Occurrences

Uḍḍāmareśvaratantra

Uḍḍāmareśvaratantra
UḍḍT, 6, 4.2 atha pṛthivyaptejovāyvākāśāni tattvāni tatra guror bṛhatprasādena śāstrāṇi ca yena yogenātītena trailokyaṃ sacarācaraṃ jātam eva /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /