Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 11.1 tamṛgbhirhvayituṃ dadhre /
ŚBM, 1, 8, 1, 19.2 upahūtaṃ rathantaraṃ saha pṛthivyopa māṃ rathantaraṃ saha pṛthivyā hvayatām upahūtaṃ vāmadevyaṃ sahāntarikṣeṇopa māṃ vāmadevyaṃ sahāntarikṣeṇa hvayatām upahūtam bṛhatsaha divopa mām bṛhatsaha divā hvayatāmiti tadetāmevaitadupahvayamāna imāṃśca lokān upahvayata etāni ca sāmāni //
ŚBM, 1, 8, 1, 19.2 upahūtaṃ rathantaraṃ saha pṛthivyopa māṃ rathantaraṃ saha pṛthivyā hvayatām upahūtaṃ vāmadevyaṃ sahāntarikṣeṇopa māṃ vāmadevyaṃ sahāntarikṣeṇa hvayatām upahūtam bṛhatsaha divopa mām bṛhatsaha divā hvayatāmiti tadetāmevaitadupahvayamāna imāṃśca lokān upahvayata etāni ca sāmāni //
ŚBM, 1, 8, 1, 19.2 upahūtaṃ rathantaraṃ saha pṛthivyopa māṃ rathantaraṃ saha pṛthivyā hvayatām upahūtaṃ vāmadevyaṃ sahāntarikṣeṇopa māṃ vāmadevyaṃ sahāntarikṣeṇa hvayatām upahūtam bṛhatsaha divopa mām bṛhatsaha divā hvayatāmiti tadetāmevaitadupahvayamāna imāṃśca lokān upahvayata etāni ca sāmāni //
ŚBM, 1, 8, 1, 24.2 iḍopahūtopahūteḍopo asmāṁ iḍā hvayatām iḍopahūteti tad upahūtāmevainām etat satīm pratyakṣamupahvayate yā vai sāsīd gaur vai sāsīccatuṣpadī vai gaustasmāccaturupahvayate //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 1, 8, 2, 7.2 yā vā etena yajñena devatā hvayati yābhya eṣa yajñastāyate sarvā vai tattā iṣṭā bhavanti tadyattāsu sarvāsviṣṭāsvathaitat paścevānuyajati tasmādanuyājā nāma //
ŚBM, 2, 1, 3, 2.2 sa yo haivaṃ vidvān devāḥ pitara iti hvayaty ā hāsya devā devahūyaṃ gacchanty ā pitaraḥ pitṛhūyam /
ŚBM, 2, 1, 3, 2.3 avanti hainaṃ devā devahūye 'vanti pitaraḥ pitṛhūye ya evaṃ vidvān devāḥ pitara iti hvayati //
ŚBM, 3, 1, 3, 24.2 ā vo devāsa īmahe vāmam prayatyadhvare ā vo devāsa āśiṣo yajñiyāso havāmaha iti tadasmai svāḥ satīrṛtvija āśiṣa āśāsate //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 20.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hāsmai nipalāśamivovāda tasmād u strī puṃsopamantritā nipalāśamivaiva vadati sa hovāca nipalāśamiva vai me 'vādīditi //
ŚBM, 3, 2, 1, 21.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hainaṃ juhuve tasmād u strī pumāṃsaṃ hvayata evottamaṃ sa hovācāhvata vai meti //
ŚBM, 3, 2, 1, 21.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hainaṃ juhuve tasmād u strī pumāṃsaṃ hvayata evottamaṃ sa hovācāhvata vai meti //
ŚBM, 3, 2, 1, 21.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hainaṃ juhuve tasmād u strī pumāṃsaṃ hvayata evottamaṃ sa hovācāhvata vai meti //
ŚBM, 4, 6, 4, 5.4 vācaspatim viśvakarmāṇam ūtaye manojuvaṃ vāje adyā huvema /
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 4, 4, 14.1 atha sumaṅgalanāmānaṃ hvayati /
ŚBM, 6, 3, 2, 4.2 yoge yoge tavastaraṃ vāje vāje havāmaha ity annaṃ vai vājaḥ karmaṇi karmaṇi tavastaramanne 'nne havāmaha ityetat sakhāya indramūtaya itīndriyavantamūtaya ityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 4.2 yoge yoge tavastaraṃ vāje vāje havāmaha ity annaṃ vai vājaḥ karmaṇi karmaṇi tavastaramanne 'nne havāmaha ityetat sakhāya indramūtaya itīndriyavantamūtaya ityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 10, 1, 4, 11.5 praṇītād ūrdhvaṃ samidha āhutaya iti hūyante //
ŚBM, 10, 2, 6, 6.1 tad etad ṛcābhyuktaṃ vibhaktāraṃ havāmahe vasoś citrasya rādhasaḥ savitāraṃ nṛcakṣasam iti /
ŚBM, 13, 2, 8, 3.0 ambe ambike'mbālike na mā nayati kaścaneti patnīr udānayaty ahvataivainā etad atho medhyā evaināḥ karoti //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 4, 3, 2.0 samupaviṣṭeṣvadhvaryuḥ saṃpreṣyati hotar bhūtāny ācakṣva bhūteṣv imaṃ yajamānam adhyūheti saṃpreṣito hotādhvaryum āmantrayate pāriplavam ākhyānam ākhyāsyann adhvaryav iti havai hotar ity adhvaryuḥ //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //