaṃ vaideśyena yadā bhavet /
KātySmṛ, 1, 890.2 hṛtaṃ naṣṭaṃ ca yal labdhaṃ prāg uktaṃ ca punar bhajet //
KātySmṛ, 1, 931.1 vibhakte saṃsthite dravyaṃ putrābhāve pitā haret /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 98.1 pavano dakṣiṇaḥ parṇaṃ jīrṇaṃ harati vīrudhāṃ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 111.1 haraty ābhogam āśānāṃ gṛhṇāti jyotiṣāṃ gaṇam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 173.1 payomucaḥ parītāpaṃ haranty eva śarīriṇām /
Kāvyālaṃkāra
KāvyAl, 2, 13.2 munīnapi harantyete ramaṇī yeṣu saṅgatā //
KāvyAl, 3, 24.2 haratāpi tanuṃ yasya śambhunā na hṛtaṃ balam //
KāvyAl, 3, 24.2 haratāpi tanuṃ yasya śambhunā na hṛtaṃ balam //
KāvyAl, 5, 38.2 kṛtvā pratijñāṃ vatsena hṛteti madanāśrayā //
KāvyAl, 5, 53.2 kāśā haranti hṛdayamamī kusumasaurabhāt //
KāvyAl, 6, 43.2 ratikhedapariśrāntā jahāra hṛdayaṃ nṛṇām //
KāvyAl, 6, 47.2 hāriṇī tanuratyantaṃ kiyanna harate manaḥ //
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 20, 32.2 parivrājakaveṣeṇa sītāṃ hṛtvā yayau purīm //
KūPur, 2, 14, 38.2 harate duṣkṛtaṃ tasya śiṣyasya vasato guruḥ //
KūPur, 2, 16, 9.1 tṛṇaṃ kāṣṭhaṃ phalaṃ puṣpaṃ prakāśaṃ vai hared budhaḥ /
KūPur, 2, 16, 13.2 sa liṅgināṃ haredenastiryagyonau ca jāyate //
KūPur, 2, 16, 67.2 naikaḥ supyācchūnyagṛhe svayaṃ nopānahau haret //
KūPur, 2, 18, 80.1 guhyakā rākṣasāḥ siddhā haranti prasabhaṃ yataḥ /
KūPur, 2, 18, 107.1 devebhyastu hutādannāccheṣād bhūtabaliṃ haret /
KūPur, 2, 18, 109.1 sāyaṃ cānnasya siddhasya patnyamantraṃ baliṃ haret /
KūPur, 2, 22, 66.2 bahūnāṃ paśyatāṃ so 'jñaḥ paṅktyā harati kilbiṣam //
KūPur, 2, 29, 31.2 sa tasya harati prāṇān yo yasya harate dhanam //
KūPur, 2, 29, 31.2 sa tasya harati prāṇān yo yasya harate dhanam //
Liṅgapurāṇa
LiPur, 1, 2, 39.2 madhunā kaiṭabhenaiva purā hṛtagatervibhoḥ //
LiPur, 1, 3, 7.1 ekenaiva hṛtaṃ viśvaṃ vyāptaṃ tvevaṃ śivena tu /
LiPur, 1, 55, 74.1 mānavānāṃ śubhaṃ hyete haranti ca durātmanām /
LiPur, 1, 66, 3.2 tena bhāryā vidarbhasya hṛtā hatvāmitaujasam //
LiPur, 1, 69, 56.1 ayaṃ sa garbho devakyā yo naḥ kleśyānhariṣyati /
LiPur, 1, 85, 156.1 sukṛtāni harantyete saṃspṛṣṭāḥ puruṣasya tu /
LiPur, 1, 87, 12.1 bhavānī ca tamālokya māyāmaharadavyayā /
LiPur, 1, 88, 65.2 tadabhyāso haratyenaṃ tasmātkalyāṇamācaret //
LiPur, 1, 90, 13.2 sa tasya harate prāṇānyo yasya harate dhanam //
LiPur, 1, 90, 13.2 sa tasya harate prāṇānyo yasya harate dhanam //
LiPur, 1, 94, 22.2 lokānāṃ dhāriṇī tvaṃ hi mṛttike hara pātakam //
LiPur, 1, 96, 74.2 hariṃ harantaṃ vṛṣabhaṃ viśveśānaṃ tamīśvaram //
LiPur, 1, 98, 161.2 hṛtapuṣpo haristatra kimidaṃ tvabhyacintayat //
LiPur, 1, 105, 17.2 yo 'nyāyataḥ karotyasmin tasya prāṇānsadā hara //
LiPur, 2, 3, 35.2 rājyānniryātayāmāsa hṛtvā sarvaṃ dhanādikam //
LiPur, 2, 3, 36.1 pratimāṃ ca hareścaiva mlecchā hṛtvā yayuḥ punaḥ /
LiPur, 2, 3, 42.1 harimitraṃ samāhūya hṛtavānasi taddhanam /
LiPur, 2, 5, 122.2 tvameva nūnaṃ govinda kanyāṃ tāṃ hṛtavān asi //
LiPur, 2, 5, 129.1 dhanuṣmān puruṣaḥ ko 'tra tāṃ hṛtvā gatavānkila /
LiPur, 2, 27, 18.2 nava paṅktīrharenmadhye gandhagomayavāriṇā //
Matsyapurāṇa
MPur, 7, 2.2 purā devāsure yuddhe hṛteṣu hariṇā suraiḥ /
MPur, 11, 48.1 puruṣatvaṃ hṛtaṃ sarvaṃ strīrūpe vismito nṛpaḥ /
MPur, 16, 43.1 yasmādannāddhṛtā mātrā bhakṣayanti dvijātayaḥ /
MPur, 23, 31.1 sāpi smarārtā saha tena reme tadrūpakāntyā hṛtamānasena /
MPur, 43, 42.2 tasmātte duṣkaraṃ karma kṛtamanyo hariṣyati //
MPur, 45, 5.2 govindo'pi na taṃ lebhe śakto'pi na jahāra saḥ //
MPur, 47, 72.1 trailokyaṃ vo hṛtaṃ sarvaṃ vāmanena tribhiḥ kramaiḥ /
MPur, 47, 218.2 vācā hṛteṣu lokeṣu tāstāstasyābhavankila //
MPur, 50, 78.2 gaṅgayā tu hṛte tasminnagare nāgasāhvaye //
MPur, 51, 32.2 tataḥ sutāstu sauvīryādgandharvairasurair hṛtāḥ //
MPur, 51, 36.1 prāyaścitteṣvabhīmānī hṛtaṃ havyaṃ bhunakti yaḥ /
MPur, 60, 27.2 sthāpayeddhṛtaniṣpāvakusumbhakṣīrajīrakam //
MPur, 70, 7.2 śāpaṃ vakṣyati tāḥ sarvā vo hariṣyanti dasyavaḥ /
MPur, 70, 12.2 hṛtāsu kṛṣṇapatnīṣu dāsabhogyāsu cāmbudhau //
MPur, 73, 6.1 yāvacchukrasya na hṛtā pūjā sā mālyakaiḥ śubhaiḥ /
MPur, 109, 23.2 parokṣaṃ harate yastu paścāddānaṃ prayacchati //
MPur, 117, 1.2 ālokayannadīṃ puṇyāṃ tatsamīrahṛtaśramaḥ /
MPur, 122, 15.2 saṃbhṛtaṃ ca hṛtaṃ caiva māturarthe garutmatā //
MPur, 126, 30.2 mānavānāṃ śubhairhyetairhriyate duritaṃ tu vai //
MPur, 126, 41.1 harir haridbhir hriyate turaṃgamaiḥ pibatyathāpo haribhiḥ sahasradhā /
MPur, 133, 9.2 varāścāpsarasaḥ sarvā rambhādyā danujairhṛtāḥ //
MPur, 143, 36.1 tataste ṛṣayo dṛṣṭvā hṛtaṃ dharmaṃ balena tu /
MPur, 144, 77.1 te'pi matsyānharantīha āhārārthaṃ ca sarvaśaḥ /
MPur, 150, 20.1 hṛtvā śriyamivānartho durvṛttasyāpataddṛḍhaḥ /
MPur, 150, 145.1 viratānāṃ raṇādasmātkruddhaḥ prāṇānhariṣyati /
MPur, 154, 225.1 hariṣyāmi harasyāhaṃ tapastasya sthirātmanaḥ /
MPur, 165, 23.1 mahābhūtapatiḥ pañca hṛtvā bhūtāni bhūtakṛt /
Meghadūta
Megh, Pūrvameghaḥ, 7.1 saṃtaptānāṃ tvamasi śaraṇaṃ tatpayoda priyāyāḥ saṃdeśaṃ me hara dhanapatikrodhaviśleṣitasya /
Megh, Pūrvameghaḥ, 14.1 adreḥ śṛṅgaṃ harati pavanaḥ kiṃsvid ityunmukhībhir dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ /
Megh, Pūrvameghaḥ, 32.2 svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam //
Megh, Pūrvameghaḥ, 33.2 yatra strīṇāṃ harati surataglānim aṅgānukūlaḥ śiprāvātaḥ priyatama iva prārthanācāṭukāraḥ //
Megh, Pūrvameghaḥ, 35.1 pradyotasya priyaduhitaraṃ vatsarājo 'tra jahre haimaṃ tāladrumavanam abhūd atra tasyaiva rājñaḥ /
Megh, Pūrvameghaḥ, 40.2 nṛttārambhe hara paśupater ārdranāgājinecchāṃ śāntodvegastimitanayanaṃ dṛṣṭabhaktir bhavānyā //
Megh, Pūrvameghaḥ, 43.2 prāleyāstraṃ kamalavadanāt so 'pi hartuṃ nalinyāḥ pratyāvṛttastvayi kararudhi syād analpābhyasūyaḥ //
Megh, Pūrvameghaḥ, 45.1 tasyāḥ kiṃcit karadhṛtam iva prāptavānīraśākhaṃ hṛtvā nīlaṃ salilavasanaṃ muktarodhonitambam /
Nāradasmṛti
NāSmṛ, 1, 1, 38.2 ṛṇādiṣu haret kālaṃ kāmaṃ tattvabubhutsayā //
NāSmṛ, 1, 1, 51.1 sāpadeśaṃ haran kālam abruvaṃś cāpi saṃsadi /
NāSmṛ, 2, 1, 17.2 ṛkthaṃ tasyā haret sarvaṃ niḥsvāyāḥ putra eva tu //
NāSmṛ, 2, 1, 20.1 dhanastrīhāriputrāṇām ṛṇabhāg yo dhanaṃ haret /
NāSmṛ, 2, 1, 55.1 āpadaṃ brāhmaṇas tīrtvā kṣatravṛttyā hṛtair dhanaiḥ /
NāSmṛ, 2, 1, 79.1 anvāhitaṃ hṛtaṃ nyastaṃ balāvaṣṭabdhaṃ yācitam /
NāSmṛ, 2, 1, 122.1 lekhye deśāntaranyaste dagdhe durlikhite hṛte /
NāSmṛ, 2, 1, 125.1 likhitaṃ likhitenaiva sākṣimat sākṣibhir haret /
NāSmṛ, 2, 1, 126.1 chinnabhinnahṛtonmṛṣṭanaṣṭadurlikhiteṣu ca /
NāSmṛ, 2, 6, 18.1 vighuṣya tu hṛtaṃ caurair na pālo dātum arhati /
NāSmṛ, 2, 12, 54.1 apatyam utpādayitus tāsāṃ yā śulkato hṛtā /
NāSmṛ, 2, 13, 17.2 mātāmahāya dadyāt sa piṇḍaṃ rikthaṃ hareta ca //
NāSmṛ, 2, 13, 19.1 dadyus te bījine piṇḍaṃ mātā cecchulkato hṛtā /
NāSmṛ, 2, 14, 19.1 utkrośatāṃ janānāṃ ca hriyamāṇe dhane 'pi ca /
NāSmṛ, 2, 18, 12.2 sarvasvaharaṇe 'py etān na rājā hartum arhati //
NāSmṛ, 2, 19, 28.1 caurahṛtaṃ prayatnena sarūpaṃ pratipādayet /
NāSmṛ, 2, 19, 33.1 dhānyaṃ daśabhyaḥ kumbhebhyo harato 'bhyadhikaṃ vadhaḥ /
NāSmṛ, 2, 19, 35.1 puruṣaṃ harataḥ pātyo daṇḍa uttamasāhasaḥ /
NāSmṛ, 2, 19, 35.2 sarvasvaṃ strīṃ tu harataḥ kanyāṃ tu harato vadhaḥ //
NāSmṛ, 2, 19, 35.2 sarvasvaṃ strīṃ tu harataḥ kanyāṃ tu harato vadhaḥ //
NāSmṛ, 2, 19, 36.2 madhyamo madhyamapaśuṃ pūrvaḥ kṣudrapaśuṃ haran //
NāSmṛ, 2, 19, 40.2 dāsīṃ tu harato nityam ardhapādavikartanam //
NāSmṛ, 2, 19, 49.1 sarvasvaṃ vā hared rājā caturthaṃ vāvaśeṣayet /
NāSmṛ, 2, 20, 47.1 na viṣaṃ brāhmaṇe dadyān na lohaṃ kṣatriyo haret /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 170.3 sa tasya harate prāṇān yo yasya harate dhanam //
PABh zu PāśupSūtra, 1, 9, 170.3 sa tasya harate prāṇān yo yasya harate dhanam //
PABh zu PāśupSūtra, 1, 9, 207.3 vaivasvato harati pūrtamamuṣya sarvaṃ mithyā śrutaṃ bhavati tasya śamo'pi tasya //
PABh zu PāśupSūtra, 2, 14, 4.2 hriyate buddhirmano'pi narasya dehendriyaiḥ /
PABh zu PāśupSūtra, 2, 17, 3.0 katham adhyayanadhyānādirahitamapi sādhakaṃ tapo'tigatiṃ gamayati tadabhyāso haratyenam iti vacanāt //
PABh zu PāśupSūtra, 2, 20, 10.3 tadabhyāso haratyenaṃ tasmāt kalyāṇamācaret //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 88.1 uktaṃ ca hriyate budhyamāno 'pi ityādi //
Suśrutasaṃhitā
Su, Sū., 6, 38.1 haredvasante śleṣmāṇaṃ pittaṃ śaradi nirharet /
Su, Sū., 29, 62.1 hriyate srotasā yo vā yo vā mauṇḍyamavāpnuyāt /
Su, Sū., 35, 23.2 sā kriyā na tu yā vyādhiṃ haratyanyamudīrayet //
Su, Sū., 45, 181.2 bakvaso hṛtasāratvādviṣṭambhī vātakopanaḥ //
Su, Cik., 3, 21.1 abhighāte hṛte sandhiḥ svāṃ yāti prakṛtiṃ punaḥ /
Su, Cik., 8, 53.1 chidrādūrdhvaṃ haredoṣṭhamarśoyantrasya yantravit /
Su, Cik., 13, 10.2 tadbhāvitaṃ sāragaṇair hṛtadoṣo dinodaye //
Su, Cik., 13, 24.1 snigdhaḥ svinno hṛtamalaḥ pakṣādūrdhvaṃ prayatnavān /
Su, Cik., 16, 12.2 jalaukobhir hareccāsṛk pakvaṃ cāpāṭya buddhimān //
Su, Cik., 16, 24.1 hareddoṣānabhīkṣṇaṃ cāpyalābvāsṛk tathaiva ca /
Su, Cik., 17, 37.2 aṅkoṭabījakusumaṃ gatiṣu prayojyaṃ lākṣodakāhṛtamalāsu vikṛtya cūrṇam //
Su, Cik., 18, 12.1 hṛteṣu doṣeṣu yathānupūrvyā granthau bhiṣak śleṣmasamutthite tu /
Su, Cik., 18, 31.1 svedaṃ vidadhyāt kuśalastu nāḍyā śṛṅgeṇa raktaṃ bahuśo harecca /
Su, Cik., 18, 35.2 dravyāṇi yānyūrdhvamadhaśca doṣān haranti taiḥ kalkakṛtaiḥ pradihyāt //
Su, Cik., 19, 26.1 haredubhayataścāpi doṣānatyarthamucchritān /
Su, Cik., 19, 27.2 nirūheṇa harettasya doṣānatyarthamucchritān //
Su, Cik., 20, 27.2 arūṃṣikāṃ hṛte rakte secayennimbavāriṇā //
Su, Cik., 21, 11.2 jalaukobhir hareccāsṛk sarpiṣā cāvasecayet //
Su, Cik., 21, 12.1 sparśahānyāṃ haredraktaṃ pradihyānmadhurairapi /
Su, Cik., 22, 7.2 hṛte rakte prayoktavyamoṣṭhakope kaphātmake //
Su, Cik., 22, 11.1 śītāde hṛtarakte tu toye nāgarasarṣapān /
Su, Cik., 22, 16.2 śauṣire hṛtarakte tu rodhramustarasāñjanaiḥ //
Su, Cik., 22, 60.2 vātikīṃ tu hṛte rakte lavaṇaiḥ pratisārayet //
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 32, 18.1 paścāt svedyā hṛte śalye mūḍhagarbhānupadravā /
Su, Cik., 33, 13.2 tathā hṛte śleṣmaṇi śodhanena tajjā vikārāḥ praśamaṃ prayānti //
Su, Cik., 33, 28.2 pitte hṛte tvevam upadravāṇāṃ pittātmakānāṃ bhavati praṇāśaḥ //
Su, Cik., 33, 33.2 vamanaṃ tu hareddoṣaṃ prakṛtyā gatamanyathā //
Su, Cik., 33, 37.2 haret prabhūtān alpāṃstu śamayet pracyutān api //
Su, Cik., 33, 38.1 hareddoṣāṃścalān pakvān balino durbalasya vā /
Su, Cik., 33, 43.2 tena doṣā hṛtāstasya bhavanti balavardhanāḥ //
Su, Cik., 33, 47.2 doṣāḥ koṣṭhagatā jantoḥ sukhā hartuṃ viśodhanaiḥ //
Su, Cik., 35, 28.2 utkhātamūlān harati doṣāṇāṃ sādhuyojitaḥ //
Su, Cik., 37, 99.1 anāyāntaṃ tvahorātrāt snehaṃ saṃśodhanair haret /
Su, Cik., 38, 17.2 anāyāntaṃ muhūrtāttu nirūhaṃ śodhanair haret //
Su, Cik., 39, 6.1 hṛtadoṣapramāṇena sadāhāravidhiḥ smṛtaḥ /
Su, Ka., 5, 20.1 phaṇināṃ viṣavege tu prathame śoṇitaṃ haret /
Su, Ka., 5, 28.1 pūrve rājimatāṃ vege 'lābubhiḥ śoṇitaṃ haret /
Su, Ka., 5, 52.1 viṣe hṛtaguṇe dehādyadā doṣaḥ prakupyati /
Su, Ka., 5, 60.1 hṛtvā doṣān kṣipramūrdhvaṃ tvadhaśca samyak siñcet kṣīriṇāṃ tvakkaṣāyaiḥ /
Su, Utt., 17, 28.1 bhavanti yāpyāḥ khalu ye ṣaḍāmayā haredasṛkteṣu sirāvimokṣaṇaiḥ /
Su, Utt., 17, 64.1 ucchiṅghanena hartavyo dṛṣṭimaṇḍalagaḥ kaphaḥ /
Su, Utt., 23, 6.1 hṛtvā raktaṃ kṣīravṛkṣatvacaśca sājyāḥ sekā yojanīyāśca lepāḥ /
Su, Utt., 32, 8.3 śarāvasaṃpuṭe kṛtvā baliṃ śūnyagṛhe haret //
Su, Utt., 39, 308.1 hṛtadoṣo bhramārtastu lihyāt kṣaudrasitābhayāḥ /
Su, Utt., 39, 318.1 hṛtāvaśeṣaṃ pittaṃ tu tvaksthaṃ janayati jvaram /
Su, Utt., 40, 101.2 doṣaśeṣaṃ harettaddhi tasmāt pathyatamaṃ smṛtam //
Su, Utt., 42, 53.1 gulme raktaṃ jalaukobhiḥ sirāmokṣeṇa vā haret /
Su, Utt., 44, 18.1 harecca doṣān bahuśo 'lpamātrān śvayeddhi doṣeṣvatinirhṛteṣu /
Su, Utt., 47, 33.1 drākṣāyutaṃ hṛtamalaṃ madirāmayārtaistatpānakaṃ śuci sugandhi narair niṣevyam /
Su, Utt., 47, 58.2 visrāvitāṃ hṛtamalāṃ navavāripūrṇāṃ padmotpalākulajalāmadhivāsitāmbum //
Su, Utt., 64, 17.1 varṣāsūpacitaṃ pittaṃ hareccāpi virecanaiḥ /
Sūryasiddhānta
SūrSiddh, 2, 51.1 calakarṇahṛtaṃ bhuktau karṇe trijyādhike dhanam /
Sūryaśataka
SūryaŚ, 1, 7.2 dhvāntād ācchidya devadviṣa iva balito viśvamāśvaśnuvānāḥ kṛcchrāṇyucchrāyahelopahasitaharayo hāridaśvā harantu //
Tantrākhyāyikā
TAkhy, 2, 256.1 hṛtān avadhārayasveti //
TAkhy, 2, 257.1 somilakas tu pratibuddho nādrākṣīddhṛtān iti //
Varāhapurāṇa
VarPur, 27, 12.2 tasya bhāryāṃ girisutāṃ hartumicchan sasādhanaḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 36.3 hṛto vivekaḥ kenāpi yoṣin mohāya nirmitā //
ViPur, 1, 15, 37.2 matir eṣā hṛtā yena dhik taṃ kāmaṃ mahāgraham //
ViPur, 2, 4, 10.2 nāmatas tāḥ pravakṣyāmi śrutāḥ pāpaṃ haranti yāḥ //
ViPur, 3, 7, 20.3 na harati na ca hanti kiṃciduccaiḥ sitamanasaṃ tamavaihi viṣṇubhaktam //
ViPur, 3, 11, 104.2 vaiśvadevanimittaṃ vai patnyamantraṃ baliṃ haret //
ViPur, 3, 12, 4.1 kiṃcitparasvaṃ na harennālpamapyapriyaṃ vadet /
ViPur, 3, 17, 37.2 hṛtaṃ no brahmaṇo 'pyājñāmullaṅghya parameśvara //
ViPur, 4, 6, 10.1 madāvalepāc ca sakaladevaguror bṛhaspates tārāṃ nāma patnīṃ jahāra //
ViPur, 4, 6, 51.1 tataścorvaśīpurūravasoḥ samayavid viśvāvasur gandharvasamaveto niśi śayanābhyāśād ekam uraṇakaṃ jahāra //
ViPur, 4, 13, 28.1 gotrabhedabhayācchakto 'pi na jahāra //
ViPur, 5, 7, 31.1 atyarthamadhurālāpahṛtāśeṣamanodhanam /
ViPur, 5, 9, 19.2 hriyamāṇastataḥ kṛṣṇamidaṃ vacanamabravīt //
ViPur, 5, 9, 20.1 kṛṣṇa kṛṣṇa hriyāmyeṣa parvatodagramūrtinā /
ViPur, 5, 10, 14.2 indriyāṇīndriyārthebhyaḥ pratyāhāra ivāharat //
ViPur, 5, 17, 4.1 pāpaṃ harati yatpuṃsāṃ smṛtaṃ saṃkalpanāmayam /
ViPur, 5, 17, 29.2 cakraṃ ghnatā daityapaterhṛtāni daityāṅganānāṃ nayanāñjanāni //
ViPur, 5, 18, 16.1 sāraṃ samastagoṣṭhasya vidhinā haratā harim /
ViPur, 5, 20, 72.2 gāvo hriyantām eteṣāṃ yaccāsti vasu kiṃcana //
ViPur, 5, 21, 25.2 uvāca na mayā putro hṛtaḥ sāṃdīpaneriti //
ViPur, 5, 23, 30.2 sa prasīda prapannārtihantarhara mamāśubham //
ViPur, 5, 24, 19.3 ruruduḥ sasvaraṃ gopyo hariṇā hṛtacetasaḥ //
ViPur, 5, 26, 6.1 śvobhāvini vivāhe tu tāṃ kanyāṃ hṛtavānhariḥ /
ViPur, 5, 26, 12.2 jahāra śambaro yaṃ vai yo jaghāna ca śambaram //
ViPur, 5, 27, 1.2 śambareṇa hṛto vīraḥ pradyumnaḥ sa kathaṃ mune /
ViPur, 5, 27, 2.3 mamaiṣa hanteti mune hṛtavānkālaśambaraḥ //
ViPur, 5, 27, 3.1 hṛtvā cikṣepa caivainaṃ grāhogre lavaṇārṇave /
ViPur, 5, 27, 9.2 śambareṇa hṛto viṣṇostanayaḥ sūtikāgṛhāt //
ViPur, 5, 27, 15.2 tanayaṃ tvāmayaṃ viṣṇorhṛtavānkālaśambaraḥ //
ViPur, 5, 27, 25.2 hṛto yenābhavadbālo bhavatyāḥ sūtikāgṛhāt //
ViPur, 5, 29, 9.2 hṛtvā hi so 'suraḥ kanyā rurodha nijamandire //
ViPur, 5, 29, 10.1 chatraṃ yatsalilasrāvi tajjahāra pracetasaḥ /
ViPur, 5, 29, 10.2 mandarasya tathā śṛṅgaṃ hṛtavānmaṇiparvatam //
ViPur, 5, 29, 11.2 jahāra so 'suro 'dityā vāñchatyairāvataṃ gajam //
ViPur, 5, 30, 38.2 pārijātaṃ na govinda hartumarhasi pādapam //
ViPur, 5, 30, 48.2 madbharturharato vṛkṣaṃ tatkāraya nivāraṇam //
ViPur, 5, 30, 74.1 tadalaṃ pārijātena parasvena hṛtena naḥ /
ViPur, 5, 38, 39.2 kiṃ vā kṛpaṇavittāni hṛtāni bhavatārjuna //
ViPur, 5, 38, 52.2 hṛtaṃ yaṣṭipraharaṇaiḥ paribhūya balaṃ mama //
ViPur, 6, 4, 18.1 tataś cāpo hṛtarasā jyotiṣaṃ prāpnuvanti vai /
ViPur, 6, 4, 21.2 praṇaṣṭe rūpatanmātre hṛtarūpo vibhāvasuḥ //
Viṣṇusmṛti
ViSmṛ, 3, 66.1 caurahṛtaṃ dhanam avāpya sarvam eva sarvavarṇebhyo dadyāt //
ViSmṛ, 17, 20.1 śeṣeṣu ca pitā haret //
ViSmṛ, 20, 43.2 āyuṣye karmaṇi kṣīṇe prasahya harate janam //
ViSmṛ, 24, 41.2 sā kanyā vṛṣalī jñeyā haraṃs tāṃ na viduṣyati //
ViSmṛ, 25, 16.2 āyuḥ sā harate bhartur narakaṃ caiva gacchati //
ViSmṛ, 44, 26.1 kauśeyaṃ hṛtvā bhavati tittiriḥ //
ViSmṛ, 44, 45.1 striyo 'pyetena kalpena hṛtvā doṣam avāpnuyuḥ /
ViSmṛ, 93, 13.2 sa liṅgināṃ haratyenas tiryagyonau prajāyate //
Yājñavalkyasmṛti
YāSmṛ, 1, 65.1 sakṛt pradīyate kanyā haraṃs tāṃ coradaṇḍabhāk /
YāSmṛ, 1, 65.2 dattām api haret pūrvāc chreyāṃś ced vara āvrajet //
YāSmṛ, 1, 70.1 hṛtādhikārāṃ malināṃ piṇḍamātropajīvinām /
YāSmṛ, 1, 103.1 devebhyaś ca hutād annāc cheṣād bhūtabaliṃ haret /
YāSmṛ, 2, 36.1 deyaṃ caurahṛtaṃ dravyaṃ rājñā jānapadāya tu /
YāSmṛ, 2, 91.1 deśāntarasthe durlekhye naṣṭonmṛṣṭe hṛte tathā /
YāSmṛ, 2, 107.2 antarā patite piṇḍe saṃdehe vā punar haret //
YāSmṛ, 2, 119.1 kramād abhyāgataṃ dravyaṃ hṛtam apyuddharet tu yaḥ /
YāSmṛ, 2, 123.2 pitur ūrdhvaṃ vibhajatāṃ mātāpy aṃśaṃ samaṃ haret //
YāSmṛ, 2, 134.2 abhrātṛko haret sarvaṃ duhitṝṇāṃ sutād ṛte //
YāSmṛ, 2, 139.1 anyodaryas tu saṃsṛṣṭī nānyodaryo dhanaṃ haret /
YāSmṛ, 2, 146.1 dattvā kanyāṃ haran daṇḍyo vyayaṃ dadyācca sodayam /
YāSmṛ, 2, 156.2 parabhūmiṃ haran kūpaḥ svalpakṣetro bahūdakaḥ //
YāSmṛ, 2, 166.2 dvijas tṛṇaidhaḥpuṣpāṇi sarvataḥ sarvadā haret //
YāSmṛ, 2, 172.1 hṛtaṃ pranaṣṭaṃ yo dravyaṃ parahastād avāpnuyāt /
YāSmṛ, 2, 173.2 arvāk saṃvatsarāt svāmī hareta parato nṛpaḥ //
YāSmṛ, 2, 187.1 gaṇadravyaṃ hared yas tu saṃvidaṃ laṅghayec ca yaḥ /
YāSmṛ, 2, 244.1 mānena tulayā vāpi yo 'ṃśam aṣṭamakaṃ haret /
YāSmṛ, 2, 261.1 arghaprakṣepaṇād viṃśaṃ bhāgaṃ śulkaṃ nṛpo haret /
YāSmṛ, 2, 264.2 jñātayo vā hareyus tadāgatās tair vinā nṛpaḥ //
YāSmṛ, 2, 269.2 dāpayitvā hṛtaṃ dravyaṃ cauradaṇḍena daṇḍayet //
YāSmṛ, 2, 287.1 alaṃkṛtāṃ haran kanyām uttamaṃ hy anyathādhamam /
YāSmṛ, 3, 43.1 bubhukṣitas tryahaṃ sthitvā dhānyam abrāhmaṇāddharet /
YāSmṛ, 3, 212.1 parasya yoṣitaṃ hṛtvā brahmasvam apahṛtya ca /
YāSmṛ, 3, 246.1 ānīya viprasarvasvaṃ hṛtaṃ ghātita eva vā /
Śatakatraya
ŚTr, 1, 23.1 jāḍyaṃ dhiyo harati siñcati vāci satyaṃ mānonnatiṃ diśati pāpam apākaroti /
ŚTr, 2, 20.2 prakṛtisubhagā visrambhārdrāḥ smarodayadāyinī rahasi kim api svairālāpā haranti mṛgīdṛśām //
ŚTr, 3, 81.2 jarā dehaṃ mṛtyur harati dayitaṃ jīvitam idaṃ sakhe nānyacchreyo jagati viduṣe 'nyatra tapasaḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 8.2 vanāni vaindhyāni haranti mānasaṃ vibhūṣitānyudgatapallavair drumaiḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 20.2 striyaśca kāñcīmaṇikuṇḍalojjvalā haranti ceto yugapatpravāsinām //
ṚtuS, Tṛtīyaḥ sargaḥ, 18.1 śyāmā latāḥ kusumabhāranatapravālāḥ strīṇāṃ haranti dhṛtabhūṣaṇabāhukāntim /
ṚtuS, Caturthaḥ sargaḥ, 9.2 prasannatoyāni suśītalāni sarāṃsi cetāṃsi haranti puṃsām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 24.2 vāyur vivāti hṛdayāni harannarāṇāṃ nīhārapātavigamātsubhago vasante //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 25.2 cittaṃ munerapi haranti nivṛttarāgaṃ prāgeva rāgamalināni manāṃsi yūnām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 26.2 māse madhau madhurakokilabhṛṅganādairnāryā haranti hṛdayaṃ prasabhaṃ narāṇām //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 24.1 rāmakṛṣṇāv iti bhuvo bhagavān aharadbharam /
BhāgPur, 1, 7, 55.3 maṇiṃ jahāra mūrdhanyaṃ dvijasya sahamūrdhajam //
BhāgPur, 1, 8, 5.1 sādhayitvājātaśatroḥ svaṃ rājyaṃ kitavairhṛtam /
BhāgPur, 1, 9, 35.2 sthitavati parasainikāyurakṣṇā hṛtavati pārthasakhe ratirmamāstu //
BhāgPur, 1, 9, 36.2 kumatim aharadātmavidyayā yaś caraṇaratiḥ paramasya tasya me 'stu //
BhāgPur, 1, 10, 29.1 yā vīryaśulkena hṛtāḥ svayaṃvare pramathya caidyapramukhān hi śuṣmiṇaḥ /
BhāgPur, 1, 14, 37.2 nirjitya saṃkhye tridaśāṃstadāśiṣo haranti vajrāyudhavallabhocitāḥ //
BhāgPur, 1, 15, 7.2 tejo hṛtaṃ khalu mayābhihataśca matsyaḥ sajjīkṛtena dhanuṣādhigatā ca kṛṣṇā //
BhāgPur, 1, 15, 8.2 labdhā sabhā mayakṛtādbhutaśilpamāyā digbhyo 'haran nṛpatayo balim adhvare te //
BhāgPur, 1, 15, 14.2 pratyāhṛtaṃ bahu dhanaṃ ca mayā pareṣāṃ tejāspadaṃ maṇimayaṃ ca hṛtaṃ śirobhyaḥ //
BhāgPur, 1, 15, 27.2 haranti smarataścittaṃ govindābhihitāni me //
BhāgPur, 1, 15, 34.1 yayāharadbhuvo bhāraṃ tāṃ tanuṃ vijahāvajaḥ /
BhāgPur, 1, 16, 9.2 nidrayā hriyate naktaṃ divā ca vyarthakarmabhiḥ //
BhāgPur, 1, 16, 22.2 āho surādīn hṛtayajñabhāgān prajā uta svin maghavatyavarṣati //
BhāgPur, 1, 16, 26.2 kālena vā te balināṃ balīyasā surārcitaṃ kiṃ hṛtam amba saubhagam //
BhāgPur, 1, 16, 37.2 sthairyaṃ samānam aharan madhumāninīnāṃ romotsavo mama yadaṅghriviṭaṅkitāyāḥ //
BhāgPur, 2, 1, 3.1 nidrayā hriyate naktaṃ vyavāyena ca vā vayaḥ /
BhāgPur, 2, 1, 22.3 yādṛśī vā haredāśu puruṣasya manomalam //
BhāgPur, 2, 3, 17.1 āyurharati vai puṃsām udyann astaṃ ca yann asau /
BhāgPur, 2, 6, 31.1 sṛjāmi tanniyukto 'haṃ haro harati tadvaśaḥ /
BhāgPur, 2, 7, 2.2 lokatrayasya mahatīm aharadyadārtiṃ svāyambhuvena manunā harirityanūktaḥ //
BhāgPur, 2, 7, 33.2 uddīpitasmararujāṃ vrajabhṛdvadhūnāṃ harturhariṣyati śiro dhanadānugasya //
BhāgPur, 3, 1, 7.2 na vārayāmāsa nṛpaḥ snuṣāyāḥ svāsrair harantyāḥ kucakuṅkumāni //
BhāgPur, 3, 2, 21.2 baliṃ haradbhiś ciralokapālaiḥ kirīṭakoṭyeḍitapādapīṭhaḥ //
BhāgPur, 3, 3, 3.2 gāndharvavṛttyā miṣatāṃ svabhāgaṃ jahre padaṃ mūrdhni dadhat suparṇaḥ //
BhāgPur, 3, 5, 48.1 yāvad baliṃ te 'ja harāma kāle yathā vayaṃ cānnam adāma yatra /
BhāgPur, 3, 5, 48.2 yathobhayeṣāṃ ta ime hi lokā baliṃ haranto 'nnam adanty anūhāḥ //
BhāgPur, 3, 11, 16.2 tasmai baliṃ harata vatsarapañcakāya //
BhāgPur, 3, 12, 28.1 vācaṃ duhitaraṃ tanvīṃ svayambhūr haratīṃ manaḥ /
BhāgPur, 3, 15, 8.2 haranti balim āyattās tasmai mukhyāya te namaḥ //
BhāgPur, 3, 15, 36.1 bhūyād aghoni bhagavadbhir akāri daṇḍo yo nau hareta surahelanam apy aśeṣam /
BhāgPur, 3, 15, 41.2 dordaṇḍaṣaṇḍavivare haratā parārdhyahāreṇa kaṃdharagatena ca kaustubhena //
BhāgPur, 3, 18, 5.2 baliṃ haranty ṛṣayo ye ca devāḥ svayaṃ sarve na bhaviṣyanty amūlāḥ //
BhāgPur, 3, 20, 22.2 te ahārṣur devayanto visṛṣṭāṃ tāṃ prabhām ahaḥ //
BhāgPur, 3, 25, 37.2 hṛtātmano hṛtaprāṇāṃś ca bhaktir anicchato me gatim aṇvīṃ prayuṅkte //
BhāgPur, 3, 25, 37.2 hṛtātmano hṛtaprāṇāṃś ca bhaktir anicchato me gatim aṇvīṃ prayuṅkte //
BhāgPur, 3, 30, 32.2 bhuṅkte kuṭumbapoṣasya hṛtavitta ivāturaḥ //
BhāgPur, 4, 5, 24.2 yajamānapaśoḥ kasya kāyāt tenāharacchiraḥ //
BhāgPur, 4, 7, 51.2 sṛjan rakṣan haran viśvaṃ dadhre saṃjñāṃ kriyocitām //
BhāgPur, 4, 14, 20.2 lokāḥ sapālā hyetasmai haranti balimādṛtāḥ //
BhāgPur, 4, 14, 28.2 baliṃ ca mahyaṃ harata matto 'nyaḥ ko 'grabhuk pumān //
BhāgPur, 4, 15, 14.1 tasmai jahāra dhanado haimaṃ vīra varāsanam /
BhāgPur, 4, 16, 21.1 asmai nṛpālāḥ kila tatra tatra baliṃ hariṣyanti salokapālāḥ /
BhāgPur, 4, 16, 24.2 ahārṣīdyasya hayaṃ purandaraḥ śatakratuścarame vartamāne //
BhāgPur, 4, 19, 19.1 upasṛjya tamastīvraṃ jahārāśvaṃ punarhariḥ /
BhāgPur, 4, 19, 24.1 evamindre haratyaśvaṃ vainyayajñajighāṃsayā /
BhāgPur, 4, 19, 36.2 hriyamāṇaṃ vicakṣvainaṃ yaste yajñadhrugaśvamuṭ //
BhāgPur, 4, 20, 14.2 hartānyathā hṛtapuṇyaḥ prajānāmarakṣitā karahāro 'ghamatti //
BhāgPur, 4, 20, 37.2 haranniva mano 'muṣya svadhāma pratyapadyata //
BhāgPur, 4, 22, 30.2 cetanāṃ harate buddheḥ stambastoyamiva hradāt //
BhāgPur, 4, 23, 36.2 baliṃ tasmai harantyagre rājānaḥ pṛthave yathā //
BhāgPur, 4, 27, 15.2 hartumārebhire tatra pratyaṣedhatprajāgaraḥ //
BhāgPur, 8, 8, 4.2 dantaiścaturbhiḥ śvetādrerharan bhagavato mahim //
BhāgPur, 8, 8, 37.1 lipsantaḥ sarvavastūni kalasaṃ tarasāharan /
BhāgPur, 10, 2, 40.2 tvaṃ pāsi nastribhuvanaṃ ca yathādhuneśa bhāraṃ bhuvo hara yadūttama vandanaṃ te //
BhāgPur, 10, 3, 48.1 tayā hṛtapratyayasarvavṛttiṣu dvāḥstheṣu paureṣvapi śāyiteṣvatha /
BhāgPur, 11, 3, 13.1 vāyunā hṛtagandhā bhūḥ salilatvāya kalpate /
BhāgPur, 11, 3, 13.2 salilaṃ taddhṛtarasaṃ jyotiṣṭvāyopakalpate //
BhāgPur, 11, 3, 14.1 hṛtarūpaṃ tu tamasā vāyau jyotiḥ pralīyate /
BhāgPur, 11, 3, 14.2 hṛtasparśo 'vakāśena vāyur nabhasi līyate /
BhāgPur, 11, 3, 14.3 kālātmanā hṛtaguṇaṃ nabha ātmani līyate //
BhāgPur, 11, 4, 20.2 bhūtvātha vāmana imām aharad baleḥ kṣmāṃ yācñāc chalena samadād aditeḥ sutebhyaḥ //
Bhāratamañjarī
BhāMañj, 1, 61.3 bhikṣurūpo jahārāśu kuṇḍale kila takṣakaḥ //
BhāMañj, 1, 78.2 garbhālasāṃ tāmaharadrākṣaso madanāturaḥ //
BhāMañj, 1, 105.2 sudhāṃ jahāra sahasā taddattāṃ ca papuḥ surāḥ //
BhāMañj, 1, 145.2 sudhāṃ bhrāmyanmahācakrāṃ jahāra baladarpitaḥ //
BhāMañj, 1, 152.2 pannagebhyo mayā nyastaṃ hartavyamamṛtaṃ tvayā //
BhāMañj, 1, 154.2 tārkṣyeṇa prāganujñāto jahārendro 'tha tāṃ javāt //
BhāMañj, 1, 242.2 jahāra bālakadalīkandalīsundaraśriyaḥ //
BhāMañj, 1, 422.2 tadarthaṃ kṣīramicchāmi haraitāṃ surabhiṃ balāt //
BhāMañj, 1, 423.1 tatheti prerito dhenuṃ so 'haratsmaramohitaḥ /
BhāMañj, 1, 441.2 viveda pitaraṃ dāśakanyakāhṛtamānasam //
BhāMañj, 1, 957.1 tato lakṣmībalonmattastāṃ jahāra nṛpo balāt /
BhāMañj, 1, 958.1 hriyamāṇā tatastena sāsṛjat pāhlavānravāt /
BhāMañj, 1, 1000.1 haranto bhārgavadhanaṃ nirdhanā eva te nṛpāḥ /
BhāMañj, 1, 1002.2 dṛśaiva rājasaṃghānāṃ jahāra sahasā dṛśaḥ //
BhāMañj, 1, 1187.2 na teṣāṃ pṛthivīpāla dāyādyaṃ hartumarhasi //
BhāMañj, 1, 1224.2 hriyate godhanaṃ me 'dya pārtho rakṣatu māṃ tataḥ //
BhāMañj, 1, 1287.2 kṛṣṇasyānumato vīro rathī jiṣṇurjahāra tām //
BhāMañj, 1, 1288.1 hṛtāṃ tāmatha vijñāya saṃhatāḥ sarvavṛṣṇayaḥ /
BhāMañj, 1, 1316.1 dānamānahṛtā lubdhāḥ paritrāṇahṛtāḥ prajāḥ /
BhāMañj, 1, 1316.1 dānamānahṛtā lubdhāḥ paritrāṇahṛtāḥ prajāḥ /
BhāMañj, 5, 59.2 jahāra kauravastulyacchannasanmānabhojanaiḥ //
BhāMañj, 5, 97.1 yathāsya sā hṛtā naiva tadvaktuṃ matameti naḥ /
BhāMañj, 5, 159.2 prahrādaḥ putramavadanna satyaṃ hartumutsahe //
BhāMañj, 5, 410.1 yāce vadāmi viharāmi harāmi śatrūnpremṇā bhaje nanu parāniti mūḍhavāñchā /
BhāMañj, 5, 445.2 vaitastena pravāhena hṛtaṃ śatacatuṣṭayam //
BhāMañj, 5, 592.2 rājño hṛtāḥ kāśipatestisraḥ kanyāḥ svayaṃvare //
BhāMañj, 5, 595.2 nākāmāmabalāṃ vīra balānmā hartumarhasi //
BhāMañj, 5, 598.2 hṛtānyeneti tāṃ mānī na jagrāha kulodgataḥ //
BhāMañj, 5, 611.2 uvāca bhīṣma kanyeyaṃ hṛtā tyaktā ca kiṃ tvayā //
BhāMañj, 6, 299.2 śiraḥ saṃyamaneḥ kāyājjahārākulakuṇḍalam //
BhāMañj, 6, 381.2 jahāra rākṣasaṃ kāyācchirastalakuṇḍalam //
BhāMañj, 7, 34.2 vidadhe raktataṭinīmāvartahṛtakuñjarām //
BhāMañj, 7, 53.1 jahārākarṇakṛṣṭena bhallena ca mahaujasaḥ /
BhāMañj, 7, 63.2 śiro jahāra bhallena caṇḍatāṇḍavakuṇḍalam //
BhāMañj, 7, 65.1 hṛtvānujaṃ virāṭasya śatānīkaṃ prahāriṇam /
BhāMañj, 7, 92.2 bhīmasenamukhā dūraṃ jahrustrastāsturaṅgamān //
BhāMañj, 7, 116.2 haranvaktrāṇi vīrāṇāṃ pāñcālānsamupādravat //
BhāMañj, 7, 122.2 kṛpāṇena śiro hartuṃ drauṇeḥ śyena ivāpatat //
BhāMañj, 7, 123.2 kāntaṃ śiro 'harattārāyugayuktamivoḍupam //
BhāMañj, 7, 160.1 śiro jahāra bhallena saubhadro 'śmakabhūpateḥ /
BhāMañj, 7, 175.1 jahāra lulitoṣṇīṣaṃ kāmbojanṛpateḥ śiraḥ /
BhāMañj, 7, 181.1 niḥśaśvāsa hriyā namraḥ saubhadraśaradāritaḥ /
BhāMañj, 7, 184.1 śaśāṅkamiva bhallena kaṇṭhamūlājjahāra saḥ /
BhāMañj, 7, 328.2 jahāra śirasī yābhyāṃ dvicandrevābhavanmahī //
BhāMañj, 7, 356.2 hṛto hṛto nṛpa iti sphāratāraṃ pracukruśuḥ //
BhāMañj, 7, 356.2 hṛto hṛto nṛpa iti sphāratāraṃ pracukruśuḥ //
BhāMañj, 7, 390.2 chittvā bhujau jahārāśu saratnamukuṭaṃ śiraḥ //
BhāMañj, 7, 394.2 śakānmuṇḍānkuvindāṃśca harandūrānmataṅgajān //
BhāMañj, 7, 513.2 samudyataḥ śiro hartuṃ śiṣyasya tava sātyakeḥ //
BhāMañj, 7, 514.2 bhallena bhūriśravaso jahāra kapiketanaḥ //
BhāMañj, 7, 527.2 vaktraṃ muktāvalībhābhirjātahāsamivāharat //
BhāMañj, 7, 714.2 kaṇṭhāñjahāra bhallābhyāṃ virāṭadrupadau samam //
BhāMañj, 7, 737.2 śiro jahāra khaḍgena dhikkṛtaḥ sarvarājabhiḥ //
BhāMañj, 7, 781.1 śastraṃ hṛtvā balādvīraṃ nītvāśu syandanādbhuvam /
BhāMañj, 8, 16.2 drauṇiḥ śiro jahārātha bhallenāndolikuṇḍalam //
BhāMañj, 8, 56.2 yuṣmadvidhānāṃ sahasā hṛtā yenāṃśukāvalī //
BhāMañj, 8, 183.2 mahārathānāṃ vaktrāṇi jahārātha kapidhvajaḥ //
BhāMañj, 9, 59.2 sahadevo 'rdhacandreṇa jahāra śakuneḥ śiraḥ //
BhāMañj, 10, 92.1 pratāpatāpitaripor yaśaḥ śatruhṛtaśriyaḥ /
BhāMañj, 13, 31.2 tadbāhubalamāśritya jahāra dhṛtarāṣṭrajaḥ //
BhāMañj, 13, 273.1 rājadeyaṃ harantaśca lajjante nijakarmasu /
BhāMañj, 13, 313.2 haredarthānna sādhubhyaḥ saṃśrayeta na durjanam //
BhāMañj, 13, 436.1 ete viśanti māṃ vṛkṣā hṛtāḥ kūlaṃkaṣairjalaiḥ /
BhāMañj, 13, 437.2 hriyamāṇaḥ sadāmbhobhirvinamatyeva vetasaḥ //
BhāMañj, 13, 469.2 madhumāsaśca vṛkṣāṇāṃ manohāryaṃ vibhūṣaṇam //
BhāMañj, 13, 497.2 vicinvanhṛtamaśvena badaryāśramamāyayau //
BhāMañj, 13, 582.2 na kuryānniṣphalaṃ vairaṃ na haredapyapuṣkalam //
BhāMañj, 13, 597.1 śvamāṃsaleśamathavā harāmi niśi cauravat /
BhāMañj, 13, 600.1 kuṭīdvāraṃ śanaiḥ prāpya sakampo hartumudyayau /
BhāMañj, 13, 603.2 alabdhabhaikṣaḥ kṣutkṣāmo harāmyenāṃ śvajāghanīm //
BhāMañj, 13, 718.2 navoḍheṣu ca dāreṣu hriyate mṛtyunā janaḥ //
BhāMañj, 13, 732.2 jahāroṣṭro mahākāyastau vṛṣau skandhalambinau //
BhāMañj, 13, 888.2 utphullakīrtikusumānphalapūritāśān sarvaṃkaṣo harati kālamahāpravāhaḥ //
BhāMañj, 13, 1051.1 dhanaṃ bhūri jahārāśu tacca duḥkhāddhanādhipaḥ /
BhāMañj, 13, 1093.2 vivekaṃ madakallolairharanti ca nṛṇāṃ śriyaḥ //
BhāMañj, 13, 1133.1 jñānānilahṛtāśeṣavikalpaghanaḍambaraḥ /
BhāMañj, 13, 1454.2 mattā harantyeva vapurnimnagā iva nimnagāḥ //
BhāMañj, 13, 1540.2 nijāṃ caurahṛtāṃ dṛṣṭvā jagrāha brāhmaṇo 'paraḥ //
BhāMañj, 13, 1541.1 rājñā mameyaṃ prāgdattā hṛteyaṃ dasyunā paraḥ /
BhāMañj, 13, 1609.3 piśunaścāstvasau yena hṛtaṃ no bisabhojanam //
BhāMañj, 13, 1612.1 tvayaiva hṛtamasmākaṃ sarvathā bisabhojanam /
BhāMañj, 13, 1618.2 indrastu prāha dhanyo 'stu sa hṛtaṃ yena puṣkaram //
BhāMañj, 13, 1634.2 brāhmaṇasya purā gāvo hṛtāḥ prabaladasyubhiḥ //
BhāMañj, 13, 1643.2 jahāra rūpamāsthāya dhṛtarāṣṭrasya bhūpateḥ //
BhāMañj, 14, 115.2 hṛte ca dṛṣṭvā nāśena jīviteśarasātalam //
BhāMañj, 16, 44.2 śaṅkhāṭṭahāsavikaṭo jahāra makarākaraḥ //
BhāMañj, 16, 48.2 vilokya lobhavaśagā hartumabhyudyayurbalāt //
BhāMañj, 16, 55.2 vṛṣṇipaurāṅganā jahrurnirvivekā vanecarāḥ //
BhāMañj, 16, 57.1 taiḥ prasahya hṛte straiṇe bhagnamāno dhanaṃjayaḥ /
BhāMañj, 16, 62.2 jahrurviṣṇukalatrāṇi dhikkālasya durantatām //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 3.1, 2.0 piṇḍasthairyaṃ yad asmād bhavati bata mahāmṛtyurogā dravante daurbhāgyaṃ yāti nāśaṃ harati viṣajarāṃ yāti kāle bhramitvā //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 208.2 sarvarogāṃśca ca harate tena khyātā harītakī //
DhanvNigh, 1, 246.2 mūḍhagarbhaṃ ca harati kuṣṭhaduṣṭavraṇāñjayet //
DhanvNigh, 6, 3.1 vīryaṃ vidhatte harate ca rogān karoti saukhyaṃ prabalendriyatvam /
DhanvNigh, 6, 4.1 balaṃ ca vīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye /
DhanvNigh, 6, 7.2 varṇyaṃ viṣaghnamamalaṃ harati prasahya vṛṣyaṃ punarnavakaraṃ kurute cirāyuḥ //
DhanvNigh, 6, 12.1 hantyāyur uccaiḥ kurute'titāpaṃ mūrcchāṃ vidhatte harate ca śukram /
DhanvNigh, 6, 39.2 tridoṣadvandvadoṣotthaṃ jvaraṃ harati sevitam //
DhanvNigh, 6, 49.1 rujāṃ samūhaṃ harate narāṇāṃ balaṃ surūpaṃ vidadhāti yuktyā /
Garuḍapurāṇa
GarPur, 1, 1, 31.2 rāmakṛṣṇāviti bhuvo bhagavānaharadbharam //
GarPur, 1, 3, 7.1 cakre kṣudhā hṛtaṃ yasya brahmāṇḍamudare hareḥ /
GarPur, 1, 19, 23.2 karṇe japtā tviyaṃ vidyā daṣṭakasya viṣaṃ haret //
GarPur, 1, 19, 25.2 haṃso viṣādi ca harejjapto dhyāto 'tha pūjitaḥ //
GarPur, 1, 19, 27.2 mantro hareddaṣṭakasya tvaṅmāṃsādigataṃ viṣam //
GarPur, 1, 19, 28.1 sa vāyunā samākṛṣya daṣṭānāṃ garalaṃ haret /
GarPur, 1, 20, 16.4 hareduccāraṇānmantro viṣameghagrahādikān //
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 42, 2.1 saṃvatsarakṛtāṃ pūjāṃ vighneśo harate 'nyathā /
GarPur, 1, 43, 36.1 naivedyaṃ vividhaṃ dattvā kusumāderbaliṃ haret /
GarPur, 1, 46, 27.1 yaccheṣaṃ tadbhavedṛkṣaṃ bhāgairhṛtvāvyayaṃ bhavet /
GarPur, 1, 48, 35.2 kumbhasya pūrvato bhūtaṃ gaṇadevaṃ baliṃ haret //
GarPur, 1, 48, 79.2 niṣkṛṣya bahirācāryo dikpālānāṃ baliṃ haret //
GarPur, 1, 48, 99.1 niṣkramya bahirācāryo dikpālānāṃ baliṃ haret /
GarPur, 1, 69, 15.2 nābhyeti meghaprabhavaṃ dharitrīṃ vipradgataṃ tadvibudhā haranti //
GarPur, 1, 95, 15.1 sakṛtpradīyate kanyā haraṃstāṃ coradaṇḍabhāk /
GarPur, 1, 95, 18.1 hṛtādhikārāṃ malināṃ piṇḍamātropasevinīm /
GarPur, 1, 96, 13.2 devebhyastu hutaṃ cāgnau kṣipedbhūtabaliṃ haret //
GarPur, 1, 104, 6.1 gucchaṃ cucundarī hṛtvā dhānyahṛnmūṣako bhavet /
GarPur, 1, 104, 6.2 phalaṃ kapiḥ paśūnhṛtvā tvajā kākaḥ payastathā //
GarPur, 1, 108, 8.1 kāleṣu harate vīryaṃ kāle garbhe ca vartate /
GarPur, 1, 110, 6.2 ko hi nāma śikhājātaṃ pannagasya maṇiṃ haret //
GarPur, 1, 114, 60.1 jāyamāno hareddārān vardhamāno hareddhanam /
GarPur, 1, 114, 60.1 jāyamāno hareddārān vardhamāno hareddhanam /
GarPur, 1, 114, 60.2 mriyamāṇo haretprāṇānnāsti putrasamo ripuḥ //
GarPur, 1, 115, 5.2 paraveśmani vāsaśca śakrādapi harecchriyam //
GarPur, 1, 115, 82.2 aśeṣaṃ haraṇīyaṃ ca vidyā na hriyate paraiḥ //
GarPur, 1, 115, 82.2 aśeṣaṃ haraṇīyaṃ ca vidyā na hriyate paraiḥ //
GarPur, 1, 121, 4.2 sarvāghaṃ ca kṣayaṃ yāti cikīrṣedyo harervratam //
GarPur, 1, 143, 21.1 uvāca rākṣasī māyā nūnaṃ sītā hṛteti saḥ /
GarPur, 1, 144, 10.1 narako nihato yena pārijātaṃ jahāra yaḥ /
GarPur, 1, 163, 11.2 vyathate 'ṅgaṃ haretsaṃjñāṃ nidrāṃ ca śvāsamīrayet //
GarPur, 1, 167, 18.2 niveśyānyonyamāvārya vedanābhirharatyasūn //
Gītagovinda
GītGov, 8, 3.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 5.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 7.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 9.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 11.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 13.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 15.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 17.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 10, 2.1 vadasi yadi kiṃcit api dantarucikaumudī harati daratimiram atighoram /
GītGov, 10, 14.2 jvalati mayi dāruṇaḥ madanakadanāruṇaḥ haratu tadupāhitavikāram //
Gṛhastharatnākara
GṛRĀ, Rākṣasalakṣaṇa, 1.3 prasahya kanyāṃ harato rākṣaso vidhirucyate //
GṛRĀ, Rākṣasalakṣaṇa, 7.2 hatvā chittvā ca śīrṣāṇi rudantīṃ rudadbhyo haret /
GṛRĀ, Rākṣasalakṣaṇa, 11.2 yasmin balena pramathya haret sa kṣātraḥ //
Hitopadeśa
Hitop, 1, 37.3 saṃhatās tu haranty ete mama jālaṃ vihaṃgamāḥ /
Hitop, 1, 132.3 hariharakatheva duritaṃ guṇaśatam apy arthitā harati //
Hitop, 2, 32.5 tadanantaraṃ tadgṛhadravyāṇi hartuṃ cauraḥ praviṣṭaḥ /
Hitop, 3, 22.8 daśānano 'harat sītāṃ bandhanaṃ syān mahodadheḥ //
Hitop, 4, 113.2 sadbhāvena haren mitraṃ sambhrameṇa tu bāndhavān /
Kathāsaritsāgara
KSS, 1, 3, 48.1 etannimittaṃ yuddhaṃ nau yo balī sa hared iti /
KSS, 1, 3, 51.2 dhāvan balādhiko yaḥ syāt sa evaitaddhared iti //
KSS, 1, 4, 57.2 tathaiva hṛtavastrādistailakajjalamardanaiḥ //
KSS, 1, 4, 84.1 tatas te hṛtasarvasvāḥ paradāraiṣiṇo 'khilāḥ /
KSS, 1, 6, 29.2 manmātuśca tadā pāpairgotrajaiḥ sakalaṃ hṛtam //
KSS, 1, 8, 3.1 maitāṃ vidyādharā hārṣuriti tāmātmaśoṇitaiḥ /
KSS, 2, 1, 34.1 yayā hṛtamanā rājan na śṛṇoṣi vaco mama /
KSS, 2, 1, 48.2 garuḍānvayajaḥ pakṣī jahārāmiṣaśaṅkayā //
KSS, 2, 1, 50.2 jahre yena sa niḥsaṃjñaḥ papāta bhuvi bhūpatiḥ //
KSS, 2, 2, 27.2 hriyamāṇāṃ jalaughena sāgarasthāmiva śriyam //
KSS, 2, 2, 105.1 harāmo nibhṛtaṃ yuktyā rājaputrīmimāṃ vayam /
KSS, 2, 2, 184.2 tattenaivāpadeśena hṛtvā tubhyaṃ dadāmi tām //
KSS, 2, 3, 83.2 sa sapadi vāsavadattāhṛtahṛdayo vatsarājo 'bhūt //
KSS, 2, 4, 113.2 hṛtvābdheḥ pāramanayatpakṣī garuḍavaṃśajaḥ //
KSS, 2, 5, 4.2 tadasyaināṃ svayaṃ hṛtvā gacchāmastanayāṃ vayam //
KSS, 2, 5, 27.2 hṛtavāsavadattaṃ taṃ vatsarājamabudhyata //
KSS, 2, 5, 147.1 tena so 'vinayeneva madhunā hṛtacetanaḥ /
KSS, 2, 5, 147.2 hṛtvā vastrādi ceṭībhistatra cakre digambaraḥ //
KSS, 2, 6, 3.1 yuktaṃ vāsavadattā yatsvayameva tvayā hṛtā /
KSS, 2, 6, 78.2 jahāra so 'tha gatvā tāṃ sthūlakeśādayācata //
KSS, 3, 1, 140.1 parasparavirodhena harantau tāṃ ca tatkṣaṇam /
KSS, 3, 2, 49.1 śrutvaiva cāpatadbhūmau mohena hṛtacetanaḥ /
KSS, 3, 3, 6.1 dṛṣṭamātreṇa tenābhūtsā tathā hṛtacetanā /
KSS, 3, 3, 9.2 urvaśīhṛtacittaḥ sansthito virahaniḥsahaḥ //
KSS, 3, 4, 386.1 jahāra tasya ca sutāṃ vaṇijaḥ sa dhanaiḥ saha /
KSS, 3, 5, 8.1 tataḥ sa bubudhe rājā tatprasādahṛtaklamaḥ /
KSS, 3, 6, 166.2 mālavīyā vinā mūlyaṃ jahrur dṛṣṭvā svadeśajam //
KSS, 4, 2, 62.2 hṛtasvam anayan baddhvā svapallīṃ caṇḍikāgṛham //
KSS, 4, 2, 96.2 bhūri bhāraśatair hāryam asmadgṛham athāyayau //
KSS, 4, 2, 198.2 taṃ sudhākalaśaṃ śakro jahāra kuśasaṃstarāt //
KSS, 4, 2, 223.1 kṣaṇāccātra nipatyaiva mahāsattvaṃ jahāra tam /
KSS, 5, 1, 86.1 śaṃkarasvāmināmā ca tasmād yuktyā hṛtair dhanaiḥ /
KSS, 5, 1, 134.2 jahārābharaṇaistasya śaṣpairiva paśor manaḥ //
KSS, 5, 2, 165.1 sā ca tena madhūdyānadṛṣṭena hṛtamānasā /
KSS, 5, 2, 191.2 asau madīya evaiko nūpuro hi hṛtastvayā //
KSS, 6, 1, 65.2 lāvaṇyāmbutaraṅgiṇyā hṛtaḥ syād ātmanaḥ prabhuḥ //
KSS, 6, 1, 68.2 trijagatkṣobhaśaktena rūpeṇāpsarasā hṛtaḥ //
KSS, 6, 1, 180.2 yenātmanirapekṣeṇa hṛtā mṛtyumukhād aham //
KSS, 6, 2, 20.1 sā tallocanalāvaṇyahṛtacittā tam abravīt /
Kṛṣiparāśara
KṛṣiPar, 1, 12.2 śākaṃ triguṇitaṃ kṛtvā dviyutaṃ muninā haret /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 8.2 harate sarvarogāṃśca tena proktā harītakī //
MPālNigh, Abhayādivarga, 75.2 harataḥ pittadāhāsrakārśyavātakṣayāmayān //
Mukundamālā
MukMā, 1, 26.2 kṛṣṇaṃ lokaya locanadvaya harergacchāṅghriyugmālayaṃ jighra ghrāṇa mukundapādatulasīṃ mūrdhannamādhokṣajam //
Mātṛkābhedatantra
MBhT, 6, 30.1 pratyahaṃ parameśāni cādyante vā baliṃ haret /
MBhT, 12, 47.2 yadi mantraṃ hared devi śṛṇu sādhakalakṣaṇam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 5.0 harati paśubhyaḥ pāśān puṃso 'py ūrdhvaṃ padaṃ tatas tu haraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 2.0 tasyā anugrāhakaṃ samarthakaṃ kalākhyaṃ tattvaṃ harati bhogamuktyartham adhovartino 'ṇūn iti haro 'nanteśaḥ māyāṃ vikṣobhya prasavonmukhīṃ kṛtvā kurute abhivyanaktītyarthaḥ //
Narmamālā
KṣNarm, 1, 70.1 sahasā hṛtavastrāṇāṃ gṛhiṇīnāṃ samāyayau /
KṣNarm, 2, 94.1 eḍikāvyapadeśena gāvaḥ pādairhṛtā daśa /
KṣNarm, 3, 50.2 ekaghaṇṭāṭanatkāramātreṇa bhavatā hṛtam //
KṣNarm, 3, 52.2 śaṅkarāyatanebhyo 'pi śaivaḥ sarvaṃ jahāra yat //
KṣNarm, 3, 88.2 rājarāśidhanaṃ bhūri hṛtvā yātaḥ sahānugaḥ //
KṣNarm, 3, 95.1 sa rājñā hṛtasarvasvaḥ praklinno bandhane ciram /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 7.0 skandatvāt adhimanthaḥ anuttānaṃ dvitīyaṃ paricchedo anye doṣaprastāve ye kāśirājaṃ athaśabdo'nantarārtha yadyastyeveti rasasya paruṣam raktaṃ samāḥ asmin tatra hṛtadoṣaḥ yathāhi rasajānabhidhāya ke saṃyogaṃ uttaratra bhūjalānalānilākāśānāṃ tatra dukūle yadītyādi //
NiSaṃ zu Su, Cik., 29, 12.32, 7.0 pakṣe apicchilaṃ tarhi sthānam punar hṛtaḥ //
Rasahṛdayatantra
RHT, 1, 3.1 mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /
RHT, 2, 6.1 gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam /
RHT, 19, 13.2 jīrṇāhāre bhuktvā harati hi sakuṣṭhān pīnasādīṃśca //
Rasamañjarī
RMañj, 1, 5.1 harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena /
RMañj, 2, 62.2 rasendro harate rogānnarakuñjaravājinām //
RMañj, 3, 71.1 tālako harate rogānkuṣṭhaṃ mṛtyurujādikān /
RMañj, 3, 73.2 galatkuṣṭhaṃ hareccaiva tālakaṃ ca na saṃśayaḥ //
RMañj, 4, 15.2 cāturmāsye hared rogān kuṣṭhalūtādikānapi //
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //
RMañj, 4, 32.1 goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī /
RMañj, 6, 81.1 sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret /
RMañj, 6, 83.3 guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ //
RMañj, 6, 120.2 haretsaṃgrahaṇīrogamaṣṭau ca jāṭharāṇi ca /
RMañj, 6, 173.2 guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā /
RMañj, 6, 337.1 māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram /
Rasaprakāśasudhākara
RPSudh, 4, 92.0 sarvarogān haratyāśu śaktidāyi guṇādhikam //
RPSudh, 5, 51.1 mṛtaṃ satvaṃ harenmṛtyuṃ sarvarogavināśanam /
Rasaratnasamuccaya
RRS, 1, 34.1 mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /
RRS, 1, 90.2 tāṃ mṛdaṃ pātanayantre kṣiptvā sūtaṃ haranti ca //
RRS, 2, 32.1 koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /
RRS, 3, 45.1 śuddhagandho haredrogānkuṣṭhamṛtyujarādikān /
RRS, 4, 15.2 vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam //
RRS, 5, 20.1 balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye /
RRS, 5, 66.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //
RRS, 5, 223.1 dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet /
RRS, 5, 241.0 mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret //
RRS, 7, 13.3 tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ //
RRS, 8, 100.1 rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā /
RRS, 12, 148.2 guñjādvayapramāṇena jvaraṃ jīrṇaṃ haratyasau //
RRS, 13, 13.1 kurute nāgnimāndyaṃ ca mahātāpajvaraṃ haret /
RRS, 13, 13.2 śramaṃ mūrchāṃ haratyāśu strīṇāṃ raktamahāsravam //
RRS, 13, 26.2 kāsaṃ trikaṭunirguṇḍīmūlacūrṇayuto haret //
RRS, 13, 60.2 kuryāt kolāsthimātrān suruciravaṭakān bhakṣayet prāgdinādau pathyāsīsarvarogān harati ca nitarāṃ nīlakaṇṭhābhidhānaḥ //
RRS, 14, 30.0 haretkṣīrājagandhābhyāṃ jayantī vā kṣayāpahā //
RRS, 15, 18.1 sājyo guñjādvimāno harati rasavaraḥ sarvalokāśrayo'yaṃ vātaśleṣmottharogāngudajanitagadaṃ śoṣapāṇḍvāmayaṃ ca /
RRS, 15, 31.1 tato bhallātakītailaṃ hṛtaṃ pātālayantrataḥ /
RRS, 16, 49.1 hiṃgulasthitamaheśvarabījaṃ pātayantravidhinā haraṇīyam /
RRS, 16, 55.1 pīto harati vegena grahaṇīmatidurdharām /
Rasaratnākara
RRĀ, R.kh., 1, 8.2 mūrchito harate vyādhīn naso dehe carannapi //
RRĀ, R.kh., 3, 31.2 tasyordhvaṃ srāvakākāraṃ hṛtvā nāgadrutaṃ kṣipet //
RRĀ, R.kh., 4, 19.2 sūkṣmacūrṇaṃ haredrogān yogavāho mahārasaḥ //
RRĀ, R.kh., 5, 8.1 tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā /
RRĀ, R.kh., 5, 9.1 śuddho gandho haredrogān kuṣṭhamṛtyujvarādikān /
RRĀ, R.kh., 6, 43.2 mṛtaṃ cābhraṃ hared rogān jarāmṛtyumanekadhā //
RRĀ, R.kh., 7, 8.1 tālako harate rogān kuṣṭhamṛtyujvarāpahaḥ /
RRĀ, R.kh., 10, 42.1 vipro rakṣati yauvanaṃ narapatistadbhūtale pālatāṃ vaiśyaḥ kuṣṭhavināśane ca kuśalaḥ śūdro harejjīvanam /
RRĀ, Ras.kh., 7, 62.2 tadbhāṇḍaṃ dhānyarāśau ca sthitaṃ saptadinairharet //
RRĀ, Ras.kh., 8, 38.2 tatsamīpe khanedbhūmiṃ jānumātrāṃ tato haret //
RRĀ, Ras.kh., 8, 143.2 santi devagṛhasyāntaḥ khanejjānvantarāddharet //
RRĀ, Ras.kh., 8, 151.1 tasyādhaḥ kaṭimātraṃ tu khātvā nīlāṃ mṛdaṃ haret /
RRĀ, Ras.kh., 8, 180.2 tatra pāradaprasthaikaṃ kṣiptvā tāvajjalaṃ haret //
RRĀ, V.kh., 6, 47.2 śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret //
RRĀ, V.kh., 10, 40.2 puṣpāṇāṃ raktapītānām ekaikānāṃ dravaṃ haret //
RRĀ, V.kh., 15, 79.1 śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret /
RRĀ, V.kh., 19, 31.1 sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret /
RRĀ, V.kh., 19, 33.2 prasūtāyā mahiṣyāstu pañcame divase haret //
RRĀ, V.kh., 19, 111.2 dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret //
Rasendracintāmaṇi
RCint, 3, 73.1 saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ /
RCint, 5, 9.2 mātuluṅgaṃ yathālābhaṃ dravamekasya vā haret //
RCint, 5, 23.1 śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān /
RCint, 7, 28.2 caturmāse haredrogān kuṣṭhalūtādikānapi //
RCint, 8, 5.2 jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ //
RCint, 8, 115.2 kālāyasadoṣahṛte jātīphalāderlavaṅgakāntasya /
RCint, 8, 268.1 asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham /
Rasendracūḍāmaṇi
RCūM, 3, 20.1 tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ /
RCūM, 4, 116.1 rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣā nāma ratnāni hṛtvā /
RCūM, 10, 42.1 koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /
RCūM, 13, 77.2 haranti ratnānyakhilaṃ duriṣṭaṃ kurvantyabhīṣṭaṃ satataṃ yatheṣṭam //
RCūM, 13, 78.1 harantyalakṣmīṃ satataṃ samastān duṣkarmajātān iha sarvarogān /
RCūM, 14, 70.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //
RCūM, 14, 122.2 līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //
RCūM, 15, 56.1 sarvarogān haredeva śaktiyukto guṇādhikaḥ /
RCūM, 16, 37.2 khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret //
RCūM, 16, 73.2 yathāvadauṣadhājñānād ayathāhṛtabhaiṣajaiḥ //
RCūM, 16, 93.1 dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /
Rasendrasārasaṃgraha
RSS, 1, 124.1 śuddhagandho haredrogān kuṣṭhamṛtyujvarādikān /
RSS, 1, 178.2 tālakaṃ harate rogānkuṣṭhamṛtyujvarādikān /
Rasārṇava
RArṇ, 1, 19.1 mūrchito harati vyādhiṃ mṛto jīvayati svayam /
RArṇ, 1, 53.2 tena janmajarāvyādhīn harate sūtakaḥ priye //
RArṇ, 2, 132.3 utpannamapi vijñānaṃ haranti kulakāḥ priye //
RArṇ, 5, 23.2 doṣān haranti yogena dhātūnāṃ pāradasya ca //
RArṇ, 7, 151.2 haranti rogān sakalān rasayuktāni kiṃ punaḥ /
RArṇ, 11, 218.2 rasendro harati vyādhīn narakuñjaravājinām //
RArṇ, 12, 10.1 punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret /
RArṇ, 12, 81.1 parasya harate kālaṃ kālikārahito rasaḥ /
RArṇ, 12, 215.2 gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate //
RArṇ, 18, 103.1 svapne taṃ bhajayitvā tu retorakte haranti tāḥ /
RArṇ, 18, 103.2 tenaiva retomārgeṇa harante bhakṣitaṃ rasam //
RArṇ, 18, 106.3 vajrabhasma harantyeva svapnānte kṣobhayanti ca //
RArṇ, 18, 186.1 nandikeśakumārādyā bhakṣyamāṇaṃ haranti ye /
RArṇ, 18, 187.1 hriyamāṇaṃ rasaṃ taistu mūḍhabuddhirna paśyati /
Rājanighaṇṭu
RājNigh, Āmr, 141.2 vṛṣyaś ca vīryavṛddhiṃ kurute śoṣaśramaṃ harati //
RājNigh, Āmr, 228.1 harate prasabhaṃ vyādhīn bhūyas tarati yad vapuḥ /
RājNigh, 13, 58.2 tridoṣadvaṃdvadoṣotthaṃ jvaraṃ harati sevitam //
RājNigh, 13, 110.1 mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 14.1 mūrchito harati vyādhīn mṛto jīvayati svayam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 91.2, 9.0 tataḥ pakṣād anantaraṃ tailamuddhṛtya snigdhasvinno hṛtadoṣo mantreṇānena majjasāretyādinā pavitritasya tailasya śubhadivase caturthena bhaktenāntarito 'harmukhe karṣaṃ pibet //
Skandapurāṇa
SkPur, 8, 7.2 svarbhānunā hṛtaḥ somastataste duḥkhitābhavan //
SkPur, 8, 9.1 ūcuścainaṃ mahābhāgā hṛtaḥ somo hi naḥ prabho /
SkPur, 12, 32.3 trātu māṃ kaścidetyeha grāheṇa hṛtacetasam //
SkPur, 16, 15.2 bhakṣayāmāsa saṃrabdho rakṣasā hṛtacetanaḥ //
SkPur, 17, 1.3 rakṣasā sa kimarthaṃ ca hṛtacetā abhavannṛpaḥ //
SkPur, 23, 12.2 āsanaṃ merusaṃkāśaṃ manoramamathāharan //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 1.0 hāridaśvāḥ sūryasaṃbandhino 'ṃśavo raśmayo vo yuṣmākaṃ kṛcchrāṇi duḥkhāni harantvapanayantu //
Tantrāloka
TĀ, 8, 127.2 ye haranti kṛtaṃ karma narāṇāmakṛtātmanām //
TĀ, 8, 247.1 tanmaṇḍalaṃ vā dṛṣṭvaiva muktadvaitā hṛtatrayāḥ /
TĀ, 16, 275.1 mantrārpitamanāḥ kiṃcidvadanyattu viṣaṃ haret /
TĀ, 26, 54.1 haratyardhaśarīraṃ sa ityuktaṃ kila śambhunā /
Ānandakanda
ĀK, 1, 2, 135.1 sthāpayet punarādāya hyuparisthaṃ malaṃ haret /
ĀK, 1, 2, 215.2 bhavarogaṃ harecchīghraṃ tritāpaṃ ca vināśayet //
ĀK, 1, 2, 219.1 vyādhimṛtyudaridratvaṃ harate'sau kṛpākaraḥ /
ĀK, 1, 2, 225.2 sambhūtakṣayakuṣṭhādīnrogānharasi pāvana //
ĀK, 1, 4, 81.1 iṣṭakāṃ svāṅgaśītāṃ tām avatārya haredrasam /
ĀK, 1, 4, 482.2 puṣpāṇāṃ raktapītānām anekānāṃ dravaṃ haret //
ĀK, 1, 7, 136.1 trivarṣātpalitaṃ hanti caturvarṣādvaliṃ haret /
ĀK, 1, 7, 189.1 cetasatvaṃ mṛdu hareddrutistāṃśca daridratām //
ĀK, 1, 9, 194.1 viṣṇuvattrāyate viśvaṃ haratīva haraḥ svayam /
ĀK, 1, 12, 142.2 gorocanopamāstatra pāṣāṇāḥ santi tānharet //
ĀK, 1, 12, 166.2 tadadho nikhanennābhimātraṃ nīlāṃ mṛdaṃ haret //
ĀK, 1, 12, 196.1 tatra prasthaṃ rasaṃ kṣiptvā tāvanmātraṃ jalaṃ haret /
ĀK, 1, 13, 30.2 evaṃ māsaprayogeṇa kuṣṭhamaṣṭādaśaṃ haret //
ĀK, 1, 15, 62.1 uparāgādikāle vā siddhayogeṣu vā haret /
ĀK, 1, 15, 64.2 sa pañcāṅgaṃ harenmuṇḍīṃ samyak śītena vāriṇā //
ĀK, 1, 15, 94.1 paladvayena ṣaṇmāsātsarvavyādhīñjarāṃ haret /
ĀK, 1, 15, 195.1 prātarmaunī khanecchuddhaḥ samūlaṃ citrakaṃ haret /
ĀK, 1, 15, 202.2 pakvaṃ navaṃ sutīkṣṇaṃ ca bhallātakaphalaṃ haret //
ĀK, 1, 15, 234.1 haratyakhilarogāṃśca rājayakṣmādikānpriye /
ĀK, 1, 15, 478.2 jatrūrdhvagatarogāṃśca kāsaśvāsādikānharet //
ĀK, 1, 15, 516.2 jatrūrdhvarogān pāṇḍvādīn kṣayakuṣṭhādikānharet //
ĀK, 1, 15, 587.1 pratyahaṃ palamātrāśī māsātsarvagadānharet /
ĀK, 1, 16, 31.1 vṛddhatvaṃ harate balaṃ ca kurute mṛtyuṃ nirasyetparaṃ vyādhivrātam apākaroti kurute kāntiṃ nayatyārjavam /
ĀK, 1, 16, 32.2 durnāmāni ca ṣaḍbhinatti harate sarvārtirogolbaṇaṃ mehaughaṃ ca lunāti śoṇitadaraṃ vidhvaṃsate sevanāt //
ĀK, 1, 16, 99.2 haredbhāṇḍagataṃ kalkaṃ kalkāttailaṃ caturguṇam //
ĀK, 1, 19, 60.1 godhūmacaṇakair mudgair hṛtatailo yathāvidhi /
ĀK, 1, 19, 76.2 pādābhyāṃ mardanenoṣmavārisnānena taṃ haret //
ĀK, 1, 22, 37.1 ārdrāyāṃ taumburaṃ grāhyaṃ vandākaṃ vidhinā haret /
ĀK, 1, 22, 38.1 ārdrārke vā puṣyaravau vandākaṃ tumburorharet /
ĀK, 1, 22, 39.1 punarvasorhṛtaṃ vaṃśavandākaṃ kṣīrapeṣitam /
ĀK, 1, 22, 45.2 vibhītakasya vandākaṃ phalgunyoḥ pūrvayorhṛtam //
ĀK, 1, 22, 56.2 jyeṣṭhāyām āmravandākaṃ hṛtvā veśyāgṛhe khanet //
ĀK, 1, 22, 68.1 hṛtaṃ punnāgavandākaṃ vāruṇeṣu yathāvidhi /
ĀK, 1, 22, 78.2 uttarāsvarkavandākaṃ hṛtaṃ bhādrapadāsu tat //
ĀK, 1, 23, 18.1 kṛṣṇadhūrtena cāñcalyaṃ triphalābhirviṣaṃ haret /
ĀK, 1, 23, 185.2 ṣaḍguṇaṃ gandhakaṃ dadyāttato vastraṃ śanairharet //
ĀK, 1, 23, 230.1 sūkṣmacūrṇaṃ haredrogānyogavāho mahārasaḥ /
ĀK, 1, 23, 311.2 parasya harate kālaṃ kālikārahito rasaḥ //
ĀK, 1, 23, 314.2 kṣmāpālena haredvajram anenaiva tu kāñcanam //
ĀK, 1, 23, 430.1 gandhakasya haredgandhaṃ palalaṃ lavaṇāyate /
ĀK, 2, 1, 41.1 mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret /
ĀK, 2, 4, 59.3 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ sarvāmayadhvaṃsanam //
ĀK, 2, 9, 14.2 parasya harate kālaṃ kālikārahito rasaḥ //
Āryāsaptaśatī
Āsapt, 1, 20.1 aṅkanilīnagajānanaśaṅkākulabāhuleyahṛtavasanau /
Āsapt, 1, 42.2 phūtkāro 'pi suvaṃśair anūdyamānaḥ śrutiṃ harati //
Āsapt, 2, 17.2 sa guṇo gīter yad asau vanecaraṃ hariṇam api harati //
Āsapt, 2, 54.1 alasayati gātram akhilaṃ kleśaṃ mocayati locanaṃ harati /
Āsapt, 2, 71.2 śatadhautam ājyam iva me smaraśaradāhavyathāṃ harati //
Āsapt, 2, 75.2 chāyeva tad api tāpaṃ tvam eva me harasi mānavati //
Āsapt, 2, 82.1 āyāti yāti khedaṃ karoti madhu harati madhukarīvānyā /
Āsapt, 2, 83.2 puruṣaṃ haranti kāntāḥ prāyeṇa hi dakṣiṇā eva //
Āsapt, 2, 99.2 vātapratīcchanapaṭī vahitram iva harasi māṃ sutanu //
Āsapt, 2, 138.2 āskanditoruṇā tvaṃ hastenaiva spṛśan harasi //
Āsapt, 2, 148.2 hṛdayadvayam ucitaṃ tava sundari hṛtakāntacittāyāḥ //
Āsapt, 2, 149.2 dhūlipuṭīva milantī smarajvaraṃ harati halikavadhūḥ //
Āsapt, 2, 165.2 ravir iva yantrollikhitaḥ kṛśo 'pi lokasya harasi dṛśam //
Āsapt, 2, 209.1 gehinyā hriyamāṇaṃ nirudhyamānaṃ navoḍhayā purataḥ /
Āsapt, 2, 213.2 hṛtam amunā mālāyāḥ samīraṇeneva saurabhyam //
Āsapt, 2, 226.2 jaghanabharaklamakūṇitanayanam idaṃ harati gatam asyāḥ //
Āsapt, 2, 230.1 cumbanalolupamadadharahṛtakāśmīraṃ smaran na tṛpyāmi /
Āsapt, 2, 232.1 cumbanahṛtāñjanārghaṃ sphuṭajāgararāgam īkṣaṇaṃ kṣipasi /
Āsapt, 2, 237.1 jāgaritvā puruṣaṃ paraṃ vane sarvato mukhaṃ harasi /
Āsapt, 2, 309.1 nottapane na snehaṃ harati na nirvāti na malino bhavati /
Āsapt, 2, 314.1 nijasūkṣmasūtralambī vilocanaṃ taruṇa te kṣaṇaṃ haratu /
Āsapt, 2, 316.2 hṛdayavidāraṇaniḥsṛtakusumāsraśareva harasi manaḥ //
Āsapt, 2, 331.1 nihitārdhalocanāyās tvaṃ tasyā harasi hṛdayaparyantam /
Āsapt, 2, 344.1 prāṅgaṇakoṇe'pi niśāpatiḥ sa tāpaṃ sudhāmayo harati /
Āsapt, 2, 352.1 proñchati tavāparādhaṃ mānaṃ mardayati nirvṛtiṃ harati /
Āsapt, 2, 375.2 rūḍhapremā hriyate kiṃ bālākutukamātreṇa //
Āsapt, 2, 415.1 bhramarīva koṣagarbhe gandhahṛtā kusumam anusarantī tvām /
Āsapt, 2, 431.2 hanta haranti mano mama nalikāviśikhāḥ smarasyeva //
Āsapt, 2, 434.1 magno 'si narmadāyā rase hṛto vīcilocanakṣepaiḥ /
Āsapt, 2, 480.1 rūpaguṇahīnahāryā bhavati laghur dhūlir anilacapaleva /
Āsapt, 2, 495.2 utpalam ahāri vāri ca na spṛṣṭam upāyacatureṇa //
Āsapt, 2, 515.2 javanīvinirgamād anu naṭīva dayitā mano harati //
Āsapt, 2, 521.2 harati yuvahṛdayapañjaramadhyasthā manmatheṣur iva //
Āsapt, 2, 526.2 taṭatarum iva mama hṛdayaṃ samūlam api vegato harati //
Āsapt, 2, 531.2 durvahanitambamantharam api harati nitambinīnṛtyam //
Āsapt, 2, 598.2 harasi kṣipasi taralayasi bhramayasi tolayasi pātayasi //
Āsapt, 2, 649.2 himagiriśikharaskhalitā gaṅgevairāvataṃ harati //
Āsapt, 2, 664.1 harati hṛdayaṃ śalākānihito 'ñjanatantur eṣa sakhi mugdhe /
Āsapt, 2, 669.1 hṛtvā taṭini taraṅgair bhramitaś cakreṣu nāśaye nihitaḥ /
Āsapt, 2, 670.1 hṛtakāñcivallibandhottarajaghanād aparabhogabhuktāyāḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 20.1 rāṣṭraṃ parasya svabalena hṛtvā bhuṅkte'thavā svaṃ pitureva diṣṭam /
Śukasaptati
Śusa, 23, 41.17 ahaṃ ca hṛtārthako bahudinebhyo na tayā dṛṣṭaḥ /
Śusa, 23, 41.20 mlecchībhūtā iyaṃ veśyā sarvasvaṃ me tvayā hṛtam //
Śusa, 23, 42.3 ayaṃ ca madīyaṃ dravyaṃ hṛtvā ihāgataḥ /
Śyainikaśāstra
Śyainikaśāstra, 5, 28.1 sadyohṛtaṃ ca madyāmbusiktaṃ candrāṅkasaṃyutam /
Śyainikaśāstra, 6, 49.2 mallā iva vidagdhānāṃ haranti prasabhaṃ manaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 65.2 mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam //
ŚdhSaṃh, 2, 12, 55.1 dāhapūrvaṃ haratyāśu tṛtīyakacaturthakau /
ŚdhSaṃh, 2, 12, 206.1 niṣkamātro harenmehānmehabaddho raso mahān /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 25.2 yataḥ baddhaḥ khecaratāṃ padaṃ nayeddharate vyādhisamūhaṃ mūrchitaḥ /
Abhinavacintāmaṇi
ACint, 1, 56.2 jātā vidhināpihṛtā auṣadhyaḥ siddhidā na syuḥ //
ACint, 1, 115.1 yā gandhaḥ ketakīnāṃ harati parimalair varṇataḥ piṅgalābhā /
ACint, 2, 27.1 śuddhagandho hared rogān kuṣṭhamṛtyujvarāpahaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 32.2 harītakī haratyāśu bhuktasyopari yojitā //
BhPr, 6, 2, 61.2 uṣṇaṃ pittakaraṃ rūkṣaṃ śvāsaśūlakṛmīnharet //
BhPr, 6, 2, 80.3 netrāmayakṛmicchardihikkāvastirujo haret //
BhPr, 6, 2, 93.2 rūkṣoṣṇā pācanī kāsavamiśleṣmānilān haret //
BhPr, 6, 2, 104.3 apasmārakaphonmādabhūtajantvanilān haret //
BhPr, 6, 2, 118.3 haretkuṣṭhaṃ vraṇaṃ pāṇḍuṃ kaṣāyā vātakṛcchrajit //
BhPr, 6, 2, 181.2 śvāsordhvavātatṛṭkāsahikkārucivamīnharet //
BhPr, 6, 2, 213.2 hṛdyo himaḥ kaphaśvāsakuṣṭhadadrukrimīn haret //
BhPr, 6, 2, 216.1 viṣā soṣṇā kaṭustiktā pācanī dīpanī haret /
BhPr, 6, 2, 221.1 yadāmṛtaṃ vainateyo jahāra surasattamāt /
BhPr, 6, 2, 229.2 harate kevalaṃ vātaṃ balavīryakaro guruḥ //
BhPr, 6, Karpūrādivarga, 49.1 rālo himo gurus tiktaḥ kaṣāyo grāhako haret /
BhPr, 6, Karpūrādivarga, 51.1 kundurur madhurastiktas tīkṣṇas tvacyaḥ kaṭurharet /
BhPr, 6, Karpūrādivarga, 96.2 uṣṇo laghur harecchvāsaṃ gulmavātakaphakrimīn //
BhPr, 6, Guḍūcyādivarga, 1.2 rāmapatnīṃ balātsītāṃ jahāra madanāturaḥ //
BhPr, 6, Guḍūcyādivarga, 2.2 hṛto vānarasainyena jaghāna raṇamūrdhani //
BhPr, 6, Guḍūcyādivarga, 10.1 kāmalākuṣṭhavātāsrajvarakrimivamīn haret /
BhPr, 6, Guḍūcyādivarga, 49.3 tandrāśothajvarānāhapārśvapīḍārucīr haret //
BhPr, 6, 8, 12.1 balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye /
BhPr, 6, 8, 49.2 kāmalāśothakuṣṭhāni kṣayaṃ kāntamayo haret //
BhPr, 6, 8, 94.1 mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute /
BhPr, 6, 8, 99.2 tathāpyete trayo doṣā haraṇīyā viśeṣataḥ //
BhPr, 6, 8, 125.2 dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram //
BhPr, 6, 8, 130.2 haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /
BhPr, 6, 8, 131.1 harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /
BhPr, 7, 3, 5.1 balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye /
BhPr, 7, 3, 47.2 dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt //
BhPr, 7, 3, 145.2 vātaraktaṃ tathā kuṣṭham apasmārodaraṃ haret //
BhPr, 7, 3, 165.1 gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti /
BhPr, 7, 3, 189.2 khādan harati phiraṅgaṃ vyādhiṃ sopadravaṃ sapadi //
BhPr, 7, 3, 218.2 dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram //
BhPr, 7, 3, 227.1 haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /
BhPr, 7, 3, 228.1 tālakaṃ harate rogānkuṣṭhamṛtyujvarāpaham /
Caurapañcaśikā
CauP, 1, 41.1 adyāpi nirmalaśaracchaśigaurakānti ceto muner api haret kim utāsmadīyam /
Dhanurveda
DhanV, 1, 174.2 śūrasyāpi raṇe puṃso darpaṃ harati tatkṣaṇāt //
Gheraṇḍasaṃhitā
GherS, 2, 30.2 harati sakalarogān āśu gulmajvarādīn bhavati vigatadoṣaṃ hy āsanaṃ śrīmayūram //
GherS, 3, 83.2 balapuṣṭikarī caiva akālamaraṇaṃ haret //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 51.1 uvāca viṣṇus tān devān sattvaṃ rudreṇa vai hṛtam /
GokPurS, 1, 57.2 dānavair hṛtasarvasvā īśvaraṃ śaraṇaṃ yayuḥ //
GokPurS, 6, 52.3 ruddhvā purīṃ tena guptāṃ saptāṅgaṃ jahrur ojasā /
GokPurS, 6, 56.1 śatravaś ca balāt kṛtya saptāṅgaṃ jahrur ojasā /
GokPurS, 6, 62.2 śatrubhir hṛtarājyaḥ ahaṃ prāpsye rājyaṃ svakaṃ yathā /
GokPurS, 10, 11.2 uvāca bhairavaṃ śambhuḥ sraṣṭur ūrdhvaṃ śiro hara //
GokPurS, 10, 49.2 uṣā bāṇāsurasutā kṛṣṇapautraṃ jahāra ca /
Gorakṣaśataka
GorŚ, 1, 70.2 vrajaty ūrdhvaṃ hṛtaḥ śaktyā niruddho yonimudrayā //
Haribhaktivilāsa
HBhVil, 3, 52.2 harir harati pāpāni duṣṭacittair api smṛtaḥ /
HBhVil, 3, 247.1 prātaḥsnānaṃ hared vaiśya bāhyābhyantarajaṃ malam /
HBhVil, 3, 251.2 śokaduḥkhādi harate prātaḥsnānaṃ viśeṣataḥ //
HBhVil, 3, 256.1 prātaḥsnānaṃ haret pāpam alakṣmīṃ glānim eva ca /
HBhVil, 3, 263.2 anyathā tatphalasyārdhaṃ tīrtheśo harati svayam //
HBhVil, 3, 276.2 mṛttike hara me pāpaṃ yan mayā duṣkṛtaṃ kṛtam //
HBhVil, 4, 276.2 tadā tasya jagatsvāmī tuṣṭo harati pātakam //
HBhVil, 4, 286.2 aparādhasahasrāṇi nityaṃ harati keśavaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 33.2 harati sakalarogān āśu gulmodarādīn abhibhavati ca doṣān āsanaṃ śrīmayūram //
HYP, Tṛtīya upadeshaḥ, 43.2 vrajaty ūrdhvaṃ hṛtaḥ śaktyā nibaddho yonimudrayā //
HYP, Caturthopadeśaḥ, 27.1 mūrchito harate vyādhīn mṛto jīvayati svayam /
Janmamaraṇavicāra
JanMVic, 1, 187.2 bata bata hṛdayaṃ haranti vāco lalitapadāś ca rahasyavastugarbhāḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 47.2 haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 37.0 trir harati //
KaṭhĀ, 2, 3, 8.0 arcir asi śocir asīti jvalantam agniṃ harataḥ satejastvāya //
KaṭhĀ, 3, 4, 301.0 gūhati pātrāṇy api vā dvīpaṃ hareyuḥ //
KaṭhĀ, 3, 4, 310.0 gūhati pātrāṇy api vā dvīpaṃ hareyuḥ //
Kokilasaṃdeśa
KokSam, 2, 3.2 yatrārabdhe dinakarakarair apyahārye 'ndhakāre lolākṣīṇāṃ bhavati divase nirviśaṅko 'bhisāraḥ //
KokSam, 2, 22.1 nīcīkurvantyalasavalitā netrapātāḥ kuraṅgān vīcīgarvaṃ harati nikhilaṃ vibhramāndolitā bhrūḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 1.0 yaḥ pūrvaviśiṣṭo harajas tasmādanyaḥ karuṇāparo dayāvān kaḥ na ko 'pi yato rujaṃ śarīravyathāṃ harati //
MuA zu RHT, 2, 6.2, 15.0 gṛhakanyā gṛhakumārikā malaṃ prathamaṃ doṣaṃ harati //
MuA zu RHT, 2, 6.2, 16.1 punastriphalā trayāṇāṃ phalānāṃ samāhāraḥ triphalā agniṃ dvitīyaṃ doṣaṃ harati samāhāro yathā ekā harītakī yojyā dvau ca yojyau vibhītakau /
MuA zu RHT, 2, 6.2, 17.0 punaścitrako'gniḥ viṣaṃ tṛtīyaṃ doṣaṃ harati dūrīkarotītyarthaḥ //
MuA zu RHT, 6, 7.2, 5.0 punar ato rasātsamalaṃ malasaṃyutaṃ kāñjikaṃ haraṇīyaṃ bahiḥ kāryam //
MuA zu RHT, 19, 13.2, 3.0 ca punaḥ sakuṣṭhān kuṣṭhaiḥ saha vartante evaṃvidhān pīnasādīn rogān harati dūrīkaroti //
MuA zu RHT, 19, 14.2, 2.0 amaradāruraso devadārujalaṃ ghṛtasahitaṃ ājyamiśritaḥ pittakṛtān rogān harati nāśayati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 35.2 devakanyās tu taṃ vīraṃ haranti ramayanti ca //
ParDhSmṛti, 4, 17.2 āyuṣyaṃ harate bhartuḥ sā nārī narakaṃ vrajet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 32.1, 1.0 koṣṭhyām avaśiṣṭasattvaṃ kācakiṭṭasaṃśliṣṭaṃ kaṇarūpaṃ durgrāhyaṃ tattu agnau śānte sati samāhṛtyaikīkṛtya bahir niṣkāsya saṃkuṭya vicūrṇya tatsaṃśliṣṭaṃ kaṇasattvaṃ haret //
RRSṬīkā zu RRS, 9, 46.3, 4.0 tena pārada utthāya kāñjikadrave praviśya tiṣṭhati ata evāsya yantrasya jalāhāryayantram ityapi nāmāntaraṃ kāñjikajalena svalpapātrād rasasya hriyamāṇatvāditi //
RRSṬīkā zu RRS, 11, 60.3, 1.0 atha prathamādhyāye mūrchitvā harati rujam itipadyoktā viṣayāstraya evātra granthe vaktavyāḥ //
Rasasaṃketakalikā
RSK, 1, 48.2 dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ //
Rasataraṅgiṇī
RTar, 2, 73.1 bhāgāddhanvantarer lobhād adhikaṃ yo haredbhiṣak /
Rasārṇavakalpa
RAK, 1, 141.1 parasya harate kālaṃ kālikārahito rasaḥ /
RAK, 1, 389.1 ekaviṃśadinaiścaiva kuṣṭhāṣṭadaśakaṃ haret /
RAK, 1, 412.2 varṇaikādaśabhistattu dāridryaṃ harate kṣaṇāt //
RAK, 1, 458.2 dehasthā harate devi viṣaṃ sthāvarajaṅgamam //
RAK, 1, 459.1 sarvāṇi viṣamātrāṇi harate yasya dehagā /
RAK, 1, 461.1 mūtreṇa saha saṃyuktā kuṣṭhānaṣṭādaśān haret /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 80.2 vahantu bhavantaḥ piṭakāni mā tiṣṭhata harata pāṃsūni //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 3.2 devamunimanujavandyā haratu sadā narmadā duritam //
SkPur (Rkh), Revākhaṇḍa, 9, 12.1 hṛtairvedaiścaturbhiśca brahmāpyevaṃ maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 15.1 mama vedā hṛtāḥ sarve ato 'haṃ stotumudyataḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 29.2 kena vedā hṛtāḥ sarve vedhaso jagatīguroḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 33.2 tāvāśu hṛtvā vedāṃśca praviṣṭau ca mahārṇavam //
SkPur (Rkh), Revākhaṇḍa, 15, 1.3 kālarātrir jagatsarvaṃ harate dīptalocanā //
SkPur (Rkh), Revākhaṇḍa, 15, 39.2 jahāra sarvaṃ tridivaṃ mahātmā saṃkṣobhayanvai jagadīśa ekaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 3.1 sa kālarātryā sahito mahātmā kāle trilokīṃ sakalāṃ jahāra /
SkPur (Rkh), Revākhaṇḍa, 16, 21.3 īkṣasva māṃ lokamimaṃ jvalantaṃ vaktrairanekaiḥ prasabhaṃ harantam //
SkPur (Rkh), Revākhaṇḍa, 19, 37.1 sa eva rudraḥ sa jagajjahāra sṛṣṭyarthamīśaḥ prapitāmaho 'bhūt /
SkPur (Rkh), Revākhaṇḍa, 26, 11.3 tenāsmākaṃ hṛtaṃ sarvaṃ dhanaratnairviyojitāḥ //
SkPur (Rkh), Revākhaṇḍa, 27, 11.2 sarvāsāṃ mānasaṃ hṛtvā anyataḥ kṛtamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 17.2 hṛtarājyā hyandhakena kṛtā nistejasaḥ prabho //
SkPur (Rkh), Revākhaṇḍa, 60, 56.1 hṛtaṃ cānyena mitrasvaṃ suvarṇaṃ ca dhanaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 67, 38.3 sarveṣāmeva deveśo harate dhruvamāpadam //
SkPur (Rkh), Revākhaṇḍa, 83, 6.2 gīrvāṇā vijitāḥ sarve rāmasya gṛhiṇī hṛtā //
SkPur (Rkh), Revākhaṇḍa, 85, 3.1 nimagno duḥkhasaṃsāre hṛtarājyo dvijottama /
SkPur (Rkh), Revākhaṇḍa, 90, 6.1 tena devā jitāḥ sarve hṛtarājyā narādhipa /
SkPur (Rkh), Revākhaṇḍa, 90, 7.1 dhanadasya hṛtaṃ cittaṃ hṛtaḥ śakrasya vāraṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 7.1 dhanadasya hṛtaṃ cittaṃ hṛtaḥ śakrasya vāraṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 14.1 taddharanti suputrāśca vaitaraṇyāṃ gatānapi /
SkPur (Rkh), Revākhaṇḍa, 142, 27.2 strīratnapravaraṃ tāta hartavyamiti me matiḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 64.1 svadattāṃ paradattāṃ vā yo hareta vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 142, 65.1 anyāyena hṛtā bhūmiranyāyena ca hāritā /
SkPur (Rkh), Revākhaṇḍa, 155, 103.2 parasya yoṣitaṃ hṛtvā brahmasvamapahṛtya ca //
SkPur (Rkh), Revākhaṇḍa, 159, 17.1 mātsaryādatha jātyandho janmāndhaḥ pustakaṃ haran /
SkPur (Rkh), Revākhaṇḍa, 159, 19.1 haranvastraṃ bhavedgodhā garadaḥ pavanāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 2.2 kāmapramodinī rājanhṛtā śyenena pakṣiṇā //
SkPur (Rkh), Revākhaṇḍa, 170, 18.2 tena kanyā hṛtā me 'dya tapasvipāpakarmiṇā //
SkPur (Rkh), Revākhaṇḍa, 172, 15.1 yadā kanyāṃ hare rakṣaḥśāpāntaste bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 181, 54.1 tṛṣṇāṃ harasva śīghraṃ lakṣmīṃ dada hṛdayavāsinīṃ nityam /
SkPur (Rkh), Revākhaṇḍa, 195, 34.2 tadā nīrājanākāle yo hareḥ paṭhati stavam //
SkPur (Rkh), Revākhaṇḍa, 209, 122.2 mṛttike hara me pāpaṃ janmakoṭiśatārjitam //
SkPur (Rkh), Revākhaṇḍa, 209, 124.1 snānaṃ prakurvato me 'dya pāpaṃ haratu cārjitam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 56.2 amukte hi prayoktavyaṃ sarvaṃ janaśataṃ haret //
UḍḍT, 9, 27.2 tena sthāpitamātreṇa traimāsikajvaraṃ haret //
UḍḍT, 12, 32.3 śarāvaṃ pūrayitvā tu catuṣpathe baliṃ haret //
UḍḍT, 12, 45.6 tannāmakīrtanād eva hṛtaṃ naṣṭaṃ ca labhyate //
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
Yogaratnākara
YRā, Dh., 18.1 balaṃ ca vīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye /
YRā, Dh., 27.1 tāraṃ śītakaṣāyamamlamadhuraṃ doṣatrayacchedanaṃ snigdhaṃ dīpanamakṣikukṣigadajiddāhaṃ viṣādiṃ haret /
YRā, Dh., 41.2 gulmaplīhakṣayāgnisādasadanaṃ śvāsaṃ ca kāsaṃ tathā duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ tatsomanāthābhidham //
YRā, Dh., 42.2 liptvā tāmradalānyadhordhvamanayā bhāṇḍe pacedyāmakaṃ yantrādhyāyasamuktaśāstravidhinā tatsvāṅgaśītaṃ haret //
YRā, Dh., 167.2 mehakuṣṭhakṛmiśophapāṇḍutāpasmṛtīr harati so'śmarīṃ jayet //
YRā, Dh., 181.1 haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /
YRā, Dh., 182.1 tālakaṃ harate rogānkuṣṭhaṃ mṛtyujarāpaham /
YRā, Dh., 222.1 mūrchāṃ gato yo harate ca rogānbaddho yadā khecaratāmupaiti /
YRā, Dh., 223.1 mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 11.0 antareṇa gārhapatyaṃ dakṣiṇāgniṃ ca hṛtvā //
ŚāṅkhŚS, 16, 4, 2.1 ūrdhvām enām ucchrayatād girau bhāraṃ harann iva /