Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 17, 11.1 atītyaikādaśāhaṃ tu nāma karma tathākarot /
Rām, Bā, 18, 18.1 nātyeti kālo yajñasya yathāyaṃ mama rāghava /
Rām, Ay, 17, 26.2 atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam //
Rām, Ay, 31, 8.1 so 'ntaḥpuram atītyaiva striyas tā vākyam abravīt /
Rām, Ay, 47, 12.2 tāte ca vayasātīte mayi cāraṇyam āśrite //
Rām, Ay, 59, 14.1 atītam ājñāya tu pārthivarṣabhaṃ yaśasvinaṃ saṃparivārya patnayaḥ /
Rām, Ay, 61, 4.1 atītā śarvarī duḥkhaṃ yā no varṣaśatopamā /
Rām, Ay, 88, 26.1 vasvaukasārāṃ nalinīm atyetīvottarān kurūn /
Rām, Ay, 94, 21.1 amātyān upadhātītān pitṛpaitāmahāñ śucīn /
Rām, Ay, 104, 18.2 atīyāt sāgaro velāṃ na pratijñām ahaṃ pituḥ //
Rām, Ki, 19, 26.1 tān atītya samāsādya bhartāraṃ nihataṃ raṇe /
Rām, Ki, 24, 6.1 na kālaḥ kālam atyeti na kālaḥ parihīyate /
Rām, Ki, 28, 14.2 tad idaṃ vīra kāryaṃ te kālātītam ariṃdama //
Rām, Ki, 28, 15.1 na ca kālam atītaṃ te nivedayati kālavit /
Rām, Ki, 29, 3.2 buddhvā kālam atītaṃ ca mumoha paramāturaḥ //
Rām, Ki, 52, 21.1 tasminn atīte kāle tu sugrīveṇa kṛte svayam /
Rām, Ki, 64, 31.2 atītya tasya saṃdeśaṃ vināśo gamane bhavet //
Rām, Su, 18, 12.2 yad atītaṃ punar naiti srotaḥ śīghram apām iva //
Rām, Su, 46, 55.1 atītya mārgaṃ sahasā mahātmā sa tatra rakṣo'dhipapādamūle /
Rām, Su, 62, 26.2 nāgantum iha śakyaṃ tair atīte samaye hi naḥ //
Rām, Yu, 113, 19.2 gaṅgāyamunayor bhīmaṃ saṃnipātam atītya ca //
Rām, Utt, 26, 17.2 mām atītya hi yasya tvaṃ yāsi bhīru na śobhanam //
Rām, Utt, 36, 34.2 eṣośramāṇi nātyeti mṛdubhāvagataścaran //
Rām, Utt, 37, 10.2 kālo hyatītaḥ sumahān gamane rocatāṃ matiḥ //
Rām, Utt, 57, 32.2 matprasādācca rājendra atītaṃ na smariṣyasi //