Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 1, 21.2 pradhānapuruṣātītaṃ pralayotpattivarjitam //
LiPur, 1, 4, 39.1 kalpe'tīte tu vai viprāḥ sahasrāṇāṃ tu saptatiḥ /
LiPur, 1, 8, 38.1 saṃtoṣastasya satatamatītārthasya cāsmṛtiḥ /
LiPur, 1, 9, 17.2 sūkṣme vyavahite'tīte viprakṛṣṭe tvanāgate //
LiPur, 1, 16, 27.1 śataṃ śatasahasrāṇāmatītā ye svayaṃbhuvaḥ /
LiPur, 1, 17, 54.1 turīyātītam amṛtaṃ niṣkalaṃ nirupaplavam /
LiPur, 1, 21, 1.3 atītaiś ca bhaviṣyaiś ca vartamānaistathaiva ca //
LiPur, 1, 21, 26.2 atītāya bhaviṣyāya vartamānāya vai namaḥ //
LiPur, 1, 21, 34.1 atītāya bhaviṣyāya vartamānāya te namaḥ /
LiPur, 1, 40, 94.2 atītānāgatānāṃ hi sarvamanvantareṣu vai //
LiPur, 1, 55, 77.2 atītānāgatānāṃ vai vartante sāṃprataṃ ca ye //
LiPur, 1, 61, 15.1 atītaistu sahaitāni bhāvyābhāvyaiḥ suraiḥ saha /
LiPur, 1, 63, 47.1 manvantareṣvatīteṣu gatā hyeteṣu pārthivāḥ /
LiPur, 1, 63, 48.1 atītānāgatāḥ sarve nṛpā manvantare smṛtāḥ /
LiPur, 1, 70, 111.1 atītā vartamānāś ca bhaviṣyā ye ca vai punaḥ /
LiPur, 1, 70, 114.1 atītāni ca kalpāni sodarkāṇi sahānvayaiḥ /
LiPur, 1, 70, 221.1 pitṝṇāṃ mānavānāṃ ca atītānāgateṣu vai /
LiPur, 1, 72, 143.1 namastriṃśatprakāśāya śāntātītāya vai namaḥ /
LiPur, 1, 80, 22.2 atītyāsādya devasya puraṃ śaṃbhoḥ suśobhanam //
LiPur, 1, 85, 32.2 vedaḥ sa triguṇātītaḥ sarvajñaḥ sarvakṛtprabhuḥ //
LiPur, 1, 86, 35.1 na bhāvayantyatītāni hyajñāne jñānamāninaḥ /
LiPur, 1, 86, 71.2 parasturīyātīto'sau śivaḥ paramakāraṇam //
LiPur, 1, 95, 23.2 vāgatīto nirālaṃbo nirdvandvo nirupaplavaḥ //
LiPur, 1, 96, 86.1 triguṇāya triśūlāya guṇātītāya yogine /
LiPur, 1, 96, 101.1 yadavyaktaṃ paraṃ vyoma kalātītaṃ sadāśivam /
LiPur, 2, 3, 14.2 atīte hi yuge vidvannārāyaṇasamīpagam //
LiPur, 2, 3, 46.2 manvantare tato 'tīte bhūmyāṃ tvaṃ ca bhaviṣyasi //
LiPur, 2, 3, 74.3 atītakalpasaṃyoge garuḍastvaṃ bhaviṣyasi //
LiPur, 2, 9, 36.1 avidyayāsya saṃbandho nātīto nāstyanāgataḥ /
LiPur, 2, 9, 37.2 māyātītasya devasya sthāṇoḥ paśupatervibhoḥ //
LiPur, 2, 10, 46.1 atītānyapyasaṃkhyāni brahmāṇḍāni tadājñayā /
LiPur, 2, 21, 16.1 śivāya rudrarūpāya śāntyatītāya śaṃbhave /
LiPur, 2, 21, 50.1 homayed aṅgamantreṇa śāntyatītaṃ sadāśivam /
LiPur, 2, 21, 51.1 śāntyatītaṃ muniśreṣṭha īśānenāthavā punaḥ /
LiPur, 2, 21, 64.2 śāntyatītā tataḥ śāntirvidyā nāma kalāmalā //
LiPur, 2, 24, 12.1 evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā //
LiPur, 2, 24, 12.1 evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 29, 4.2 ūrdhvapātre guṇātītaṃ ṣaḍviṃśakam umāpatim //