Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Śatapathabrāhmaṇa
Saundarānanda

Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 13.0 savyenātyākrāmañ japaty agnāviṣṇū mā vām avakramiṣaṃ vijihāthāṃ mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛṇutam iti //
BaudhŚS, 1, 15, 17.0 athāsaṃsparśayan srucāv udaṅṅ atyākrāmañ japati pāhi māgne duścaritāt ā mā sucarite bhajeti //
BaudhŚS, 1, 16, 1.0 atha yatra hotur abhijānāti ghṛtavatīm adhvaryo srucam āsyasveti taj juhūpabhṛtāv ādāyātyākramyāśrāvyāha samidho yajeti //
BaudhŚS, 1, 16, 4.0 pañca prayājān iṣṭvodaṅṅ atyākramya saṃsrāveṇānupūrvaṃ havīṃṣy abhighārayati dhruvām evāgre 'tha dakṣiṇaṃ puroḍāśam atha dhruvām athottaraṃ puroḍāśam atha śṛtam atha dadhy upabhṛtam antataḥ //
BaudhŚS, 1, 16, 6.0 atyākramyāśrāvyāhāgniṃ yajeti //
BaudhŚS, 1, 16, 8.0 athodaṅṅ atyākramya catura evājyasya gṛhṇāna āha somāyānubrūhīti //
BaudhŚS, 1, 16, 9.0 atyākramyāśrāvyāha somaṃ yajeti //
BaudhŚS, 1, 16, 16.0 atyākramyāśrāvyāhāgniṃ yajeti //
BaudhŚS, 1, 16, 19.0 atyākramyāśrāvyāha prajāpatim ity upāṃśu yajety uccaiḥ //
BaudhŚS, 1, 17, 6.0 atyākramyāśrāvyāhāgnīṣomau yajeti //
BaudhŚS, 1, 17, 12.0 atyākramyāśrāvyāhendraṃ yajeti mahendram iti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 20.0 atyākramyāśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti //
BaudhŚS, 1, 17, 24.0 athodaṅṅ atyākramya juhvām apa ānīya saṃkṣālanam antaḥparidhi ninayati vaiśvānare havir idaṃ juhomi sāhasram utsaṃ śatadhāram etaṃ sa naḥ pitaraṃ pitāmahaṃ prapitāmaham suvarge loke gacchatu pinvamānaṃ svadhā nama iti //
BaudhŚS, 1, 19, 6.0 atha juhūpabhṛtāv ādāyātyākramyāśrāvyāha devān yajeti //
BaudhŚS, 1, 19, 10.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā vājavatībhyāṃ srucau vyūhati vājasya mā prasavena udgrābheṇodagrabhīditi //
BaudhŚS, 4, 6, 7.0 athāsaṃsparśayan srucāv udaṅṅ atyākramya juhvā paśuṃ samanakti //
BaudhŚS, 4, 6, 18.0 prasūtaḥ srucāv ādāyātyākramyāśrāvyāha samidbhyaḥ preṣya iti //
BaudhŚS, 4, 6, 22.0 daśa prayājān iṣṭvodaṅṅ atyākramya svaruṃ ca śāsaṃ ca yācati //
BaudhŚS, 4, 7, 8.0 parihitāsu stokīyāsu śṛtāyāṃ vapāyāṃ juhūpabhṛtāv ādāyātyākramyāśrāvyāha svāhākṛtībhyaḥ preṣya iti //
BaudhŚS, 4, 7, 10.0 athodaṅṅ atyākramya saṃsrāveṇa pṛṣadājyam abhighārya vapām abhighārayati //
BaudhŚS, 4, 7, 13.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya vapāṃ medaḥ prasthitaṃ preṣya iti //
BaudhŚS, 4, 7, 19.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā samutkramya cātvāle mārjayante //
BaudhŚS, 4, 8, 13.0 atyākramyāśrāvyāha indrāgnibhyāṃ puroḍāśaṃ prasthitaṃ preṣya iti //
BaudhŚS, 4, 8, 18.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā prāśitram avadāyeḍām avadyati //
BaudhŚS, 4, 9, 22.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya haviḥ prasthitaṃ preṣya iti //
BaudhŚS, 4, 9, 33.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā hotra iḍām upodyacchante medasaḥ //
BaudhŚS, 4, 10, 6.0 athādhvaryuḥ pṛṣadājyaṃ vihatya juhvāṃ samānīyātyākramyāśrāvyāha devebhyaḥ preṣyeti //
BaudhŚS, 4, 10, 12.0 ekādaśānūyājān iṣṭvodaṅṅ atyākramya juhvāṃ svarum avadhāya purastāt pratyaṅ tiṣṭhañ juhoti divaṃ te dhūmo gacchatu antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 11, 7.0 juhūpabhṛtāv ādāyātyākramyāśrāvyāha samidbhyaḥ preṣyeti //
BhārŚS, 7, 15, 11.0 prayutā dveṣāṃsīti vapāśrapaṇībhyāṃ pramucya ghṛtavatīm ity abhijñāyottamāya prayājāyātyākramyāśrāvyāha svāhākṛtībhyaḥ preṣyeti //
BhārŚS, 7, 16, 7.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti //
BhārŚS, 7, 20, 4.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti //
BhārŚS, 7, 20, 11.0 atyākramyāśrāvyāha vanaspataye preṣyeti //
BhārŚS, 7, 21, 8.0 juhūpabhṛtāv ādāya pṛṣadājyaṃ juhvāṃ samānīyātyākramyāśrāvyāha devebhyaḥ preṣyeti //
Gopathabrāhmaṇa
GB, 1, 3, 15, 15.0 prajayā cetarau śriyā cetarāv atyākrāmat //
Taittirīyasaṃhitā
TS, 6, 2, 3, 20.0 punar atyākramyopasadaṃ juhoti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 16, 2.0 ghṛtavatīm adhvaryo srucam ity ucyamāne juhūpabhṛtāv ādāyātyākramyāśrāvya pratyāśrāvite svāhākṛtibhyaḥ preṣyeti saṃpreṣyati //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
Saundarānanda
SaundĀ, 14, 7.1 atyākrānto hi kāyāgnirguruṇānnena śāmyati /